2013年4月6日 星期六

三摩呬多地-3.差別-3.3.通辨

3.3.通辨
3.3.1.修作意所由
復次,云何修習所緣諸相作意?謂即於彼彼諸相作意思惟,以思惟故能作四事。謂即修習如是作意,又能遠彼所治煩惱。又能練此作意及餘,令後所生轉更明盛。又即修習此作意時,厭壞所緣,捨諸煩惱,任持斷滅,令諸煩惱遠離相續。是故修習如是所緣諸相作意。
(3.2.4) tatra katham ālambananimitte manasikāraṃ bhāvayati? yad yad eva nimittaṃ manasikaroti, tan manasikurvaṃś catvāri kāryāṇi karoti: tam eva manasikāraṃ (p172) pratiniṣevate, tadvipakṣaṃ kleśaṃ dūrīkaroti,(?) tam eva manasikāraṃ tadanyaṃ vottāpayati yadutāyatyām uttaptatarotpattaye, pratiniṣevamāṇaś ca taṃ manasikāram ālambanaṃ vidūṣayati, kleśaṃ prajahāti, prahāṇam ādhārayati, dūrīkaroti saṃtatiṃ kleśebhyaḥ| evaṃ nimittālambanaṃ manaskāraṃ bhāvayati|
[解]又為何要修習所緣諸相的作意?就是對於各種三十二相的作意,思惟,因為思惟的緣故,能夠成就四種事。哪四種事呢?第一件事,能修習這些作意。第二件事,能夠遠離你所要對治的煩惱。第三件事,能夠歷練這些作意與心,使後面所生的作意與心或智慧,轉變更加光明與強盛。第四件事,修習這些作意的時候,於所緣境能厭壞;於各種煩惱能捨離;對於所斷除、所息滅的煩惱,能任持、保持不變,能令其不再生起;能令各種煩惱遠離身心相續。為了成就這四種事的緣故,修習所緣諸相的作意。窺基云:又即修習此作意時,厭壞所緣是加行道,捨諸煩惱是無間道,任持斷滅是解脫道,令諸煩惱遠離相續是勝進道也。

3.3.2.四緣入等至
復次,由四因緣,入初靜慮,乃至有頂。謂因力、方便力、說力、教授力。云何因力?謂曾鄰近入靜慮等。云何方便力?謂雖不鄰近入靜慮等,然由數習無間修力,能入諸定。云何說力?謂於靜慮等增上緣法,多聞任持,乃至廣說。即依此法獨處空閒,離諸放逸,勇猛精進,自策勵住,法隨法行,由此能入靜慮等定。云何教授力?謂於親教、軌範師所,或於隨一餘尊長所,獲得隨順初靜慮等無倒教授;從此審諦作意思惟,能入靜慮及諸餘定。如是顯示四觀行者。謂具因力者、方便力者、若利根者、及鈍根者。
(3.3.0) caturbhiḥ kāraṇaiḥ prathamaṃ dhyānaṃ samāpadyate yāvad bhavāgram: hetubalena, prayogabalena, uddeśabalena, upadeśabalena ca|
(3.3.1.1) kathaṃ hetubalena? āsannasamāpannaṃ(?) dhyānaṃ samāpanno bhavati| (p173)
(3.3.1.2) kathaṃ prayogabalena? anāsannasamāpanno'py abhīkṣṇaṃ samāpadyamānaḥ sātatyenābhyāsavaśat|
(3.3.1.3) katham uddeśabalena? dhyānādhipateyā anena bahavo dharmāḥ śrutā bhavanti dhṛtā iti vistaraḥ| sa tān eva dharmān niśrityaiko vyavakṛṣṭo'pramatta ātāpī prahitātmā viharan dharmasyānudharmaṃ pratipadyamāno dhyānaṃ samāpadyate|
(3.3.1.4) katham upadeśabalena? ācāryasya vopādhyāyasya vānyatamasyānyatamasya(?) vā gurusthānīyasyāntikāt prathamasya dhyānasyānulomikīm avavādānuśāsanīṃ pratilabhate'vaśiṭānāṃ vā| sa tām eva manasikurvan dhyānaṃ samāpadyate|
(3.3.2) ta ete catvāro yogino hetubalikaḥ prayogabalikas tīkṣnendriyo mṛdvindriyaś ca|
[解]有什麼條件可以入定呢?由於具備四個條件,行者能夠入色界的初禪、二禪、三禪、四禪,乃至無色界的非想非非想定的有頂都可以入。哪四種呢?就是因力、方便力、說力、教授力。
1)什麼是因力?於過去世或此生,行者曾經練習禪定而且接近於初靜慮等。
2)什麼是方便力?雖然行者從來沒有鄰近過初靜慮等,但是由於數數地練習,無有間斷的修習的力量,能夠入種種定。此處的方便,就是無間斷的修習。
3)什麼是說力?就是教導關於靜慮等的經論,這些經論中的法能成為得定的有力條件,行者能夠聽聞,能夠任持,乃至廣說。就依照這個禪修方法,獨處在空閒,遠離種種放逸,勇猛精進,自己警策自己,勵力安住,修行法與隨法,由此經論的法能進入靜慮等定。
4)什麼是教授力?就是在親教師、或軌範師的處所,或除此兩位師長之外,隨著其餘尊敬師長的處所,獲得隨順得初靜慮等的法門,且師長能無錯誤地教授此法門。從此師長得到教授,能夠謹審精確地作意、思惟,如此能進入靜慮及諸餘定。這樣所說的四力,明顯地指示出四種觀行者,哪四種?過去曾經栽培,現在努力地修習,若是利根依賴經論的學習,若是鈍根依賴師長的教導。
《披尋記》四○○頁:云何教授力等者:此說依他教誡教授能入諸定,即施設此名隨信行,是鈍根性。此中無倒教授,謂觀青瘀及膿爛等,或一切行皆是無常,或諸行苦,或一切法皆無有我,如是等。

