2013年4月5日 星期五

三摩呬多地-3.差別-3.2.相差別

3.2.相差別
3.2.1.所緣就是相
復次,云何所緣差別?謂相差別。何等為相?略有四種:一、所緣相,二、因緣相,三、應遠離相,四、應修習相。所緣相者,謂所知事分別體相。因緣相者,謂定資糧。應遠離相,復有四種,謂沈相、掉相、亂相、著相。應修習相,當知對治此四種相。
(3.2.0) ālambanaṃ katamat? yan nimittam| (p164)
(3.2.1.0) nimittaṃ katamat? tat samāsataś caturvidhaṃ draṣṭavyam: ālambananimittaṃ nidānanimittaṃ parivarjanīyaṃ
pratiniṣevanīyaṃ ca|
(3.2.1.1) ālambananim[i]tta[ṃ] katamat? jñeyasya vastuno yad vikalpaśarīram|
(3.2.1.2) nidānanimittaṃ katamat yaḥ samādhisaṃbhāraḥ|
(3.2.1.3A) parivarjanīyaṃ nimittaṃ katamat? tac caturvidham: layanimittam auddhatyanimittaṃ vikṣepanimittaṃ
saṅganimittaṃ ca|
(3.2.1.4A) [prati]niṣevaṇīyaṃ nimittaṃ katamat? tad etatpratipakṣeṇa veditavyam|
[解]復次,什麼是所緣的差別呢?就是相的不同。哪幾種相呢?略說有四種不同:一是所緣相,第二是因緣相,第三是應遠離相,第四是應修習相。什麼是所緣相呢?對於蘊處界等所知事,在心這個能分別的自體中所呈現的相貌,就是所緣相。什麼是因緣相呢?就是定的資糧,如戒律儀、根律儀、於食知量、覺寤瑜伽、正知而住,一直到沙門莊嚴,都是定的資糧。什麼是應該遠離的相貌呢?又有四種,就是沈相、掉相、亂相、著相。什麼是應該修習的相貌呢?應該知道,就是能對治沈相、掉相、亂相、著相。

1)何等沈相?謂不守根門,食不知量,初夜後夜不常覺寤勤修觀行,不正知住,是癡行性。眈著睡眠,無巧便慧,惡作俱行欲、勤、心、觀。不曾修習正奢摩他,於奢摩他未為純善一向思惟奢摩他相。其心惛闇,於勝境界不樂攀緣。
(3.2.1.3B.1) layanimittaṃ katamat? indriyair aguptadvāratā, bhojane'mātrajñatā, pūrvarātrāpararātraṃ jāgarikāyogam ananuyuktatā, asaṃprajānavihāritā, mohacaritatā, svapnālukatā, anupāyajñatā, kausīdyasahagataś chando vīryaṃ cittaṃ mīmāṃsā ca, śamathānabhyāsaḥ, śamathe 'kṛtaparijayasyaikāṃśaśamathamanasikāraḥ, andhakārāyitatvaṃ cetasaḥ, ālambane 'priyārohitā ca|
[解]什麼是惛沈的增上緣呢?就是不守護根門,對於飲食不知道適量,在初夜、後夜沒有常常保持警覺地勤修觀行,不能正知而住,所以惛沈就是愚昧活動時的心理狀況,這四種是惛沈的增上緣。什麼是惛沈的相貌呢?眈著、愛著睡眠,沒有善巧方便的智慧,所以以欲、勤、心、觀三摩地來對治時,心裏卻常常後悔。惛沈會造成什麼障礙?過去不能修習沒有愛、見、慢的奢摩他,所以對於奢摩他,不能成為純善、一向思惟奢摩他相。惛沈以什麼為境呢?其心惛暗,對於殊勝的禪定所緣的境界,不能喜樂地攀緣。

2)何等掉相?謂不守根門等四,如前廣說,是貪行性。樂不寂靜,無厭離心,無巧便慧,太舉俱行,如前欲等。不曾修舉,於舉未善,唯一向修。由於種種順隨掉法,親里尋等,動亂其心。
(3.2.1.3B.2) auddhatyanimittaṃ katamat? indriyair aguptadvāratādayaḥ pūrvavac catvāraḥ, rāgacaritatā, anupaśamālukatā, asaṃvignacittatā, anupāyajñatā, atipragrahasahagatāś chandādayaḥ [purva]vat, pragrahānabhyāsaḥ, pragrahe'kṛtaparijayasya(?) tadekāṃśabhāvanā, anyatamānyatamenauddhatyasthānīyena dharmeṇa cetaso vikṣepo jñātivitarkādinā|(p165)
[解]什麼是掉舉的增上緣呢?就是不守護根門等四,就像前面說過,這四種也是掉舉的增上緣。掉舉是貪著活動的心理狀況。掉舉的相貌是什麼呢?不歡喜寂靜,對動亂的境界沒有厭離心,沒有善巧方便的智慧,就像前面所說的以欲、勤、心、觀三摩地來對治時,內心常常浮動得太厲害。掉舉會造成什麼障礙?沒能修學對治的法門來對治舉,對於掉舉沒能善加修習來對治,一直地去思惟掉舉。掉舉以什麼為境呢?由於自己種種的原因,隨順掉舉的情況。隨順掉舉是什麼呢?親里尋思、國土尋思、不死尋思等,越思惟心裏面就越動亂。

