2019年8月24日 星期六

法蘊足論-14.修定品

一時薄伽梵在室羅筏,住逝多林給孤獨園。爾時,世尊告苾芻眾:有四修定。何等為四?
1)謂有修定,若習、若修、若多所作,能令證得現法樂住。
2)復有修定,若習、若修、若多所作,能令證得殊勝智見。
3)復有修定,若習、若修、若多所作,能令證得勝分別慧。
4)復有修定,若習、若修、若多所作,能令證得諸漏永盡。
5)云何修定,若習、若修、若多所作,能令證得現法樂住?
謂有苾芻,即於自身,離生喜樂,滋潤、遍滋潤,充滿、遍充滿,適悅、遍適悅故。離生喜樂,於自身中,無有少分,而不充滿。是名修定,若習、若修、若多所作,能令證得現法樂住。
6)云何修定,若習、若修、若多所作,能令證得殊勝智見?
謂有苾芻,於光明想,善攝受、善思惟、善修習、善通達,若晝、若夜,無有差別;若前、若後,無有差別;若下、若上,無有差別。開心、離蓋,修照俱心,除闇昧心,修無量定。是名修定,若習、若修、若多所作,能令證得殊勝智見。
7)云何修定,若習、若修、若多所作,能令證得勝分別慧?
謂有苾芻,善知受生,善知受住,善知受滅盡沒,於此住念,非不住念。及善知想、善知尋,於此住念,非不住念。是名修定,若習、若修、若多所作,能令證得勝分別慧。
8)云何修定,若習、若修、若多所作,能令證得諸漏永盡?
謂有苾芻,於五取蘊,數數隨觀生滅而住,謂此是色,此是色集,此是色滅,此是受、想、行、識、此是受、想、行、識集,此是受、想、行、識滅。是名修定,若習、若修、若多所作,能令證得諸漏永盡。爾時,世尊為攝前義,而說頌言:
斷欲想憂惱,離惛沈惡作,得清淨捨念,法尋伺前行。
現法樂為初,次勝知見慧,破無明等漏,後證解脫果。

1.能令證得現法樂住
1.1.即於自身
1)即於自身者,謂身亦名身,根亦名身,五色根亦名身,四大種所造聚亦名身。
2)今此義中,意說四大種所造聚名身。
1.2.離生喜樂
1)離生喜樂者,謂初靜慮所有喜樂,平等受、受所攝,身輕安、心輕安,是名喜樂。如是喜樂,從離欲、惡不善法,起、等起,生、等生,聚集、出現,故名離生喜樂。
1.3.滋潤、遍滋潤,充滿、遍充滿,適悅、遍適悅
1)滋潤、遍滋潤,充滿、遍充滿,適悅、遍適悅者,謂即於自四大種所造聚身,離生喜樂起、等起,生、等生,聚集、出現。
2)滋潤、遍滋潤是一義,充滿、遍充滿是一義,適悅、遍適悅是一義,由下、中、上,長養差別。
3)譬如農夫,初以少水,溉灌畦壠,爾時畦壠,滋潤、遍滋潤。次以中水,灌溉畦壠,爾時畦壠,充滿、遍充滿。後以多水,溉灌畦壠,爾時畦壠,適悅、遍適悅。
4)苾芻亦爾,初以下品離生喜樂,長養大種所造聚身,爾時自身,滋潤、遍滋潤。次以中品離生喜樂,長養大種所造聚身,爾時自身,充滿、遍充滿。後以上品離生喜樂,長養大種所造聚身,爾時自身,適悅、遍適悅。
1.4.離生喜樂,於自身中,無有少分,而不充滿
離生喜樂,於自身中,無有少分,而不充滿者,謂從足至頂,離生喜樂,作長養事,無不充滿。
1.5.是名修定者
1)是名修定者。云何為定?謂即於自身離生喜樂,滋潤、遍滋潤,充滿遍充滿、適悅遍適悅故,心住、等住、近住、安住、不散、不亂、攝止、等持、心一境性,總名為定。
2)云何為修?謂於此定,若修、若習、恒作、常作、加行不捨,總名為修。
1.6.若習、若修、若多所作
若習、若修、若多所作者,顯於此定能得自在。
1.7.能令證得現法樂住
1)能令證得現法樂住者,謂於此定,若習、若修、若多所作,於現法中證得樂住。
2)可愛、可樂、可欣、可意,無所悕望、無所思慕、寂靜安隱,故名樂住。
3)於此樂住,得、獲、成就、親近、觸證,故名證得。
4)復次,初靜慮所攝離生喜樂俱行心一境性,說名為定。
5)即於此定,若修、若習、恒作、常作、加行不捨,說名為修。若習、若修、若多所作,顯彼自在。能令證得現法樂住,義如前說。
[參考]中阿含81念身經
比丘修習念身,比丘者,離生喜樂,漬身潤澤,普遍充滿於此身中,離生喜樂無處不遍。...