3.3.3.四得靜慮
復次有四得靜慮者:一、愛上靜慮者。二、見上靜慮者。三、慢上靜慮者。四、疑上靜慮者。
(3.4.0) catvāra ime dhyāyinaḥ: tṛṣṇ [ottara]dhyāyī dṛṣṭyuttaradhyāyī mānottaradhyāyī vicikitsottaradhyāyī ca|
[解]復次,得到靜慮者,因煩惱的差別有四種:一、愛上靜慮者。二、見上靜慮者。三、慢上靜慮者。四、疑上靜慮者。

1)云何愛上靜慮者?謂有如一先聞靜慮諸定功德,而不聞彼出離方便,於彼一向見勝功德,勇猛精勤;由此因緣,入初靜慮或所餘定。如是入已,後生愛味。
(3.4.1) tṛṣṇottaradhyāyī katamaḥ? pūrvam evānena dhyānasamāpatter anuśaṃsaḥ śruto bhavati, niḥsaraṇaṃ na śrutaṃ bhavati| tatraikāṃśenānuśaṃsasaṃdarśy (p174) ātaptānvayāt prathamaṃ dhyānaṃ samāpadyate; tathā samāpannaś cottary āsvādayati|
[解]什麼是愛上靜慮?譬如有一類人,之前先聽聞靜慮諸定的功德,卻沒有聽聞從彼靜慮等出離的方法,所以對於彼靜慮等偏於一面,僅僅見到靜慮等的殊勝功德,而勇猛精勤;由於這種貪求殊勝功德的因緣,所以進入初靜慮或其餘的定。如是進入靜慮之後,出定後,對於所得的靜慮生起愛味。
《披尋記》四○一頁:愛上靜慮等者:謂如一於上靜慮,聞說喜樂、妙樂、寂靜、無動,名聞靜慮諸定功德。而不聞彼如病、如癰、如箭等,諸行過患不知出離,是名不聞出離方便。由是因緣,勇猛精勤求入彼定,既得入已,而生愛味,是名愛上靜慮者。

2)云何見上靜慮者?謂如有一從自師所,或餘師所,聞諸世間皆是常等,如是方便,入初靜慮,乃至有頂,能得清淨、解脫、出離。彼依此見,勇猛精勤,由是因緣,入初靜慮或所餘定。如是入已,能自憶念過去多劫,遂生是見:「我及世間皆是常等。」從定起已,即於此見堅執不捨。復於後時,審思審慮、審諦觀察。謂由此故,當得清淨解脫出離。
(3.4.2) dṛṣṭyuttaradhyāyī katamaḥ? ihaikatyena svasya śāstur antikāc chrutaṃ bhavaty anyato vā: "śāśvato lokaḥ" ity evamādi, "evaṃ śudhyati mucyate; evaṃ prathamaṃ dhyānaṃ samāpadyate yāvad bhavāgram" iti| sa tām eva dṛṣṭiṃ niśrityātaptānvayāt prathamaṃ dhyānaṃ samāpadyate; tathā samāpannaś ca pūrvakam ātmabhāvam anekān kalpān samanusmarati| tasyaivaṃ bhavati: "śāśvata ātmā lokaś ca"| tasmāt samādher vyutthitaḥ sa(?) tām eva dṛṣṭiṃ gāḍhīkaroti, uttaratra ca dhyāyati pradhyāyaty avadhyāyati: "anena śotsye mokṣye niryāsyāmi" iti|
[解]什麼是見上靜慮者?譬如有一類人,從自己的師長處,或其餘的師長處所,聽聞諸世間都是常住等言論。如是以方法,若能進入初靜慮,乃至有頂,將能得清淨、解脫、出離。彼行者依此世間是常的見解,勇猛精勤,由是因緣,進入初靜慮或其餘的定。如是入初靜慮等已,自己能夠憶念過去多少劫,遂生起這樣的見解:「我及世間皆是常等。」從禪定出來以後,就對於此常見堅執而不棄捨。之後,詳細地思惟、詳細地考慮、詳細地確實觀察,而確定:「由於成就此初靜慮等的緣故,當得清淨、解脫、出離。」

