2013年4月7日 星期日

三摩呬多地-4.釋諸經攝宗要-4.1.八解脫等

4.釋諸經攝宗要
4.1.八解脫等
4.1.1.八解脫
復次,已說修習作意相差別。云何攝諸經宗要?謂八解脫等,如經廣說。八解脫者,謂如前說,有色觀諸色等。前七解脫,於已解脫生勝解故,名為解脫。第八解脫,棄背想、受,故名解脫。
(3|) manaskāranimittabhāvanā samāptā|   (4|0) sūtrāntasaṃgrahaḥ katamaḥ?     (4.1.1.1.0) aṣṭau vimokṣā rūpī rūpāṇi paśyatīty evamādayaḥ pūrvavat| vimukto'dhimucyata ity ataḥ sapta vimokṣāḥ| saṃjñāvedayitavimukhībhāvenāṣṭavimokṣam ucyate(?)|     (p179)
[解]復次,已經說明修習七、四十作意、三十二相的差別。什麼能總攝諸經的宗要?就是八解脫等,如在經中詳細解說。什麼是八解脫?如同在前面三摩呬多地,已說其名,有色觀諸色乃至滅受想等。前面七個解脫,因為對於已經解脫的欲境界,能生起有力量的觀想的緣故,所以稱為解脫。第八解脫,因為棄背想與受,所以稱為解脫。

1)云何有色觀諸色?謂生欲界,已離欲界欲,未離色界欲。彼於如是所解脫中,已得解脫。即於欲界諸色,以有光明相,作意思惟,而生勝解。由二因緣,名為有色,謂生欲界故,得色界定故。又於有光明,而作勝解故。
     (4.1.1.1.1) kathaṃ rūpī rūpāṇi paśyati? kāmadhātau jāto bhūtaḥ kāmavairāgyam anuprāpnoti, na ca rūpavairāgyam| sa evaṃ muktaḥ, yebhyo muktaḥ, tāny eva kāmāvacarāṇi rūpāṇi manasikaroty adhimucyate sālokābhāsanimittena|  sa dvābhyāṃ kāraṇābhyāṃ rūpī bhavati: yac ca kāmadhātau jāto bhūtaḥ, yac ca lābhī rūpasamāpatteḥ, saprabhāsaṃ cādhimucyate|
[解]什麼是有色觀諸色?就是此行者生在欲界,已成就色界定,所以已捨離欲界的色、聲、香、味、觸欲,然而未能捨離色界的愛、見、慢等煩惱。彼行者對於如是所解脫的欲界欲中,已得解脫。就對欲界的內外種種色,作意、思惟欲界色中具有光明的相,經由長時修習,能於光明相生起強大力量的觀想。由於二個理由,所以稱為有色。第一,因為生在欲界,有色的緣故;因為得色界定,有色的緣故。第二,又因為對於具有光明的色法,生起勝解的緣故,所以也是有色。

問:觀諸色者,觀何等色?復以何行?答:欲界諸色。於諸勝處所制少色,若好、若惡、若劣、若勝,如是於多,乃至廣說。何故修習如是觀行?為淨修治能引最勝功德方便。何等名為最勝功德?謂勝處、遍處、諸聖神通、無諍、願智、無礙解等。雖先於彼欲界諸色已得離欲,然於彼色未能證得勝解自在,為證得故,數數於彼思惟勝解。
rūpāṇi paśyatīti kīdṛśāni paśyati? kena kāraṇena? kāmāvacarāṇi rūpāṇi bhittvā(?) yāny abhibhvāyataneṣu vibhāvitāni parīttāni suvarṇadurvarṇāni hīnapraṇītāni, evam adhimātrāṇi ceti vistaraḥ| kena kāraṇena? vaiśeṣikaguṇā- (p180) bhinirhārāya prayogaparikarmā[r]tha[m], tadyathābhibhvāyatanakṛtsnāyatanānām  āryāyā ṛddher araṇāpraṇidhijñānapratisaṃvidādināṃ ca| yady apy ayaṃ pūrvaṃ tebhyo rūpebhyo vītarāgaḥ, na tv anena teṣv adhimuktivaśitā labdheti tallābhārthaṃ punaḥ punar adhimucyate|
[解]問:觀察諸色者,觀察什麼色呢?又以何種行相觀察?第一個問題的回答:觀察欲界的諸色。第二個問題的回答:在八勝處所控制的少色,若好、若惡、若劣、若勝,如是於多色,也如是觀察這些行相。三果以上的聖人,為什麼要修習這樣的觀行?以清淨的道力來對治障礙,為了成就能引最殊勝功德的方便。哪些稱為最勝功德?就是八勝處、十遍處、諸聖六神通、無諍三昧、願智三昧、無四礙解等。雖然先前對於那些欲界的諸色,已得離欲,然而對於欲界的色,未能證得勝解自在的隨意變化,為證得自在的緣故,不斷地重複於彼思惟、勝解。
《披尋記》四○九頁:於諸勝處所制少色等者:此中少色,謂諸有情資具等色。即於是中美妙顯色,說名為好。與此相違,說名為惡。聲、香、味、觸不可意色,說名為劣。與此相違,說名為勝。如說少色如是,於多色中,好、惡、劣、勝差別亦爾,由是說言乃至廣說。言多色者:謂諸宮殿房舍等色。如是一切,當知前四勝處之所制伏,唯說欲界情非情色為所觀故。

