2019年8月30日 星期五

法蘊足論-21.緣起品-2.行緣識

4.云何行緣識
4.1.解說
1)第一釋
云何行緣識?謂有一類,貪、瞋、癡俱生思為緣故,起貪、瞋、癡俱生諸識,是名行緣識。
2. (saṃskārapratyayaṃ vijñānaṃ)
uddānaṃ / hetuḥ pūrvaṃgamaṃ balaṃ saṃskārāḥ kumbhena / catuṣkaṃ //
uddānaṃ / lobhaḥ alobhaḥ atha cakṣuḥ saṃskṛtaṃ kumbhopamena /
dvitīyaṃ catuṣkaṃ //
saṃskārapratyayaṃ (DhskD 5r3) vijñānaṃ katamad / āha / yatha tāval lobhasahajāṃ vedanāṃ pratītya lobhasahajasya vijñānasyābhinirvṛttir bhavati prādurbhāvaś ca dveṣasahajāṃ mohasahajāṃ vedanāṃ pratītya mohasahajasya vijñānasyābhinirvṛttir bhavati (DhskD 5r4) prādurbhāvaḥ / tad ucyate saṃskārapratyayaṃ vijñānaṃ /

2)第二釋
復有一類,無貪、無瞋、無癡俱生思為緣故,起無貪、無瞋、無癡俱生諸識,是名行緣識。

3)第三釋
復次,眼及色為緣生眼識。此中眼是內有為行,色為外緣,生眼識,是名行緣識。乃至意及法為緣,生意識。
api khalu cakṣuḥ pratītya rūpāṇi cotpadyate cakṣurvijñānaṃ / tatra cakṣuḥsaṃskṛtaṃ rūpāṇi ca bāhyaṃ pratyayaṃ cakṣurvijñānasya tad ucyate saṃskārapratyayaṃ vijnānaṃ / (DhskD 5r5) śrotraghrāṇajihvākāyamanaḥ pratītya dharmāṃś cotpadyate manovijñānaṃ /
此中意是內有為行,法為外緣,生意識,是名行緣識。
tatra manaḥsaṃskṛtaṃ dharmāś ca bāhyaṃ pratyayaṃ manovijñānasya tad ucyate saṃskārapratyayaṃ vijñānaṃ /
[參考]雜阿含214經
世尊告諸比丘:有二因緣生識。何等為二?謂眼色、耳聲、鼻香、舌味、身觸、意法...所以者何?眼、色因緣生眼識。...耳、鼻、舌、身、意亦復如是。

4)第四釋
復次,瓮喻經中,佛作是說:造福、非福、不動行已,有隨福、非福、不動識。
api khalv evam uktaṃ bhagavatā kumbhopamesmin (DhskD 5r6) vyākaraṇe / tasya puṇyān saṃskārān abhisaṃskṛtya puṇyopagaṃ bhavati vijñānaṃ / apuṇyān āniṃjyān saṃskārān abhisaṃskṛtyāniṃjyopagaṃ bhavati vijñānaṃ /
[參考]雜阿含292經
比丘!思量觀察正盡苦,究竟苦邊時,思量彼識何因?何集?何生?何觸?知彼識行因,行集,行生,行觸:作諸福行,善識生;作諸不福不善行,不善識生;作無所有行,無所有識生,是為彼識行因,行集,行生,行觸,彼行欲滅無餘,則識滅。

4.2.云何造非福行已有隨非福識
云何造非福行已,有隨非福識?謂有一類,由貪、瞋、癡纏縛心故,造身語意三種惡行。
katham apuṇyaṃ / āha / yathā khalv ihaikatyo rāgaparyavasthito (DhskD 5r7) dveṣaparyavasthito mohaparyavasthitaḥ kāyena duścaritaṃ carati vācā manasā duścaritaṃ carati /
此三惡行,名非福行。
iti ye te akuśalāḥ kāyasaṃskārā vāksaṃskārā manaḥsaṃskārā ima ucyante 'puṇyāḥ (DhskD 5r8) saṃskārāḥ /
由此因緣身壞命終,墮於地獄,於彼起識,是名造非福行已,有隨非福識。
yad api taddhetos tatpratyayaṃ kāyasya bhedān narakeṣūpapadyate / tatra ca vijñānam abhinirvartayati / evam apuṇyān saṃskārān abhisaṃskṛtyāpuṇyopagaṃ vijñānaṃ bhavati /
如說地獄,傍生、鬼界,應知亦爾。
yathā narakeṣu tiryakpreteṣu (DhskD 5r9) /