3)云何慢上靜慮者?謂如有一聞如是名,諸長老等,入初靜慮乃至有頂。聞是事已,遂生憍慢:「彼既能入靜慮等定,我復何緣而不當入?」依止此慢,勇猛精進。由是因緣,入初靜慮及所餘定。如是入已,後生憍慢。或入定已,作是思惟:「唯我能得如是靜慮,餘不能得。」彼依此慢,復於後時,於諸靜慮,審思審慮、審諦觀察。
(3.4.3) mānottaradhyāyī katamaḥ? yathāpīhaikatyena śrutaṃ bhavati: "amuko nāmāyuṣmān prathamaṃ dhyānaṃ samāpadyate yāvad bhavāgram" iti| śrutvā ca punar asyaivaṃ bhavati: "sa tāvat samāpadyate kasmād ahaṃ na samāpatsye(?) " iti| sa taṃ mānaṃ niśrityātaptānvayāt prathamaṃ dhyānaṃ samāpadyate; tathā samāpannaś cottari tenonnamate| samāpannasya vā punar evaṃ bhavati: "ahaṃ asmi lābhī prathamadhyānasamāpatteḥ, anye tu na tathā|" sa tam eva mānaṃ niśrityottari dhyāyati pradhyāyaty avadhyāyate|
[解]什麼是慢上靜慮者?譬如有一個人,聽聞如是種種名稱的多位長老等,能入初靜慮乃至有頂。聽聞這件事之後,於是生起憍慢心:「彼長老等既然能入靜慮等定,我又為何不能進入?」依止此憍慢心,勇猛精進。由是因緣,能進入初靜慮及其餘定。如是進入初靜慮等以後,生起憍慢:「他與我差不多。」或進入禪定以後,作這樣的思惟:「只有我能得這樣的靜慮,其餘的人不能得到。」彼行者依於此憍慢,之後,對於諸靜慮,詳細地思惟、詳細地考慮、詳細地確實觀察,令其禪定圓滿、清淨、鮮白。

4)云何疑上靜慮者?謂如有一,為性暗鈍,本嘗樂習奢摩他行,由此因緣,入諸靜慮或所餘定。如是入已,復於上定勤修方便,為得未得,於四聖諦勤修現觀。性暗鈍故,不能速證聖諦現觀。由此因緣,於餘所證,便生疑惑。依此疑惑,復於勝進,審思、審慮、審諦觀察。
(3.4.4) vicikitsottaradhyāyī katamaḥ? yathāpīhaikatyaḥ prakṛtyā mando bhavati momuhaḥ| sa ca bhavati pūrvaṃ śamathacaritaḥ, tato dhyānaṃ samāpadyate; tathā samāpannaś cottari vyāyacchate'prāptasya prāptaye caturṇām āryasatyānām [a]bhisamayāya| sa mandatvān momuhatvān na śaknoti satyābhisamayaṃ kartum| (p175) tasyānyeṣām apy adhigama utpadyate kāṅkṣā, utpadyate vicikitsā| tāṃ ca kāṅkṣāṃ niśrityottari dhyāyate pradhyāyate'vadhyāyate|
[解]什麼是疑上靜慮者?譬如有一類人,他的心性智慧不明、學習遲鈍,過去曾經歡喜學習奢摩他行,由此因緣,入諸靜慮或所餘定。如是進入諸靜慮以後,又能於更上層的定,精勤修習。進一步,為了得到未得到的功德,所以於四聖諦,精勤修習現觀。因為心性暗鈍的緣故,不能迅速證得聖諦現觀。由此不能證得無漏智的緣故,對於其餘所證得的有漏定,便生起疑惑:有漏定,我證得了嗎?依此疑惑,向著殊勝、昇進的現觀,詳細地思惟、詳細地考慮、詳細地確實觀察。