2)云何內無色想觀外諸色?謂生欲界,已離色界欲,無色界定不現在前。又不思惟彼想明相,但於外色而作勝解。若於是色已得離欲,說彼為外。由二因緣,名內無色想,謂已證得無色等至,亦自了知得此定故,不思惟內光明相故。餘如前說。
 (4.1.1.1.2) katham adhyātmam arūpasaṃjñī bahirdhā rūpāṇi paśyatl? kāmadhātau jāto bhūto rūpavītarāga ārūpyasamāpattim asaṃmukhīkurvaṃs tatsaṃjñī  cāvabhāsa nimittam amanasikurvan bahirdhā rūpāṇy adhi[mucya]te| yebhyo vītarāgaḥ, tāny asya bahirdhā|     sa dvābhyāṃ kāraṇābhyām adhyātmam arūpasaṃjñī: yac cārūpyasamāpatter lābhī tāṃ ca samāpattim ātmanā(?) saṃjānīte, yac cādhyātmam avabhāsanimittaṃ na manasikaroti| śeṣaṃ pūrvavat|
[解]什麼是內無色想觀外諸色?此行者生於欲界,已捨離色界的欲,然而無色界定沒有現在前。又不思惟彼內色想所生的光明相,但於外色想所生光明相而作勝解。若是此行者對於色已得離欲,說彼色為外。由二個理由,稱為內無色想,就是此行者已證得無色界的四定,也自己知道得此定的緣故,不思惟內色想所生的光明相故。餘如前說。
《披尋記》四○九頁:云何內無色想觀外諸色等者:此中離色界欲,略釋內無色想,謂已證得無色定故。無色界定不現前等句,略釋觀外諸色,謂雖已證無色界定,然以為依為觀諸色,是故說彼不現在前。彼想明相內色所攝,非此所觀,是故說言又不思惟。已離色欲所有諸色,是名外色。此中諸色,當知如前說欲界色,謂諸勝處所制少色多色品類差別,依無色定於此諸色作意思惟,是故說言但於外色而作勝解。