3)何等亂相?謂不守根門等四,如前應知,是鈍根性,多求、多務,多諸事業,尋思行性。無巧便慧,無厭離心,不修遠離。於勝境界,不樂攀緣,親近憒鬧,方便間缺,不審了知亂不亂相。
(3.2.1.3B.3) vikṣepanimittaṃ katamat? catvāra indriyāguptadvāratādayaḥ pūrvavat, vitarkacaritatā, mṛdvindriyatā, bahvarthabahukṛtyabahukarmāntatā, asaṃvignaci[ttatā] , anupāyajñatā pravivekānabhyāsaḥ, ālambane'priyārohitā, saṃsargeṇa prayogacchidrīkaraṇatā, vikṣepāvikṣepaparijñānavadhānatā ca|
[解]什麼是散亂的增上緣呢?就是不守護根門等四,就像前面說過,這四種也是散亂的增上緣。此行者是鈍根性,對於世間塵勞多所貪求,樂於繁多的事務,散亂是尋思活動的心理狀況。什麼是散亂的相貌呢?沒有善巧方便的智慧,對於散亂沒有厭離心。也不修習遠離散亂的對治法門。散亂以什麼為境呢?對於禪定的境界,不歡喜攀緣、思惟觀察。對於憒鬧的事情,歡喜去接近。對於得聖道的前方便,間斷、缺少。不能認真地知道散亂相、不散亂相。
《披尋記》三九一頁:不審了知亂不亂相者:於心住中若有諸相、尋思及隨煩惱令心流散擾動,是名亂相。若住一境,依六種想作意思惟:謂無相想、無分別想、寂靜想、無作用想、無所思慕無躁擾想、離諸煩惱寂滅樂想,名不亂相。如下〈聲聞地〉釋(陵本三十二卷五頁)。

4)何等著相?謂不守根門等四,如前應知,是鈍根性,是愛行性,多煩惱性。不如理思,不見過患。又於增上無出離見。對治如是應遠離相,隨其所應,當知即是應修習相。
(3.2.1.3B.4) saṅganimittaṃ katamat? catvāra indriyāguptadvāratādayaḥ pūrvavat, mṛdvindriyatā, trṛṣṇācaritatā, kleśabahulatā, ayoniśomanaskāraḥ, anādīnavadarśanatā, uttariṃ cāniḥsaraṇadarśitā|(3.2.1.4B) teṣāṃ(?) parivarjanīyānāṃ pratipakṣeṇa yathāyogaṃ pratiniṣevaṇīyāni veditavyāni|
[解]什麼是著的增上緣呢?就是不守護根門等四,就像前面說過,這四種也是著的增上緣。此行者是鈍根性,著是愛活動的心理狀況,常有許多煩惱的干擾。什麼是著的相貌呢?不能有智慧地思惟事情,不能夠覺悟五欲的過患,又對於增上生的人天果報,沒有出離的思想。對治沈、掉、亂、著這四個是應該遠離相,隨其所對應的,應當知道就是應該修習相。
《披尋記》三九一頁:是愛行性等者:於資生具為性耽染,深生愛著,由是說言是愛行性。或為貪、瞋、癡、慢、尋思隨應現行之所染污,由是說言多煩惱性。於增上生難使遠離,難使厭患,由是說言又於增上無出離見。

3.2.2別明相
復有三十二相。謂自心相、外相、所依相、所行相、作意相、心起相、安住相、自相相、共相相、麤相、靜相、領納相、分別相、俱行相、染污相、不染污相、正方便相、邪方便相、光明相、觀察相、賢善定相、止相、舉相、觀相、捨相、入定相、住定相、出定相、增相、減相、方便相、引發相。
(3.2.2.1) aparāṇi dvātriṃśan nimittāni: svacittanimittam, bahirdhānimittam, āśrayanimittam, gocaranimittam, manaskāranimittam, cittasyotpādani-(p166) mittam, sthitinimittam, svalakṣaṇanimittam, sāmānyalakṣaṇanimittam, audārikanimittam,śāntatānimittam(?) ,anubhavanimittam, [vikalpa]nimittam, sahānucaram, kliṣṭanimittam, akliṣṭanimittam, samyakprayoganimittam, mithyāprayoganimittam, ālokanimittam, pratyavekṣaṇānimittam, bhadrakaṃ samādhinimittam, śamathanimittam, pragraha[ni]mittam, vipaśyanānimiltam, upekṣānimittam, samādhinimittam, samādhisthitinimittam, samādhivyutthānanimittam, āyanimittam, apāyanimittam, upāyanimittam, abhinirhāranimittaṃ ca|
[解]還有三十二相,就是自心相、外相、所依相、所行相、作意相、心起相、安住相、自相相、共相相、麤相、靜相、領納相、分別相、俱行相、染污相、不染污相、正方便相、邪方便相、光明相、觀察相、賢善定相、止相、舉相、觀相、捨相、入定相、住定相、出定相、增相、減相、方便相、引發相。

