2013年4月13日 星期六

有心無心二地


本地分中,有心、無心二地,第八、第九

已說非三摩呬多地。云何有心地?云何無心地?謂此二地,俱由五門,應知其相。一、地施設建立門,二、心亂不亂建立門,三、生不生建立門,四、分位建立門,五、第一義建立門。
[]已經說過非三摩呬多地。什麼是有心地?什麼是無心地?這兩個地,全由五個方面,應當能明白它的相貌。哪五個門呢?一、地施設建立門,二、心亂不亂建立門,三、生不生建立門,四、分位建立門,五、第一義建立門。
sacittikā acittikā ca bhūmiḥ katamā/ sā dvividhāpi pañcabhir ākārair veditavyā/ bhūmiprajñāptivyavasthānato ‘pi, cittabhrāntyabhrānti- vyavasthānato ‘pi, utpattyanutpattivyavasthānato ‘pi, avasthāvyavasthānato ‘pi, paramārthavyavasthānato ‘pi//

1.地施設建立
地施設建立者,謂五識身相應地、意地、有尋有伺地、無尋唯伺地,此四一向是有心地。無尋無伺地中,除無想定并無想生及滅盡定,所餘一向是有心地。若無想定、若無想生及滅盡定,是無心地。
[]本地分一共十七個地,第一個地就是五識身相應地。第二個地就是意地,第三個就是有尋有伺地,第四無尋唯伺地。這四個地,完全屬於有心地。無尋無伺地中,就是二禪以上,屬於無尋無伺地。這當中有三個要除掉,一個無想定,一個無想生,一個滅盡定,把這三個除掉,剩下來的全都是有心地。若是無想定,無想生及滅盡定,就是無心地,就是沒有第六意識。
tatra bhūmi-prajñāpti-vyavasthānataḥ pañca-vijñāna-saṃprayuktā-bhūmiḥ mano-bhūmiḥ savitarkā savicārā avitarkā vicāramātrā ca bhūmir ekāntena sacittikā/ avitarkāyām avicārāyāṃ bhūmau sasamāpatty-upattikam āsaṃjñikaṃ nirodha-samāpattiṃ ca sthāpayitvā tadanyā sacittikaiva bhūmiḥ / sasamāpatty-upapattikam āsaṃjñikaṃ nirodha-samāpattiś ca acittikā bhūmiḥ//

2.心亂不亂建立
心亂不亂建立者,謂四顛倒顛倒其心,名為亂心。若四顛倒不顛倒心,名不亂心。此中,亂心亦名無心,性失壞故。如世間見心狂亂者,便言此人是無心人,由狂亂心失本性故。於此門中,諸倒亂心,名無心地。若不亂心,名有心地。
[]心亂、不亂的安立。什麼是亂心呢?五蘊是無常、苦惱、無我、不淨,卻顛倒地認為五蘊是常、樂、我、淨,名為亂心。若是對此四顛倒,沒有顛倒他的心,名為不亂心。此中亂心,也叫做無心,因為心的無記本性,被煩惱破壞。譬如說世間人看見心狂亂的人,便說這個人是無心人。由於那個人,顛狂、神經病,失掉正常心性的情況,所以名為無心人。在心亂、不亂這一門裏,若內心裏面有:想、見、心、常、樂、我、淨顛倒。由於這七種顛倒來擾亂我們的心,失掉本性,所以名為無心地。若是沒有常樂我淨的七種顛倒,名為有心地。這是從顛倒的立場,解釋有心、無心地。
tatra citta-bhrānty-abhrānti-vyavasthānataḥ yac caturbhir viparyāsair viparyas taṃ cittaṃ tad bhrāntam ity ucyate/ yat punaś caturbhir viparyāsair aviparyastaṃ tad abhrāntam ity ucyate/ tatra yad bhrāntaṃ cittaṃ tad acittam ity ucyate prakṛti-bhraṣṭatayā/ yathā hi loke bhavanti vaktāraḥ unmattaṃ kṣipta-cittaṃ dṛṣṭvā acitto ‘yaṃ puruṣa-pudgalaḥ unmattaḥ kṣipta-citta iti/ tad anena paryāyeṇa yad bhrāntaṃ cittaṃ tad acittikā bhūmiḥ/ yat punar abhrāntaṃ tat sacittikā//