比丘修習念身,比丘者定生喜樂,漬身潤澤,普遍充滿於此身中,定生喜樂無處不遍。...
比丘修習念身,比丘者無喜生樂,漬身潤澤,普遍充滿於此身中,無喜生樂無處不遍。...
比丘修習念身,比丘者於此身中,以清淨心意解遍滿成就遊,於此身中,以清淨心無處不遍。

2.能令證得殊勝智見
2.1.於光明想
1)於光明想善攝受等者,云何光明定加行?修何加行入光明定?謂於此定初修業者,先應善取淨月輪相,或復善取淨日輪相,或復善取藥物、末尼、諸天宮殿星宿光明,或復善取燈燭光明,或復善取焚燒城邑川土光明,或復善取焚燒山澤曠野光明,或復善取焚燒十擔、或二十擔、或三十擔、或四十擔、或五十擔、或百擔、或千擔、或百千擔、或無量百擔、或無量千擔、或無量百千擔薪火光明。此火光明,熾盛、極熾盛,洞然、遍洞然。隨取一種光明相已,審諦、思惟、解了、觀察、勝解,堅住而分別之。
2)彼於爾時,若心散亂,馳流餘境,不能一趣,不能守念,令住一緣,思惟所取諸光明相,齊此未名光明定加行,亦未名入光明定。
3)彼若爾時,攝錄自心,令不散亂,馳流餘境,能令一趣,住念一緣,思惟如是諸光明相。如是思惟,發勤精進,乃至勵意、不息,是名光明定加行,亦名入光明定。
4)彼於此道生已,修習、多修習故,便令心住、等住、近住、安住、一趣、等持,無二、無退,思惟如是諸光明相,齊此名為已入光明定,而未名為光明定想。
5)云何名為光明定想?謂即依止前光明定,思惟如前諸光明相諸想、等想,解了、取像、已想、當想,名光明定想。此光明定想,名光明想。
2.2.善攝受等
1)於光明想善攝受者,謂於此想,恭敬攝受、慇懃攝受、尊重攝受。思惟彼因、彼門、彼理、彼方便、彼行相,故名善攝受。
2)善思惟者,謂數數起光明想已,數數思惟光明相想。
3)善修習者,謂於此想,數習、數修、數多所作,故名善修習。
4)善通達者,謂於此想,等了、審了、等審觀察,故名善通達。
2.3.若晝、若夜無有差別等
1)若晝、若夜無有差別者,謂如晝分,審諦、思惟、解了、觀察、勝解,堅住分別,如前諸光明相,夜分亦爾。如於夜分,審諦、思惟、解了、觀察、勝解,堅住分別,如前諸光明相,晝分亦爾,故名若晝、若夜無有差別。
2)若前、若後無有差別者,謂如對面,審諦、思惟、解了、觀察、勝解,堅住分別,如前諸光明相,背面亦爾。如於背面,對面亦爾。復次,如於前時,審諦、思惟、解了、觀察、勝解,堅住分別,如前諸光明相,今時亦爾。如於今時,前時亦爾,故名若前、若後無有差別。
3)若下、若上無有差別者,謂如於下方,審諦、思惟、解了、觀察、勝解,堅住分別,如前諸光明相,於上方亦爾。如於上方,於下方亦爾,故名若下、若上無有差別。
2.4.開心等
1)開心者,謂發起光明、照了、鮮淨俱行之心。
2)離蓋者,謂遠離惛沈、睡眠纏蓋心。
3)用明了脩照俱心者,謂修習光明、照了、鮮淨俱行之心。
4)除闇昧心者,謂此心中,不起闇昧相,唯起光明相,如燈燭光,照了除闇。
5)脩無量定者,謂修無量光明相定。
2.5.是名修定等
1)是名修定者。云何為定?謂即於光明,審諦、思惟、解了、觀察、勝解,堅住分別,所起心住、等住,乃至心一境性,總名為定。
2)云何為修?謂於此定,若修、若習、恒作、常作、加行不捨,總名為修。
3)若習、若修、若多所作者,顯於此定,能得自在。
2.6.能令證得殊勝智見
1)能令證得殊勝智見者,云何名為殊勝智見?謂於此定,若習、若修、若多所作,至圓滿位。於舊眼邊,發起色界大種所造清淨天眼。依此天眼,生淨眼識。依此眼識,能遍觀察前後、左右、上下諸色。如如色界大種所造清淨天眼,舊眼邊起如是如是生淨眼識。依此眼識,領受、觀察彼彼諸色,是名此中殊勝智見。
2)有作是說:由意淨故,勝解觀見,即人肉眼變成天眼,名勝智見。
3)今此義中,即前所說清淨眼識相應勝慧,說名為智,亦名為見,謂天眼識相應勝慧,領受、觀察彼彼諸色,是名此中殊勝智見。
4)彼於此定,若習、若修、若多所作,能令證得殊勝智見。得、獲、成就,親近、觸證殊勝智見,故名證得。
5)復次,光明想俱行心一境性,說名為定。即於此定,若修、若習、恒作、常作、加行不捨,說名為修。若習、若修、若多所作,顯彼自在。能令證得殊勝智見,義如前說。