3)云何淨解脫身作證具足住?謂如有一,已得捨、念、圓滿、清白,以此為依,修習清淨聖行圓滿,名淨解脫。何以故?三因緣故,謂已超過諸苦樂故,一切動亂已寂靜故,善磨瑩故。身作證者,於此住中,一切賢聖多所住故。
(4.1.1.1.3) kathaṃ śubhaṃ vimokṣaṃ kāyena sākṣātkṛtyopasaṃpadya viharati? yathāpīhaikatyo lābhī bhavaty upekṣāsmṛteḥ pariśuddhāyāḥ paryavadātāyāḥ| tāṃ ca tena niśritya śubhā bhāvitā bhavaty āryākāraparipūrṇa| sa śubho vimokṣaḥ| kena kāraṇena? tribhiḥ kāraṇaiḥ: sukhaduḥkhavyatikramataḥ sarveñjitoparamāt  suparikarmakṛtatvāc ca| kāyena sākṣātkṛtveti tena vihāreṇāryā bahulaṃ viharanti|
[解]什麼是淨解脫身作證具足住?譬如有一類人,已得捨圓滿、清白,因為已捨棄尋、伺、憂、苦、喜、樂,於平等、正直、無功用而住的緣故。已得念圓滿、清白,因為心於平等、正直、無功用而住的時候,分明顯現而不忘失的緣故。依此色界第四禪,修習清淨聖行圓滿,名淨解脫。為何稱為淨解脫?有三個理由,第一個,就是已超過憂、苦、喜、樂的緣故;第二個,初禪尋伺及出入息的動亂,這一切的動亂都已經寂靜的緣故;第三個,如善能磨鏡,除其執著垢,令其光瑩的緣故。身作證者,於此淨解脫住中,一切賢聖常常安住於此中的緣故。
《披尋記》四○九頁:云何淨解脫身作證具足住者:謂依止靜慮,於內淨不淨諸色,已得展轉相待想,展轉相入想,展轉一味想。故於淨不淨變化無有艱難,名淨解脫。此如集論說(八卷三頁)。身者,意身故。作證者,由智斷得作證故。具足者,謂修習圓滿。住者,謂於入、住、出隨意自在。此如顯揚論說(四卷三頁)今略釋名,義如下說。
[解]云何淨解脫身作證具足住者:就是依止靜慮,對於內身的清淨與不清淨的種種色,已得到淨與不淨是展轉相對待而來的想法。淨與不淨是展轉互相包含而來的想法。淨與不淨的色法是相同的都是虛妄不實、畢竟空寂的想法。所以對於淨與不淨能轉變,沒有艱難,稱為淨解脫。此如集論所說(八卷三頁)。身者,意就是身的緣故。作證者,由於遍智無我、無我所而斷煩惱,得以親作證的緣故。具足者,謂修習圓滿。住者,謂於入、住、出隨意自在。此如顯揚論說(四卷三頁)今略釋名,義如下說。
《披尋記》四一○頁:已得捨念圓滿清白等者:第四靜慮已得自在,名得捨念圓滿清白。為得增上安樂住故,一向意解思惟淨妙色,解脫淨不淨色變化障,是名修習清淨聖行圓滿。由是義故,名淨解脫。一切賢聖多所住故者:證智及斷,是名賢聖。由此故說賢聖所住。

4)云何空無邊處解脫?謂如有一,於彼空處已得離欲,即於虛空思惟勝解。
(4.1.1.1.4) ākāśānantyāyatanavimokṣo yathāpi tasmād vītarāga ākāśam evādhimucyate|
[解]什麼是空無邊處解脫?譬如有一類人,對於彼所成就的空無邊處定,已經獲得離欲,怎麼樣的觀察能得解脫呢?就於虛空思惟勝解。

5)如是,識無邊處解脫,於彼識處已得離欲,即於是識思惟勝解。
evaṃ vijñānānantyāyatanavimokṣas tasmād vītarāgasya tad evādhimucyamānasya|
[解]識無邊處解脫也是這樣子,對於彼所成就的識無邊處定已得離欲,怎麼樣的觀察能得解脫呢?即於是識思惟勝解。

6)無所有處解脫者,謂已得無所有處,於識無邊處思惟勝解。
ākiṃcanyāyatanalābhino vijñānānantyāyatanam adhimucyamānasyākiṃcanyāyatanavimokṣaḥ|
[解]無所有處解脫者,就是已經獲得無所有處定,怎麼樣的觀察能得解脫呢?於識無邊處思惟勝解。

7)有頂解脫,更不於餘而作勝解,乃至遍於想可生處,即於是處應作勝解。
bhavāgravimokṣe tu nānyāny adhimucyate| yāvat kṛtsnasaṃjñāsaṃbhavaḥ,  tāvad adhimoktavyam| (p181)
[解]三有中最頂的解脫,就是非想非非想處解脫,怎麼樣的觀察能得解脫呢?更不在其餘處去思惟觀察,只要是想可以生起的地方,就應該在這個地方去觀察。
《披尋記》四一一頁:有頂解脫等者:此即非想非非想處解脫。為欲證得最勝寂靜住自在故,及為解脫彼障故,唯即於此所解脫想意解思惟,更不於餘而作勝解。除想解脫更無餘故,非於此處得離欲故,由是道理,應知離欲,說名為餘。云何名為所解脫想?謂於是處解脫一切有所有想、無所有想,由是故得非有想名。如下聲聞地釋。(陵本三十三卷十四頁)是即名為所解脫想。彼於下地一切有所有想無所有想已解脫故,由是說言遍於想可生處應作勝解。
[解]有頂解脫等者:三有之頂的解脫就是非想非非想處解脫。雖已得非想非非想處定,然而為了想要成就最勝寂靜住的自在故,及為了解脫於彼處起種種變化的障礙故,所以只是在所要解脫的非想非非想思惟,更不在其餘已得解脫的地方去作勝解,為何稱為餘?因為除了從非想非非想定得到解脫之外,更無其餘目標的緣故,在這個非想非非想定的地方未得離欲的緣故。由於尚未離欲的這個道理,應該知道離欲說名為餘。什麼稱為所解脫想?就是在無所有處定的時候,超越一切有所有想的空無邊處定、識無邊處定。入非想非非想處定的時候,就超越了無所有想的無所有處定。由此道理,得非有想的名稱。如下聲聞地釋。(陵本三十三卷十四頁)是即名為所解脫想,就是解脫有所有想,又解脫無所有想這件事情。彼非想非非想處定於下地一切有所有想、無所有想,已解脫的緣故,由是說言遍於想可生處的無所有處作勝解、非想非非想處作勝解。

