2019年8月12日 星期一

法蘊足論-1.學處品


1.
一時,薄伽梵在室羅筏住逝多林給孤獨園。
15. (pañca bhayāni vadyāni vairāṇi)
evaṃ mayā śrutam ekasmin samaye bhagavāṃś chrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme /

2.五怖罪怨
2.1.不寂靜---墮險惡趣
爾時,世尊告苾芻眾:諸有於彼五怖罪怨不寂靜者,彼於現世為諸聖賢同所訶厭,名為犯戒自損傷者,有罪、有貶,生多非福,身壞命終,墮險惡趣,生地獄中。
tatra bhagavān bhikṣūn āmantrayate sma / yasya kasya cid bhikṣavaḥ (DhskD 17r4) paṃca bhayāni vadyāni vairāṇi aśāntāni bhavanti sa dṛṣṭa eva dharme vijñānāṃ garhyo bhavati paścāc cānutāpyaḥ kāyasya ca bhedāt paraṃ maraṇād apāyadurgatiṃ vinipātaṃ narakeṣūpapadyate /

2.1.1.何等為五?
何等為五?
katamāni paṃca bhayāni (DhskD 17r5) vadyāni vairāṇy aśāntāni bhavanti /
謂殺生者,殺生緣故,生怖罪怨,不離殺生,是名第一。
yat prāṇātipātikaḥ prāṇātipātapratyayaṃ vadyaṃ vairaṃ prasavati prāṇātipātād aprativiratasya evam asyedaṃ prathamaṃ bhayaṃ vadyaṃ vairam aśāntaṃ bhavati /
不與取者,劫盜緣故,生怖罪怨,不離劫盜,是名第二。
欲邪行者,邪行緣故,生怖罪怨,不離邪行,是名第三。
虛誑語者,虛誑緣故,生怖罪怨,不離虛誑,是名第四。
飲味諸酒放逸處者,飲味諸酒放逸處緣故,生怖罪怨,不離飲酒諸放逸處,是名第五。
yad (DhskD 17r6) adattādāyikaḥ kāmamithyācāriko mṛṣāvādikaḥ
surāmaireyamadyapramādasthāyikaḥ surāmaireyamadyapramādasthānabhayaṃ vadyaṃ vairaṃ prasavati surāmaireyamadyapramādasthānād aprativiratasya (DhskD 17r7) evam asyedaṃ paṃcamaṃ bhayaṃ vadyaṃ vairam aśāntaṃ bhavati /

2.1.2.
有於如是五怖罪怨不寂靜者,彼於現世為諸聖賢同所訶厭,名為犯戒自損傷者,有罪、有貶,生多非福,身壞命終,墮險惡趣,生地獄中。
yasya kasya cid imāni paṃca bhayāni vadyāni vairāṇy aśāntāni bhavanti sa dṛṣṭa eva dharme vijñānāṃ garhyo bhavati paścāc cānutāpyaḥ / (DhskD 17r8) kāyasya bhedāt paraṃ maraṇād apāyadurgatiṃ vinipātaṃ narakeṣūpapadyate /

2.2.能寂靜者---升安善趣
諸有於彼五怖罪怨能寂靜者,彼於現世為諸聖賢同所欽歎,名為持戒自防護者,無罪、無貶,生多勝福,身壞命終,升安善趣,生於天中。
yasya tu kasya cit paṃca bhayāni vadyāni vairāṇi śāntāni bhavanti sa dṛṣṭa eva dharme vijñānāṃ praśasyo bhavati paścāc ca nānutāpyaḥ (DhskD 17r9) kāyasya ca bhedāt sugatau svargaloke deveṣūpapadyate /

2.2.1.何等為五?
katamāni paṃca bhayāni vadyāni vairāṇi śāntāni bhavanti /
謂離殺生者,離殺生緣故,滅怖罪怨,能離殺生,是名第一。
yat* prāṇātipātikaḥ prāṇātipātapratyayaṃ bhayaṃ vadyaṃ vairaṃ prasavati prāṇātipātāt (DhskD 17r10) prativiratasya evam asyedaṃ prathamaṃ vadyaṃ vairaṃ śāntaṃ bhavati /
離不與取者,離劫盜緣故,滅怖罪怨,能離劫盜,是名第二。
離欲邪行者,離邪行緣故,滅怖罪怨,能離邪行,是名第三。
離虛誑語者,離虛誑緣故,滅怖罪怨,能離虛誑,是名第四。
離飲諸酒放逸處者,離飲諸酒放逸處緣故,滅怖罪怨,能離飲酒諸放逸處,是名第五。
yad adattādāyikaḥ kāmamithyācāriko mṛṣāvādikaḥ surāmaireyamadyapramādasthāyikaḥ surāmaireyamadyapramādasthānapratyayaṃ (DhskD 17v1) bhayaṃ vadyaṃ vairaṃ prasavati surāmaireyamadyapramādasthānāt prativiratasya evam asyedaṃ paṃcamaṃ bhayaṃ vadyaṃ vairaṃ śāntaṃ bhavati /

2.2.2.
有於如是五怖罪怨能寂靜者,彼於現世為諸聖賢同所欽歎,名為持戒自防護者,無罪、無貶,生多勝福,身壞命終,升安善趣,生於天中。
yasya kasya cid imāni paṃca bhayāni vadyāni vairāṇi śāntāni bhavanti sa dṛṣṭa eva dharme (DhskD 17v2) vijñānāṃ praśasyo bhavati paścāc ca nānutāpyaḥ kāyasya ca bhedāt sugatau svargaloke deveṣūpapadyate /

3.說頌
爾時,世尊為攝前義,而說頌曰:
idam avocad bhagavān / idam uktvā sugato hy athāparam etad uvāca śāstā //
諸行殺盜婬,虛誑耽諸酒,五怖罪怨縛,聖賢所訶厭。
名犯戒自傷,有罪招非福,死墮險惡趣,生諸地獄中。
yaḥ prāṇam atipātayati mṛṣāvādaṃ (DhskD 17v3) ca bhāṣate /
loke adattam ādatte paradāraṃ ca gacchati /
surāmaireyapānaṃ ca yo naro hy adhigṛdhyati /
saktaḥ paṃcasu dharmeṣu duḥśīla iti kathyate /
kāyasya bhedād duṣprajño narakeṣūpapadyate //
諸離殺盜婬,虛誑耽諸酒,五怖罪怨脫,聖賢所欽歎。
名持戒自防,無罪感勝福,死升安善趣,生諸天界中。
yas tu prāṇaṃ nātipātayati (DhskD 17v4) mṛṣāvādaṃ na bhāṣate /
loke adattaṃ nādatte paradāraṃ na gacchati /
surāmaireyapānaṃ ca yo naro nādhigṛdhyati /
muktaḥ paṃcasu dharmeṣu śīlavān iti kathyate /
kāyasya bhedāt sugato svargaloke deveṣūpapadyate / idam (DhskD 17v5) avocat* //
1.雜阿含845
世尊告諸比丘:若比丘於五恐怖怨對休息,三事決定,不生疑惑,如實知見賢聖正道,彼聖弟子能自記說:地獄、畜生、餓鬼惡趣已盡,得須陀洹,不墮惡趣法,決定正向三菩提,七有天人往生,究竟苦邊。何等為五恐怖怨對休息?若殺生因緣罪怨對恐怖生;若離殺生者,彼殺生罪怨對因緣生恐怖休息。若偷盜、邪婬、妄語、飲酒罪怨對因緣生恐怖;彼若離偷盜、邪婬、妄語、飲酒罪怨對者,因緣恐怖休息,是名罪怨對因緣生五恐怖休息。
2.十誦律,卷60T23, p.445
如是我聞,一時佛在舍婆提。爾時,佛告諸比丘:若人五怖、五罪、五怨、五滅,是人五怖罪怨故,死後譬如力士屈伸臂頃,墮於地獄。何等五?一者殺,二者偷,三者邪婬,四者妄語,五者飲酒。若人五怖、五罪、五怨、五滅,是人五怖罪怨滅故,死後譬如力士屈伸臂頃,生於天上。何等五?不殺怖罪怨滅,不偷、不邪婬、不妄語、不飲酒,亦如是怖罪怨滅。

1.鄔波索迦
齊何名曰鄔波索迦
謂諸在家白衣男子,男根成就,歸佛、法、僧,起殷淨心,發誠諦語,自稱:我是鄔波索迦,願尊憶持、慈悲護念。齊是名曰鄔波索迦。
16. (upāsakaḥ)
kiyatā upāsako bhavati / yataś ca gṛhī avadātavasanaḥ puruṣaḥ puruṣendriyeṇa samanvāgataḥ buddhaṃ śaraṇaṃ gacchati dharmaṃ saṃghaṃ śaraṇaṃ gacchati cittam utpādayati vācaṃ ca bhāṣate upāsakaṃ (DhskD 17v6) māṃ dhārayeti / iyatā upāsako bhavati /

2.受持五學處
2.1.能學一分
此何名為能學一分?謂前所說鄔波索迦,歸佛、法、僧,發誠言已,唯能離殺,不離餘四,如是名為能學一分。
kiyatā upāsakaḥ śikṣāsv ekadeśakārī bhavati / yataś copāsakaḥ buddhaṃ śaraṇaṃ gato bhavati dharmaṃ saṃghaṃ śaraṇaṃ gato bhavati prāṇātipātāt (DhskD 17v7) prativirataḥ adattādānāt kāmamithyācārān mṛṣāvādād aprativirataḥ iyatā upāsakaḥ śikṣāsv ekadeśakārī bhavati /

2.2.能學少分
復何名為能學少分?謂如前說鄔波索迦,歸佛、法、僧,發誠言已,能離殺、盜,不離餘三,如是名為能學少分。
kiyatā upāsakaḥ śikṣāsu (DhskD 17v8) pradeśakārī bhavati / yataś copāsakaḥ buddhaṃ śaraṇaṃ gato bhavati dharmaṃ saṃghaṃ śaraṇaṃ gato bhavati prāṇātipātād adattādānāt prativirataḥ kāmamithyācārān mṛṣāvādāt surāmaireyamadyapramādasthānād (DhskD 17v9) aprativirataḥ iyatā upāsakaḥ śikṣāsu pradeśakārī bhavati /