1)云何自心相?謂有苾芻,先為煩惱染污心故,便於自心極善取相。如是如是心有染污,或無染污。由此方便,心處沈等;由此方便,不處沈等。言沈等者,謂沈等四,乃至令心礙著之相,或復於彼被染污心。
(3.2.2.2.1) svacittanimittaṃ katamat? iha bhikṣuḥ pūrvam eva cittasaṃkleśāt svacitte sādhu ca suṣṭhu ca nimittam udgṛhṇāti: "evaṃ caivaṃ ca cittaṃ saṃkliśyate vā na vā saṃkliśyate" iti| "ayam upāyaś cittalayādiṣu, ayam alayādiṣu caturṣu" iti yāvat " cittāsaṅgāya"; saṃkliṣṭe vā punaś citte| (p167)
[解]自己的心的相貌是什麼樣子呢?就是有一類苾芻,因為先前心為煩惱所染污,就對自己的心盡其所能地認識心的相貌。遇見這樣的境界,心就有染污;遇見這樣的境界,心就沒有染污。若是由於不守護根門等四為方便,心就會處於沈、掉、亂、著。若是由於守護根門等四為方便,心就不處於沈等。所說的沈等,就是沈、掉、亂、著這四個相,就是令心礙著之相;或者說心為彼各種雜染境界所染污。
《披尋記》三九二頁:云何自心相等者:此中略以二義釋自心相:一、於自心遍知雜染還滅方便善巧相,二、於自心遍知雜染愛樂及過患相。此復云何?謂有貪心、離貪心、有瞋心、離瞋心、有癡心、離癡心、略心、散心、下心、舉心、掉心、不掉心、寂靜心、不寂靜心、定心、不定心、善修心、不善修心、善解脫心、不善解脫心,如是差別,名自心相。若諸苾芻,先為貪等煩惱染污其心,便於自心極善取相,遍知自心,由有貪性乃至不善解脫,如是如是心有染污。又知自心從貪等出,安住離貪等中,如是如是心無染污。又由不守根門,乃至種種廣說為方便故,心處沈等;與此相違,不處沈等。如是一切皆能遍知,數數思擇令心離染,安住無染,是名遍知雜染還滅方便善巧相。或復於彼被染污心,了知長夜愛樂雜染,雖或暫時從雜染出,然復速疾還入染中。又於彼心了知能為自害、能為他害、能為俱害,乃至廣說為緣生彼所生身心憂苦,是名遍知雜染愛樂及過患相,〈聲聞地〉中廣辯識身便知(陵本五十一卷十三頁),今準彼釋。

2)云何外相?謂即於彼被染污心,了知自心被染污已,便取外相。謂光明相,或淨妙相,或復餘相。為欲除遣諸煩惱故,或令彼惑不現行故。
(3.2.2.2.2) bahirdhānimittaṃ katamat? yathāpi tat saṃkliṣṭe citte "saṃkliṣṭaṃ me cittam" iti viditvā bahirdhā nimittam udgṛhṇāti yāvad etasyaiva saṃkleśyāpa- nayanāyāsamudācārāya, yadutālokanimittaṃ vā prasadanīyaṃ vā yad vā punar anyad api|
[解]什麼是外相呢?就是對於心被彼各種雜染境界所染污的時候,知道自己的心被染污之後,就取外面的相。什麼是外相呢?就是光明相,或者是淨妙相,還有其他的不淨觀、慈心觀等相。為了想要除遣已生的種種煩惱的緣故,或是令未生彼惑不再現起活動的緣故。
《披尋記》三九三頁:謂光明相等者:日月等明,名光明相。隨念佛等,名淨妙相。由是思惟,對治沈相、掉、亂、著。三、復取餘相,以為對治,隨應當知。若諸煩惱生已能斷,是名除遣。未生不生,名不現行。