4.1.2.八勝處
1)復次,先已修治作意勝解,後方能起勝知、勝見,故名勝處。此勝當知,復有五種:
一、形奪卑下,故名為勝,謂如有一,以己勝上工巧等事,形奪他人置下劣位。
二、制伏羸劣,故名為勝,謂如有一,以己彊力摧諸劣者。
三、能隱蔽他,故名為勝,謂瓶盆等能有覆障,或諸藥草、咒術、神通有所隱蔽。
四、厭壞所緣,故名為勝,謂厭壞境界,捨諸煩惱。
五、自在迴轉,故名為勝,謂世君王隨所欲為,處分臣僕。於此義中,意顯隱蔽及自在勝,前解脫中勝解自在,今於勝處制伏自在。
 (4.1.1.2.1) pūrvam adhimucya parikarma kṛtvā paścād abhibhūya paśyatīty abhibhvāyatanāni| sa punar abhibhavaḥ pañcavidho veditavyaḥ| hīnābhibhavo yathā kenacid utkarṣāt tena śilpādinā paraṃ hīnatāyāṃ sthāpayati| durbalīkaraṇābhibhavas tadyathā balavattaro durbalataraṃ sādayati| antardhāpanābhibhavas tadyathā tiraskaroti kuṇḍādinā, mantrair vāntardhāpayaty [ṛddhyā vā]vidūṣaṇābhibhavas tadyathā vidūṣya kleśaṃ prajahāti| vaśavartanābhibhavas tadyathā  yathākāmakāraṇārthena svāmī dāsam avasthāpayati| asmiṃs tv arthe'ntardhāpanābhibhavaś ca vaśavartanābhibhavaś cābhipretaḥ| pūrvam adhimuktivaśitā vimokṣeṣu, paścād abhibhavavaśitābhibhvāyataneṣu| (4.1.1.2.2)
[解]復次,先前已經修行八解脫,能以此作意勝解對治執著;八解脫修成了以後,才能發起勝知的止、勝見的觀,所以名為勝處。這裡所說的勝,當知還有五種不同:
一、形奪卑下,故名為勝。譬如有一類人,以自己殊勝、高明的工巧等事,與他人相對比,而奪取他人的位置,安置對方於下劣的位子。
二、制伏羸劣,故名為勝。譬如有一類人,以自己強大的力量摧伏那些瘦弱的人。
三、能隱蔽他,故名為勝。譬如瓶或盆等能覆蓋、障礙他物一樣,或以諸藥草、咒術、神通而有隱蔽的作用。
四、厭壞所緣,故名為勝。就是厭壞所執著的境界,棄捨貪、瞋等煩惱。
五、自在迴轉,故名為勝。就如世君王隨他歡喜而做,能處罰他的臣、僕。
在此處的五個意義中,只顯示出隱蔽勝及自在勝的意義。在前面所說的八解脫中,是勝解力的觀想自在,現在所說的八勝處,則是制伏一切障,令心得自在。
《披尋記》四一一頁:先已修治作意勝解後方能起勝知勝見等者:此中知者,謂由奢摩他道。見者,謂由毗缽舍那道。如顯揚說。(顯揚四卷四頁)由此二道,勝伏所緣,故名勝知、勝見。勝處有八:一、內有色想外諸色觀少,二、內有色想外諸色觀多,三、內無色想外諸色觀少,四、內無色想外諸色觀多,五、內無色想外諸色觀青,六、內無色想外諸色觀黃,七、內無色想外諸色觀赤,八、內無色想外諸色觀白。一一差別,如顯揚釋(顯揚四卷三頁)。
《披尋記》四一二頁:於此義中意顯隱蔽及自在勝者:謂於勝處義中,唯取能隱蔽他及與自在迴轉,故名為勝。

