2013年3月26日 星期二

三摩呬多地-1.總標

三摩呬多地第六 samāhitā bhūmiḥ
已說有尋有伺等三。云何三摩呬多地?嗢柁南曰:
總標與安立,作意、相差別,攝諸經宗要,最後眾雜義。
若略說三摩呬多地。當知由總標故、安立故、作意差別故、相差別故、略攝諸經宗要等故。
samāhitā bhūmiḥ katamā? uddānaṃ
uddeśas tadvyavasthānaṃ manaskāro nimittatā
sūtrāntasaṃgrahaś ceti vicitraḥ paścimo bhavet|
samāhitā bhūmiḥ samāsata uddeśato 'pi, tadvyavasthānato 'pi, manasikārapra[bhe]dato 'pi, nimittaprabhedato 'pi, sūtrāntasaṃgrahato 'pi veditavyā|
[解]已經說過有尋有伺地、無尋唯伺地、無尋無伺地等三地。什麼是三摩呬多地?攝頌曰:總標與安立,作意、相差別,攝諸經宗要,最後眾雜義。
若簡略地說三摩呬多地,應當知道可從總標、安立、作意差別、相差別、略攝諸經宗要、眾雜義來說明。

1.總標
云何總標?謂此地中,略有四種:一者、靜慮,二者、解脫,三者、等持,四者、等至。
(1.0) uddeśaḥ katamaḥ? samāsataḥ samāhitā bhūmiś caturvidhā, tadyathā dhyānaṃ vimokṣaḥ samādhiḥ samāpattiś ca|
[解]什麼是總標其名呢?在此地中,簡略地說有四種:四靜慮、八解脫、等持、等至。

1)靜慮
靜慮者,謂四靜慮:一、從離生有尋有伺靜慮,二、從定生無尋無伺靜慮,三、離喜靜慮,四、捨念清淨靜慮。
(1.1)dhyānaṃ katamat? catvāri dhyānāni: vivekajaṃ savitarkaṃ savicāram, samādhijam avitarkam avicāram, niṣprītikam, upekṣāsmṛtipariśuddhaṃ ca|
[解]靜慮者,謂四靜慮:一、從離生有尋有伺靜慮,二、從定生無尋無伺靜慮,
三、離喜靜慮,四、捨念清淨靜慮。

2)解脫
解脫者,謂八解脫:一、有色觀諸色解脫,二、內無色想觀外諸色解脫,三、淨解脫身作證具足住解脫,四、空無邊處解脫,五、識無邊處解脫,六、無所有處解脫,七、非想非非想處解脫,八、想受滅身作證具足住解脫。
(1.2) vimokṣaḥ katasmaḥ? aṣṭ[au] vimokṣāḥ: rūpī rūpāṇi paśyatīti prathamo vimokṣaḥ| adhyātmam a[rūpasaṃ]jñī bahirdhā rūpāṇi paśyatīti dvitīyo vimokṣaḥ| śubhaṃ vlmokṣaṃ kāyena sākṣātkṛtvopasaṃpadya viharatīti tṛtīyo vimokṣaḥ| ākāśānantyāyatanam ... vijñāunāntyāyatanam ... ā[kiṃca]nyāyatanam... [nai]vasaṃjñānāsaṃjñāyatanam ... saṃjñāvedayitanirodhaṃ kāyena sākṣātkṛtyopasaṃpadya viharatīty aṣṭamo vimokṣaḥ|
[解]解脫者,謂八解脫:一、有色觀諸色解脫,二、內無色想觀外諸色解脫,三、淨解脫身作證具足住解脫,四、空無邊處解脫,五、識無邊處解脫,六、無所有處解脫,七、非想非非想處解脫,八、想受滅身作證具足住解脫。

3)等持
等持者,謂三三摩地:一、空,二、無願,三、無相。
復有三種,謂有尋有伺、無尋唯伺、無尋無伺。
復有三種,謂小、大、無量。
復有二種,謂一分修、俱分修。
復有三種,謂喜俱行、樂俱行、捨俱行。
復有四種,謂四修定。
復有五種,謂五聖智三摩地。
復有五種,謂聖五支三摩地。
復有有因有具聖正三摩地。
復有金剛喻三摩地。
復有有學、無學、非學非無學等三摩地。
(1.3) samādhiḥ katamaḥ?
sūnyatā, apraṇihitaḥ, ānimittaḥ| punas trayaḥ samādhayaḥ: savitarkaḥ savicāraḥ, avitarko vicāramātraḥ, avitarko'vicāraḥ| punas (p125)trayaḥ: parīttaḥ, mahadgataḥ, apramāṇaḥ, punas trayaḥ: prītisahagataḥ, sātasahagataḥ, upekṣāsahagataḥ, punar ekāṃśabhāvitaḥ samādhiḥ, ubhayāṃśabhāvitaḥ samādhiḥ(?) punaś catuḥsamādhibhāvanāsahagataḥ samādhiḥ| punar āryaḥ pañcajñānikaḥ samādhiḥ| punar āryaḥ pañcaṅgikaḥ samādhiḥ| punar ārya eva samādhiḥ sopaniṣat sapariṣkāraḥ| punar vajropamaḥ samādhiḥ| punaḥ śaikṣaḥ samādhiḥ, aśaikṣaḥ samādhiḥ, naiva śaikṣo nāśaikṣaḥ samādhiḥ|
[解]等持,可以分成十一項:
有三個三摩地:一、空,二、無願,三、無相。
復有三種,謂有尋有伺、無尋唯伺、無尋無伺。
復有三種,謂小、大、無量。
復有二種,謂一分修、俱分修。
復有三種,謂喜俱行、樂俱行、捨俱行。
復有四種,謂四修定。
復有五種,謂五聖智三摩地。
復有五種,謂聖五支三摩地。
復有,有因、有具聖正三摩地。
復有金剛喻三摩地。
復有有學、無學、非學非無學等三摩地。

4)等至
等至者,謂五現見三摩缽底、八勝處三摩缽底、十遍處三摩缽底、四無色三摩缽底、無想三摩缽底、滅盡定等三摩缽底。
(1.4) samāpattiḥ katamā? pañca darśanasamāpattayaḥ, aṣṭāv abhibhvāyatana samāpattayaḥ, daśa kṛtsnāyatanasamāpattayaḥ, catasra ārūpyasamāpattayaḥ, asaṃjñāsamāpattiḥ, nirodhasamāpattiś ca|
[解]等至者,謂五現見三摩缽底、八勝處三摩缽底、十遍處三摩缽底、四無色三摩缽底、無想三摩缽底、滅盡定等三摩缽底。