2.3.能學多分
復何名為能學多分?謂前所說鄔波索迦,歸佛、法、僧,發誠言已,離殺、盜、婬,不離餘二,如是名為能學多分。
kiyatā upāsakaḥ śikṣāsu yadbhūyaskārī bhavati / yataś copāsakaḥ buddhaṃ śaraṇaṃ gato bhavati dharmaṃ saṃghaṃ śaraṇaṃ (DhskD 17v10) gato bhavati prāṇātipātād adattādānāt kāmamithyācārāt prativirataḥ mṛṣāvādāt surāmaireyamadyapramādasthānād aprativirataḥ iyatā upāsakaḥ śikṣāsu yadbhūyaskāri bhavati /
(DhskD 18r1) kiyatā upāsakaḥ śikṣāsv aparipūrṇakārī bhavati / yataś copāsakaḥ buddhaṃ śaraṇaṃ gato bhavati dharmaṃ saṃghaṃ śaraṇaṃ gato bhavati prāṇātipātād adattādānāt kāmamithyācārān mṛṣāvādāt prativirataḥ surāmaireyamadyapramādasthānād (DhskD 18r2) aprativirataḥ iyatā upāsakaḥ śikṣāsv aparipūrṇakārī bhavati /

2.4.能學滿分
復何名為能學滿分?謂前所說鄔波索迦,歸佛、法、僧,發誠言已,具能離五,如是名為能學滿分。
kiyatā upāsakaḥ śikṣāsu paripūrṇakārī bhavati / yataś copāsakaḥ buddhaṃ śaraṇaṃ gato bhavati dharmaṃ saṃghaṃ śaraṇaṃ gato bhavati prāṇātipātāt (DhskD 18r3) prativirataḥ adattādānāt kāmamithyācārān mṛṣāvādāt surāmaireyamadyapramādasthānāt prativirataḥ iyatā upāsakaḥ śikṣāsu paripūrṇakārī bhavati //

2.5.唯能自利,不能利他
成就五法鄔波索迦,唯能自利,不能利他。何等為五?謂前所說鄔波索迦自離殺生,乃至飲酒諸放逸處;不能勸他令離殺生,乃至飲酒諸放逸處。如是名為成就五法鄔波索迦,唯能自利,不能利他。
paṃcabhir dharmaiḥ samanvāgataḥ upāsakaḥ (DhskD 18r4) ātmahitāya pratipanno bhavati na parahitāya / katamaiḥ paṃcabhiḥ / ātmanā prāṇātipātāt prativirato bhavati / no tu parān prāṇātipātaviratau samādāpayati / ātmanā adattādānāt326 (DhskD 18r5) kāmamithyācārān mṛṣāvādāt surāmaireyamadyapramādasthānāt prativirato bhavati / no tu parān surāmaireyamadyapramādasthānaviratau samādāpayati / ebhiḥ paṃcabhiḥ (DhskD 18r6) dharmaiḥ samanvāgata upāsaka ātmahitāya pratipanno bhavati parahitāya //
2.6.能利自他,不能廣利
成就十法鄔波索迦,能利自他,不能廣利。何等為十?謂前所說鄔波索迦自離殺生,乃至飲酒諸放逸處;亦能勸他令離殺生,乃至飲酒諸放逸處;不能見餘能離殺等歡喜、慶慰。如是名為成就十法鄔波索迦,能利自他,不能廣利。
daśabhir dharmaiḥ samanvāgata upāsakaḥ ātmahitāya pratipanno bhavati parahitāya ca / ātmanā prāṇātipātāt prativirato (DhskD 18r7) bhavati parāṃś ca prāṇātipātaviratau samādāpayati / ātmanā adattādānāt kāmamithyācārān mṛṣāvādāt surāmaireyamadya-pramādasthānāt prativirato bhavati parāṃś ca surāmaireyamadyapramādasthānaviratau (DhskD 18r8) samādāpayati / ebhir daśabhir dharmais samanvāgataḥ upāsakaḥ ātmahitāya pratipanno bhavati parahitāya ca //

2.4.能利自他,亦能廣利
成就十五法鄔波索迦,能利自他,亦能廣利。
何等十五?謂前所說鄔波索迦自離殺生,乃至飲酒諸放逸處;亦能勸他令離殺生乃至飲酒諸放逸處;及能見餘離殺生等歡喜、慶慰。如是名為成就十五法鄔波索迦,能利自他,亦能廣利。
paṃcadaśabhir dharmais samanvāgata upāsakaḥ atmāhitāya pratipanno bhavati parahitāya ca (DhskD 18r9) bahujanahitāya bahujanasukhāya ca / ātmanā prāṇātipātāt prativirato bhavati parān api prāṇātipātaviratau samādāpayati prāṇātipātavirataṃ ca dṛṣṭvā sumanojño bhavati / ātmanā (DhskD 18r10) adattādānāt kāmamithyācārān mṛṣāvādāt surāmaireya-madyapramādasthānaviratau samādāpayati surāmaireyamadyapramādasthānavirataṃ ca dṛṣṭvā sumakiyatā upāsakaḥ śikṣāsu yadbhūyaskārī bhavati / yataś copāsakaḥ buddhaṃ śaraṇaṃ gato bhavati dharmaṃ saṃghaṃ śaraṇaṃ (DhskD 17v10) gato bhavati prāṇātipātād adattādānāt kāmamithyācārāt prativirataḥ mṛṣāvādāt surāmaireyamadyapramādasthānād aprativirataḥ iyatā upāsakaḥ śikṣāsu yadbhūyaskāri bhavati /
(DhskD 18r1) kiyatā upāsakaḥ śikṣāsv aparipūrṇakārī bhavati / yataś copāsakaḥ buddhaṃ śaraṇaṃ gato bhavati dharmaṃ saṃghaṃ śaraṇaṃ gato bhavati prāṇātipātād adattādānāt kāmamithyācārān mṛṣāvādāt prativirataḥ surāmaireyamadyapramādasthānād (DhskD 18r2) aprativirataḥ iyatā upāsakaḥ śikṣāsv aparipūrṇakārī bhavati /kiyatā upāsakaḥ śikṣāsu paripūrṇakārī bhavati / yataś copāsakaḥ buddhaṃ śaraṇaṃ gato bhavati dharmaṃ saṃghaṃ śaraṇaṃ gato bhavati prāṇātipātāt (DhskD 18r3) prativirataḥ adattādānāt kāmamithyācārān mṛṣāvādāt surāmaireyamadyapramādasthānāt prativirataḥ iyatā upāsakaḥ śikṣāsu paripūrṇakārī bhavati //
paṃcabhir dharmaiḥ samanvāgataḥ upāsakaḥ (DhskD 18r4) ātmahitāya pratipanno bhavati na parahitāya / katamaiḥ paṃcabhiḥ / ātmanā prāṇātipātāt prativirato bhavati / no tu parān prāṇātipātaviratau samādāpayati / ātmanā adattādānāt326 (DhskD 18r5) kāmamithyācārān mṛṣāvādāt surāmaireyamadyapramādasthānāt prativirato bhavati / no tu parān surāmaireyamadyapramādasthānaviratau samādāpayati / ebhiḥ paṃcabhiḥ (DhskD 18r6) dharmaiḥ samanvāgata upāsaka ātmahitāya pratipanno bhavati parahitāya //
daśabhir dharmaiḥ samanvāgata upāsakaḥ ātmahitāya pratipanno bhavati parahitāya ca / ātmanā prāṇātipātāt prativirato (DhskD 18r7) bhavati parāṃś ca prāṇātipātaviratau samādāpayati / ātmanā adattādānāt kāmamithyācārān mṛṣāvādāt surāmaireyamadya-pramādasthānāt prativirato bhavati parāṃś ca surāmaireyamadyapramādasthānaviratau (DhskD 18r8) samādāpayati / ebhir daśabhir dharmais samanvāgataḥ upāsakaḥ ātmahitāya pratipanno bhavati parahitāya ca //
paṃcadaśabhir dharmais samanvāgata upāsakaḥ atmāhitāya pratipanno bhavati parahitāya ca (DhskD 18r9) bahujanahitāya bahujanasukhāya ca / ātmanā prāṇātipātāt prativirato bhavati parān api prāṇātipātaviratau samādāpayati prāṇātipātavirataṃ ca dṛṣṭvā sumanojño bhavati / ātmanā (DhskD 18r10) adattādānāt kāmamithyācārān mṛṣāvādāt surāmaireya-madyapramādasthānnojño bhavaty / ebhiḥ paṃcadaśabhir dharmaiḥ (DhskD 18v1) samanvāgataḥ upāsakaḥ ātmahitāya pratipanno bhavati parahitāya bahujanahitāya bahujanasukhāya ca //

3.八法---淨信、惠捨、數往、聞法、持法、思擇、法隨法行、和敬行隨法行SA929,MA1
3.1.唯能自利,不能利他
成就八法鄔波索迦,唯能自利,不能利他。何等為八?
aṣṭābhir dharmais samanvāgata upāsakaḥ ātmahitāya pratipanno bhavati na parahitāya /
1)謂前所說鄔波索迦自具淨信,不能勸他,令具淨信。
ātmanā (DhskD 18v2) śraddhāsaṃpanno bhavati no tu parāṃ cchraddhāsaṃpadi samādāpayati /
2)自具淨戒,不能勸他,令具淨戒。
ātmānā śīlasaṃpannas
3)自具惠捨,不能勸他,令具惠捨。
tyāgasaṃpannaḥ /
4)自能策勵,數往伽藍,禮覲有德諸苾芻眾;不能勸他,令其策勵,數往伽藍,禮覲有德諸苾芻眾。
abhīkṣṇam ārāmaṃ gantā bhavati bhikṣūṇāṃ darśanāya /
5)自能至誠聽聞正法,不能勸他,令其至誠聽聞正法。
avahitaśrotro dharmaṃ śṛṇoti /
6)自聞法已,能持不忘,不能勸他,令持不忘。
śrutānāṃ dharmāṇāṃ dhāraṇajātīyo bhavati (DhskD 18v3) /
7)自持法已,能思擇義,不能勸他,令思擇義。
dhṛtānāṃ dharmāṇām arthopaparīkṣī bhavati /
8)自思擇已,為證法義,能正勤脩法隨法行,成和敬行、隨法行者,不能勸他,令正勤脩法隨法行,成和敬行、隨法行者。
ātmanā upaparīkṣitānāṃ dharmāṇām artham ājñāya dharmam ājñāya dharmānudharma-pratipanno bhavati sāmīcīpratipanno 'nudharma no tu parān dharmacārī no tu parān dharmānudharmapratipattau (DhskD 18v4) samādāpayati /
如是名為成就八法。鄔波索迦唯能自利,不能利他。
ebhir aṣṭābhir dharmaiḥ samanvāgataḥ upāsakaḥ ātmahitāya pratipanno bhavati na parahitāya /

