2013年4月1日 星期一

三摩呬多地-2.安立-2.5.出離受等-2.5.1.出離受事

2.5.出離受等
2.5.1.出離受事
復次,此四靜慮,亦得名為出諸受事。謂初靜慮出離憂根,第二靜慮出離苦根,第三靜慮出離喜根,第四靜慮出離樂根,於無相中出離捨根。
(2.4.4.1.1.) tatra catvāri dhyānāni vedanānāṃ niḥsaraṇavastv ity ucyate| (p148) tatra daurmanasyasya prathamaṃ dhyānaṃ niḥsaraṇam, duḥkhendriyasya dvitīyām, saumanasyendriyasya tṛtīyam, sukhendriyasya caturtham, upekṣ[āyā]animittam|
[解]復次,這四種靜慮,也可以稱為從種種的受解脫出來。如何說?因為有欲,故有憂愁,初靜慮已離欲故,所以離憂愁。第二靜慮出離苦惱。第三靜慮出離喜。第四靜慮出離樂。於無相中出離捨。

1)如薄伽梵《無倒經》中說如是言:苾芻!憂根生已,應當如實了知:生者,此於何位?謂即於此斷方便位,若為憂根間心相續,爾時應知。
(2.4.4.1.2) yathoktaṃ bhagavatā viparītakasūtre: tatrotpannaṃ bhikṣur daurma nasyendriyam utpannam iti yathābhūtaṃ prajānātīti| kasyām avasthāyām? tasyaiva prahāṇāya prayukto daurmanasyendriyeṇa vyavakīryamāṇāṃ cittasaṃtatiṃ jānāti|
[解]如薄伽梵在《無倒經》中說如是言:苾芻!憂出現以後,應當如實了知:這個憂根在什麼階段會出現呢?以修學聖道為方便,在斷除世間的苦,斷除愛、見煩惱的過程中,心裏頭會有憂。如果在修行時,平靜相續的心為憂根所間斷,那個時候,應當知道:我內心有憂。
SN. 48.40. Uppaṭi­pāṭi­kasutta
Idha pana, bhikkhave, bhikkhuno appamattassa ātāpino pahitattassa viharato uppajjati domanas­sindriyaṃ. So evaṃ pajānāti: ‘uppannaṃ kho me idaṃ domanas­sindriyaṃ, tañca kho sanimittaṃ sanidānaṃ sasaṅkhāraṃ sappaccayaṃ. Tañca animittaṃ anidānaṃ asaṅkhāraṃ appaccayaṃ domanas­sindriyaṃ uppajjissatī’ti— netaṃ ṭhānaṃ vijjati. So domanas­sindriyañca pajānāti, doma­nassin­driya­sa­muda­yañca pajānāti, domanas­sindriya­nirodhañca pajānāti, yattha cuppannaṃ domanas­sindriyaṃ aparisesaṃ nirujjhati tañca pajānāti. Kattha cuppannaṃ domanas­sindriyaṃ aparisesaṃ nirujjhati? Idha, bhikkhave, bhikkhu vitak­ka­vicārā­naṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati, ettha cuppannaṃ domanas­sindriyaṃ aparisesaṃ nirujjhati. Ayaṃ vuccati, bhikkhave, ‘bhikkhu aññāsi domanas­sindriyassa nirodhaṃ, tadatthāya cittaṃ upasaṃharati’.

又應并此因、緣及序,若相、若行,皆如實知者。
tat khalu sahetu sapratyayaṃ sanidānaṃ sākāraṃ sasaṃskāram iti yathābhūtaṃ prajānātīti|
[解]不但是此憂生起要如實知,並且造成憂生起的因、緣,由此因緣而生出憂,憂的相貌、憂的活動,都要如實知。

云何知因?謂了知此種子相續。
kathaṃ sahetukaṃ(?) prajānāti? tadbījasaṃtānaprajñānataḥ(?)|
[解]什麼樣的因,應當要知道呢?憂的種子,長久以來相續存在心裏,應當要知道。