[參考]
1.中阿含81念身經
比丘修習念身,比丘者念光明想,善受、善持,善意所念,如前後亦然,如後前亦然,如晝夜亦然,如夜晝亦然,如下上亦然,如上下亦然,如是不顛倒,心無有纏,修光明心,心終不為闇之所覆。
2.中阿含長79有勝天經
尊者阿那律陀答曰:賢者迦旃延。若有沙門、梵志在無事處,或至樹下空安靜處,依一樹,意解作光明想成就遊,心作光明想極盛,彼齊限是心解脫不過是。若不依一樹者,或依二三樹,意解作光明想成就遊,心作光明想極盛,彼齊限是心解脫不過是。...尊者阿那律陀復問曰:賢者迦旃延!若不依二三樹者,或依一林,若不依一林者,或依二三林,若不依二三林者,或依一村,若不依一村者,或依二三村,若不依二三村者,或依一國,若不依一國者,或依二三國,若不依二三國者,或依此大地乃至大海。意解作光明想成就遊,心作光明想極盛,彼齊限是心解脫不過是。

3.能令證得勝分別慧
3.1.善知受生等
1)善知受生,善知受住,善知受滅盡沒者,謂審觀受生,審觀受住,審觀受滅盡沒。
2)於此住念,非不住念者,謂審觀受生時,具念、正知。審觀受住時,具念、正知。審觀受滅盡沒時,具念、正知。
3)及善想,善知尋者,謂審觀想、尋生,審觀想、尋住,審觀想、尋滅盡沒。
4)於此住念,非不住念者,謂審觀想、尋生時,具念、正知。審觀想、尋住時,具念、正知。審觀想、尋滅盡沒時,具念、正知。
3.2.是名脩定
1)是名脩定者,云何為定?謂彼爾時,作如是念:我於諸法,應正思惟,不起不善法,起諸善法。不起無記法,起有記法,令不善法不久住,令諸善法得久住。令無記法不久住,令有記法得久住。
2)彼於爾時,亦觀察心,亦觀察心所法。彼觀察心、心所法時,所起心住、等住,乃至心一境性,總名為定。
3)云何為脩?謂於此定,若脩、若習、恒作、常作、加行不捨,總名為脩。
4)若習、若脩若、多所作者,謂於此定,能得自在。
3.3.能令證得勝分別慧
1)能令證得勝分別慧者,謂於此定,若習、若脩、若多所作,能令一切不善慧、非理所引慧、所有不善障礙定慧,皆悉破壞,捨置不起,此相違慧生長堅住。由此故說,能令證得勝分別慧。
2)即於此慧,得、獲、成就、親近、觸證,故名證得。
3)復次,審觀受、想、尋俱行心一境性,說名為定。
4)即於此定,若脩、若習、恒作、常作、加行不捨,說名為脩。
5)若習、若脩、若多所作,顯彼自在。能令證得勝分別慧,義如前說。
[參考]雜阿含275經
彼善男子難陀覺諸受起,覺諸受住,覺諸受滅,正念而住,不令散亂。覺諸想起,覺諸想住,覺諸想滅。覺諸覺起,覺諸覺住,覺諸覺滅,正念心住,不令散亂,是名善男子難陀正念正智成就。

4.能令證得諸漏永盡
1)於五取蘊數數隨觀生滅而住等者,謂如實知色生及變壞,如實知受、想、行、識生及變壞。
2)是名脩定者,云何為定?謂於五取蘊,數數隨觀生滅而住,所起心住、等住,乃至心一境性,總名為定。云何為脩?謂於此定,若脩、若習、恒作、常作、加行不捨,總名為脩。
3)若習、若脩、若多所作者,顯於此定能得自在。
4)能令證得諸漏永盡者,漏謂三漏,即欲漏、有漏、無明漏。彼於此定,若習、若脩、若多所作,能令三漏盡、等盡、遍盡、究竟盡,故名諸漏永盡。
5)於此永盡,得、獲、成就、親近、觸證,故名證得。
6)復次,第四靜慮所攝清淨捨念俱行趣阿羅漢無間道所攝心一境性,說名為定。
7)即於此定,若脩、若習、恒作、常作、加行不捨,說名為脩。
8)若習、若脩、若多所作,顯彼自在。能令證得諸漏永盡,義如前說。
[參考]
1.雜阿含59經
世尊告諸比丘:有五受陰。云何為五?色受陰,受、想、行、識受陰。觀此五受陰,是生滅法。所謂此色、此色集、此色滅。此受、想、行、識,此識集、此識滅。云何色集?云何色滅?云何受、想、行、識集?云何受、想、行、識滅?愛喜集是色集,愛喜滅是色滅。觸集是受、想、行集,觸滅是受、想、行滅。名色集是識集,名色滅是識滅。
2.中阿含王62頻鞞娑邏王迎佛經
大王!色生滅,汝當知色生滅。大王!覺、想、行、識生滅,汝當知識生滅。大王!猶如大雨時,水上之泡或生或滅。大王!色生滅亦如是,汝當知色生滅。大王!覺、想、行、識生滅,汝當知識生滅。