3.2.能利自他,不能廣利
成就十六法鄔波索迦,能利自他,不能廣利。何等十六?謂前所說鄔波索迦自具淨信,亦能勸他令具淨信。廣說乃至自思擇已,為證法義,能正勤脩法隨法行,成和敬行、隨法行者,亦能勸他令正勤脩法隨法行,成和敬行、隨法行者。不能見餘具淨信等,歡喜、慶慰。如是名為成就十六法鄔波索迦,能利自他,不能廣利。
ṣoḍaśabhir dharmaiḥ samanvāgata upāsakaḥ ātmahitāya pratipanno bhavati (DhskD 18v5) parahitāya ca / ātmanā śraddhāsaṃpanno bhavati parān api śraddhāsaṃpadi samādāpayati / ātmanā śīlasaṃpannas tyāgasaṃpanno bhavaty / ātmanā abhīkṣṇam ārāmaṃ gantā bhavati bhikṣūṇāṃ darśanāya / avahitaśrotro (DhskD 18v6) dharmaṃ śṛṇoti / śrutānāṃ dharmāṇāṃ dhāraṇajātīyo bhavati / dhṛtānāṃ dharmāṇāṃ upaparīkṣaṇajātīyo bhavati / ātmanā upaparīkṣitānāṃ dharmāṇām artham ājñāya dharmaṃ ājñāya dharmānudharmapratipanno (DhskD 18v7) bhavati / sāmīcīpratipanno 'nudharmacārī parāṃś ca dharmānudharma-pratipattau samādāpayati / ebhiḥ ṣoḍaśabhir dharmaiḥ samanvāgata upāsaka ātmahitāya (DhskD 18v8) pratipanno bhavati parahitāya ca /
3.3.能利自他,亦能廣利
成就二十四法鄔波索迦,能利自他,亦能廣利。
何等名為二十四法?謂前所說鄔波索迦自具淨信,亦能勸他令具淨信。廣說乃至自思擇已,為證法義,能正勤脩法隨法行,成和敬行、隨法行者,亦能勸他令正勤脩法隨法行,成和敬行、隨法行者。及能見餘具淨信等,歡喜、慶慰。如是名為成就二十四法鄔波索迦,能利自他,亦能廣利。
caturviṃśatyā dharmais samanvāgata upāsakaḥ ātmahitāya pratipanno bhavati parahitāya bahujanahitāya bahujanasukhāya ca / ātmanā śraddhāsaṃpanno bhavati parān (DhskD 18v9) api śraddhāsaṃpadi samādāpayati śraddhāsaṃpannaṃ ca dṛṣṭvā sumanojño bhavati / ātmanā śīlasaṃpannaḥ tyāgasaṃpannaḥ / abhīkṣṇam ārāmaṃ gantā bhavati bhikṣūṇāṃ darśanāya / avahitaśrotro dharmaṃ śṛṇoti / śrutānāṃ (DhskD 18v10) dharmāṇāṃ dhāraṇajātīyo bhavati / dhṛtānāṃ dharmāṇām arthopaparikṣī bhavati / ātmanā upaparikṣitānāṃ dharmāṇām artham ājñāya dharmam ājñāya dharmānudharmapratipanno bhavati sāmīcīpratipanno 'nudharmacār (DhskD 19r1) / parān api dharmānudharma-pratipattau samādāpayati / dharmānudharmapratipannaṃ ca dṛṣṭvā sumanojño bhavati / ebhiś caturviṃśatyā dharmaiḥ samanvāgata upāsakaḥ ātmahitāya pratipanno bhavati parahitāya bahujanahitāya bahujanasukhāya (DhskD 19r2) ca //
參考:
1.雜阿含927
時,有釋種名摩訶男,來詣佛所,稽首佛足,退坐一面,白佛言:世尊!云何名為優婆塞?
佛告摩訶男:在家清白修習淨住,男相成就,作是說言:我今盡壽歸佛、歸法、歸比丘僧,為優婆塞,證知我!是名優婆塞。
摩訶男白佛言:世尊!云何名為優婆塞信具足?
佛告摩訶男:優婆塞者,於如來所正信為本,堅固難動,諸沙門、婆羅門、諸天、魔、梵,及餘世間所不能壞。摩訶男!是名優婆塞信具足。
摩訶男白佛言:世尊!云何名優婆塞戒具足?
佛告摩訶男:優婆塞離殺生、不與取、邪婬、妄語、飲酒,不樂作。摩訶男!是名優婆塞戒具足。
摩訶男白佛言:世尊!云何名優婆塞聞具足?
佛告摩訶男:優婆塞聞具足者,聞則能持,聞則積集,若佛所說初、中、後善,善義善味,純一滿淨,梵行清白,悉能受持。摩訶男!是名優婆塞聞具足。
摩訶男白佛言:世尊!云何名優婆塞捨具足?
佛告摩訶男:優婆塞捨具足者,為慳垢所纏者,心離慳垢,住於非家,修解脫施、勤施、常施,樂捨財物,平等布施。摩訶男!是名優婆塞捨具足。
摩訶男白佛言:世尊!云何名優婆塞智慧具足?
佛告摩訶男:優婆塞智慧具足者,謂此苦如實知,此苦集如實知,此苦滅如實知,此苦滅道跡如實知。摩訶男!是名優婆塞慧具足。
2.雜阿含929
爾時,釋氏摩訶男來詣佛所,稽首佛足,退坐一面,白佛言:世尊!云何名優婆塞?
佛告摩訶男:優婆塞者,在家清白,乃至盡壽,歸依三寶,為優婆塞,證知我!
摩訶男白佛:世尊!云何為滿足一切優婆塞事?
佛告摩訶男:若優婆塞有信無戒,是則不具,當勤方便,具足淨戒。具足信、戒而不施者,是則不具;以不具故,精勤方便,修習布施,令其具足滿。信、戒、施滿,不能隨時往詣沙門,聽受正法,是則不具;以不具故,精勤方便,隨時往詣塔寺,見諸沙門,不一心聽受正法,是不具足。信、戒、施、聞修習滿足,聞已不持,是不具足;以不具足故,精勤方便,隨時往詣沙門,專心聽法,聞則能持。不能觀察諸法深義,是不具足;不具足故,精勤方便,信、戒、施、聞,聞則能持,持已,觀察甚深妙義,而不隨順知法次法向,是則不具,以不具故,精勤方便,信、戒、施、聞,受持觀察,了達深義,隨順行法次法向。摩訶男!是名滿足一切種優婆塞事。
摩訶男白佛:世尊!云何名優婆塞能自安慰,不安慰他?
佛告摩訶男:若優婆塞能自立戒,不能令他立於正戒;自持淨戒,不能令他持戒具足;自行布施,不能以施建立於他;自詣塔寺見諸沙門,不能勸他令詣塔寺往見沙門;自專聽法,不能勸人樂聽正法;聞法自持,不能令他受持正法;自能觀察甚深妙義,不能勸人令觀深義;自知深法能隨順行法次法向,不能勸人令隨順行法次法向。摩訶男!如是八法成就者,是名優婆塞能自安慰,不安慰他。
摩訶男白佛:世尊!優婆塞成就幾法自安安他?
佛告摩訶男:若優婆塞成就十六法者,是名優婆塞自安安他。何等為十六?摩訶男!若優婆塞具足正信,建立他人;自持淨戒,亦以淨戒建立他人;自行布施,教人行施;自詣塔寺見諸沙門,亦教人往見諸沙門;自專聽法,亦教人聽;自受持法,教人受持;自觀察義,教人觀察;自知深義,隨順修行法次法向,亦復教人解了深義,隨順修行法次法向。摩訶男!如是十六法成就者,是名優婆塞能自安慰,亦安慰他人。摩訶男!若優婆塞成就如是十六法者,彼諸大眾悉詣其所,謂婆羅門眾、剎利眾、長者眾、沙門眾,於諸眾中威德顯曜。譬如日輪,初、中及後,光明顯照。如是,優婆塞十六法成就者,初、中及後,威德顯照。如是,摩訶男!若優婆塞十六法成就者,世間難得。

4.十業
4.1.惡業-
成就十法,身壞命終,墮險惡趣,生地獄中。何等為十?一殺生、二不與取、三欲邪行、四虛誑語、五離間語、六粗惡語、七雜穢語、八貪欲、九瞋恚、十邪見。若有成就如是十法,身壞命終,墮險惡趣,生地獄中。
daśabhir dharmais samanvāgata upāsakaḥ kāyasya bhedāt paraṃ maraṇād apāyadurgati-vinipātaṃ narakeṣūpapadyate / ātmanā prāṇātipātiko bhavati / adattādāyikaḥ kāmamithyācāriko mṛṣāvādikaḥ piśunavādikaḥ (DhskD 19r3) paruṣavādikaḥ saṃbhinnapralāpiko 'bhidhyālur vyāpannacitto mithyādṛṣṭikaś ca bhavati / ebhir daśabhir dharmaiḥ samanvāgata upāsakaḥ kāyasya bhedād yāvan narakeṣūpapadyate /