3)云何所依相?謂分別體相,即是一切自身所攝五蘊,并種子相。
(3.2.2.2.3) āśrayanimittaṃ katamat? sarvasyātmabhāvaparyāpannasya sabījakasya pañcaskandhasya yad vikalpaśarīram|
[解]什麼是所依相呢?能分別的自體就是心,心的相就是分別體相,即是生命體本身所攝的五蘊,再加上它的種子,就是所依相。
《披尋記》三九三頁:云何所依相等者:此所依相,謂靜慮中所緣差別,由是說言分別體相。即以自身所攝五蘊,並種子相,或為俱有依,或為等無間依,或為種子依,為所思惟故。

4)云何所行相?謂所思惟彼彼境界,色乃至法,分別體相。
(3.2.2.2.4) gocaranimittaṃ katamat? yasya yasya viṣayasya rūpādidharmaparyantasya vikalpaśarīraṃ manasikaroti|
[解]什麼是所行相呢?就是所思惟的各式各樣色、聲、香、味、觸、法的境界,也就是能分別的自體心所變現的相。

5)云何作意相?謂有能生作意故,於彼彼境界,所生識生,作是思惟:今我此心由作意故,於境界轉,非無作意。此所思惟,名作意相。
(3.2.2.2.5) manasikāranimittaṃ katamat? sati tajje manaskāre tatra tatra viṣaye tajjasya vijñānasyotpādo bhavati| "idam khalu me cittaṃ manasikārād gocare pravartate nāmanasikārāt " iti manasikurvato yan nimittam|
[解]什麼是作意相呢?因為有能令心生起的作意,所以在各式各樣所緣的境界上,才有所生起的眼識等。心裏面這樣想:我現在這一念心是由於作意的緣故,心才能於境界轉動的,不是沒有作意。能作這樣想:我這個心是由作意而生起,才能在種種境界上思惟,非是無作意,這就是作意相。

6)云何心起相?謂即次前所說是一相。第二相者,謂心緣行、緣名色相。此所思惟,名心起相。
(3.2.2.2.6) cittasyotpādanimittaṃ katamat? etad eva tāvad anantaroktam ekam; dvitīyaṃ "saṃskārapratyayaṃ nāmarūpapratyayaṃ ca cittam" iti manasikurvato yan nimittam|
[解]什麼是心的生起相呢?就是前面所說的作意,這是其中的一個。第二相,就是心的生起,是以福行、罪行、不動行、出世間行所熏習成的種子為緣而生起。或者是心的生起,是以名色為緣而生起。這樣的思惟:心的生起一個是靠作意生起,一個是靠種子生起,還要靠名色才能生起,這三種名為生起相。

7)云何安住相?謂四識住。即識隨色住等,如經廣說。此所思惟,名安住相。
(3.2.2.2.7) sthitinimittaṃ katamat? catasro vijñānasthitayaḥ: rūpopagaṃ vijñānaṃ tiṣṭhatīti vistareṇa yathāsūtraṃ manasikurvato yan nimittam|
[解]什麼是安住相呢?就是四識住,識隨著色、受、想、行而住。在經上說得很多。這樣子想,名為安住相。

8)云何自相相?謂自類自相,或各別自相。此所思惟,名自相相。
(3.2.2.2.8) svalakṣaṇanimittaṃ katamat? svajātilakṣaṇaṃ vā pratyekalakṣaṇaṃ vā manasikurvato yan nimittam| (p168)
[解]什麼是自相的相貌呢?就是各自的類別、自類的相貌,比如色法有青黃赤白、長短方圓各式各樣的都是色法。青黃赤白等對受想行等,就叫做自類;自類而有自己的相貌,如色變礙就是它的自相。或是各別的自相,如色有很多種色,都有各別的自相。這樣思惟色受想行識,就叫做自相相。

9)云何共相相?謂諸行共相,或有漏共相,或一切法共相。此所思惟,名共相相。
(3.2.2.2.9) sāmānyalakṣaṇanimittaṃ katamat? saṃskārasāmānyalakṣaṇaṃ vā sāsravasāmānyalakṣaṇaṃ vā sarvadharmasāmānyalakṣaṇaṃ vā manasikurvato yan nimittam|
[解]什麼是共相的相貌呢?一切有為法是以無常為共有的相貌。或是一切有漏法是以苦為共相。或是一切法是以無我為共相。能這樣思惟:一切有漏法的共相,思惟一切法的共相,名為共相相。

10)云何麤相?謂所觀下地一切麤相。
(3.2.2.2.10) audārikanimittaṃ katamat? adharāṃ bhūmim audārikataḥ paśyato yan nimittam|
[解]什麼是麤的相貌呢?就是所觀察的下地欲界,觀察欲界的一切境界,不管是依報和正報都是粗鄙、苦惱相。

