2013年3月27日 星期三

三摩呬多地-2.安立-2.1.離生喜樂

2.安立
云何安立?謂唯此等名等引地,非於欲界心一境性。由此定等,無悔、歡喜、安樂所引,欲界不爾。非欲界中於法全無審正觀察。
(2.0.0) tadvyavasthānaṃ katamat?
(2.0.1) kasmāt punar eṣaiva samāhitā bhūmiḥ, na punar yāpi kāmadhātau cittaikāgratā? yasmād eṣa samādhir avipratisāraprāmodyaprītiprasrabdhisukhābhi-(p126) nirhṛtaḥ, na tu kāmāvacaraḥ| na ca punar nāsti kāmadhātau samyagdharmopanidhyānam|
[解]如何安立、解說等引地?僅有這些四靜慮、八解脫、等持、等至,名為等引地。然而在欲界中的心一境性,不包括在內。為何欲界定不屬於等引地?由於此四靜慮、八解脫、等持、等至這些定,是從不犯戒而內心不悔恨,持戒清淨而內心歡喜、安樂所引發出來的,欲界定不是如此。並不是說在欲界定裏對於修學聖道的法,全然沒有審正觀察;而是說在欲界定裏也能夠審慎地依循正法,觀察諸法的真實相。

2.1.離生喜樂
復次,初靜慮中,說離生喜。由證住此,斷除五法,謂欲所引喜、欲所引憂、不善所引喜、不善所引憂、不善所引捨。又於五法修習圓滿,謂歡、喜、安、樂、及三摩地。
(2.1.0) tatra prathamaṃ dhyānaṃ pravivekaprītir ity ucyate| tāṃ sākṣātkṛtya viharataḥ pañca dharmāḥ prahīyante, tadyathā kāmopasaṃhitaṃ saumanasyam, kāmopasaṃhitaṃ daurmanasyam, akuśalopasaṃhitaṃ saumanasyam, akuśalopasaṃhitaṃ daurmanasyam, akuśalopasaṃhitā copekṣā| pañcadharmā bhāvanāpāripūriṃ gacchanti: prāmodyam, prītiḥ, prasrabdhiḥ, sukham, samādhiś ca|
[解]復次,在初靜慮中,說為遠離欲界欲之後,所生起的喜悅。由於體證初靜慮,且安住在初靜慮中,能夠斷除五種過失的法,哪五種呢?欲所引喜、欲所引憂、不善所引喜、不善所引憂、不善所引捨。又能修習五種功德的法,令其圓滿,哪五種呢?歡、喜、安、樂、及三摩地。
cf.雜阿含482經
若使聖弟子學遠離,喜樂具足身作證,得遠離五法,修滿五法。云何遠離五法?謂斷欲所長養喜、斷欲所長養憂、斷欲所長養捨、斷不善所長養喜、斷不善所長養憂,是名五法遠離。云何修滿五法?謂隨喜、歡喜、猗息、樂、一心。


2.1.1. 斷除五法
1)欲所引喜者,於妙五欲若初得時,若已證得正受用時,或見,或聞,或曾領受。由此諸緣,憶念歡喜。
(2.1.1.1) kāmopasaṃhitaṃ saumanasyaṃ katamat? pratilabhyamānān pratilabdhān upabhujyamānāṃś ca pañca kāmaguṇān pratītya, dṛṣṭaśrutānubhūtaṃś ca tan evānusmarato yat saumanasyam| (p127)
[解]什麼是欲所引發的歡喜呢?對於微妙的五欲,若初開始得到的時候歡喜,若已證得正在享受、使用的時候也歡喜,或是見到妙五欲心裏歡喜,或聽聞人說妙五欲心裏歡喜,或過去曾經享受過。由此見、聞、覺、知的眾多因緣,心中憶念的時候就歡喜。

2)欲所引憂者,於妙五欲,若求不遂,若已受用,更不復得,或得已便失。由此諸緣,多生憂惱。
(2.1.1.2) kāmopasaṃhitaṃ daurmanasyaṃ katamat? tān eva pañca kāmaguṇān alabhamānasya tadupabhogaṃ vā punar alabhamānasya īabdhānāṃ vā hāniṃ vigamaṃ vināśaṃ pratītya yad daurmanasyam|
[解]什麼是欲所引發的憂惱呢?對於妙五欲,若貪求卻不能得到,心生憂惱。若受用之後,再不能得到,心也生憂惱。或得到之後,又失去,心也生憂惱。由這些種種的情況,多生憂惱。