4.2.善業-
成就十法,身壞命終,升安善趣,生於天中。
何等為十?一離殺生、二離不與取、三離欲邪行、四離虛誑語、五離離間語、六離粗惡語、七離雜穢語、八無貪、九無瞋、十正見。若有成就如是十法,身壞命終,升安善趣,生於天中。
(DhskD 19r9) daśabhir dharmaiḥ samanvāgata upāsakaḥ kāyasya bhedāt sugatau svargaloke deveṣūpapadyate / ātmanā prāṇātipātāt prativirato bhavati / ātmanā adattādānāt kāmamithyācārān mṛṣāvādāt paiśunyāt pāruṣyāt (DhskD 19r10) saṃbhinnapralāpād anabhidhyālur avyāpannacittaḥ samyagdṛṣṭiko bhavati / ebhir daśabhir dharmaiḥ samanvāgata upāsakaḥ kāyasya bhedāt sugatau svargaloke deveṣūpapadyate //
參考:雜阿含1056
爾時,世尊告諸比丘:若成就十法者,如鐵鉾鑽水,身壞命終,下入惡趣泥犁中。何等為十?謂殺生,乃至邪見。若成就十法,譬如鐵鉾仰鑽虛空,身壞命終,上生天上。何等為十?謂不殺生,乃至正見。
此十法的種種名稱:殺生……乃至邪見。出不出法(aparikkamana dhamma)SA1050;此岸SA1051;惡法(asaddhamma) SA1052-1053;不善男子(asappurisadhamma) SA1054-1055;非法(asaddhamma)SA1060
不殺生…乃至正見。出法(saparikkamana dhamma);彼岸;真實法(saddhamma);善男子(sappurisadhamma);正法(saddhamma)
SA1061非律、正律,如是非聖及聖,不善及善,非親近、親近,非善哉、善哉,黑法、白法,非義、正義,卑法、勝法,有罪法、無罪法,棄法、不棄法。
SA1053世尊告諸比丘:有惡法、惡惡法,有真實法、真實真實法。諦聽!善思!當為汝說。云何為惡法?謂殺生……乃至邪見,是名惡法。云何為惡惡法?謂自殺生,教人令殺;……乃至自起邪見,復以邪見教人令行,是名惡惡法。云何為真實法?謂不殺生……乃至正見,是名真實法。云何為真實真實法?謂自不殺生,教人不殺;……乃至自行正見,復以正見教人令行,是名真實真實法。
SA1055世尊告諸比丘:有不善男子、不善男子不善男子,有善男子、善男子善男子。諦聽!善思!當為汝說。云何為不善男子?謂殺生……乃至邪見者,是名不善男子。云何為不善男子不善男子?謂手自殺生,教人令殺;……乃至自行邪見,教人令行邪見,是名不善男子不善男子。云何為善男子?謂不殺生……乃至正見者,是名善男子。云何為善男子善男子?謂自不殺生,教人不殺;……乃至自行正見,復以正見教人令行,是名善男子善男子。

4.3.惡業-自、勸他
成就二十法,身壞命終,墮險惡趣,生地獄中。何等二十?謂自殺生,亦勸他殺;廣說乃至自起邪見,亦復勸他令起邪見。若有成就此二十法,身壞命終,墮諸惡趣,生地獄中。
viṃśatyā dharmaiḥ samanvāgata upāsakaḥ kāyasya bhedād yāvan (DhskD 19r4) narakeṣūpapadyate / ātmanā prāṇātipātiko bhavati parān api prāṇātipāte samādāpayati / ātmanā adattādāyiko yāvan mithyādṛṣṭikaḥ / parān api mithyādṛṣṭau samādāpayaty / ebhir viṃśatyā dharmaiḥ samanvāgata (DhskD 19r5) upāsakaḥ kāyasya bhedād yāvan narakeṣūpapadyate /

4.4.善業-自、勸他
成就二十法,身壞命終,升安善趣,生於天中。何等二十?謂自離殺,亦能勸他令其離殺;廣說乃至自起正見,亦能勸他令起正見。若有成就此二十法,身壞命終,升安善趣,生於天中。
viṃśatyā dharmais samanvāgata upāsakaḥ (DhskD 19v1) kāyasya bhedād yāvad deveṣūpapadyate / ātmanā prāṇātipātāt prativirato bhavati / parān api prāṇātipātaviratau samādāpayati / ātmanā adattādānād yāvat samyagdṛṣṭiko bhavati / parān api samyagdṛṣṭau samādāpayati / ebhir (DhskD 19v2) viṃśatyā dharmaiḥ samanvāgata upāsako yāvad deveṣūpapadyate //
參考:雜阿含1057
世尊告諸比丘:若成就二十法者,如鐵鉾鑽水,身壞命終,下生惡趣泥犁中。何等為二十?謂自手殺生,教人令殺;……乃至自行邪見,復以邪見教人令行,是名二十法成就。如鐵鉾鑽水,身壞命終,下生惡趣泥犁中。有二十法成就,譬如鐵鉾仰鑽虛空,身壞命終,上生天上。何等為二十法?謂自不殺生,教人不殺;……乃至自行正見,復以正見教人令行,是名二十法成就。如鐵鉾仰鑽虛空,身壞命終,上生天上。

4.5.惡業-自、勸他、隨
成就三十法,身壞命終,墮險惡趣,生地獄中。何等三十?謂自不離殺,勸他令殺,見不離殺歡喜、慰喻;廣說乃至自起邪見,亦復勸他令起邪見,見起邪見歡喜、慰喻。若有成就此三十法,身壞命終,墮險惡趣,生地獄中。
triṃśatā dharmaiḥ samanvāgataḥ upāsakaḥ kāyasya bhedād yāvan narakeṣūpapadyate / ātmanā prāṇātipātiko bhavati / parān api prāṇātipāte samādāpayati (DhskD 19r6) prāṇātipātikaṃ ca dṛṣṭvā sumanojño bhavati / ātmanā adattādāyiko yāvan mithyādṛṣṭikaṃ ca dṛṣṭvā sumanojño bhavati / ebhis triṃśatā dharmaiḥ samanvāgataḥ upāsako yāvat kāyasya bhedān (DhskD 19r7) narakeṣūpapadyate /

4.6.善業-自、勸他、隨
成就三十法,身壞命終,升安善趣,生於天中。何等三十?謂自離殺生,勸他離殺,見餘離歡喜、慰喻;廣說乃至自起正見,亦復勸他令起正見,見起正見歡喜、慰喻。若有成就此三十法,身壞命終,升安善趣,生於天中。
triṃśatā dharmais samanvāgata upāsakaḥ kāyasya bhedād yāvad deveṣūpapadyate / ātmanā prāṇātipātāt prativirato bhavati / parān api prāṇātipātaviratau (DhskD 19v3) samādāpayati / prāṇātipātavirataṃ ca dṛṣṭvā sumanojño bhavati / ātmanā adattādānād yāvat samyagdṛṣṭikaṃ ca dṛṣṭvā sumanojño bhavaty / ebhis triṃśatā dharmaiḥ samanvāgata upāsakaḥ kāyasya bhedād yāvad deveṣūpapadyate //
參考:雜阿含1058
世尊告諸比丘:三十法成就者,如鐵鉾鑽水,身壞命終,下生惡趣泥犁中。何等為三十法?謂自手殺生,教人令殺,讚歎殺生;……乃至自行邪見,復以邪見教人令行,常復讚歎行邪見者,是名三十法。如鐵鉾鑽水,身壞命終,下生惡趣泥犁中。有三十法成就者,如鐵鉾鑽空,身壞命終,上生天上。何等為三十法?謂自不殺生,教人不殺,常復讚歎不殺功德;……乃至自行正見,復以正見教人令行,常復讚歎正見功德,是名三十法成就。如鐵鉾鑽空,身壞命終,上生天上。

4.7.惡業-自、勸他、隨喜、讚歎
成就四十法,身壞命終,墮險惡趣,生地獄中。何等四十?謂自不離殺,勸他令殺,見不離殺歡喜、慰喻,稱揚、讚歎殺生者事;廣說乃至自起邪見,亦復勸他令起邪見,見起邪見歡喜、慰喻,稱揚、讚歎邪見者事。若有成就此四十法,身壞命終,墮險惡趣,生地獄中。
catvāriṃśatā dharmais samanvāgata upāsakaḥ kāyasya bhedād yāvan narakeṣūpapadyate / ātmanā prāṇātipātiko bhavati / parān api prāṇātipāte samādāpayati prāṇātipātikaṃ ca (DhskD 19r8) dṛṣṭvā sumanojño bhavati prāṇātipātasya ca varṇaṃ bhāṣate / ātmanā adattādāyiko yāvan mithyādṛṣṭeś ca varṇaṃ bhāṣate / ebhiś catvāriṃśatā dharmais samanvāgata upāsakaḥ kāyasya bhedād yāvan narakeṣūpapadyate //

4.8.善業-自、勸他、隨喜、讚歎
成就四十法,身壞命終,升安善趣,生於天中。何等四十?謂自離殺生,勸他離殺,見餘離殺歡喜慰喻,稱揚讚歎離殺者事;廣說乃至自起正見,亦復勸他令起正見,見起正見歡喜慰喻,稱揚讚歎正見者事。若有成就此四十法,身壞命終,升安善趣,生於天中。
(DhskD 19v4) catvāriṃśatā dharmais samanvāgata upāsakaḥ kāyasya bhedāt sugatau svargaloke deveṣūpapadyate / ātmanā prāṇātipātāt prativirato bhavati / parān api prāṇātipātaviratau samādāpayati / prāṇātipātavirataṃ (DhskD 19v5) ca dṛṣṭvā sumanojño bhavati prāṇātipātavirateś ca varṇaṃ bhāṣate / ātmanā adattādānāt kāmamithyācārān mṛṣāvādāt* paiśunyāt pāruṣyāt saṃbhinnapralāpāt prativirato bhavaty / anabhidhyālur avyāpannacittaḥ (DhskD 19v6) samyagdṛṣṭiko bhavati / parān api samyagdṛṣṭau samādāpayati / samyagdṛṣṭikaṃ ca dṛṣṭvā sumanojño bhavati samyagdṛṣṭeś ca varṇaṃ bhāṣate / ebhiś catvāriṃśatā dharmaiḥ samanvāgata upāsakaḥ kāyasya (DhskD 19v7) bhedāt sugatau svargaloke deveṣūpapadyate /
參考:雜阿含1059
世尊告諸比丘:有四十法成就,如鐵槍投水,身壞命終,下生惡趣泥犁中。何等為四十法?謂手自殺生,教人令殺,讚歎殺生,見人殺生心隨歡喜;……乃至自行邪見,教人令行,讚歎邪見,見行邪見心隨歡喜,是名四十法成就。如鐵槍投水,身壞命終,下生惡趣泥犁中。有四十法成就,如鐵槍鑽空,身壞命終,上生天上。何等為四十?謂不殺生,教人不殺,口常讚歎不殺功德,見不殺者心隨歡喜;……乃至自行正見,教人令行,亦常讚歎正見功德,見人行者心隨歡喜,是名四十法成就。如鐵槍鑽空,身壞命終,上生天上。

5.詳解五學處
鄔波索迦有五學處。何等為五?
乃至命終,遠離殺生,是名第一。
乃至命終,離不與取,是名第二。
乃至命終,離欲邪行,是名第三。
乃至命終,離虛誑語,是名第四。
乃至命終,離飲諸酒諸放逸處,是名第五。
17. (pañcopāsakasya śikṣāpadāni)
paṃcopāsakasya śikṣāpadāni / yāvajjīvaṃ prāṇātipātād viratir upāsakasya śikṣāpadaṃ / yāvajjīvam adattādānāt kāmamithyācārān mṛṣāvādāt (DhskD 19v8) surāmaireyamadyapramādasthānād vairamaṇir upāsakasya śikṣāpadaṃ // //