11)云何靜相?謂所行上地一切靜相。
(3.2.2.2.11) śāntanimittaṃ katamat? ūrdhvabhūmiṃ śāntata ākārayato yan nimittam|
[解]什麼是靜的相貌呢?就是所行上地的色界、無色界,一切境界都是清淨、寂靜。
《披尋記》三九四頁:云何麤相及靜相等者:有過患義,是麤性義。若彼彼地中過患增多,即由如是過患增多性故,名為麤性。若彼彼地中過患減少,即由如是過患減少性故,名為靜性。如下聲聞地說(陵本二十七卷十七頁)。如欲界對初靜慮,欲界為麤,初靜慮為靜。如是乃至無所有處對非想非非處,無所有處為麤,非想非非想處為靜。是名所觀下地一切麤相,及與所行上地一切靜相。

12)云何領納相?謂隨憶念過去曾經諸行之相。
(3.2.2.2.12) anubhavanimittaṃ katamat? pūrvānubhūtān atītān saṃskārān samanu smarato yan nimittam|
[解]什麼是領納的相貌呢?心隨著因緣,憶念過去曾經經過的諸行之相,就是經過事情的相貌在心裏面現出來。

13)云何分別相?謂思未來諸行之相。
(3.2.2.2.13) vikalpanimittaṃ katamat? anāgatān saṃskārān vikalpayato yan nimittam|
[解]什麼是領納的相貌呢?內心思惟將來的事情,就叫做分別相。

14)云何俱行相?謂分別現在諸行之相。
(3.2.2.2.14) sahānucaraṃ nimittaṃ katamat? pratyutpannān saṃskārān manasikurvato yan nimittam|
[解]什麼是俱行的相貌呢?分別現在諸行之相。所分別的有為法的相貌和能分別的心是同時存在的,所以叫做俱。

15)云何染污相?謂於有貪心,思惟有貪心相,乃至於不善解脫心,思惟不善解脫心相。
(3.2.2.2.15) kliṣṭanimittaṃ katamat? sarāgaṃ cittaṃ sarāgaṃ cittam iti manasikurvato vistareṇa yāvad asuvimuktaṃ cittam iti manasikurvato yan nimittam|
[解]什麼是染污的相貌呢?當內心有貪的種子時候,思惟能令貪心現出來的所緣境;乃至當內心有不善解脫的種子時,思惟能令不善解脫現出來的所緣境。

16)云何不染污相?謂與此相違,當知即是不染污相。此中,已出離,於斷不修方便者,觀有貪等;修方便者,觀略、下等。有貪心者,謂貪相應心,或復隨逐彼品麤重。如是由纏及隨眠故,一切染污心,如應當知。以能對治纏及隨眠故,成不染污。
(3.2.2.2.16) akliṣṭanimittaṃ katamat? etadviparyāyād akliṣṭanimittaṃ veditavyam|(3.2.2.2.ad15-16) tatra sarāgādipratyavekṣā niṣkrāntānām aprahāṇaprayuktānām; prayuktānāṃ tu saṃkṣipta[l]ī[ n]ādipratyavekṣā| tatra sarāgaṃ yad rāgasaṃ-(p169) prayuktaṃ yad vā tatpakṣyadauṣṭhulyānugatam| evaṃ paryavasthānānuśayābhyāṃ sarvāṇi cittāni kīiṣṭāni yathāyogaṃ veditavyāni, paryavasthānānuśayapratipakṣeṇa vā punar akīiṣṭāni|
[解]什麼是不染污的相貌呢?與這個染污是相違,就是於無貪心,思惟無貪心相乃至於善解脫心,思惟善解脫心相,應當知道就是不染污的相。在染污相、不染污相中,已經發出離心的人,對於斷煩惱,不修止觀、四念處、八正道、六波羅蜜等方便。若是觀察自心相的時候,內心還是有貪瞋癡等煩惱。如果發出離心,修止觀等方便。若是觀察自心相的時候,內心有集中、有散亂、有惛沈、有掉舉這些不同的相貌。什麼是有貪心呢?心與貪愛在一起活動,貪現行,就是稱為有貪心。或是彼貪一類的種子隨逐其心,沒有捨離,那也稱為有貪心。這樣由於纏及隨眠的關係,不管煩惱是活動或不活動,這一切都是染污、不清淨,隨其所應,應該明白。因為能對治纏及隨眠,所以變成不染污。
《披尋記》三九五頁:此中已出離於斷不修方便等者:依世間道,已得離欲,名已出離。於斷惛掉,未能勤修應時加行,是名於斷不修方便。與是相違名修方便。云何名為應時加行?謂於時時間修習止相,於時時間修習觀相,於時時間修習舉相,於時時間修習捨相,如下〈聲聞地〉說(陵本三十一卷八頁)。不修方便者:觀心有貪離貪,有瞋離瞋,有癡離癡,染污不染污相。修方便者:觀心略、散、下、舉、乃至廣說,善解脫、不善解脫,染污、不染污相。如是染污、不染污別,隨應當知。