---
參考
arthaviniścayasūtram |
śrīmañjugurave (śriye) namaḥ |
No. 762 佛說決定義經,西天譯經三藏朝奉大夫試光祿卿明教大師臣法賢奉詔譯
No. 763 佛說法乘義決定經,西天三藏明因妙善普濟法師金總持等奉詔譯
[12] tatra katamāścatastraḥ samādhibhāvanāḥ?...........asti bhikṣavaḥ samādhibhāvanā āsevitā bhāvitā bahulīkṛtā jñānadarśanapratilābhāya saṃvartate| asti samādhibhāvanā āsevitā bhāvitā bahulīkṛtā prajñāpratilambhāya saṃvartate |

tatra katamā samādhibhāvanā āsevitā bhāvitā bahulīkṛtā kāmarāgaprahāṇāya saṃvartate? iha bhikṣavo bhikṣu rimameva kāyamūrdhvaṃ pādatalādadhaḥ keśamastakādiparyantaṃ yathāsthitaṃ tathāpraṇihitaṃ pūrṇaṃ nānāprakārasyāśuceryathābhūtaṃ samyak prajñayā pratyavekṣate-yaduta ayaṃ kāyaḥ anupūrveṇa samudāgato'pūrvavināśī paramāṇusaṃcayaḥ suṣira unnāmonnāmanānmānavavraṇasumukharomakūpasrāvī valmīkavadāśīviṣanivāsaḥ| āśīviṣatatkṛtajaḥ| ajñānaśatrumakṛtavinmitradrohī(?) | kumitravadvisaṃvādakaḥ| phenapiṇḍavatprakṛtidurbalaḥ | udakabudbudavadutpannabhagnavilīnaḥ | marīcivadvipralambhakaḥ | kadalīvadvinibhūjyamānāsārakaḥ| māyeva vañcanātmakaḥ| rājavadājñāvaṅgalaḥ(?)| śatruvadavatāraprekṣī| cauravadaviśvasanīyaḥ| amitravadahitaiṣī| vadhakavatprajñājīvitāntarāyakṛt| śūnyagrāmavanmāravirahitaḥ?| kulālabhāṇḍavadanaparyantaḥ| nānāśuciparipūrṇaḥ| medasthālīvadaśucisrāvī| ahivanniṣpandakrūraḥ| kuṇapabattīkṣṇagandhī| varcaḥkuṭīvadamedhyākaraḥ| vravatyadunāsahiṣṇuḥ(?)| śalyavattudanārthaḥ| duṣṭasvāmivaddurupacāraḥ| jīrṇagṛhavatpratisaṃskāradhāryaḥ| jīrṇayānapātravatpratisaṃskāramalavāhyaḥ| āmakumbhavadambvanupālyaḥ| duṣṭamitravannityānvarakṣaḥ| nadītaṭavṛkṣavaccalācalaḥ| mahānadīsrotavanmaraṇasamudraparyavasānaḥ| āgantukāsāravatsarvaduḥkhaniketaḥ| anāthaśālāvadaparigṛhītaḥ| corakapāṭavadutkoṭisādhyaḥ| pratyantanagaravannityopasṛṣṭaḥ| vālukānagaravatsīdanātmakaḥ| agnivadatṛptaḥ| samudravadduṣpūraḥ| sarvakaraṇḍavat