5.1.殺生
於第一中,具何名為能殺生者如世尊說:有殺生者,暴惡、血手,耽著殺害。於諸有情眾生、勝類,無羞、無愍,下至捃多比畢洛迦,皆不離殺。如是名為能殺生者。
evaṃ hy uktaṃ bhagavatā / prāṇātipātī khalv ihaiko bhavati raudro rudhirapāṇiḥ hataprahataniviṣṭaḥ alajjī adayāvān sarva-satva-prāṇi-bhūteṣv (DhskD 19v10) antataḥ kuntapipīlakam api prāṇātipātād aprativirato bhavati / ayam ucyate prāṇātipātikaḥ /

1)何等名為有殺生者
謂於殺生不深厭患,不遠,不離,安住,成就。如是名為有殺生者。
prāṇātipātī khalv ihaiko bhavatīti ātmā prāṇātipātād (DhskD 20r4) anārato bhavatīty aprativiratas tatatrasthas tena samanvāgatas / tenāha / prāṇātipātī khalv ihaiko bhavati /

2)何名暴惡?謂集種種弓、刀、杖等諸殺害具,是名暴惡。
raudra iti / raudratā katamā / āha / yat tad ācīrṇadaṇḍatācīrṇaśastratācīrṇapraharaṇatā iyam ucyate raudratā / (DhskD 20r5) tenāha / raudratā iti /

3)何名血手?謂諸屠羊、屠雞、屠豬、捕鳥、捕魚、獵師、劫盜、魁膾、縛龍、守獄、煮狗、施罝弶等,是名血手。何故此等名為血手?謂彼雖數沐浴、塗香、服鮮淨衣、首冠花鬘、身飾嚴具,而名血手。所以者何?彼於惡事不深厭患,不遠,不離,令有情血起、等起、生、等生、積集、流出,故名血手。
rudhirapāṇir iti rudhirapāṇaya ucyante aurabhrikāḥ kaukkuṭikasaukarikamātsikamṛga-lubdhakāś caurāḥ vadhyaghātakā goghātakā nāgamaṇḍalikāḥ śaśavāgurikā bandhana-pālakāḥ (DhskD 20r6) sūcakāḥ kāraṇakārakā ima ucyante rudhirapāṇayaḥ / kenaita ucyante rudhirapāṇayaḥ / āha / kiṃ cāpi ye susnātā bhavanti suviliptāḥ kalpitakeśana-khāvadātavastraprāvṛtāḥ (DhskD 20r7) āmuktamālyābharaṇā atha ca punas te rudhirapāṇaya evocyante / kiṃ kāraṇam / āha / yasmāt te anāratā aviratā aprativiratās tasya rudhirasyotthāpanāya jananāya saṃjananāya samutpādāya (DhskD 20r8) prāviṣkaraṇāya / tena kāraṇena rudhirapāṇaya ucyante //

4)何等名為耽著殺害?謂於眾生有害非殺,有害亦殺。
4.1)害非殺者,謂以種種弓、刀、杖等諸殺害具,逼惱眾生,未全斷命,如是名為有害非殺。
4.2)害亦殺者,謂以種種弓、刀、杖等諸殺害具,逼惱眾生,亦全斷命,如是名為有害亦殺。於殺害事,耽樂執著。如是名為耽著殺害。
hataprahataniviṣṭā iti syāt prāṇī prahato na hataḥ / syād dhato na prahataḥ / syād dhataś ca prahataś ca / prahatas tāvan na hataḥ / yathā tāvat prāṇī ākoṭito bhavati (DhskD 20r9) pāṇinā vā loṣṭena vā daṇḍena vā śastreṇa vā anyatamānyatamena vā vividhena praharaṇena / na tu sarveṇa sarvaṃ jīvitād vyaparopito bhavati / evaṃ prāṇī hato bhavati na hataś ca / yathā tāvat prāṇī (DhskD 20r10) ākoṭito bhavati pāṇinā vā loṣṭena vā daṇḍena vā śastreṇa vā anyatamānyatamena vā vividhena praharaṇena sarveṇa vā sarvaṃ prāṇī jīvitād vyaparopito bhavati / evaṃ hataś ca bhavati prahataś ca / (DhskD 20v1) api hataprahataniviṣṭaś ca bhavati sanniviṣṭaś cāniviṣṭaś ca / tenāha / hataprahataniviṣṭa iti //

5)何等名為於諸有情眾生、勝類無羞、無愍
alajjī adayāvān sarvasatvaprāṇibhūteṣv iti / tatra katame prāṇāḥ / katame bhūtāḥ / yad ucyate alajjī adayāvān sarvasatvaprāṇibhūteṣv (DhskD 20v2) ity / āha /
且辯眾生、勝類差別,謂諸異生,說名眾生。世尊弟子,說名勝類。
pṛthagjanāḥ prāṇāḥ bhagavataḥ śrāvakā bhūtāḥ /
諸有情有貪、瞋、癡,說名眾生。若諸有情離貪、瞋、癡,說名勝類。
api khalu ye satvāḥ sarāgāḥ sadveṣāḥ samohā ima ucyante bhūtāḥ / api khalu ye satvā vigatarāgā vigatadveṣā vigatamohā ima ucyante bhūtāḥ /
諸有情有愛、有取,說名眾生。若諸有情離愛、離取,說名勝類。
api khalu ye satvāḥ (DhskD 20v3) satṛṣṇā sopādānā ima ucyante prāṇāḥ / ye satvā nistṛṣṇā nirupādānā ima ucyante bhūtāḥ /
諸有情有順、無違,說名眾生。若諸有情無順、有違,說名勝類。
api khalu ye satvā āniruddhāḥ prativiruddhā ima ucyante prāṇāḥ / ye satvā anāniruddhāḥ aprativiruddhā ima ucyante bhūtā /
又諸有情無聰慧、有無明,說名眾生。若諸有情聰慧、有明,說名勝類。
api khalu (DhskD 20v4) ye satvā aviduṣo 'vidyāgatā ima ucyante prāṇāḥ / ye satvā viduṣo vidyāgatā ima ucyante bhūtāḥ /
諸有情未離欲貪,說名眾生。若諸有情已離欲貪,說名勝類。
api khalu ye satvāḥ kāmebhyo 'vītarāgāḥ ima ucyante prāṇāḥ / ye satvāḥ kāmebhyo vītarāgā ima ucyante bhūtāḥ / (DhskD 20v5)
又諸有情已離欲貪,非佛弟子,說名眾生。若諸有情已離欲貪,是佛弟子,說名勝類。
api khalu ye satvāḥ kāmebhyo vītarāgā na tu bhagavataḥ śrāvakā ima ucyante prāṇāḥ / ye satvā kāmebhyo vītarāgās te bhagavataḥ śrāvakā ima ucyante bhūtāḥ /
今此義中,若諸異生,說名眾生。世尊弟子,說名勝類。所以者何?勝謂涅槃,彼能獲得、成就、觸證,故名勝類。
asmiṃs tv arthe pṛthagjanāḥ prāṇāḥ bhagavataḥ (DhskD 20v6) śrāvakā bhūtāḥ / kiṃ kāraṇaṃ bhavanam ucyate nirvāṇaṃ / tat taiḥ prāptaṃ pratilabdham adhigataṃ spṛṣṭaṃ sākṣātkṛtaṃ /
如頌言:普隨順世間,周遍歷方邑,欲求於勝我,無所證無依。
yathā cāha / samantānusārī lokaṃ diśaḥ sarvam īritaḥ /
icched bhavanam ātmānaṃ nādhigacched aniśritaṃ (DhskD 20v7) //
故此義中,若諸異生,說名眾生;世尊弟子,說名勝類。於此有情眾生、勝類,應羞,應愍。而於其中,無慚、無羞、無愧、無恥、無哀、無愍、無傷、無念。如是名為於諸有情眾生、勝類,無羞、無愍。
tad asminn arthe pṛthagjanāḥ prāṇāḥ bhagavataḥ śrāvakā bhūtāḥ tad eṣāṃ prāṇabhūtānām adayāya pratipanno bhavaty ananudayāyā nānukaṃpāya //

6)何等名為下至捃多、比畢洛迦,皆不離殺
捃多者,謂蚊、蚋等諸小蟲類。比畢洛迦即諸蟻子。下至此類微碎眾生,皆起惡心,欲興殺害,是故名為能殺生者。
śokāṣṭahārakāḥ kuntā ucyante (DhskD 20v8) pipīlakāḥ / pipīlakā eva /

7)即於此中,何名為?何名殺生?何等名為遠離殺生,而說名為乃至命終,遠離殺生鄔波索迦第一學處?
yāvajjīvaṃ prāṇātipātād viratir upāsakasya śikṣāpadam iti / tatra kataraḥ prāṇātipātaḥ / kataraḥ prāṇī / katamā prāṇātipātād vairamaṇiḥ (DhskD 19v9) / yad ucyate prāṇātipātād vairamaṇir upāsakasya śikṣāpadam ity āha /

7.1)所言者,謂諸眾生、有眾生想;若諸有情、有有情想;若諸命者、有命者想;若諸養育、有養育想;若補特伽羅、有補特伽羅想。是名為生。
prāṇī katamaḥ / yasmin prāṇini prāṇisaṃjñī jīve jīvasaṃjñī satve satvasaṃjñī poṣe poṣasaṃjñī (DhskD 20r1) pudgale pudgalasaṃjñī ayam ucyate prāṇī //

7.2)殺生者,謂於眾生起眾生想,於諸有情起有情想,於諸命者起命者想,於諸養育起養育想,於補特伽羅起補特伽羅想。復起惡心、不善心、損心、害心、殺心現前。依如是業、如是加行、如是思惟、如是策勵、如是勇猛,殺害眾生,故思斷命。由如是業、如是加行、如是思惟、如是策勵、如是勇猛,殺害眾生,故思斷命,名為殺生。
prāṇātipātaḥ katamaḥ / āha / yasmin prāṇini prāṇisaṃjñinaḥ satve satvasaṃjñinaḥ poṣe poṣasaṃjñinaḥ pudgale pudgalasaṃjñinaḥ yat parākramam āgamya yat pāpacittam akuśalacittaṃ (DhskD 20r2) vadhakacittaṃ hananacittaṃ māraṇacittaṃ ca pratyupasthitaṃ bhavati / tatra yat karmāgamya yat prayogam āgamya yām ūhām āgamya yad upakramam āgamya prāṇino hananaṃ māraṇaṃ saṃcintya jīvitād vyaparopaṇam iti / (DhskD 20r3) yat tat karma yo 'sau prayogaḥ yā sā ūhā yad upakramaṃ yat tat prāṇino hananaṃ māraṇaṃ saṃcintya jīvitād vyaparopaṇaṃ ayaṃ ucyate prāṇātipātaḥ //

