2019年8月30日 星期五

法蘊足論-21.緣起品-4.名色緣識

6.名色緣識
6.1.解說
1)第一釋
云何名色緣識?謂眼色為緣生眼識。
4. (nāmarūpapratyayaṃ vijñānaṃ)
uddānaṃ // dvayapratyayāt* vijñānaṃ phalgunaḥ svātir eva ca
rāgajaṃ dveṣamohaś ca ānando bhavati + +
(DhskD 6r9) nāmarūpapratyayaṃ vijñānaṃ katarad / āha / cakṣuḥ pratītya rūpāṇi cotpadyate cakṣurvijñānaṃ /
此中眼及色,名為色。即彼所生受、想、行、識,名為名。
tatra yac cakṣur yāni ca rūpāṇi idaṃ rūpasya tajjā vedanā saṃjñā saṃskārā vijñānaṃ /
於中作意等,能助生眼識,是名名色緣識。乃至意法為緣生意識。
idaṃ nāmarūpasya (DhskD 6r10) manasikāraṃ nāmapratyayasya manovijñānasya / tad ucyate nāmarūpapratyayaṃ manovijñānaṃ / evaṃ śrotraṃ ghrāṇaṃ jihvāṃ kāyaṃ / manaḥ pratītya dharmāṃś cotpadyate manovijñānaṃ / (DhskD 6v1)
此中諸意識所了色,名為色。即彼所生受、想、行、識,名為名。
tatra ye rūpiṇo manovijñeyā dharmā idaṃ rūpasya tajjā vedanā saṃjñā saṃskārāḥ tajjaṃ vijñānaṃ /
於中作意等,能助生意識,是名名色緣識。
idaṃ nāmarūpasya tajjaṃ manasikāraṃ nāmapratyayasya manovijñānasya / tad ucyate nāmarūpapratyayaṃ manovijñānam /
[參考]雜阿含288經
尊者舍利弗復問:尊者摩訶拘絺羅!先言名色非自作、非他作、非自他作、非非自他作無因作,然彼名色緣識生,而今復言名色緣識,此義云何?尊者摩訶拘絺羅答言:今當說譬,如智者因譬得解。譬如三蘆立於空地,展轉相依,而得竪立,若去其一,二亦不立,若去其二,一亦不立,展轉相依,而得竪立,識緣名色亦復如是。展轉相依,而得生長。

2)第二釋
復次,教誨頗勒窶那經中,佛作是說:頗勒窶那!識為食故,後有生起。
api (DhskD 6v2) khalv evam uktaṃ bhagavatā phalgunāvavāde vyākaraṇe / vijñānaṃ phalgunāhāraṃ yāvad evāyatyāṃ punarbhavasyābhinirvṛttaye prādurbhāvāya /
此識云何?謂健達縛,廣說乃至與羯刺藍自體和合。
tat katarad vijñānaṃ / āha / yat tad gandharvasya caramaṃ cittaṃ vistareṇa yāvad (DhskD 6v3) yasya gandharvasya samanantaraṃ mātuḥ kukṣau kalalam ātmabhāvaṃ saṃmūrcchati /
此羯刺藍自體和合,名為色。即彼所生受、想、行、識,名為名。
kalalam ātmabhāvaṃ saṃmūrcchatīti / idaṃ rūpasya tajjā vedanā saṃjñā saṃskārās tajjaṃ vijñānaṃ idaṃ nāmasya /
爾時,非理作意俱生名色為緣,起俱生識,是名名色緣識。
ity etad ayoniśomanasikārasahajaṃ (DhskD 6v4) nāmarūpaṃ pratītya mātuḥ kukṣau vijñānasyābhinirvṛttir bhavati prādurbhāvas / tad ucyate nāmarūpapratyayaṃ vijñānaṃ /