17)云何正方便相?謂所思惟白淨品因緣相相。
(3.2.2.2.17) samyakprayoganimittaṃ katamat? śuklapakṣikaṃ nidānanimittaṃ manasikurvato yan nimittam|
[解]什麼是正方便的相貌呢?隨順進入涅槃的修行方法,就是正方便相。所思惟的沒有染污、清淨善法,這一類的因緣相的相貌。
《披尋記》三九五頁:云何正方便相等者:謂若思惟如是如是守根門住,乃至正知住故,如是心不染污,名所思惟白淨品因緣相相。

18)云何邪方便相?謂所思惟染污品因緣相相。既是思惟如是如是,不守根門住故,乃至不正知住故,如是如是心被染相。
(3.2.2.2.18) mithyāprayoganimittaṃ katamat? kṛṣṇapākṣikaṃ nidānanimittaṃ manasikurvato yan nimittam| "evam indriyair aguptadvārasya viharato yāvad asaṃprajānadvihāriṇa evaṃ caivaṃ ca cittaṃ saṃkliṣṭam" iti manasikurvato yan nimittam|
[解]什麼是邪方便的相貌呢?所思惟的染污不善法,這一類的因緣相的相貌。即是思惟各式各樣的色聲香味觸法,不守護根門而住故,乃至不正知而住故,這樣心就被染污。

19)云何光明相?謂如有一,於暗對治,或法光明,慇懃懇到,善取其相,極善思惟。如於下方,於上亦爾。如是一切治暗相故,建立此相。
(3.2.2.2.19) ālokanimittaṃ katamat? yathāpīhaikatyenāndhakāraprātipakṣikād dharmālokād vā sādhu ca suṣṭhu ca nimittaṃ sūdgṛhītaṃ bhavati sumanasikṛtaṃ yathādhas tathordhvam ity evamādi| andhakāranimittapratipakṣeṇaitad vyavasthāpitam|
[解]什麼是光明的相貌呢?譬如有一類人,對於黑暗的對治,使用太陽、月亮、燈的光明,或者其他火的光明,來對治這些黑暗相。或者是對於內心的黑暗,使用聞、思、修所帶來的法的光明、智慧,來對治內心的黑暗。對此法光明必須殷勤懇到,善巧攝取其相貌,之後盡期所能地思惟。如在下方的欲界這樣修行,在上方的色、無色界也如此。這樣對治黑暗的相,有日月燈光的光明治暗,有法光明的治暗相。這樣為了要對治內心的黑暗,所以建立法光明的相。

20)云何觀察相?謂有苾芻,慇懃懇到,善取其相,而觀察之。住觀於坐者,謂以現在能取,觀未來所取法。坐觀於臥者,謂以現在能取,觀過去所取。或法在後行觀察前行者,謂以後後能取,觀前前能取法。此則略顯二種所取、能取法觀。
(3.2.2.2.20) pratyavekṣaṇānimittaṃ katamat? iha bhikṣuṇā pratyavekṣaṇānimittam eva sādhu ca suṣṭhu ca sūdgṛhītaṃ bhavati, tadyathā sthito niṣaṇṇaṃ pratyavekṣata iti vartamānena grāhakeṇānāgatagrāhyadharmapratyavekṣā| (p170) niṣaṇṇo vā nipannam iti vartamānenaiva grāhakeṇātītagrāhyadharmapratyavekṣā| purato vā gacchantaṃ pṛṣṭhato gacchan pratyavekṣata ity uttarottareṇa grāhakeṇa pūrvaka grāhakadharmapratyavekṣā; seyaṃ samāsato grāhyagrāhakadharmapratyavekṣā dvividhā paridīpitā|
[解]什麼是觀察的相貌呢?有一位苾芻,特別的努力、很誠懇地努力,善取法的行相,來觀察染污相。什麼是住觀於坐呢?用現在能觀察的智慧,觀察未來所觀察的法。什麼是坐觀於臥呢?用現在能觀察的智慧,觀察過去所觀察的法。什麼是在後行觀察前行呢?用後後的能取,觀察前前的能取法。這裡就是簡略地表示二種觀法:觀所取法、觀能取法。
《披尋記》三九六頁:云何觀察相等者:謂於行、住、坐、臥,諸所有業為正知作善取其相而觀察之,名觀察相。住觀於坐等者:〈聲聞地〉中亦有此文,應準彼知(陵本二十八卷十四頁)。此中坐言所謂宴坐。即於大床或小繩床或草葉座,結跏趺坐,端身正願,安住背念。如下〈聲聞地〉說(陵本二十四卷二頁)。諸佛弟子,聽聞寐寤瑜伽法己,應作是念:我當成辦佛所聽許寐寤瑜伽,初夜後夜欣樂宴坐,此說未來所知位,由是於坐名未來法,於住位中欣求彼故。今觀彼相謂現在住為能取,未來坐為所取,是名住觀於坐。坐觀於臥等者:此中臥言,所謂右脅而臥,住光明想,正念正知,思惟起想,巧便而臥。〈聲聞地〉中別釋其相(陵本二十四卷五頁)。由此因緣能順修習寐寤瑜伽。此說過去所知位,是故說臥名過去法,於宴坐中憶念彼故。今觀彼相,謂現在坐為能取,過去臥為所取,是名坐觀於臥。或在後行觀察前行等者:此說若已生起無間謝滅所取作意,說名前行。若此無間新新生起能取作意取前無間已謝滅者,說名後行。今觀彼相,謂以後後能取,觀前前能取法,是名後行觀察前行。此前後行皆名能取,以從染污令清淨故。