7.3)即前所說鄔波索迦,於此殺生能善思擇、厭患、遠離、止息、防護、不作、不為、不行、不犯、棄捨、堰塞、不拒、不逆、不違、不越,如是名為遠離殺生,是故說名乃至命終遠離殺生鄔波索迦第一學處。
asmāt prāṇātipātād upāsakaḥ pratisaṃkhyāyārato bhavaty upadrutarataḥ prativirataḥ saṃvṛtaś ca / yatra yā akriyā akaraṇam anabhidhyācāro 'nadhyāpattir anadhyāpadanaṃ (DhskD 20v9) velā setuḥ vairamaṇī sthitir anatikramo 'vyatikramo 'vyatikramaṇatā / tenāha / yāvajjīvaṃ prāṇātipātād vairamaṇīr upāsakasya śikṣāpadam iti // * //

5.2.不與取者
於第二中。且何名為不與取者?如世尊說:有不與取者,或城邑中或阿練若,不與物數劫盜心取,不離劫盜。如是名為不與取者。
yāvajjīvam adattādānād vairamaṇīr upāsakasya (DhskD 20v10) śikṣāpadam iti / adattādānaṃ katamat / evaṃ hy uktaṃ bhagavatā / adattādāyī khalv ihaiko bhavati / sa grāmagatam araṇyagataṃ vā pareṣām adattaṃ steyasaṃkhyātam ādatte / idam ucyate adattādānaṃ /
1)何等名為有不與取者?謂於不與取,不深厭患、不遠、不離、安住、成就。如是名為有不與取者。
adattādāyī bhavatīty asmād adattādānād anārato bhavaty avirato 'prativirataḥ tatrastha- ///
2)何等名為或城邑中?謂有城牆周匝圍遶。
DhskM 21r5. -taṃ vety antaragataḥ prākārasya /
3)何等名為或阿練若?謂無城牆周匝圍遶。
araṇyagataṃ veti bahiḥ prakārasya /
4)何名不與?謂他攝受,不捨、不棄、不惠、不施。
adattam iti paraparigṛhītaṃ stenam ādatte ti paraparigṛhītam adattam ādatte atyantam amuktam aniḥsṛṣṭam apratiniḥsṛṣṭam api khalu steyam ucyate paracitto 'pahārakaḥ tena .. ///
5)何等名?謂他攝受,有情、無情諸資生具,即此名為不與物數。
6)何等名為劫盜心取,不離劫盜?謂即所說不與物數,懷賊心取,不厭、遠離。如是名為不與物數劫盜心取,不離劫盜。是故名為不與取者。
DhskM 21r6. -sṛṣṭam apratiniḥsṛṣṭam api khalu yat paraparigṛhītaṃ pariṣkāram adattam api tat* stainyam api tat* saṃkhyātam api tat* tad ucyate adattastainyaṃ saṃkhyātam ādatte // adattādānāt prativirato bhavatīty asmād adattādānād upāsakasya + + + y. ///
7)即於此中,何名不與?何名不與取?何名離不與取而說名為乃至命終離不與取鄔波索迦第二學處?
DhskM 21r1. adattādānaṃ / yāvajjīvam adattādānād vairamaṇir upāsakasya śikṣāpadam iti tatra katarad adattaṃ katarad adattādānaṃ katamā adattādānād vairamaṇiḥ yā ucyate yāvajjīvam adattādānād vairamaṇir upāsakasya śikṣāpadam iti adattaṃ .. ///
7.1)不與者,謂他攝受有情、無情諸資生具,不捨、不棄、不惠、不施,是名不與。
7.2)不與取者,謂於他攝受諸資生具,起他攝受,及不與想。復起惡心、不善心、劫心、盜心、執心、著心、取心現前。
DhskM 21r2. -te adattaṃ / adattādānaṃ katamat* āha paraparigṛhīte pariṣkāre paraparigṛhītasaṃjñino yat pāpacittaṃ cākuśalacittaṃ ca haraṇacittaṃ cāpaharaṇacittaṃ codgrahaṇacittaṃ ca grahaṇacittaṃ cādānacittam āsādīyanacittaṃ ca pratyupasthitaṃ bhavati tatra yat. ///
依如是業、如是加行、如是思惟、如是策勵、如是勇猛、如是門、如是路,於他攝受諸資生具,以執著取,劫盜故思,舉離本處。
DhskM 21r3. -pahāram āgamya paraparigṛhīte pariṣkāre paraparigṛhītasaṃjñinaḥ yad grahaṇam udgrahaṇam ādīyanāsādīyanā haraṇāpaharaṇā saṃcintya sthānāt sthānasaṃkrāmaṇam iti yat tat karma yat prayogaṃ yā sā ūhā yad upakramaṃ yat parākramaṃ yat tad vā .. ///
由如是業、如是加行、如是思惟、如是策勵、如是勇猛、如是門、如是路,於他攝受諸資生具,以執著取,劫盜故思,舉離本處,名不與取。
DhskM 21r4. yat tat paraparigṛhīte pariṣkāre paraparigṛhītasaṃjñino grahaṇam udgrahaṇam ādīyanāsādīyanā saṃcintya sthānāt sthānasaṃkramaṇam idam ucyate adattādānaṃ /
7.3)即前所說鄔波索迦,於不與取能善思擇、厭患、遠離、止息、防護、不作、不為、不行、不犯、棄捨、堰塞、不拒、不逆、不違、不越,如是名為離不與取。是故說名乃至命終離不與取鄔波索迦第二學處。
DhskM 21r7. -saṃkhyātaḥ saṃvṛtaḥ tatra yā akriyā akaraṇam anadhyācāro 'nadhyāpattir anadhyāpadanam* velā setur vairamaṇī sthitir anatikramo 'vyatikramo 'vyatikramaṇatā tad ucyate yāvajjīvam adattādānād vairamaṇir upāsakasya ///