patraparihāryaḥ| bāladāraka[va]tsatataparipālyaḥ| bhinnabhājanamiva satataparihāryaḥ| kudevavannityopasṛṣṭaḥ| saviṣabhājanamiva parivarjanīyaḥ| yācitakabhāṇḍamiva kṣaṇaprayojanārthaḥ| śakaṭamiva bhārodvahatīrthaḥ| kevalaṃ dharmabuddhinā boddha(voḍha?)vyam|| punaraparaṃ bhikṣavo bhikṣuṇā idaṃ śarīramādyuttarakāraṇataḥ parīkṣitavyam| mātāpitṛśukrarudhirasamutthānamiha śarīrasya ā[dya]kāraṇam| uttaramāhāraparimāṇādikam| kavalikāhāro grastamātraḥ śleṣmāśayaṃ gacchati| śleṣmāśayaṃ prāpya śleṣmaṇā dravīkṛto'tyantāśucirbhavati| śleṣmataḥ pittāśayaṃ gacchati| pittāśayaṃ prāpya pacyamāna uṣṇībhūtvā vāyvāśayaṃ gacchati| paktvā vāyvāśayaṃ prāpto vāyunā vibhajyate pṛthak malaḥ, [pṛ]thak sāraḥ| khalānmūtrapurīṣādayo malāḥ| sārācchoṇitaṃ pari[ṇa]mati, śoṇitānmāṃsam, māṃsānmedaḥ, medaso'sthīni, asthibhyo majjā, majjātaḥ śukram| tadevamādyuttarakāraṇādaśuci śarīramiti paśyatā bhikṣuṇā idaṃ śarīraṃ navabhirasthiśataiḥ saṣaṣṭhaiḥ samucchritaṃ kudārugṛhavat tribhiḥ śatvisa(?)śataiḥ saṃghātitam, caturbhiḥ śirājālaśataiḥ saṃnatam, pañcabhirmāṃsapeśīśataiḥ praliptam, (yaṃktiḥ śirāśataiḥ saṃghātam?), saptabhiḥ śirāśatairvinatam, navabhiḥ snāyuśatairnibaddham, dhamanyā gavākṣīkṛtam, saptottareṇa marmaśatena bhinnabhājanamiva jarjareṇa koṭīśatasahasrairaśītibhiśca tṛṇavacchannam, pañcendriyacchidram, saptajñaya(saptāśaya?)maśucipūrṇam| mastiṣkasyāñjalinā, medaso'ñjalinā, tribhirvasāñjalibhiḥ, ṣaḍbhirañjalibhiḥ śleṣmaṇaḥ, ṣaḍbhirañjalibhiḥ pittasya, vāyunā kṛtsnamevāpakarṣitam| śoṇitasyāḍhakena, purīṣaprasthaiḥ ṣaḍbhiḥ vāvayarevadebhiḥ(?) samaiḥ pṛthakpṛthak pūrṇam| saptabhistvagbhiḥ parivṛtam, rasaiḥ ṣaḍbhiḥ| pittasya vāyunā kāyāgnināviṣṭāgnihotrajaṅgayādajasraṃ (?) kudāntam, śarīrāvayavaiḥ sarvaireva durdarśanam, durgandhi pratisvabhāvam| ko'trābhimāno bahumānabhāvaḥ? kevalaṃ yācitakabhāṇḍamiva kṣaṇaprayojanārthaṃ śakaṭamiva bhārodvahanāya dharmabuddhinā boddha(voḍha)vyam||