3)不善所引喜者,謂如有一,與喜樂俱而行殺業,乃至邪見。
(2.1.1.3) akuśalopasaṃhitaṃ saumanasyaṃ katamat? yathāpīhaikatyaḥ sahaiva sukhena sahaiva saumanasyena prāṇātipātiko bhavati yāvan mithyādṛṣṭikaḥ|
[解]什麼是不善所引發的歡喜呢?譬如有一類人,內心具有喜樂而造作殺生,乃至邪見。

4)不善所引憂者,謂如有一,與憂苦俱而行殺業,乃至邪見。
(2.1.1.4) akuśalopasaṃhitaṃ daurmanasyaṃ katamat? yathāpīhaikatyaḥ sahaiva duḥkhena sahaiva daurmanasyena prāṇātipātiko bhavati yāvan mithyādṛṣṭikaḥ|
[解]什麼是不善所引發的憂惱呢?譬如有一類人,內心具有憂苦而造作殺生,乃至邪見。

5)不善所引捨者,謂如有一,或王、王等,或餘宰官,或尊、尊等,自不樂為殺等惡業,然其僕使作惡業時,忍而不制,亦不安處毘奈耶中,由縱捨故,遂造惡業;彼於此業,現前領解,非不現前。又住於捨,尋求伺察為惡方便。又於諸惡耽著不斷,引發於捨。又於不善現前轉時,發起中庸非苦樂受。
(2.1.1.5) akuśalopasaṃhitopekṣā katamā? yathāpīhaikatyo rājā vā bhavati rājamātro vā
yo vā yasyādhipatir gurur vā gurusthānīyo vā, sa ca svayaṃ prāṇātipātikaṃ pāpaṃ na ka[r]jtu[kamo] bhavati, ājñāpuruṣais tu kriyamāṇam (p128) adhyupekṣate, na prativārayati, na vinaye sthāpayati, tadadhyupekṣayā ca tasya karmaṇaḥ kriyā bhavati, sa ca tat pratisaṃvedayate karma, na parokṣo bhavati; [yā] copekṣākuśalam anuvitarkayato 'nuvicārayatas tadaprahāṇādhivāsanopasaṃhitā akuśale ca pracāre vartamānasya yāduḥkhāsukhā vedanā|
[解]什麼是不善所引發的捨呢?譬如有一類人,或是國王、與國王相等,或其餘的宰官,或尊重的人、與尊重的人相等,自己不歡喜做殺等惡業,然而其僕使作惡事的時候,知道卻忍可而不制止,也不將其安置於戒律中,由於放縱不管的緣故,其僕使就造作惡業;這個王、王等、宰官、或尊、尊等,在其僕使造惡業的時候,出現在其眼前,內心能夠領受、了解,不是說這些事情沒有出現在眼前。又尋求、伺察作惡的方法之後,沒有採取什麼行動,這也是捨。又對於諸惡耽樂、愛著無有間斷,沒作有採取什麼行動,這也是捨。又在不善業出現在眼前活動的時候,內心發動、生起中庸性的不苦不樂的捨受。

2.1.2.五法修習圓滿
1)歡者,謂從本來清淨行者,觀資糧地所修淨行,無悔為先,慰意適悅,心欣踊性。
(2.1.2.1) prāmodyaṃ katamat? ādiśuddhasya saṃbhārabhūmiṃ pariśuddhāṃ
vyavalokayato yad avipratisārapūrvikāttamanaskatā prāmodyaṃ saumanasyaṃ cittakalyatā|
[解]什麼是歡呢?此行者從受戒開始以來,三業清淨,所以內心歡樂。觀察在資糧的階段所修行的德行,如持戒清淨、六根合乎律儀、飲食知道量、睡眠不多不少、正知而住等,是清淨的,所以內心歡樂。以無後悔為先,內心裏安慰、喜悅,內心欣喜、踴躍。

2)喜者,謂正修習方便為先,深慶適悅,心欣踊性。
(2.1.2.2) prītiḥ katamā? yaḥ samyakprayogapūrvako harṣaḥ prītiḥ(?) saumanasyaṃ cittakalyatā| (p129)
[解]什麼是喜呢?就是以正式修習禪修方法為先,深深的慶幸而生喜悅,內心欣喜、踴躍。

3)安者,謂離麤重,身心調適性。
(2.1.2.3) prasrabdhiḥ katamā? dauṣṭhulyapagamāt kāyacittakarmaṇyatā|
[解]什麼是安呢?就是遠離身心無堪能性,身心調柔,適合造善法。