21)云何賢善定相?謂所思惟青瘀等相,為欲對治欲貪等故。何故此相說名賢善?諸煩惱中,貪最為勝,於諸貪中,欲貪為勝,生諸苦故,此相是彼對治所緣,故名賢善。
(3.2.2.2.21) bhadrakaṃ samādhinimittaṃ katamat? vinīlakādi manasikurvato yan nimittaṃ kāmarāgapratipakṣeṇa| kasmād etad bhadrakam ity ucyate? sarveṣāṃ kleśānāṃ pradhānaṃ rāgaḥ sarveṣāṃ ca rāgāṇāṃ sarvaduḥkhasamudghātyaḥ kāmarāgaḥ; tasya caitat prātipakṣikam ālambanam| tasmād bhadrakam ity ucyate|
[解]什麼是賢善定的相貌呢?就是修不淨觀的時候,思惟青瘀、膿爛、散壞、白骨等形相,為了想要對治欲貪等。為何這個相貌說為賢善呢?在種種煩惱中,貪心是最有力量,能引起很多很多的苦惱。這不淨相是彼貪心的對治所緣,所以名為賢善。

22)云何止相?謂所思惟無分別影像之相。
(3.2.2.2.22) śamathanimittaṃ katamat? nirvikalpaṃ pratibimbaṃ manasikurvato yan nimittam|
[解]什麼是止的相貌呢?心裏面所現出來的所緣境就叫作影相,心安住在所緣境的影相,不分別,就叫作無分別影相。思惟、憶念此無分別影相就是止相。

23)云何舉相?謂策心所取隨一淨妙,或光明相相。
(3.2.2.2.23) pragrahanimittaṃ katamat? anyatamānyatamena prasadanīyenālokanimittena vā cittaṃ pragṛhṇato yan nimittam|
[解]什麼是舉的相貌呢?警策自己的心,觀察隨順六念法中的任何一種清淨微妙的境界,或者是光明相。

24)云何觀相?謂聞、思、修慧所思惟諸法相。
(3.2.2.2.24) vipaśyanānimittaṃ katamat? śrutamayyā cintāmayyā bhāvanāmayyā ca prajñayā dharmān manasikurvato yan nimittam|
[解]什麼是觀的相貌呢?由聽聞而得到的智慧去觀察一切法,名為觀。思惟一切法的真實相,也叫作觀。定中思惟諸法相也叫作觀。

25)云何捨相?謂已得平等心,於諸善品增上捨相。
(3.2.2.2.25) upekṣānimittaṃ katamat? samaprāptaṃ cittaṃ kuśalapakṣe'dhyupekṣamāṇasya yan nimittam|
[解]什麼是捨的相貌呢?內心不惛沈、不掉舉、不散亂,這時候心是平等的。心己經得到平等之後,對於守護根門等諸善品,能令心增勝上進到平等,繼續保持這些善品。
《披尋記》三九七頁:云何捨相等者:謂於所緣不發所有太過精進,是名已得平等心。復由所緣令心上捨,是名於諸善品增上捨相。此如〈聲聞地〉釋(陵本三十一卷九頁)。或復遠離惛沈掉舉,名已得平等心。最極寂靜,名增上捨。

26)云何入定相?謂由因緣、所緣、應修習相故入三摩地,或復已得而現在前。
(3.2.2.2.26) samādhinimittaṃ katamat? yair nidānālambananiṣevanīyair nimittaiḥ samādhiṃ samāpadyate pratilabdhaṃ vā saṃmukhīkaroti|(p171)
[解]什麼是入定的相貌呢?由守護根門等因緣相,所緣相,應修習對治沈、掉、亂、著。因為具足這三相,所以能入定。或是已經得到定,能令定現前。

27)云何住定相?謂即於彼諸相,善巧而取,由善取故,隨其所欲,於定安住。又於此定得不退法。
(3.2.2.2.27) samādhisthitinimittaṃ katamat? yā teṣām eva nimittānāṃ sūdgṛhītatā; sūdgṛhītatvād yāvad ākāṅkṣati tāvat samāpannas tiṣṭhati; ye ca tasya samādher aparihāṇīyā dharmaḥ|
[解]什麼是住定的相貌呢?對於止相、舉相、觀相、捨相等諸相,能夠善巧地成就。因為善取其相的緣故,隨心之所欲,能夠在定中安住不動。又對於這個定,得到不退、不失掉。

