2013年3月31日 星期日

三摩呬多地-2.安立-2.4.靜慮異名


2.4.靜慮異名
1)復次,是諸靜慮名差別者,或名增上心,謂由心清淨增上力,正審慮故。
(2.4.0) tatreme dhyānaparyāyāḥ, tadyathā:(2.4.1) adhicittam, cittapariśuddhim adhipatiṃ kṛtvā samyagupanidhyānāt|
[]復次,什麼是諸靜慮名稱的不同?或是名為增上心。為什麼?由於心得清淨,心有強大的力量,能正確地審慎思慮的緣故,名為增上心。
《披尋記》三六六頁:或名增上心等者:為趣增上慧而修定心,名增上心;此由所趣義名為增上故。如下聲聞地說。(陵本二十八卷二頁)於定心中思惟諸定過失,於上出離亦能了知不生愛味,是名清淨。

2)或名樂住,謂於此中受極樂故。所以者何?依諸靜慮,領受喜樂、安樂、捨樂、身心樂故。
(2.4.2) sukhavihārā ity api, teṣu paripūrṇasukhapratisaṃvedanāt| tathā hi teṣu prītisukhaṃ prasrabdhisukham upekṣāsukhaṃ kāyikacaitasikaṃ ca sukhaṃ pratisaṃvedyate| (p147)
[]或是名為樂住,因為在這四個禪中,能享受到極大的快樂的緣故。為什麼?心依於諸靜慮而住,能領受喜樂、安樂、捨樂、身心樂的緣故。
《披尋記》三六七頁:依諸靜慮領受喜樂等者:此中喜樂,謂於初、二靜慮。安樂,謂第三靜慮。捨樂,謂第四靜慮。如是一切總名身心樂。具此二樂,故名樂住。繫心於內所緣境界,於外所緣不流散故,由是靜慮得名為住。如下決擇分說。(陵本六十三卷八頁)

又得定者,於諸靜慮數數入出,領受現法安樂住故。由此定中現前領受現法樂住,從是起已,作如是言:我已領受如是樂住。
dhyāyibhir etāni samāpadya samāpadya vyutthāya vyutthāya pratisaṃvedyante dṛṣṭadharmasukhavihārayogena| tatra samāpadya saṃmukhībhūtaṃ dṛṣṭadharmasukhavihāraṃ pratisaṃvedayate|tatra vyutthāya evaṃrūpeṇāhaṃ sukhavihārena vyahārṣam iti pratisaṃvedayate|
[]又成就這四種禪的人,對於所成就的禪,一次又一次的入禪定裏面,然後又從禪定裏面。為什麼呢?因為在現在的五蘊身心中,能領受禪定的快樂而住的緣故。由於在這些定中,現在能領受身心的安樂而住,從禪定出來之後,作如是言:我已經嘗到這樣的三昧樂。

於無色定,無如是受,是故不說彼為樂住。然彼起已,應正宣說。何以故?若有阿練若苾芻來就彼問,彼若不答,便生譏論:此阿練若苾芻,云何名為阿練若者?我今問彼超色、無色寂靜解脫,而不能記。是故為說應入彼定,非為樂住。
ārūpyās tu na tathā pratisaṃvedyante| ato noktāḥ sukhavihārā iti| te punar vyutthāya samākhyātavyāḥ| kena kāraṇena? bhavanti khalv āraṇyakasya bhikṣoḥ praśnasya praṣṭāraḥ| saced āraṇyako bhikṣus tatra praśnaṃ pṛṣṭo na vyākaroti, tato'sya bhavanti vaktāraḥ: "kiṃ vatāraṇyakasyāraṇyakatvena, yatredānīm, ye śāntā vimokṣā atikramya rūpāṇy ārūpyāḥ, tatra praśnaṃ pṛṣṭo na vyākaroti" iti| ataḥ samākhyānārthaṃ samāpattavyā na vihārārtham|   
[]在無色定中,沒有這樣的受,所以不說彼無色界為樂住。然而,彼行者從無色界定出來,應該宣說定裏面的事情。為什麼呢?若有另外的阿練若苾芻,前來向彼詢問:你現在入的是什麼定?定裏的情況怎麼樣?彼行者若是不回答,阿練若苾芻便會生譏嫌而論說:這位阿練若苾芻,如何有資格稱為阿練若?我現在詢問彼關於超越色界四禪、無色界四空定的寂靜解脫,這個苾芻不能回答。所以應該說,入彼無色界的四空定,不是安樂住。

3)或復名為彼分涅槃,亦得說名差別涅槃。由諸煩惱一分斷故,非決定故,名彼分涅槃。非究竟涅槃故,名差別涅槃。
(2.4.3) tadaṅganirvāṇam api dhyānam ucyate paryāyanirvāṇam api| kleśānāme kadeśaprahāṇāt tenāṅgena nirvāṇam iti kṛtvānekāntikatvāc ca| apariśeṣasyānirvāṇād ity ataḥ paryāyanirvāṇam|
[]或者說四靜慮,又名為彼分涅槃,也可以說為差別涅槃。什麼是彼分涅槃呢?由於成就色界四禪的時候,欲界煩惱中的現行這部分已經斷除,但是種子還在,因此不是決定的斷煩惱的緣故,這樣說為彼分涅槃。為何稱為彼分涅槃?因為與涅槃的寂靜相似。當煩惱不現行的時候,內心是寂靜的,這個寂靜和涅槃的寂靜有點相似,所以叫做彼分涅槃,真實的涅槃就叫做此分涅槃。色界四禪的煩惱還沒有清淨,不是究竟涅槃,和涅槃是不一樣的,所以叫做差別涅槃。