云何知緣?謂了知此種所不攝,所依、助伴。
kathaṃ sapratyayam? bījāsaṃgṛhītam āśrayaṃ sahāyāṃś ca prajānāti|
[解]什麼樣的緣,應當要知道呢?不屬於這個憂的種子;以六根為所依,令憂愁生起;以所緣境為助伴,幫助憂愁生起,這些應當要知道。

云何知序?謂知憂根託此事生。即是能發憂根之相,及無知種子。
kathaṃ sanidānam? yad vasty adhiṣṭhāya daurmanasyendriyam utpadyate;tac ca yan nimittaṃ yac cājñānabījaṃ daurmanasyendriyasamutthāpakam|
[解]什麼樣的序,應當要知道呢?依託因和緣,而憂生起,這些應當要知道。就是能夠發生憂根的相,及無知種子。
《披尋記》三六九頁:云何知序等者:序謂所由,由託此事令生起故。此復云何?謂染汙相或出離欲俱行善相,是名能發憂根之相。非理作意所引無明隨眠,是名能發憂根無知種子。如是二種皆憂所託,由之而生,故名為序。
[解]云何知序等者:序就是所從來,由於這個原因,令這個憂愁生起。為什麼會生出憂愁呢?就是染汙相或是與出離欲同時活動的善相,是名能發憂根的相。被不合道理的作意所引發出來的無明隨眠,是名為能發憂根的無知種子。這二種都是憂生起所寄託之處,所以名為序。

云何知相?謂了知此是慼行相。
kathaṃ sākāram? dainyākāram etat" iti prajānāti|
[解]憂是什麼相貌,應當要知道呢?了知此憂是憂鬱不樂的相貌。

云何知行?謂了知此能發之行,即不如理作意相應思也。
kathaṃ sasaṃskāram? " ayoniśomanasikārasaṃprayuktā cetanāsya samutthāpakaḥ saṃskāraḥ" iti prajānāti|
[解]什麼樣的行,應當要知道呢?了知此憂生起之後所帶動的其他活動,而這些活動是不合道理。

如是知已,於出離中極制持心者,云何制持?謂於染污行制攝其心;於思惟修,任持堅住。
evaṃ ca punaḥ parijñāya niḥsaraṇe cittaṃ pradadhāti| kathaṃ pradadhāti? kliṣṭāt pracārāc cittaṃ vinivartya manaskārabhāvanāyāṃ saṃniyojayati|
[解]這樣觀察憂怎麼生起、怎麼因緣、什麼相貌?知道了以後,在出離憂的過程中,儘量管制、把持心。怎麼樣管制、把持呢?在染汙行上,要制止、收攝其心,令心不要憂。在修慧中思惟,保持於念處,堅定的安住於念處。
《披尋記》三六九頁:謂於染汙行制攝其心等者:此中二句,別釋制持。欲所引憂或不善所引憂,名染汙行。心無染惱,令不趣入、流散、馳騁染汙行中,是名於染汙行制攝其心。由思擇力了知彼憂染惱過患,方便修習令心隨我勢力自在而轉,安住、愛樂離憂性中,是名於思惟修,任持、堅住。

又於是中無餘盡滅乃至究竟者,謂滅隨眠故,滅諸纏故。世間靜慮但能漸捨彼品麤重,不拔種子。若異此者,種永拔故,後不應生。無漏靜慮,二種俱捨。如是於餘隨應當知。
tat punas tatrāpariśeṣaṃ nirudhyate yāvat paryādānaṃ gacchatīty anuśayataś ca parya-(p149) vasthānataś ca| tatra laukikena dhyānena tatpakṣyaṃ dauṣṭhulyaṃ prajahāti, na tu bījasthānam asyoddharati| tadanyathā hi taduddhārād āyatyām anutpattir evāsya syāt| anāsraveṇa punas tad ubhayaṃ prajahāti| evaṃ śeṣeṣu yathāyogaṃ draṣṭavyam|
[解]又經上說:於是中無餘盡滅乃至究竟者,這句話什麼意思呢?因為滅除憂的隨眠,滅除憂的纏。無餘盡滅,是滅諸纏。究竟,就是滅隨眠。世間靜慮只能逐漸地捨離彼憂愁那一類的現行煩惱所造成的無堪能性,不能夠拔除憂愁的種子。若道理不是這樣,而是世間靜慮能永久的消滅煩惱種子的話,以後來到世間就不應該生煩惱,為什麼他們還會生煩惱呢?修學無漏靜慮,煩惱的現行能棄捨,煩惱的種子也能棄捨。如是對於其餘的苦根、喜、樂、捨諸根,隨應當知。