evaṃvidhakāyamavekṣya rāśimaśuceḥ, rūpābhimānī vasatyatteyaḥ(?)|
prajñāyamānaṃ sa hi bālabuddhi viṣṭapaṭhaṃ(?) yāti vahaṃ na cetā||
priyaprakāraṃ vahatenāyat drakṣanvivaktuṃ vahate sadā ca|
kāyaḥ sucokṣaḥ kṛmivacca jantoḥ kuto'tra rāgo bahumānatā vā||
ityevamādi pratyavekṣanniti| tadyathā bhikṣava ubhayato dvāravinirmuktaḥ koṣṭhāgāraḥ pūrṇo nānāprakārajātasya dhānyatilasarṣapamudgayavamāṣāṇām| taccakṣuṣmān puruṣo vyavalokayan jānīyāt-imāni śūkadhānyāni, imāni phaladhānyāni| evameva bhikṣavo bhikṣurimameva kāyaṃ yathāsthitaṃ yathāpraṇihitaṃ yāvat pratyavekṣate| iyaṃ samādhibhāvanā āsevitā bahulīkṛtā kāmarāgaprahāṇāya saṃvartate| tatra bhikṣavaḥ katamā samādhibhāvanā āsevitā bhāvitā bahulīkṛtā dṛṣṭadharmasukhavihārāya saṃvartate? iha bhikṣavo bhikṣuraraṇyagato vā vṛkṣamūlagato vā śūnyāgāragato vā imameva kāyamadhyātmaṃ pratyātmaṃ vivekāt na prītisukhenābhiṣyandayati, paripūrayati, pariprīṇayati, parisphuṭayati, tasya nāsti sarvataḥ kāyādasphuṭaṃ bhavatyaspharaṇīyaṃ yaduta adhyātmajaṃ vivekajena prītisukhena| tadyathāpi nāma bhikṣavaḥ utpalāni vā padmāni vā kumudāni vā puṇḍarīkāni vā udake jātāni udake magnāni, sarvāṇi tāni śītalena vāriṇābhiṣyanditāni pariṣyanditāni paripūritāni pariprīṇitāni parisphuritāni| evameva bhikṣuraraṇyagato vā vṛkṣamūlagato vā śūnyāgāragato vā imameva kāyamadhyātmaṃ pratyātmaṃ vivekajena prītisukhenābhiṣyandayati pariṣyandayati paripūrayati parisphurayati pariprīṇayati, tasya nāsti sarvataḥ kāyamasphuṭaṃ bhavatyaspharaṇīyaṃ yaduta adhyātmakaṃ vivekajena prītisukhena| iyaṃ samādhibhāvanā āsevitā bhāvitā bahulīkṛtā dṛṣṭadharma(sukha)vihārāya saṃvartate||