3.3.4.味淨定等差別
1)復次,云何愛味相應靜慮等定?謂有鈍根,或貪行故,或煩惱多故,彼唯得聞初靜慮等所有功德,廣說如前,愛上靜慮。於上出離,不了知故,便生愛味,戀著堅住。其所愛味,當言已出。其能愛味,當言正入。
(3.5.1.1) katham āsvādanāsaṃprayuktaṃ dhyānaṃ samāpadyate? mṛdvindriyo bhavati rāgacarito vā kleśotsado vā| sa prathamadhyānasamāpatter anuśaṃsaṃ śṛṇoti vistareṇa yathā tṛṣṇottaradhyāyī| sa uttari niḥsaraṇam aprajānann āsvādayati nigamayaty adhyavasyaty adhyavasāya tiṣṭhati| yac cāsvādayati, tasmād vyutthito vaktavyaḥ; yenāsvādayati, tat samāpannaḥ|
[解]復次,什麼是與愛味心相應的靜慮等定?有一類人根性遲鈍,或貪心一直在活動的緣故,或者貪的煩惱很多或其他煩惱很多的緣故,彼鈍根人只是得聞初靜慮等所有功德,像前面所說的愛上靜慮。對於出離諸靜慮的方法,沒有聽聞,因為不知道的緣故,就於所得的定生起愛味,戀著不捨,堅固而住。對於他所愛味的靜慮,應當說他已經從禪定出來。其能愛味的心才生起,應當說正入。
《披尋記》四○二頁:或煩惱多故者:謂貪、瞋、癡、慢、尋思煩惱,種種非一,隨應現行,名煩惱多。其所愛味當言已出等者:決擇分說:略由三相修等至者,愛味等至:謂或證得等至,出已計為清淨、可欣、可樂、可愛、可意,隨念愛味;或未證得或已證得未來愛味增上力故,追求欣樂而生愛味;或已證得計為清淨、可欣、可樂,乃至廣說現行愛味。若從定出可生愛味,若正在定無有愛味。言愛味者,謂於是中遍生貪著。(陵本六十二卷五頁)今於此中說所愛味及能愛味,隨應當知。
[解]決擇分解說:略說由三種相貌修習等至。這三種等至中,第一個是愛味於定。或者此行者已成就初禪等。從禪定裡面出來,執著這個禪定是清淨的,可以歡欣、可以喜樂、可以愛著、可令意悅,就隨他所念,愛味此禪定。或者現在尚未證得禪定,或過去已證得,或未來將證得,對於將證得的禪定生起強大的愛著力故,他就很歡喜、快樂地去追求禪定,已成就禪定的時候,就生起愛味心。或者是已經成就了初禪等的時候,他就知道禪定是清淨,是可欣、可樂的,乃至廣說愛味的現行。從定裡面出來,這個時候才可以生起愛著心。若正在禪定中,是沒有愛味的。所說的愛味,就是對於禪定到處生起貪著。而在定中,是不會生起貪著。

2)云何清淨靜慮等定?謂有中根,或利根性,等煩惱行或薄塵行,彼從他聞初靜慮等愛味、過患及上出離,勇猛精進,入初靜慮或所餘定。如是入已,便能思惟諸定過患;於上出離,亦能了知,不生愛味。
(3.5.1.2) kathaṃ śuddhakaṃ dhyānaṃ samāpadyate? madhyendriyo bhavati tīkṣṇendriyo vā, samakleśo mandarajasko vā| sa parataḥ prathamadhyānasamāpatter āsvādam ādīnavaṃ ca śṛṇoty uttare ca niḥsaraṇam| sa ātaptānvayāt prathamaṃ dhyānaṃ samāpadyate| samāpadya tam evādīnavaṃ manasikurvann uttari ca niḥsaraṇaṃ prajānan nāsvādayati|
[解]什麼是清淨的靜慮等定?有一類人在信、勤、念、定、慧五根是中等,或特別強。或是在貪、瞋、癡、慢煩惱的活動上,都是平等,或是煩惱的薄垢很微薄。這四類行者從他人那裡聽聞:「初靜慮等有輕安、寂靜等功德;若於此生愛著,會有無常、苦等過患;及對這些上層的靜慮,知道修四念處,能出離上層靜慮的過患。」所以勇猛精進地修學初禪,能進入初靜慮或其餘定。如是進入靜慮等已,便能思惟諸定過患,能出離禪定的繫縛,亦能了知佛理,雖有輕安樂,卻不生愛味。