2)問:以何等相,了知憂根?答:或染污相,或出離欲俱行善相。
(2.4.4.1.3.1) kīdṛśaṃ punar daurmanasyendriyaṃ parijānāti? āhaḥ kliṣṭaṃ vā naiṣkramyacchandasahagataṃ vā kuśalam|
[解]問:以什麼樣的相貌,來了知憂根?答:或是染汙相,或是出離欲俱行善相。
《披尋記》三六九頁:或染汙相等者:依耽嗜憂名染汙相。此復云何?謂於眼所識色乃至意所識法,可喜、可樂,乃至可染;或由不得現所得,或由隨念先時所得,若已過去、若盡、若滅,若離、若變而生於憂,如是相憂名依耽嗜憂。依出離憂,名離欲俱行善相。此復云何?謂即於諸色乃至諸法了知無常,乃至沒已,又於先及今所有諸色,了知無常、苦、變等法已,於勝解脫起欲證願:謂我何時當具足住,如諸聖者所具足住處?如是於勝解脫,欲證求願懼慮之憂,是名依出離憂。義如顯揚論說。(顯揚論五卷十頁)。
[解]或染汙相等者:依於愛著五欲,所以有憂,稱為染汙相。這是什麼意思?就是眼識乃至意識,去分別色、聲、香、味、觸、法的時候,若遇到可喜、可樂、可愛、可著、可染,這些令人滿意的六境,會生起憂。為什麼呢?或是顧慮已得到的五欲若改變,就不能得到現在所得的可愛境界,心裏面顧慮會失掉而憂愁。或者憶念以前經過的五欲,這時候五欲已經過去,或者是耗盡一部份,或者是完全滅掉。或者是與境界分離,或者是境界變化,而令心裏面有憂。這些是因為執著心、愛著心而生憂愁,這是染汙相,所以名為依於愛著五欲而來的憂。依於出離欲,而生起憂愁,名為與出離欲同時活動的善相。這又是怎麼回事?對於種種色,乃至種種法,知道是無常,會變化,會滅沒。又對於先前及現今所有種種色,知道是無常、苦、變化。這樣覺悟以後,對於解脫五欲的殊勝,能發起想要體證的願望。長期的修學尚未成就這時候,心裏就想:我什麼時候才能得三昧樂呢?就像聖人們所成就的三昧樂那樣呢?這樣子對於聖人的解脫樂,想要體證,希求願得,而有害怕擔憂,是名為依出離憂。義如《顯揚論》說。

苦根者,或由自等增上力故,或由身勞增上力故,或火燒等增上力故,或他逼等增上力故,諸離欲者猶尚生起。
(2.4.4.1.3.2) duḥkhendriyam adhyātmādyadhipateyaṃ vā kāyaśramādhipateyam(?) agnidāhādyadhipateyaṃ vā parābhighātādyadhipateyaṃ vā vītarāgasyāpi yad utpadyate|
[解]苦惱如何生起?或者是因為自己等增勝上進的力量。或者是因為身體勞作的增勝上進的力量。或是用火燒、水淹、刀砍等增勝上進的力量。或是其他有情逼迫等增勝上進的力量。離開欲的人,也還有這些事情。
《披尋記》三七○頁:或由自等增上力故等者:所得自體,或由自害,或由他害,名由自等增上故苦。久處住等威儀,即生大苦,不可堪忍,名由身勞增上故苦。若火所燒、若水所壞、若風所燥、名火燒等增上故苦。由他種種逼惱因緣能為損害,名他逼等增上故苦。如是諸苦,初靜慮中猶未能斷,由是說言諸離欲者,猶尚生起。