tatra bhikṣavaḥ katamā samādhibhāvanā āsevitā bhāvitā bahulīkṛtā jñānadarśanena pratilābhāya saṃvartate? iha bhikṣavo bhikṣuṇā ālokasaṃjñā sādhu ca suṣṭhu ca parigṛhītā bhavati sumanasi kṛtā sudṛṣṭā supratibaddhā ca divasasaṃjñādhiṣṭhitaṃ samaprabhāsaṃ cittaṃ bhāvayati yathā divā tathā rātrau, yathā rātrau tathā divā, yathā pūrvaṃ tathā paścāt, yathā paścāttathā purā, yathaivādhastathaivordhvam, yathaivordhva tathā adhaḥ-iti vivṛtena cetasā parya(va)naddhena divasasaṃjñādhiṣṭhitaṃ samaprabhāsaṃ cittaṃ bhāvayati| tadyathāpi nāma bhikṣavo grīṣmāṇāṃ paścime māse vyabhre dine vigatabalāhake nabhasi madhyāhnakālasamaye ālokapariśuddho bhavati paryavadātaprabhāsvaraḥ, na tasmā(?)ndhakārasamaye tadbhavati| evameva bhikṣavo bhikṣuṇā ālokasaṃjñā sādhu ca suṣṭhu ca sugṛhīto bhavati aśṛṃṣṭā supratibandhonavamasaṃjñā-vesthitā(?) samaprabhāsaṃ cittaṃ bhāvayati yathā divā tathā rātrau yathā rātrau tathā divā, yathā pūrvaṃ tathā paścāt, yathā paścāttathā purā, yathaivordhvaṃ tathaivādho yathaivādhastathaivordhvamiti vivṛtena cetasā aparyavanaddhena divasasaṃjñādhiṣṭhitena samaprabhāsaṃ cittaṃ bhāvayati| iyaṃ samādhibhāvanā āsevitā bhāvitā bahulīkṛtā jñānadarśanapratibhānalābhāya saṃvartate||

tatra katamā(samā)dhibhāvanā āsevitā bhāvitā bahulīkṛtā prajñāpratilambhāya saṃvartate? iha bhikṣuraraṇyagato vā vṛkṣamūlagato vā śūnyāgāragato vā sukhasya (duḥkhasya) ca prahāṇāt pūrvameva saumanasyadaurmanasyayorastaṃgamādaduḥkhāsukhamupekṣāsmṛtipariśuddhaṃ caturthaṃ dhyānamupasaṃpadya viharati| iyaṃ samādhibhāvanā āsevitā bhāvitā bahulīkṛtā prajñāpratilambhāya saṃvartate|| imāścatasraḥ samādhibhāvanāḥ||