3)云何無漏靜慮等定?謂如有一,是隨信行,或隨法行,薄塵行類。彼或先時於四聖諦已入現觀,或復正修現觀方便。彼先所由諸行、狀、相,入初靜慮或所餘定,今於此行、此狀、此相,不復思惟。然於諸色乃至識法,思惟如病、如癰等行;於有為法,心生厭惡,怖畏制伏;於甘露界,繫念思惟,如是方能入無漏定。
(3.5.1.3) katham anāsravaṃ dhyāna[ṃ sama] padyate? yathāpīhaikatyaḥ śraddhānusārī vā bhavati dharmānusārī vā mandarajaskajātīyaḥ| tena pūrvam eva catvāry āryasatyāny abhisamitāni bhavanti, abhisamayāya vā prayuktaḥ| sa yair ākārair liṅgair nimittaiḥ prathamaṃ dhyānaṃ samāpadyate, sa naiva tān ākārāṃl (p176) liṅgāni nimittāni manasikaroti, api tu yat tatra bhavati rūpagataṃ vā yāvad vijñānagataṃ vā, tān dharmān rogādibhir ākārair manasikurvaṃs tebhyaḥ saṃskārebhyaś cittam udvejayaty uttrāsayati prativārayaty amṛte ca dhātāv upasaṃharati| evam anāsravaṃ samāpadyate|
[解]什麼是無漏靜慮等定?譬如有一類人,能隨順善知識,相信他的教導而修行;或隨順經論的教法而修行;或是煩惱的活動微薄這類人。這三類人,在先前的時候,於四聖諦已入現觀,或是正在努力地修學四聖諦的現觀加行。彼行者先前經由欣上厭下的種種行相、頭頂上有重擊觸動等狀態、所緣相,能進入初靜慮或所餘定。現今於此行相、此狀態、此所緣相,不再思惟。然而對色、受、想、行、識這些法,以如同疾病、癰瘡、為箭所射、所刺,無常、苦、空、無我等八種角度,來思惟觀察;對於五蘊等有為法,心生厭惡、怖畏,制伏內心對五蘊的執著;對於涅槃這個甘露界,能繫念、思惟諸法都是寂滅相,如是方能入無漏定。
《披尋記》四○四頁:思惟如病如癰等行者:此中等言,等取無常、苦、空、無我,及與苦、集、滅、道、真如、法性、實際,是名出世靜慮所思惟行。如顯揚說。(顯揚二卷三頁)。

3.3.5.四分定異
1)復次,云何順退分定?謂有鈍根下劣欲、解,勤精進故,入初靜慮或所餘定。於喜、於樂、於勝功德,不堪忍故,從靜慮退。如如暫入諸定差別,如是如是還復退失,乃至未善調練諸根。
(3.5.2.1) kathaṃ hānabhāgīyaṃ samāpadyate? mṛdvindriyo bhavati hīnādhimuktikaḥ| sa ātaptānvayāt prathamaṃ dhyānaṃ samāpadyamāna eva tatra prītiṃ ca sukhaṃ cānuśaṃsaṃ cāsahamānas tasmād dhyānāt parihīyate| yathā yathā samāpadyate tathā tathā parihīyata eva, yāvan nendriyāṇy uttāpayati|
[解]復次,什麼是順於退分定?有一類行者是鈍根人,他的欲求與智慧是低劣的,因善知識的教導,精進用功的緣故,所以能進入初靜慮或其餘定。但是對於初禪、二禪的喜、樂,三禪的樂,四禪的殊勝寂靜功德,因為不能承受禪定的功德,所以從靜慮退下來。如同行者暫時進入了初禪、二禪、三禪、四禪等,不同情況的定,如是還從所成就的禪定中退失,只要不能調整、訓練鈍根轉成中根或利根,就會退失。
《披尋記》四○四頁:乃至未善調練諸根者:調練鈍根轉成中根或復利根,是名調練諸根,未至彼位,於諸靜慮,暫入還退。

2)云何順住分定?謂有中根,或利根性,彼唯得聞諸定功德,廣說如前愛味相應。於所得定,唯生愛味,不能上進,亦不退下。
(3.5.2.2) kathaṃ sthitibhāgīyaṃ samāpadyate? madhyendriyo vā bhavati tīkṣṇendriyo vā| sa tasyānuśaṃsaṃ śrutvā vistareṇa yathāsvādanāsaṃprayuktam| sa tad āsvādayan na cottari niḥsarati na cādhaḥ parihīyate|
[解]什麼是順於住分定?有一類行者是中根,或利根性,他只有聽聞到諸定的功德,詳細地解說如同前面所說的愛味相應。對於所得到的定,出定以後,對此定只有生起愛味,如此造成他不能向上進步,也不能退下來,而住在現況中。