4.3.云何造福行已,有隨福識
1)人趣
云何造福行已,有隨福識?謂有一類,於人趣樂,繫心悕求,彼作是念:願我當生人趣同分,與諸人眾同受快樂。因此悕求,造能感人趣身語意妙行。此三妙行,名為福行。由此因緣身壞命終,生於人趣,於彼起識,是名造福行已,有隨福識。有不繫心悕求人樂,但由無明敝動心故,造身語意三種妙行。此三妙行,名為福行。由此因緣身壞命終,生於人趣,於彼起識,是名造福行已,有隨福識。
kathaṃ puṇyān abhisaṃskārān abhisaṃskṛtya puṇyopagaṃ bhavati vijñānaṃ / āha / yathā khalv ihaikatyo manuṣyasukhakeṣv avekṣāvān bhavati pratibaddhacittaḥ / vistareṇa yāvat / tatra ca vijñānam abhinirvartayati / evaṃ (DhskD 5r10) puṇyān saṃskārān abhisaṃskṛtya puṇyopagaṃ bhavati vijñānaṃ /

2)六欲天
如說人趣,四大王眾天,乃至他化自在天,應知亦爾。
yathā manuṣyasukhakānām evaṃ yāvat paranirmitavaśavartināṃ

3)梵眾天
復有一類,於梵眾天,繫心悕求,彼作是念:願我當生梵眾天眾同分中。因此悕求,勤修加行,離欲惡不善法,有尋有伺離生喜樂,初靜慮具足住。於此定中,諸身律儀、語律儀、命清淨,名為福行。由此因緣身壞命終,生梵眾天眾同分中,於彼起識,是名造福行已有隨福識。有不繫心悕求生彼,但由無明敝動心故,勤修加行,離欲惡不善法,乃至命清淨,名為福行。由此因緣身壞命終,生梵眾天眾同分中,於彼起識,是名造福行已有隨福識。
brahmakāyikānāṃ viviktaṃ kāmair viviktaṃ tatra ca vijñānam abhinirvartayati / (DhskD 5r11) (about 65-70 akṣaras illegible)

4)諸天界
如說梵眾天,梵輔天乃至無想天,應知亦爾。
(DhskD 5v1) yāvad bṛhatphalānāṃ sarveṣu pratipratidhyānāni vaktavyāni /

4.4.云何造不動行已有隨不動識
1)空無邊處天
云何造不動行已有隨不動識?謂有一類,於空無邊處天,繫心悕求,彼作是念:願我當生空無邊處天眾同分中。因此欣求,勤修加行,超諸色想,滅有對想。不思惟種種想,入無邊空,空無邊處具足住。於此定中,諸思、等思,現前等思、已思、當思,思性、思類,造心意業,名不動行。由此因緣身壞命終,生空無邊處天眾同分中,於彼起識,是名造不動行已有隨不動識。有不繫心悕求生彼,但由無明敝動心故,勤修加行,超諸色想,乃至造心意業,名不動行。於此因緣身壞命終,生空無邊處天眾同分中,於彼起識,是名造不動行已有隨不動識。
katham āniṃjyān saṃskārān abhisaṃskṛtyāniṃjyopagaṃ bhavati vijñānaṃ / āha / yathā khalv ihaikatya ākāśānantyāyatanānāṃ devānām avekṣāvān bhavati pratibaddhacitto (DhskD 5v2) vistareṇa tatra ca vijñānam abhinirvartayati / evaṃ yāvan naivasaṃjñānāsaṃjñāyatanānām iti yāvad vijñānaṃ saṃskārān āgamya vistaraḥ //

2)餘三無色界
如說空無邊處天,乃至非想非非想天,應知亦爾。

4.5.結
如是諸識,行為緣,行為依,行為建立故,起、等起,生、等生,聚集出現,故名行緣識。