2)觀色少者,謂諸有情資具等色。觀色多者,謂諸宮殿、房舍等色。言好色者,謂美妙顯色,一向淨妙故。與此相違,名為惡色。言劣色者,謂聲、香、味、觸不可意色。與此相違,當知勝色。此四顯色,有情資具、宮殿等攝。言勝知者,謂數數隱蔽所緣勝解。有如是想者,謂有制伏想也。
tatra rūpāṇi paśyati parīttānīti sattvopakaraṇākhyāni| adhimātrāṇīti gṛhalayanādīni| suvarṇāni yāni varṇato manāpāny ekāntaśubhatvāt| etadvi- (p182) paryayeṇa durvarṇāni hīnāni yāni śabdagandharasaspraṣṭavyato'manāpāni|  etadviparyayeṇa praṇītāni| teṣāṃ punaś caturvidho varṇaḥ sattvānām upakaraṇānāṃ vimānānāṃ ca| abhibhūya jānātīty antardh[a]pyāntardhāpyālambanam adhimucyate| tathāsaṃjñī ca bhavatīty abhibhūtasaṃjñī|
[解]所謂觀色少,就是諸有情所用的資具等色。所謂觀色多,就是諸宮殿、房舍等色。所說的好色,就是美妙的青、黃、赤、白的顏色,因為顏色從來都是清淨微妙的緣故。與此美妙的顯色相違反,名為惡色。所說的劣色,就是聲、香、味、觸等這些不令人滿意的色。與此劣色相違反,應當知道就是勝色。此四個青、黃、赤、白的顏色,能攝有情資具、宮殿等。所說的勝知,就是數數以勝解力變現境界,隱蔽所緣。所說的有如是想,就是有制伏的自在力,所以不起慢想也。
《披尋記》四一二頁:有如是想等者:制伏自在不起慢想,是名有制伏想。

4.1.3.十遍處
復次,由諸遍處,於勝解事生遍勝解,故名遍處。言無二者:謂諸賢聖無我我所二差別故。言無量者:遍一切故。何故遍處,唯就色、觸二處建立?由此二種,共自他身,遍有色界,常相續故。眼等根色,唯屬自身。香味二塵,不遍一切。聲聲有間,是故不說如是有色諸遍處定。色界後邊,於無色中,空遍一切,故立遍處。識所行境遍一切故,亦立遍處。
(4.1.1.3.1) kṛsnāyatanair adhimokṣasya vastunaḥ kṛtsnam āyatanam adhimucyate| tatrādvayam ity āryasyātmātmīyabhedābhāvāt| apramāṇaṃ tu sarveṣām| (4.1.1.3.2) kena kāraṇena rūpaspraṣṭavyābhyām āyatanābhyām etad vyavasthāpitam? anayoḥ svaparasaṃtānayoḥ sarvatra ca rūpiṇi dhātau saṃbhavāt| cakṣurādī  ni svāsaṃtānikāny eva, gandharasāv api na sa[rvagatau](?)| teṣāṃ punā rūpiṇāṃ  rūpadhātuparyavasānā kṛtsnasamāpattiḥ| ārūpyeṣu punar ākāśaṃ sarvagatam| ato'tra kṛtsnāyatanaṃ vyavasthāpyate| vijñānasya ca kṛtsnaviṣayagocaratvāt| (p183)
[解]復次,由此十遍處,對於勝解的所緣境,進一步生起遍一切處的勝解,所以稱為遍處。所說的無二,就是一切賢聖沒有我、我所的差別故。所說的無量,就是遍一切處的緣故。為何十遍處,只依照青、黃、赤、白的顏色與地、水、火、風的觸,二個地方來建立?因為色、觸這二種,自身與他身皆共有,遍於有色界,常相續不斷的緣故。眼等五根的色,唯獨屬於自身,不與他人共有。香、味二塵,不能遍及一切境界。此聲音與彼聲音中間有間隔,所以不說這些色是屬於遍處定。色界的最後邊就鄰近空無邊處定,為何將在無色界中的空無邊處定放在遍處呢?因為空是普遍一切處,所以建立於遍處。識所活動的境界,是遍一切法,所以也建立於遍處。
《披尋記》四一三頁:遍處唯就色觸二處建立等者:前四遍處觸處所攝,次四遍處色處所攝,是故此說唯就色觸二處建立。建立因緣略有三種:謂由色觸二處共自他身,是為第一因緣;遍有色界,是為第二因緣;恒常相續,是為第三因緣。所餘眼等根色、香、味、及聲、闕隨一故,是故不依建立遍處:謂眼等根色唯屬自身,闕共自他;香味二塵不遍一切闕遍有色;聲聲有間,闕常相續。