3)第三釋
復次,教誨莎底經中,佛作是說:三事和合,入母胎藏,廣說乃至此識無間,入母胎藏。此所託胎,名為色。即彼所生受、想、行、識,名為名。
api khalv evam uktaṃ bhagavatā svātiṃ bhikṣuṃ kaivartapūrviṇam ārabhya / trayāṇāṃ bhikṣavaḥ sannipātān (DhskD 6v5) mātuḥ kukṣau garbhasyāvakrāntir bhavati / vistareṇa yāvad /
爾時,非理作意俱生名色為緣,起俱生識,是名名色緣識。
ity evam ayoniśomanasikāreṇa sahajaṃ nāmarūpaṃ pratītya mātuḥ kukṣau vijñānasyāvakrāntir bhavati prādurbhāvas / tad ucyate nāmarūpapratyayaṃ (DhskD 6v6) vinjñānaṃ /

6.2.類別
1)惡趣
復有一類,由貪、瞋、癡纏縛心故,造身語意三種惡行。此中身語惡行,名為色。意惡行,名為名。由此惡行名色為緣,身壞命終,墮於地獄,於彼起識。是名名色緣識。如說地獄,傍生、鬼界,應知亦爾。
2)人趣
復有一類,於人趣樂,繫心悕求。因此悕求,造能感人趣身語意妙行。此中身語妙行,名為色。意妙行,名為名。由此妙行名色為緣,身壞命終,生於人趣,於彼起識,是名名色緣識。有不繫心希求人樂,但由無明敝動心故,造身語意三種妙行。此中身語妙行,名為色。意妙行,名為名。由此妙行名色為緣,身壞命終,生於人趣,於彼起識,是名名色緣識。
3)六欲天
如說人趣,四大王眾天,乃至他化自在天,應知亦爾。
4)梵眾天
復有一類,於梵眾天,繫心希求。因此希求,勤修加行,離欲惡不善法,乃至初靜慮具足住。於此定中,諸身律儀、語律儀、命清淨,名為色。即彼所生受、想、行、識,名為名。由此為緣身壞命終,生梵眾天眾同分中,於彼起識,是名名色緣識。
5)其餘色無色天
如說梵眾天,梵輔天乃至非想非非想處,隨其所應,當知亦爾。

6.3.大因緣經
復次,大因緣經中,尊者慶喜問佛:諸識為有緣不?佛言:有緣,此謂名色。佛告慶喜:若無名色,諸識轉不?阿難陀曰:不也!世尊!若無名色為所依止,後世所受生老死識為得生不?不也!世尊!
api khalv evam uktaṃ bhagavatā mahānidānaparyāye / vistareṇa yāvad / vijñānaṃ ced ānanda nāmarūpapratiṣṭhāṃ na labheta tathāpratiṣṭhite vijñāne anatirūḍhe + + + + + (DhskD 6v7) bhavasamudayasamutthāpakaṃ jātijarāmaraṇam abhinirvarteta / no bhadanta /
若諸名色都無所有,為可施設有諸識不?不也!世尊!
sarvaśo vā punar ānanda nāmarūpe asati api nu vijñānaṃ prajñāyeta /no bhadanta /
是故,慶喜!諸識皆以名色為緣,是名名色緣識。如是諸識,名色為緣,名色緣依,名色為建立故,起、等起,生、等生,聚集、出現,故名名色緣識。
tasmād ānanda (DhskD 6v8) etan nidānaṃ vistareṇa yathā pūrvoktaṃ /
[參考]中阿含97大因經
阿難!若有問者:識有緣耶?當如是答:識亦有緣。
若有問者:識有何緣?當如是答:緣名色也。當知所謂緣名色有識。
阿難!若識不得名色,若識不立、不倚名色者,識寧有生、有老、有病、有死、有苦耶?答曰:無也。
阿難!是故當知是識因、識習、識本、識緣者,謂此名色也。所以者何?緣名色故則有識。
阿難!是為緣名色有識,緣識亦有名色,由是增語,增語說傳,傳說可施設有,謂識、名色共俱也。