3)云何順勝分定?謂有亦聞出離方便,於所得定不生喜足。是故於彼不生愛味,更求勝位,由此因緣,便得勝進。
(3.5.2.3) kathaṃ viśeṣabhāgīyaṃ samāpadyate? niḥsaraṇam asyānena śrutaṃ bhavati| sa tayā samāpattyāsaṃtuṣṭatvāt tac ca nāsvādayaty uttari ca vyāyacchate| tato viśeṣaṃ gacchati|
[解]什麼是順於勝分定?有一類行者是利根性,不但是聽聞到諸定的功德,也聽聞到出離愛味的方便,因此對於所得到的定,不生起歡喜、知足。因此,對於彼所得定,不會生起愛味,更進一步希求殊勝的階位,由此聽聞出離方便因緣,就能得到更殊勝的進步。

4)云何順決擇分定?謂於一切薩迦耶中,深見過患,由此因緣,能入無漏。又諸無漏名決擇分,極究竟故。猶如世間珠、瓶等物,已善簡者名為決擇。自此已後,無可擇故。此亦如是,過此更無可簡擇故,名決擇分。
(3.5.2.4) kathaṃ nirvedhabhāgīyaṃ samāpadyate? sarvatra satkāya ādīnavadarśī bhavati| tato'nāsravaṃ samāpadyate| sarvaṃ cānāsravaṃ nirvedhabhāgīyam ity ucyate'tyantaniṣṭhatvāt| tadyathā nirviddho maṇiḥ, nirviddho ghaṭaḥ, nirviddhā kacchety ucyate; yasmāt pareṇa vedho nāsti, sa nirviddha ity ucyate; evam eva yasmāt pareṇa prativedho na bhavati, tan nirvedhabhāgīyam ity ucyate|
[解]什麼是順於決擇分定?就是此行者對於一切身見,深深地體見其過患,由此深見過患的因緣,斷除我見,能入無漏。又種種的無漏,稱為決擇分,因為以簡擇觀察,決斷一切煩惱,得到無漏功德這些部份,因為他的決擇到究竟圓滿的程度。猶如世間的寶珠、寶瓶等物,已經簡別優劣,稱為決擇。從此以後,無需再簡擇的緣故。此順決擇分定也如是,超過此定,更沒有需要簡擇的緣故,所以稱為決擇分。
《披尋記》四○五頁:謂於一切薩迦耶中深見過患者:薩迦耶欲遍一切處,如說若於一處有染欲,即一切處有染欲,由此能為一切煩惱根本依處。我慢我見恒與俱轉,是名一切薩迦耶中過患。
[解]謂於一切薩迦耶中深見過患者:薩迦耶見的欲就是我愛,是遍於三界一切處。譬如說,如果於一處有染欲,即一切處有染欲,由此我見能為一切煩惱根本依處。因為我慢、我見、我愛、我癡恒長同時活動,是名一切薩迦耶中過患。

3.3.6.次第與超越入出
1)復次,云何無間入諸等至?謂如有一,得初靜慮乃至有頂,然未圓滿、清淨、鮮白。先順次入,乃至有頂,後逆次入至初靜慮。
3.5.3) kathaṃ nirantaraṃ samāpadyate? yathāpīhaikatyo lābhī bhavati prathamadhyānasyāpariśuddhasyāparyavadātasya(?) yāvad bhavāgrasya| so'nupūrvaṃ pratilomaṃ ca yāvad bhavāgraṃ prathamaṃ ca dhyānaṃ samāpadyate| (p177)
[解]又什麼是無間隔的入諸等至?譬如有一類人,得初靜慮乃至有頂,然而尚有少許愛、見、慢等煩惱,未達到圓滿、清淨、鮮白。為令圓滿,先入初禪,隨順次第進入二禪,乃至有頂。之後,逆其次第,進入有頂,乃至初靜慮。
《披尋記》四○五頁:得初靜慮乃至有頂等者:得三摩地及三摩地圓滿,此名為得。然於爾時其心猶為三摩地生愛味、慢、見、疑、無明等諸隨煩惱之所染污,是故說未圓滿、清淨、鮮白。