3.生不生建立
生不生建立者,八因緣故,其心或生,或復不生。謂根破壞故,境不現前故,闕作意故,未得故,相違故,已斷故,已滅故,已生故,心不得生。由此相違,諸因緣故,心乃得生。此中,若具生因緣故,心便得生,名有心地。若遇不生心因緣故,心則不生,名無心地。
[]生不生建立者,因為有八個因緣,所以心就會生起,或者是不生起。哪八種因緣,心不生起呢?第一,所依止的根若被破壞,心就不能生起。第二,境界不現前,心也不能生。第三,根也不壞,境也現前,闕少作意心所,也是不能生。第四,沒得初禪等,初禪等的心境就不能生起。第五,互相違反,如苦受和樂受是相違,苦受生起,樂受的心就不能生。第六,因為貪瞋癡已經斷,所以貪瞋癡的心就不能生。第七,因為前六識已滅,所以心也是不生起,譬如說入無想定、滅盡定。第八,已生的心,是不能再生起。由此八因緣相違的諸因緣,心才得生。此中若是具足生起的因緣,心就現起,叫做有心地。若是遇到令心不生的因緣,心就不能生起,叫做無心地。
tatra utpatty-anutpatti-vyavasthānataḥ aṣṭābhiḥ kāraṇaiḥ cittasya utpādo bhavaty anutpādo vā/ tadyathā indriya-paribhedāt viṣayānābhāsa-gamanāt manasikāra-vaikalyāt apratilambhāt virodhāt prahāṇāt nirodhāt utpādāc ca/ etad viparyayād utpādo draṣṭavyaḥ iyadbhir eva kāraṇaiḥ/ tatra ya utpādakāraṇaiś cittasyotpādaḥ sā sacittikā bhūmiḥ/ yaḥ punar anutpāda-kāraṇair anutpādaḥ sā acittikā bhūmiḥ//

4.分位建立
分位建立者,謂除六位,當知所餘,名有心地。何等為六?謂無心睡眠位、無心悶絕位、無想定位、無想生位、滅盡定位、及無餘依涅槃界位。如是六位,名無心地。
[]分位建立者,就是除了六個分位之外,應當知道其餘的,名為有心地。哪六個分位呢?第一,無心睡眠位,睡得很重的時候,前六識都不動。第二,無心悶絕位,就是生理上受到重的打擊,悶絕,前六識也不動。第三,無想定位,修到色界四禪,在第四禪裏面滅第六識。第四,無想生位,生到無色界天,入無想定,也是無心。第五,滅盡定位,也是無心。第六,無餘依涅槃界位。如是六位,名為無心地。
《披尋記》四六三頁:
謂無心睡眠位無心悶絕位者:謂於極重睡眠、極重的悶絕位中,前六轉識皆不現行,是故名無心睡眠位、無心悶絕位。
tatra avasthā-vyavasthānataḥ ṣaḍ avasthāḥ sthāpayitvā sacittikā bhūmir veditavyā/ ṣaḍ avasthāḥ katamāḥ/ tadyathā acittika middhāvasthā acittikamūrcchāvasthā asaṃjñāsamāpattiḥ āsaṃjñikaṃ nirodhasamāpattiḥ nirupadhiśeṣaś ca nirvāṇadhātuḥ/ yāḥ punar etāḥ ṣaḍ avasthāḥ iyam acittikā bhūmiḥ//

5.第一義建立
第一義建立者,謂唯無餘依涅槃界中,是無心地。何以故?於此界中,阿賴耶識亦永滅故。所餘諸位,轉識滅故,名無心地;阿賴耶識未永滅盡,於第一義,非無心地。
[]第一義建立者,唯獨在無餘依涅槃界中,才是無心地。為什麼呢?因為在此界中,阿賴耶識也永遠滅盡。其餘的無心睡眠、無心悶絕、無想定、滅盡定,只是轉識滅,叫做無心地。阿賴耶識未永滅盡,從真實的情況來說,還不能算是無心地。
tatra paramārthavyavasthānataḥ nirupadhiśeṣo nirvāṇadhātuḥ acittikā bhūmiḥ/ tat kasya hetoḥ/ tatra hy ālayavijñānaṃ niruddhaṃ bhavati/ tadyanyāsv avasthāsu pravṛttivijñānaṃ niruddhaṃ bhavati yena acittikā bhūmir ity ucyate/ ālayavijñānaṃ tu na niruddhaṃ bhavati yena paramārthataḥ nācittikā bhūmir ity ucyate// yogācārabhūmau sacittikā bhūmiḥ acittikā ca samāptā//