4)樂者,謂由如是心調適故,便得身心無損害樂及解脫樂。以離彼品麤重性故,於諸煩惱而得解脫。
(2.1.2.4) sukhaṃ katamat? tathā(?) karmaṇyacittasya(?) yat kāyikacaitasikam avyāvadhyasukhaṃ vimuktisukham| yatpakṣyaṃ hi tad dauṣṭhulyam apagatam, tebhya upakleśebhyo vimuktiḥ|
[解]什麼是樂呢?由於如是遠離身心無堪能性,身心調柔,適合造善法的緣故,就能得到對於身與心都沒有損害的樂及解脫的樂。因為遠離彼欲品類的麤重煩惱的緣故,所以對於欲的種種煩惱,而內心能得到解脫。

5)三摩地者,謂於所緣審正觀察,心一境性。
(2.1.2.5) samādhiḥ katamaḥ? samyag ālambanam upanidhyāyato yac cetasa
aikāgryam|
[解]什麼是三摩地呢?對於所緣境能審慎、正確地觀察,心於此所緣境安住、不散亂。

2.1.3.妨難
1)世尊於無漏方便中,先說三摩地,後說解脫。由三摩地善成滿力,於諸煩惱心永解脫故。
(2.1.2.6.1) anāsrave prayoge bhagavān pūrvaṃ samādhim āha pascād vimuktim, niṣpannasya samādher vaśena kevalaṃ kleśebhyaś cittavimocanatām upādāya|(p130)
[解]世尊在修習無漏的方便中,先說三摩地,後說解脫,為什麼?由於三摩地能成就圓滿的力量,經由此定的力量,對於一切煩惱,心能永久地解脫的緣故。
《披尋記》三五一頁:世尊於無漏方便中等者:於定地中思惟諸行如病、如癰、如箭,乃至廣說苦、空、無我,既思惟已心生厭怖,於不死界攝心而住;或復思惟真如、法性、實際,既思惟已攝心而住,是名無漏方便。由是方便能證現觀永害隨眠非一切煩惱之所依處,是名於諸煩惱心永解脫。當知如是無漏方便,要依根本靜慮善成滿已方得修習,是故世尊依此道理先說三摩地,後說解脫。

2)於有漏方便中,先說解脫,後說三摩地。由證方便究竟果作意煩惱斷已,方得根本三摩地故。
(2.1.2.6.2) sāsrave tu prayoge pūrvaṃ vimuktim āha paścāt samādhim, prayoganiṣṭhāmanasikāraphalatvāt kleśaprahāṇasya maulasamādhipratilambhatām upādāya|
[解]對於不修聖道,不斷煩惱的有漏法門中,先說解脫欲界的煩惱,然後才說得三摩地。由於此行者,以作意而證得此修行,達到究竟圓滿的成果,此時欲界煩惱就斷除,斷除之後,方得根本三摩地的緣故。
《披尋記》三五一頁:於有漏力便中等者:先於欲界觀為麤性,於初靜慮若定若生觀為靜性,發起加行離欲界欲,如是乃至發起加行離無所有處欲,當知亦爾,是名有漏方便。諸瑜伽師修方便時略有七種作意差別:由了相作意,勝解作意,遠離作意,攝樂作意,觀察作意,加行究竟作意,加行究竟果作意。〈聲聞地〉中廣釋其相。(陵本三十三卷二頁)又若略說了相作意,於所應斷能正了知,於所應得能正了知,為斷應斷為得應得心生希願。勝解作意,為斷為得正發加行。遠離作意,能捨所有上品煩惱。攝樂作意,能捨所有中品煩惱。觀察作意,能於所得離增上慢安住其心。加行究竟作意,能捨所有下品煩惱。加行究竟果作意,能正領受彼諸作意善修習果。(陵本三十三卷七頁)由是當知,於證方便究竟果作意時,下地煩惱皆已伏斷,安住下地對治修果,是名證得根本三摩地。由是道理,先說解脫後說三摩地。此中解脫,謂由暫時伏斷現行,非是畢竟永害種子。

3)或有俱時說三摩地及與解脫,謂即於此方便究竟作意,及餘無間道三摩地中,由三摩地與彼解脫俱時有故。
(2.1.2.6.3) yugapat samādhiṃ ca vimuktiṃ cāha, tadyathā tasminn eva prayoganiṣṭhe manasikāre yaḥ samādhir vimuktisahagatas tadanyeṣu cānantarya vimukti(?) mārgasamādhiṣu|
[解]或有時候同時說三摩地與解脫煩惱,此行者在成就方便究竟作意的時候,修四念處,若無漏時,未到地定與斷煩惱同時。或是此行者在成就初禪的時候,因為無煩惱的間隔所以稱為無間道,修四念處,若無漏時,初禪定與斷煩惱同時。