5.3.欲邪行者
於第三中,且何名為欲邪行者?如世尊說:有欲邪行者,於他女婦、他所攝受,謂彼父母、兄弟、姊妹、舅姑、親眷、宗族守護,有罰,有障,有障罰俱,下至授擲花鬘等信。於是等類,起欲煩惱,招誘,強抑,共為邪行,不離邪行。如是名為欲邪行者。
DhskM 21r8. -mithyācārād vairamaṇir upāsakasya śikṣāpadam iti kāmamithyācāraḥ katamaḥ / evaṃ hy uktaṃ bhagavatā kāmamithyācārī khalv ihaiko bhavati sa yās tā bhavanti parastriyaḥ parabhāryās tadyathā mātṛrakṣitā vā pitṛrākṣitā vā ///
DhskM 21r9. śvaśrūrakṣitā vā śvaśurarakṣitā vā jñātirakṣitā vā jātirakṣitā vā gotrarakṣitā vā sadaṇḍāḥ / sāvaraṇāḥ sadaṇḍāvaraṇā antato mālāguṇaparikṣiptā / api tadrūpāsu sahasā balenānupraskandya kāmeṣu cāritram āpadyaty ayam ucyate ///
1)何等名為有欲邪行者?謂於欲邪行,不深厭患,不遠、不離、安住、成就。如是名為有欲邪行者。
DhskM 21r10. khalv ihaiko bhavatīty asmāt kāmamithyācārād anārato bhavaty anuparato 'virato 'prativirataḥ tad ucyate kāmamithyācārī khalu bhavatīti //
2)他女婦者,謂七種婦。何等為七?一授水婦、二財貨婦、三軍掠婦、四意樂婦、五衣食婦、六同活婦、七須臾婦。
yās tā bhavanti parastriyo parabhāryā iti sapta puruṣasya bhāryāḥ / katamā sapta tadyathā ///
DhskM 21r11. paṭavāsinī samajīvikā tatkṣaṇikā ca /
2.1)授水婦者,謂女父母授水與男,以女妻之,為彼家主,名授水婦。
udakadattā katamā yā strī kumārikā vā puruṣasya mātāpitṛbhyām udakenānupradattā bhavati iyaṃ te bhāryā bhaviṣyati prajāpatī iyam ucyate udakadattā //
2.2)財貨婦者,謂諸丈夫以少多財,貿易他女,將為己婦,名財貨婦。
dhanakrītā katamā ///
DhskM 21r12. -nakrītā bhavati iyaṃ me bhāryā bhaviṣyati prajāpatī sā tasya bhāryā bhavati prajāpatī iyam ucyate dhanakrītā /
2.3)軍掠婦者,謂有丈夫因伐他國,抄掠他女,將為己婦。復有國王,因破敵國,取所欲已,餘皆捨棄,有諸丈夫力攝他女,將為己婦,如是等類,名軍掠婦。
dhvajāhṛtā yathā tāvac caurāḥ pararāṣṭraṃ paraviṣayaṃ gatvā svaṃ śirodhvajaṃ kṛtvā striyaṃ kumārikāṃ vāharanti ///DhskM 21r13. -mi dhvajāhṛtā yathā tāvad rājā ajitaṃ jayaṃ jitam adhyāvasan yathā gṛhītikām utsṛjati / tatra puruṣo rājñaḥ śirodhvajaṃ kṛtvā striyaṃ kumārikāṃ vāharati iyaṃ me bhāryā bhaviṣyati prajāpatī sa tasya bhāryā ///
2.4)意樂婦者,謂有女人於男子家,自信愛樂,願住為婦,名意樂婦。
DhskM 21v1. cchandavāsinī katamā yā strī svayā śraddhayā svena premṇā svena prasādena puruṣam upasaṃkramyaivam āha / āryaputro me svāmī bhavaty aham āryaputrasya bhāryā bhaviṣyāmi / prajāpatī iyam ucyate cchandavāsinī /
2.5)衣食婦者,謂有女人於男子家,為衣食故,願住為婦,名衣食婦。
Paṭavāsinī /// DhskM 21v2. -pasaṃkramyaivam āha āryaputro me bhaktācchādanam anuprayacchatv ahaṃ āryaputrasya bhāryā bhaviṣyāmi prajāpatī iyam ucyate paṭavāsinī /
2.6)同活婦者,謂有女人詣男子家,謂男子曰:我持此身,願相付託,彼此所有共為無二,互相存濟,以盡餘年,冀有子孫,歿後承祭,名同活婦。
samajīvikā katamā / yā strī puruṣam upasaṃkramyaivam āha ///
DhskM 21v3. dhanaṃ tad ekadhye sannicayaṃ gacchatu ye cāsmākaṃ krīḍatāṃ ramatāṃ paricārayatāṃ putrā bhaviṣyanti pautrā vā te 'smākaṃ mṛtānāṃ kālagatānāṃ śrāddham anupradāsyanti sā tasya bhāryā bhavati prajāpatī ///
2.7)須臾婦者,謂有女人樂與男子,暫時為婦,名須臾婦。
3)他攝受中,
3.1)母守護者,謂有女人其父或狂,或復心亂,或憂苦逼,或已出家,或遠逃逝,或復命終,其母孤養、防守、遮護,私誡女言:諸有所作,必先白我,然可得為,名母守護。
DhskM 21v4. .. .. .ikī // mātṛrakṣiteti yasyā striyāḥ kumārikāyā vā pitā svāmī vā unmatto bhavati kṣiptacittaḥ pararāṣṭraṃ paraviṣayaṃ vā niṣpalāno bhavati sā mātur antike prativasati sa mātṛ ///
DhskM 21v5. gopitā sugopitā mātrapare apratisaṃviditaṃ kāmeṣu cāritram āpatsyanta iti iyam ucyate mātṛrakṣitā /
3.2)父守護者,謂有女人其母或狂,或復心亂,廣說乃至,或復命終,其父孤養、防守、遮護,私誡如前,名父求護。
yathā mātṛrakṣitā evaṃ pitṛrakṣitā //
3.3)兄弟守護者,謂有女人父母或狂,或復心亂,廣說乃至,或復命終,兄弟孤養、防守、遮護,私勸誡言:諸有所作,必先告白,然可得為,名兄弟守護。
bhrātṛrakṣitā katamā / yasya striyāḥ ///
DhskM 21v6. mātāpitarau svāmī vā mṛto bhavati kālagataḥ unmatto vā bhavati kṣiptacittaḥ pararāṣṭraṃ paraviṣayaṃ niṣpalāno bhavati sā bhrātur antike prativasati sā bhrātrā rakṣitā ///
DhskM 21v7. sugopitā mātrapare apratisaṃviditaṃ kāmeṣu cāritram āpatsyanta iti iyam ucyate bhrātṛrakṣitā /
3.4)姊妹守護者,謂有女人父母或狂,或復心亂,廣說乃至,或復命終。,姊妹孤養、防守、遮護,勸誡如前,名姊妹守護。
yathā bhrātṛrakṣitā evaṃ bhaginīrakṣitā //
3.5)舅姑守護者,謂有女人其夫或狂,或復心亂,廣說乃至,或復命終,依舅姑居,舅姑喻曰:爾勿愁惱,宜以自安,衣食之資悉以相給,我當憂念,如子不殊;舅姑恩恤、防守、遮護,私誡之言:諸有所作,必先諮白,然可得為,名舅姑守護。
śvaśrūrakṣitā katamā + + ///
DhskM 21v8. p.ā mātāpitarau svāmī vā mṛto bhavati kālagata unmatto vā bhavati kṣiptacittaḥ pararāṣṭraṃ paraviṣayaṃ vā niṣpalāno bhavati sā śvaśrvā antike prativasati vasava- ///
DhskM 21v9. trasya sā śvaśrvā rakṣitā bhavati surakṣitā gopitā sugopitā mātrapare apratisaṃviditaṃ kāmeṣu cāritram āpatsyanta iti iyam ucyate śvaśrūrakṣitā // yathā śvaśrūrakṣitā ///
3.6)親眷守護者,謂有女人除母及夫,餘異姓親,名為親眷。而此女人為彼親眷防守、遮護,名親眷守護。
DhskM 21v10. jñātirakṣitā katamā / jñātaya ucyante yāvad ā saptamaṃ mātāmahaṃ pitāmahaṃ yugam upādāya yasyā striyaḥ kumārikāyā vā pūrvavat* // jātirakṣitā katamā / jātaya ucyante ///
DhskM 22r1. vaiśyāḥ śūdrāḥ yasyā striyāḥ kumārikāyā vā pūrvavat* //
3.7)宗族守護者,謂有女人除父兄等,餘同姓親,名為宗族。而此女人為彼宗族防守、遮護,名宗族守護。
gotrarakṣitā katamā / gotrā ucyante kautsā vātsāś śāṇḍilyā bhāradvājā upapaṃcakāḥ yasyā striyāḥ kumārikāyā vā mātā ///
DhskM 22r2. kālagataḥ unmattaḥ kṣiptacittaḥ vedanābhitunno vā pararāṣṭraṃ paraviṣayaṃ vā niṣpalāno bhavati sā gotrāṇām antike prativasati gotrai rakṣitā bhavati surakṣitā gopitā ///
DhskM 22r3. apratisaṃviditaṃ kāmeṣu cāritram āpatsyanta iti iyam ucyate gotrarakṣitā //
4)有罰者,謂有女人自無眷屬,又非婬女。若有凌逼,為王所知。或殺,或縛,或復驅擯,或奪資財,名為有罰。
sadaṇḍā iti yā sā bhavati gūḍhikā na evaṃ yathā veśī nāpy evaṃ yathā kulastrī saced enaṃ rājā jānīyāt tāṃ + ///
DhskM 22r4. -dhnīyād vā pravāsayed vā hiraṇyadaṇḍaṃ vānupradāpayed iyaṃ ucyate sadaṇḍāḥ /
5)有障者,謂有女人身居卑賤,雖無親族,而有主礙,名為有障。
sāvaraṇā iti yathā tāvad āryeṇa vā āryaputreṇa vā āvṛtā bhavaty api khalu yā etāḥ pa + + ///
6)有障罰俱者,謂有女人自無眷屬,又非卑賤,依恃他居,為他所礙。若有款逼所依恃者,便為加罰,名障罰俱。又上所說一切女人,隨所依止,皆有障罰。所以者何?由諸女人,法有拘礙,非禮行者便遭殺、縛,或奪資財,或被退毀,是故一切名障罰俱。
DhskM 22r5. -varaṇāḥ sadaṇḍāvaraṇāḥ kiṃ kāraṇam atonidānaṃ hi puruṣo 'dhigacchati vadhaṃ vā bandhanaṃ vā jyāniṃ vā grahaṇaṃ vā //
7)何等名為下至授擲花鬘等信
謂有女人已受男子或花、或鬘、或諸瓔珞、或塗香末香、或隨一信物,如是名為下至授擲花鬘等信。
antato mālāguṇaparikṣiptā apīti yathā tāva- ///
DhskM 22r6. kaṇṭheguṇena vā candanacūrṇena vā vilepanapuṭena vā anyatamānyatamena vā kenacit pratigṛhītā bhavati iyam ucyate mālāguṇaparikṣiptā // api khalu sarv. + ///
8)何等名為於是等類?謂諸男子、諸半擇迦、諸修梵行。
何等名為修梵行者?謂諸苾芻尼、正學勤策女、及鄔波索迦、出家外道女、下至在家脩苦行女。謂有男子捨自妻媵,告言:善賢!放汝自在,脩諸梵行。彼聞受持,苦行無怠。
DhskM 22r7. -riṇī bhikṣuṇikā carikā parivrājikā vratapadadharmajīvinī yathā tāvat puruṣaḥ svāṃ prajāpatīm anujānīte gaccha bhadre cara brahmacaraṃs (sic) tasyā tena vratasamādā .. ///
9)何等名為起欲煩惱廣說乃至不離邪行?謂起欲界婬貪現前,於不應行,招誘、強抑共為邪行,不厭、遠離,如是名為起欲煩惱廣說乃至不離邪行,是故名為欲邪行者。
10)即於此中,何等名?何名欲邪行?何名離欲邪行,而說名為乃至命終離欲邪行鄔波索迦第三學處?
10.1)所言者,謂是婬貪或所貪境。
10.2)欲邪行者,謂於上說,所不應行,而暫交會,下至自妻,非分、非禮、及非時處,皆名欲邪行。
DhskM 22r8. -ya saṃsparśaṃ samāpadyate dvayadvayasamāpattiṃ vāpadyate kāmamithyācārāṃ svaṃ vā punar pāram anaṅge vijñapayann āpadyate kāmamithyācāraṃ / asmāt kāmamithyācārā ///
10.3)即前所說鄔波索迦,於欲邪行能善思擇、厭患、遠離、止息、防護、不作、不為、不行、不犯、棄捨、堰塞、不拒、不逆、不違、不越,如是名為離欲邪行,是故說名乃至命終離欲邪行鄔波索迦第三學處。
DhskM 22r9. bhavaty uparato virataḥ saṃvṛtaḥ tatra yā akriyā akaraṇam anācāro 'nadhyāpattir anadhyāpadanaṃ velā setur vairamaṇī sthitir anatikramo 'vyatikramaṇatā tad ya ///
DhskM 22r10. -mithyācārād vairamaṇiḥ śikṣāpadam iti // ṛ //