喜根者,謂第二靜慮中,即第二靜慮地攝。樂根者,謂第三靜慮中,即第三靜慮地攝。
(2.4.4.1.3.3) saumanasyendriyaṃ dvitīye dhyāne dvitīyadhyānabhūmikam| (2.4.4.1.3.4) sukhendriyaṃ tṛtīye dhyāne tṛtīyadhyānabhūmikam|
[解]什麼是喜根?在第二靜慮中,屬於第二靜慮都叫做喜,包括與喜相應的觸、作意、受、想、思等。什麼是樂根?第三靜慮中,屬於第三靜慮都叫做樂,包括與樂相應的觸、作意、受、想、思等。

3)問:何故苦根,初靜慮中說未斷耶?答:彼品麤重,猶未斷故。
(2.4.4.1.4.1) kasmāt punaḥ prathame dhyāne duḥkhendriyaṃ na prahīṇam ity ucyate? tatra tatpakṣyasya dauṣṭhulyasyāprahāṇāt|
[解]問:為什麼苦根,在初靜慮中,還沒有斷呢?答:彼苦的品類麤重,還沒有斷的緣故。
《披尋記》三七○頁:彼品麤重猶未斷故者:此中麤重,謂怖畏麤重、勞倦麤重、大種乖違麤重、及報麤重。如次配前四增上力應知。

問:何緣生在初靜慮者,苦根未斷,而不現行?答:由其助伴相對憂根所攝諸苦,彼已斷故。若初靜慮已斷苦根,是則行者入初靜慮及第二時,受所作住,差別應無。由二俱有喜及樂故。而經中說由出諸受,靜慮差別。又此應無尋伺寂靜麤重斷滅所作差別。如是餘根,彼品麤重,漸次斷故;上諸靜慮,斷有差別。
(2.4.4.1.4.2) kena kāraṇena tad upapannasya dhyāne na samudācaraty aprahīṇaṃ api? tatsahāyapratibhāgasya daurmanasyendriyasaṃgṛhītasya duḥkhasya prahāṇāt| (2.4.4.1.4.3) sacet punaḥ prathame'pi dhyāne tad duḥkhendriyaṃ prahīyeta, tata iha prathamadvitīyadhyānasamāpannayor yoginor vihāraviśeṣo na syād vedanākṛtaḥ; vedanāniḥsaraṇāni ca dhyānāny uktāni; ubhayoś ca prītisukhasadbhāvāt(??)| (p150) na cāsya vitarkavicāravyupaśamena  kaścid dauṣṭhulyaprahāṇaviśeṣaḥ kṛtaḥ syāt| evam anyeṣām indriyāṇāṃ tatpakṣyadauṣṭhulyaprahāṇād uttareṣāṃ prahāṇaṃ veditavyam|
[解]問:什麼原因生在初靜慮天者,這幾種麤重的苦都不會現出來,但是苦根還沒有斷?因為憂愁是幫助苦、陪伴苦、與苦互相對應,這個憂愁所攝的諸苦,彼生於初靜慮者,已經斷除憂愁的緣故,所以苦惱沒有助伴不能現行。假設初禪已經斷掉苦根的話,那麼此行者入初靜慮和第二靜慮的時候,由領受所作的樂住,就沒有差別。因為初禪和二禪都有喜和樂的緣故。而且經上說:由於從受出離,而說靜慮有所差別。又若是初靜慮已經斷掉苦根,應該沒有尋伺寂靜麤重斷滅所作的差別。因為初禪有尋有伺,尋伺不寂靜所以不能斷除苦的麤重。第二禪的時候,破除尋伺,能把苦的麤重斷除。同樣的其餘的喜根、樂根、捨根,都有麤重,逐漸次第的斷除的緣故,其上的種種禪定,斷除的受有不同。就是三禪能斷喜,四禪能斷樂,四禪乃至到空無邊處定以上只是捨,最後到滅盡定或是無相心定又斷除捨受。
《披尋記》三七一頁:若初靜慮已斷苦根等者:此中義顯入初靜慮及第二靜慮時,但由出離憂苦二受有差別故,靜慮成別,不由喜樂二受所作住有差別,故作是難:若初靜慮已斷苦根,此與第二靜慮差別應無。
cf.雜阿含474經
阿難白佛言:云何世尊以諸漸次寂滅故說?佛告阿難:初禪正受時,言語寂滅;第二禪正受時,覺、觀寂滅;第三禪正受時,喜心寂滅;第四禪正受時,出、入息寂滅;空入處正受時,色想寂滅;識入處正受時,空入處想寂滅;無所有入處正受時,識入處想寂滅;非想非非想入處正受時,無所有入處想寂滅;想受滅正受時,想、受寂滅,是名漸次諸行寂滅。阿難白佛言:世尊!云何漸次諸行止息?佛告阿難:初禪正受時,言語止息;二禪正受時,覺、觀止息;三禪正受時,喜心止息;四禪正受時,出、入息止息;空入處正受時,色想止息;識入處正受時,空入處想止息;無所有入處正受時,識入處想止息;非想非非想入處正受時,無所有入處想止息;想受滅正受時,想、受止息,是名漸次諸行止息。阿難白佛:世尊!是名漸次諸行止息。佛告阿難:復有勝止息、奇特止息、上止息、無上止息,如是止息於餘止息無過上者。阿難白佛:何等為勝止息、奇特止息、上止息、無上止息,諸餘止息無過上者?佛告阿難:於貪欲心不樂、解脫,恚、癡心不樂、解脫,是名勝止息、奇特止息、上止息、無上止息,諸餘止息無過上者。