4.1.4.總料簡
1)釋解脫、勝處、遍處次第
復次,修觀行者,先於所緣思惟勝解;次能制伏;既於制伏得自在已,後即於此遍一切處,如其所欲而作勝解,是故此三,如是次第。
(4.1.1.4.1) pūrvaṃ tāvad yogy adhimucyate, tato'bhbhavati| tato'bhibhavavaśitāṃ labdhvā paścāt tad eva kṛtsnam āyatanaṃ yathākāmam adhimucyate| ata eṣām iyam ānupūrvī|
[解]復次,修觀行者得到四禪八定之後,還要繼續修觀行的話,先於所緣境思惟勝解,就是八解脫;接著對於所觀察的境界,能隨意變現得自在,就是八勝處;既然對於所觀察的境得隨意變現自在之後,最後即於此所觀察的境遍於一切處,能隨你的心意而作勝解。所以這三法是這樣前能引後的次第。

2)解遍處作用
八色遍處,善清淨故,能引賢聖勝解神通,及於諸事轉變神通,如其勝解,隨所轉變,皆能成就。又能變作金銀等物,堪有所用。由識遍處善清淨故,便能引發無諍、願智、無礙解等諸勝功德。由空遍處善清淨故,隨其所欲皆轉成空。
(4.1.1.4.2) aṣṭābhī rūpakṛtsnaiḥ pariśuddhair āryām ādhimokṣikīṃ vastupariṇāmikīṃ ca rddhim abhinirharati| sa yathādhimucyate yāvat pariṇāmayati, tathaiva tad bhavati; śakyaṃ ca tena kāryaṃ kartuṃ suvarṇādinā| vijñānakṛtsnena pariśuddhenāraṇāpratisaṃvitpraṇidhijñānādīny abhinirharati| ākāśakṛtsnena pariśuddhena yad icchati tad(?) ākāśaṃ karoti| (4.1.1.4.3)
[解]於八色遍處,因為沒有執著、清淨的緣故,所以能夠引發出賢聖的強大觀想力神通,以及對於種種事情能轉變神通。所以此觀行者,隨順其勝解皆能成就,隨其所轉變皆能成就。又能變現成金銀等物,堪為人所受用。由於識遍處已得善清淨的緣故,就能引發出無諍三昧、願智三昧、四無礙解等種種殊勝的功德。由於空遍處已得善清淨的緣故,隨順其所想要的,皆能轉變成為空。
《披尋記》四一三頁:能引賢聖勝解神通等者:勝解神通,謂神境智,此能領受示現諸神境故。轉變神通,謂彼神境,一變為多,多變為一故。依定自在,於餘所有自相可變色物起餘勝解,皆隨勝解一切轉變如實非餘,是名轉變。如下菩薩地說。(陵本三十七卷四頁)
又能變作金銀等物等者:前說轉變如幻所作,不堪受用,今此不爾,謂能變作財食眾具與實無異,堪能受用,是故別說。

3)以喻顯三法次第
譬如世間瓦鐵金師,初和泥等未善調練,解脫位亦爾。如善調練,勝處位亦爾。如調練已隨欲轉變,遍處位亦爾。
tadyathā kumbhakārāyaskārasuvarṇakārā mṛttikādīni tatprathamataḥ samāyojayanti, no tu tāni suparikarmīkṛtāni bhavanti, evaṃ vimokṣāvasthā| yathā  suparikarmakṛtāni, evam abhibhvāyatanāvasthā| yathā suparikarmikṛtya yatheṣṭaṃ pariṇāmayanti, evaṃ kṛtsnāyatanāvasthā draṣṭavyā|
[解]譬如世間瓦鐵的金師,最初將水與泥和在一起,然而尚未善加調柔、磨練,八解脫的階位也是如此。譬如已能善加調柔、磨練,八勝處階位也是如此。譬如已善加調柔、磨練之後,能隨你想要的去轉變,十遍處階位也是如此。