28)云何出定相?謂分別體所不攝,不定地相。
(3.2.2.2.28) samādhivyutthānanimittaṃ katamat? yad asamāhitabhūmikaṃ vikalpaśarīrāsaṃgṛhītam|
[解]什麼是出定的相貌呢?能分別的心體是定所不攝,就是散亂,散亂是不定的相貌,所以就從定出來。

29)云何增相?謂輕安定,倍增廣大所思惟相。
(3.2.2.2.29) āyanimittaṃ katamat? pratilabdhasya samādher bhūyobhāvavṛddhivipulatāṃ manasikurvato yan nimittam|
[解]什麼是增的相貌呢?輕安樂與定,加倍的增長廣大,而輕安樂是所思惟的相貌。

30)云何減相?謂輕安定,退減陜小所思惟相。
(3.2.2.2.30) apāyanimittaṃ katamat? pratilabdhasya samādher hānim apacayaṃ tanutvaṃ manasikurvato yan nimittam|
[解]什麼是減的相貌呢?若是懈怠,輕安和定就逐漸的退減、狹小,乃至到完全沒有。

31)云何方便相?謂二道相,或趣倍增廣大,或趣退減陜小故。
(3.2.2.2.31) upāyanimittaṃ katamat? yo mārgo dvayor api: bhūyobhāvavṛddhivipulatāgamanāya hānigamanāya
vā|
[解]什麼是方便的相貌呢?止、觀這二道相,或者止觀趣向加倍地增長廣大。或者止觀趣向退減。

32)云何引發相?謂能引發略諸廣博文句義道,若無諍、無礙、妙願智等,若依三摩地諸餘力、無畏等最勝功德,及能通達甚深句義,微妙智慧,如是等相。
(3.2.2.2.32) abhinirhāranimittaṃ katamat? viśālapadavyañjanam artham abhisaṃkṣipataḥ, abhijñāṃ vābhinirharato 'raṇāpratisaṃvitpraṇidhijñānāni vānyaṃ vā samādhisaṃniśrayeṇa vaiśeṣikaṃ guṇaṃ balavaiśāradyādīni vā, gambhīraṃ vārthapadaṃ prajñayā pratividhyato yan nimittam|
[解]什麼是引發的相貌呢?修止、修觀能夠引發殊勝的功德。第一個,以少少的文句引發廣博的文句,或者將廣博的文句略攝到少少的文句。文中有義,義是心行之道。第二個,能引發無諍三昧、四無礙辯、妙願智等殊勝功德。第三個,若是依靠三摩地,能引發其餘的佛十力、四無所畏等最勝的功德。第四個,對於佛菩薩說法的甚深句義能夠通達。第五個,能成就微妙智慧。這些相,名為引發相。

復次,如是諸相,即前根本四相所攝。謂所緣相,具攝一切。因緣相亦爾,前與後為因緣故,為令後後得明淨故。正方便相一切種別,皆因緣相。如正方便,邪方便亦爾。一是白品相,第二黑品相。諸染污相,唯應遠離。所餘諸相,唯應修習,於彼彼時應修習故。
(3.2.3) eṣāṃ punaḥ sarveṣāṃ nimittānāṃ caturbhir mūlanimittaiḥ saṃgraho bhavati| ālambananimittena sarveṣām; nidānanimittena ca, pūrvakam uttarasya nidānam iti kṛtvottarottaraprabhāsvaratāyai| samyakprayogas tu sarvathā nidānanimittam eva| yathā samyakprayoga evaṃ mithyāprayogaḥ| ekaḥ śuklapakṣasya, dvitīyaḥ kṛṣṇapakṣasya| tatra kliṣṭaṃ nimittaṃ sarvam eva parivarjanīyam| tadanyat pratiniṣevaṇīyaṃ tatra tatra kāle veditavyam|
[解]復次,這三十二相,即是前面的根本四相所攝。根本四相是什麼呢?就是所緣相、因緣相、應遠離相、應修習相。四根本相能攝這三十二相。三十二相都是所緣相。因緣相也能攝一切,因為不斷的修止觀,前為後作因緣的緣故,因為能令後來的止觀明淨的緣故。正方便雖然有很多差別,都是屬於因緣相。修止觀的因緣,就是守護根門等。像正方便這樣,邪方便也是一樣,也是因緣相。一個正方便是白品相,第二邪方便就是黑品相。黑品這些染污相,應該遠離。其餘的白品相,應該修習令其成就。止是什麼時候修,觀是什麼時候修,乃至到各式各樣的相,什麼時候修,應該去修習。