2)復次,云何超越入諸等至?謂即於此已得圓滿清白故,從初靜慮無間超入第三靜慮,第三無間超入空無邊處,空處無間超入無所有處,乃至廣說,逆超亦爾。以極遠故,無有能超第三等至。唯除如來及出第二阿僧祗耶諸大菩薩,彼隨所欲入諸定故。
(3.5.4) kathaṃ vyutkrāntaṃ samāpadyate? teṣām eva pariśuddhatvāt prathamadhyānasamanantaraṃ tṛtīyaṃ samāpadyate; tasmād yāvad ākāśānantyāyatanam; tata ākiṃcanyāyatanam| nāsti tṛtīyāt pareṇa vyutkrāntakasamāpattir iti viprakṛṣṭatvāt| evaṃ pratilomam api; sthāpayitvā tathāgataṃ dvyasaṃkhyeyaniryātaṃ ca bodhisattvam, tayor yathākāmaṃ samāpattisaṃbhavāt|
[解]又什麼是超越入諸等至?就是說此行者,對於已得的禪定,已經圓滿、清白的緣故,從初靜慮無間隔地超過第二靜慮,進入第三靜慮;從第三靜慮無間隔地超過第四靜慮,進入空無邊處;從空無邊處無間隔地超過識無邊處,進入無所有處(1-3-5-7) 。接著逆其次第,從無所有處出來,入空無邊處定;從空無邊處定出來,入第三禪;從第三禪出來,入初禪(7-5-3-1)。為何不能超過二個以上呢?因為太遠的緣故,沒有能夠由初靜慮超越第三靜慮,入第四靜慮。唯除如來及第三阿僧祗耶諸大菩薩,彼二類人能隨其所欲,入諸定的緣故。
《披尋記》四○五頁:乃至廣說逆超亦爾等者:謂從無所有處無間超入空無邊處,空處無間超入第三靜慮,第三無間超入最初靜慮,是名逆超。順超逆超皆唯超一,故言亦爾。無有超二能入第三等至者,以彼彼處緣相懸遠不鄰近故。

3.3.7.薰修差別
1)復次,云何薰修靜慮?謂如有一,已得有漏及與無漏四種靜慮,為於等至得自在故,為受等至自在果故,長時相續入諸靜慮,有漏、無漏更相間雜,乃至有漏無間無漏現前,無漏無間還入有漏,當知齊此薰修成就。
(3.6.1) kathaṃ dhyānāni vyavakiranti? yathāpy ekatyo lābhī bhavati sāsravānāsravāṇāṃ dhyānānāṃ caturṇām| sa samāpatter vaśitāṃ vā prāptukāmo bhavati samāpattivaśitāphalaṃ vā pratyanubhavitukāmaḥ| pravāhayuktaṃ sāsravam anāsravaṃ vā dhyānam anyonyavyavakīrṇaṃ samāpadyate yāvat sāsravasamanantaram anāsravam anāsravasamanantaraṃ sā[s]r[ava]m| iyatā pariniṣpattir veditavyā|
[解]又什麼是薰修靜慮?譬如有一類人,已得到有漏的四種靜慮,及沒有愛、見、慢、疑等漏的四種靜慮,為了能在四靜慮和四空定中,得到入、住、出自在的緣故,為了領受諸定自在果報的緣故,長時間相續不斷地進入諸靜慮。如何修呢?就是入有漏初禪,然後入無漏初禪,又由無漏初禪出來,再入有漏初禪,彼此互相間雜的入定,乃至到非非想定也如是,從有漏定無有間隔,令無漏定現前,從無漏定無有間隔還入有漏定,應當知道,能夠達到如此程度就是薰修成就
《披尋記》四○六頁:
為於等至得自在故等者:若於等至得隨所樂,得無艱難,得無梗澀,名得自在;由此自在,於諸等至數數入出,領受現法身心樂住,轉更明淨,終無退失,及淨修治勝功德道,是名彼自在果。

2)若於是處、是時、是事,欲入諸定,即於此處、此時、此事,能入諸定,是名於諸等至獲得自在。等至自在果者,謂於現法樂住,轉更明淨。又由此故,得不退道。又淨修治解脫、勝處,及遍處等勝品功德能引之道。
sa yatra yadā yāvad icchati, tatra tadā tāvat samāpadyata iti| eṣā ca samāpattivaśitā| (p178) (3.6.2.1) samāpattivaśitāphalaṃ punaḥ: dṛṣṭadharmasukhavihāro'sya prabhāsvarataro bhavati, tasya cānenāparihāṇīyo mārgaḥ pratilabdho bhavati, vimokṣābhibhvāyatanakṛtsnāyatanānāṃ cābhinirhārāya mārgaḥ pariśodhito bhavati|
[解]如果想在是處、是時、是事,進入諸定,就能在此處、此時、此事,進入諸定,是名於諸等至獲得自在。所謂於四禪、四無定等八等至,得自在的果,就是現在能安住於安樂的境界裡面,輾轉地更加明、淨。又由此有漏無間無漏現前,無漏無間還入有漏的緣故,能成就不退轉的聖道。又由於常常修習,能得清淨、對治愛、見、慢、疑等煩惱,成就八解脫,此八解脫能引生其餘八勝處及十遍處等殊勝品類的功德。
《披尋記》四○六頁:若於是處是時是事欲入諸定等者:四種靜慮地地差別,名之為處。若晝若夜時分差別,名之為時。諸所知事境相差別,名之為事。於靜慮中隨所樂欲多所成辦,是名獲得自在。
《披尋記》四○六頁:又淨修治解脫、勝處及遍處等者:此中解脫,謂八解脫。勝處謂八勝處。遍處謂十遍處。如下自釋。等言,等取無諍、願智、無礙解等;如是等類,名勝功德。引此方便,名能引道。由淨修治解脫為先,方能引彼諸勝功德。是即修習解脫為能引道,諸勝功德為其所引,如是差別應知。