5.4.虛誑語者
於第四中,且何名為虛誑語者?如世尊說:有虛誑語者,或對平正,或對大眾,或對王家,或對執理,或對親族,同檢問言:咄哉!男子!汝知當說,不知勿說;汝見當說,不見勿說;彼得問已,不知言知,知言不知,見言不見,不見言見,彼或為己,或復為他,或為名利,故以正知,說虛誑語,不離虛誑,如是名為虛誑語者。
yāvajjīvaṃ mṛṣāvādād vairamaṇir upāsakasya śikṣāpadam iti mṛṣāvādaḥ katamaḥ evaṃ hy uktaṃ bhagavatā ///
DhskM 22v1. sa sabhāgato vā parṣanmadhyagato vā rājakulamadhyagato vā yuktakulamadhyagato vā jñātikulamadhyagato vā sākṣīpṛṣṭaḥ san haṃ bhoḥ puruṣa yaj jānīṣe tad vada yan na jānīṣe tan mā vocaḥ ///
DhskM 22v2. tan mā vocaḥ so 'jānaka eva saṃjānāmīty āha / apaśyaka eva saṃpaśyāmīty āha / jānann ena san na jānāmīty āha paśyann eva san* na paśyāmīty āha ity ātmaheto paraheto āmiṣakiṃcitka ///
1)何等名為有虛誑語者?謂於虛誑語,不深厭患、不遠、不離、安住、成就,如是名為有虛誑語者。
DhskM 22v3. mṛṣāvādād aprativirato bhavatīty asmān mṛṣāvādād anārato bhavaty anuparataḥ avirato 'prativirataḥ tatrasthas tena samanvāgataḥ tenāha mṛṣāvādī khalu bhavatīti /
2)何等名為或對平正?平正有三:一村平正、二城平正、三國平正。此諸平正聚集現前,同檢問時,名下平正。
sabhāgato veti ///
DhskM 22v4. -bhā rāṣṭrasabhā ca / tatrāsau gataś ca bhavati samāgataś ca / samavahitaḥ saṃmukhībhūtaḥ tenāha sabhāgata iti //
3)何等名為或對大眾?大眾有四:一剎帝利眾、二婆羅門眾、三居士眾、四沙門眾。此諸大眾聚集現前,同檢問時,名對大眾。
parṣadgato veti catasraḥ parṣadaḥ tadyathā kṣatriyaparṣad brāhmaṇa ///
DhskM 22v5. -rṣat tatrāsau gataś ca bhavati samāgataś ca samavahitaḥ saṃmukhībhūtaḥ tenāha parṣadgata iti //
4)何等名為或對王家?謂諸國王及餘宰輔、理公務者,彼若聚集現前檢問,名對王家。
rājakulamadhyagato veti āha rājāmātyapariṣat sanniṣaṇṇā bhavati /// DhskM 22v6. -ti samāgataś ca samavahitaḥ saṃmukhībhūtaḥ tenāha rājakulamadhyagata iti //
5)何等名為或對執理?謂閑法律,固正斷者,此執理眾聚集現前同檢問時,名對執理。
yuktakulamadhyagato veti yuktaparṣat sanniṣaṇṇā bhavati sannipatitā tatrāsau ///
DhskM 22v7. -hitaḥ saṃmukhībhūtaḥ tenāha yuktakulamadhyagata iti //
6)何等名為或對親族?謂諸親族聚集現前同檢問時,名對親族。
jñātikulamadhyagato veti āha jñātayaḥ sanniṣaṇṇā bhavanti sannipatitā tatrāsau gataś ca bhavati /// DhskM 22v8. saṃmukhībhūtaḥ tenāha jñātikulamadhyagata iti //
7)何等名為同檢問等?謂或為證、或究其身,眾集量宜,同檢問曰:咄哉!男子!今對眾前,應以誠言具款情實。若於是事見、聞、覺、知,宜當宣說、施設、摽示。若於是事無見、聞等,勿當宣說、施設、摽示。如是名為同檢問等。
sākṣīpṛṣṭaḥ sann iti sākṣī adhīṣṭaḥ sann āsādito vā nipātitaḥ / haṃ bho puruṣa iti upaihi upagaccha yatne .. ///
DhskM 22v9. -ya prajñapaya prasthāpaya prakāśaya yatne na dṛṣṭaṃ na śrutaṃ na mataṃ na vijñātaṃ taṃ mā vakṣva mā deśaya mā prajñapaya mā prasthāpaya mā prakāśaya / so 'jānann eva saṃjā + ///
8)何等名為不知言知?謂為耳識曾受,曾了,名為已聞。彼無耳識曾受,曾了,隱藏如是想、忍、見,樂言:我已聞。如是名為不知言知。
DhskM 22v10. -mīty āha / śrotravijñānānubhūtaṃ śrotravijñānaprativijñaptaṃ sa vinidhāya saṃjñāṃ vinidhāya kṣāntiṃ ruciṃ matiṃ prekṣāṃ dṛṣṭiṃ na me śrutam ity āha / evam ajānann eva sañjānāmīty āha ///
9)何等名為知言不知?謂為耳識曾受,曾了,名為已聞。彼有耳識曾受,曾了,隱藏如是想、忍、見,樂言:我不聞。如是名為知言不知。
10)何等名為不見言見?謂為眼識曾受,曾了,名為已見。彼無眼識曾受,曾了,隱藏如是想、忍、見,樂言:我已見。如是名為不見言見。
11)何等名為見言不見?謂為眼識曾受,曾了,名為已見。彼有眼識曾受,曾了,隱覆如是想、忍、見,樂言:我不見。如是名為見言不見。
12)何等名為彼或為己?謂有一類身行劫盜,王等執問:汝為賊不?彼得問已,竊自思惟:若實答者,必為王等或殺或縛、或復驅擯、或奪資財。我今宜應自隱、自覆、自藏實事。故以正知說虛誑語。既思惟已,答王等言:我實不為不與取事,是名為己。
13)何等名為或復為他?謂有一類親族、知友行於劫盜,王等為證,執問彼言:汝知此人行劫盜不?彼得問已,竊自思惟:若實答者,我諸親友必為王等或殺、或縛、或復驅擯、或奪資財,我今宜應隱、覆藏彼。故以正知說虛誑語。既思惟已,答王等言:我知親友,決定不為不與取事,是名為他。
14)何等名為或為名利?謂有一類多有所欲,多有所思,多有所願,作是思惟:我當施設如是、如是虛誑方便,必當獲得可意色、聲、香、味、觸等。既思惟已,方便追求。故以正知說虛誑語,如是名為或為名利。
15)何等名為故以正知說虛誑語?謂自隱藏想、忍、見、樂,故思明了,數數宣說、施設、摽示違想等事。如是名為故以正知說虛誑語。
16)即於此中,何名虛誑?何名虛誑語?何名離虛誑語,而說名為乃至命終離虛誑語鄔波索迦第四學處?
虛誑者,謂事不實,名虛想等不實名誑,是名虛誑。
虛誑語者,以貪瞋癡違事想說令他領解,名虛誑語。
即前所說鄔波索迦於虛誑語能善思擇、厭患、遠離、止息、防護、不作、不為、不行、不犯、棄捨、堰塞、不拒、不逆、不違、不越,如是名為離虛誑語,是故說名乃至命終離虛誑語鄔波索迦第四學處。

5.5.離飲諸酒諸放逸處
於第五中,何名諸酒?何名飲諸酒?何名放逸處?何名離飲諸酒諸放逸處,而說名為乃至命終離飲諸酒諸放逸處鄔波索迦第五學處?
1)諸酒者,謂窣羅酒、迷麗耶酒及未沱酒。
2)窣羅者,滿米麥等如法蒸煮,和麴蘗汁,投諸藥物醞釀,具成酒色、香、味,飲已惛醉,名窣羅酒。
3)迷麗耶者,謂諸根、莖、葉、花、果汁不和麴蘗醞釀,具成酒色、、味,飲已惛醉,名迷麗耶酒。
4)末沱者,謂蒲萄酒,或即窣羅、迷麗耶酒,飲已令醉,總名末沱。
5)飲諸酒者,謂飲、咽、啜如上諸酒,名飲諸酒。
6)放逸處者,謂上諸酒飲已,能令心生憍傲,惛醉狂亂,不識尊、卑,重惑、惡業皆因此起,放逸所依,名放逸處。
7)即前所說鄔波索迦於飲諸酒能善思擇、厭患、遠離、止息、防護、不作、不為、不行、不犯、棄捨、堰塞、不拒、不逆、不違、不越,如是名為離飲諸酒諸放逸處,是故說名乃至命終離飲諸酒諸放逸處鄔波索迦第五學處。

5.6.學處
如是五種。云何名?云何處言學處耶?
所言者,謂於五處未滿為滿,恒勤堅正,脩習加行,故名為學。
所言者,即離殺等是學所依,故名為處。
又離殺等即名為學,亦即名處,故名學處。

6.鄔波索迦的種種
6.1.歸依
一切鄔波索迦皆歸佛、法、僧耶?除諸世俗鄔波索迦,一切皆歸佛、法、僧寶。有歸佛、法、僧寶,而非鄔波索迦,謂苾芻、苾芻尼、正學、勤策、勤策女、鄔波斯迦等。

6.2.世尊弟子
一切鄔波索迦皆世尊弟子耶?應作四句。
1)有鄔波索迦非世尊弟子,謂鄔波索迦未得見諦,於未來果未能現觀。
2)有世尊弟子非鄔波索迦,謂苾芻、苾芻尼、正學、勤策、勤策女、鄔波斯迦等,已得見諦;於未來果已能現觀。
3)有鄔波索迦亦世尊弟子,謂鄔波索迦已得見諦,於未來果已能現觀。
4)有非鄔波索迦非世尊弟子,謂苾芻、苾芻尼、正學、勤策、勤策女、鄔波斯迦,未得見諦;於未來果未能現觀。及餘異生、未見諦者。

6.3.僧寶
一切墮僧寶攝,皆得僧和敬耶?應作四句。
1)有墮僧寶攝非得僧和敬,謂正學、勤策、勤策女、鄔波索迦等,已得見諦,於未來果,已能現觀。
2)有得僧和敬非墮僧寶攝,謂苾芻、苾芻尼未得見諦,於未來果,未能現觀。
3)有墮僧寶攝亦得僧和敬,謂苾芻、苾芻尼已得見諦,於未來果已能現觀。
4)有非墮僧寶攝非得僧和敬,謂正學、勤策、勤策女、鄔波索迦、鄔波斯迦,未得見諦,於未來果,未能現觀及餘異生未見諦者。
參考:雜阿含928
如是我聞:一時,佛住迦毘羅衛國尼拘律園中。爾時,釋氏摩訶男與五百優婆塞來詣佛所,稽首佛足,退坐一面,白佛言:世尊!云何名優婆塞?
佛告摩訶男:優婆塞者,在家淨住,乃至盡壽,歸依三寶,為優婆塞,證知我!
摩訶男白佛言:世尊!云何名優婆塞須陀洹?佛告摩訶男:優婆塞須陀洹者,三結已斷已知,謂身見、戒取、疑。摩訶男!是名優婆塞須陀洹。
摩訶男白佛言:世尊!云何名優婆塞斯陀含?
佛告摩訶男:謂優婆塞三結已斷已知,貪、恚、癡薄。摩訶男!是名優婆塞斯陀含。
摩訶男白佛言:世尊!云何名優婆塞阿那含?
佛告摩訶男:優婆塞阿那含者,五下分結已斷已知,謂身見、戒取、疑、貪欲、瞋恚。摩訶男!是名優婆塞阿那含。