4)又無相者,經中說為無相心定。於此定中捨根永滅,但害隨眠,彼品麤重無餘斷故。非滅現纏,住無相定必有受故。於此定中,容有三受謂喜、樂、捨。非彼諸受得有隨眠,煩惱斷故,說以為斷。彼品麤重,說名隨眠。又此捨根,乃至何處?當知始從第四靜慮,乃至有頂。
(2.4.4.1.5) animittaṃ punar atra sūtre'nimittaś cetaḥsamādhir upaddisto bhagavatā tatropekṣendriyam apariśeṣaṃ nirudhyate - anuśayatas tatpakṣya dauṣṭhulyasamudghātāt, na tu paryavasthānatas tatra tasya nirodho'sti, animittasyāvaśyaṃ savedanatvāt| tatra punas trayāṇām api sukhasaumanasyopekṣāṇāṃ  saṃbhavaḥ; na caiṣāṃ vedanendriyaṇām anuśayo'sti| yasya punaḥ kleśasya prahāṇād eṣāṃ prahāṇaṃ bhavati, tatpakṣyaṃ dauṣṭhulyam eṣ[āmanu]śaya ity ucyate| upekṣendriyaṃ punaḥ kuto yāvad veditavyam? caturthaṃ dhyānam upādāya yāvad bhavāgrāt|
[解]又什麼是無相呢?經中說為無相心定。在此無相心定中,捨根永滅。只是消滅煩惱的隨眠,彼愛、見煩惱種類的隨眠沒有剩餘,全部斷除的緣故。並不是滅掉與纏煩惱在一起的的捨受,安住在無相三昧的聖人,必定是有受的緣故。在這無相心定中,容許有三種受,就是喜受、樂受、捨受。不是無相心定裏面那個無漏的受還有煩惱種子。為什麼呢?因為阿羅漢以上的聖人愛煩惱、見煩惱都斷掉,只剩無漏的受,所以說為斷。彼煩惱品類的種子說為隨眠,又此捨根到什麼地方為止呢?應當知道,從第四靜慮的時候開始有捨受,一直到無色界天的有頂,就是非想非非想定,在這個範圍內都是捨受。若是滅盡定,就沒有捨受。