若有餘取而命終者,由此因緣,便入淨居。由軟、中、上品修諸靜慮有差別故,於一切處受三地果。如前〈有尋有伺地〉 已廣分別。修習無尋唯伺三摩地故,得為大梵。由軟、中、上、上勝、上極品,薰修力故,生五淨居。
sacet sopadhiśeṣaḥ kālaṃ karoti, tataḥ śuddhāvāsān praviśati| (3.6.2.2) mṛdumadhyādhimātradhyānasamāpattibhedena sarvatra tisro bhūmayaḥ pūrvavat tadyathā savitarkasavicārāyāṃ bhūmau| avitarkaṃ vicāramātraṃ samādhiṃ bhāvayitvā mahābrahmatvaṃ labhyate|
(3.6.2.3) mṛdumadhyādhimātrādhimātratarādhimātratamabhāvitatvād vyavakīrṇabhāvitānāṃ pañca śuddhāvāsabhūmayo nirvṛttāḥ|
[解]若尚有剩餘的取著未斷而命終者,由此取著因緣,就進入五淨居天。由於在雜修靜慮中,有軟、中、上品的不同,因為修諸靜慮有三種差別的緣故,於初禪乃至四禪這一切處,受三種不同的果報。如前〈有尋有伺地〉 已廣分別。修習無尋唯伺三摩地故,得為大梵天王。由軟、中、上、上勝、上極品,五種薰修力的差別緣故,生五淨居。
《披尋記》四○六頁:若有餘取等者:由有色界愛為緣,取未全遠離名有取餘。由如是取,攝受先所積集行等種子功能現前,是故命終當生五淨居處:謂無煩、無熱、善現、善見、及色究竟,如前有尋有伺地說。(陵本四卷三頁)
《披尋記》四○七頁:由軟、中、上品修諸靜慮等者:由軟中上品修初靜慮有三果生:謂梵眾天、梵前益天、大梵天。
如是第二靜慮亦有三果:謂少光天、無量光天、極淨光天。
第三靜慮亦有三果:謂少淨天、無量淨天、遍淨天。
第四靜慮亦有三果:謂無雲天、福生天、廣果天。
如前有尋有伺地說。(陵本四卷三頁)由是故說於一切處受三地果。

3)當知因修清淨靜慮定故,生靜慮地,不由習近愛味相應,既生彼已,若起愛味,即便退沒。若修清淨,還生於彼,或生下定,或進上定。先於此間,修得定已,後往彼生。何以故?非未離欲得生彼故,非諸異生未修得定能離欲故。又非此間及在彼處,入諸等至樂有差別,唯所依身而有差別。
(3.6.2.4) tatra śuddhakadhyānasamāpattyā dhyānabhūmiṣūpapattir veditavyā nāsvādanāsaṃprayuktena| upapanno vā punaḥ saced āsvādayati, tasyāś cyavate; atha śuddhakaṃ bhāvayati, tatraiva vopapadyate'dho vā; uttari vā samāpadyordhvaṃ saṃcarati| iha ca pūrvaṃ samāpattiḥ, tataḥ paścāt tatropapattiḥ| tat kasya hetoḥ? nāvītarāgasya tatropapattiḥ; na cāsamāpannasya vairāgyaṃ pṛthagjanasya| na ceha tatra vā samāpannayoḥ sukhaviśeṣo vidyate; āśrayaviśeṣas tu vidyate|
[解]應當知道:因為修習靜慮,令定清淨的緣故,死後能生於靜慮地,不因對禪定樂有愛味相應的心能生於彼。既然生於彼地已後,如果對禪定樂,生起愛味,死後從彼定地退沒。若繼續修習,令定清淨,還生於彼地,或生於最下層的初禪定,或前進到最上的第四禪定。先要在人間,由修習而得定以後,才能前往彼處而生。什麼原因呢?未捨離欲界的欲是不能生於彼色界天的緣故,凡夫眾生沒有經由修習而得定,是不能離欲的緣故。又於此欲界及在彼色界天,入諸等至,所得的三昧樂沒有差別,只有禪定所依止的果報身不同,而有差別。