2013年4月3日 星期三

三摩呬多地-2.安立-2.5.出離受等-2.5.3.六種順出離界

2.5.3.六種順出離界
復有六種順出離界,如經廣說:「謂我已修慈,乃至我已離諸我慢,然我猶為疑惑毒箭,悶亂其心。是故慈等,於恚、害等非正對治。」當知為捨如是邪執,建立此界。是中恚等離欲對治,有差別故,建立前四。對治相故,觀察聖住得道理故,建立無相。觀察究竟正道理故,建立第六。
(2.4.4.2.2) ṣaḍ ime niḥsaraṇīyā dhātavaḥ| te punar yathāsūtram eva bhāvitā me maitrī yāvad asmīti me vigatam, atha ca punar me vicikitsākathaṃkathāśalyaś cittaṃ paryādāya tiṣṭhatīti| tasmāt "na maitryādayo vyāpādādipratipakṣaḥ" ity asadgrāhatyājanārtham eṣāṃ vyavasthānaṃ draṣṭavyam| tatra caturṇāṃ vyāpādādivairāgyapratipakṣabhedena vyavasthānaṃ bhavati, ānimittasya nimittapratipakṣeṇāryavihāraprāptiparīkṣāyogena ca, ṣaṣṭhasya niṣṭhāgamanaparīkṣāyogena ca|
[解]復有六種順出離界,如經廣說:「我已經修慈、悲、喜、捨、無相、離我慢等,然而我現在還是為如毒箭般的疑惑所傷害。我內心氣悶、煩亂。所以佛說的慈等六順出離界,對於恚、害等尋伺,不是真實能消除這些過失。」應當知道佛陀為了對治這樣的邪執,所以建立這六種界。在此中,恚、害、不樂、貪恚,離欲對治有不同故,所以建立前面慈、悲、喜、捨四種。因為要對治相的緣故,因為觀察能得聖住的道理緣故,所以建立無相。因為觀察到究竟解脫的真實道理故,建立第六。
《披尋記》三七七頁:對治相故等者:由隨相識於時時中擾亂心故,是名為相。對治此故,建立無相。言聖住者:謂空住、無願住、無相住、滅盡定住。如下聲聞地說(陵本三十四卷二十五頁)。心正安住彼聖住中,是名為得;觀察能得聖住道理,建立無相。云何道理?謂由不思惟一切相故,及正思惟無相界故,能入無相心定。如下無相三摩地中說(陵本十二卷九頁)。
《披尋記》三七七頁:觀察究竟正道理故者:修加行中,微細我慢與心俱行,能障現觀。證現觀時,彼慢斷滅,由此能趣究竟解脫。以不復能依諸妄見而有所作,及於自證而有疑惑故,由觀察此建立第六順出離界。
cf.雜阿含80經
若比丘於空閑處,樹下坐,善觀色無常、磨滅、離欲之法。如是,觀察受、想、行、識無常、磨滅、離欲之法;觀察彼陰無常、磨滅、不堅固、變易法,心樂清淨解脫,是名為空。如是觀者,亦不能離慢知見清淨。復有正思惟三昧,觀色相斷;聲、香、味、觸、法相斷,是名無相。如是觀者,猶未離慢知見清淨。復有正思惟三昧,觀察貪相斷;瞋恚、癡相斷,是名無所有。如是觀者,猶未離慢知見清淨。復有正思惟三昧,觀察我所從何而生?觀察我、我所,從若見、若聞、若嗅,若嘗、若觸、若識而生。復作是觀察:若因、若緣而生識者,彼識因緣為常,為無常?復作是思惟:若因,若緣而生識者,彼因、彼緣皆悉無常。復次,彼因、彼緣皆悉無常,彼所生識云何有常!無常者,是有為行,從緣起,是患法、滅法、離欲法、斷知法,是名聖法印知見清淨。
cf.雜阿含502經
我獨一靜處,作如是念:云何名為聖住?復作是念:若有比丘不念一切相,無相心正受,身作證具足住,是名聖住。我作是念:我當於此聖住不念一切相,無相心正受身作證具足住、多住。多住已,取相心生。


慈對治恚,無損行轉故。悲對治害,為除他苦,勝樂行轉故。喜治不樂,於他樂事,隨喜行轉故。捨治貪恚,俱捨行轉故。無相對治一切眾相,相相違故。若離我慢,於自解脫,或所證中,定無疑惑。故離我慢,是彼對治。此諸出離,定能出離一切恚等。不善修故,恚等過失,容可現行。
anāghātapravṛttatvān maitrī vyāpādapratipakṣaḥ|paraduḥkhāpanayanādhyāśayapravṛttatvāt karuṇā vihiṃsāpratipakṣaḥ| parasukhānumodanākārapravṛttatvān muditāratipratipakṣaḥ| ubhayor adhyupekṣakatvād upekṣā kāmarāgavyāpādapratipakṣaḥ| nimittavirodhatvād(?) ānimittaṃ sarvanimittapratipakṣaḥ| vigatāsmimānasya sve vimokṣe'dhigame vā nāsti kathaṃkathāsaṃbhava ity ato'smimānavigamas tatpratipakṣaḥ| (p155) niḥsaraṇam ldaṃ sarvavyāpādānām ity ekāṃśīkaroti: niḥsaraṇam evedam; abhāvitatvāt tu vyāpādādisamudācāradoṣaḥ saṃbhavatīti|
[解]慈心能對治瞋恚,因為沒有損害心的生起,沒有損害人的惡行生起。悲心能對治害,為了消除他人的苦,殊勝安樂的心生起的緣故。喜心能對治不樂,對於他人有快樂的事,隨順歡喜的心生起的緣故。捨心能對治貪與恚,因為平等的心生起的緣故。無相心三昧能對治一切眾相,與相彼此違反的緣故。若是離我慢,對於自己見道所斷的煩惱,能解脫三惡趣,或所證的四證淨,決定沒有疑惑。因此,離我慢,是對彼疑惑的對治。此六種出離,決定能夠出離一切恚等煩惱。因為不能夠善巧地修行,恚等過失可能會現行。

又前五種順出離界,初之四種,天住所攝;第五一種,聖住所攝。今此六種順出離界,前之四種,梵住所攝;第五、第六,聖住所攝。
(2.4.4.2.3) tatra ye pūrvakāḥ pañca niḥsaraṇīyā dhātavaḥ, teṣāṃ pūrvakāś catvāro divyavihārasaṃgṛhītāḥ, pañcama āryavihārasaṃgṛhītaḥ| ṣaṇṇāṃ [punar] niḥsaraṇīyānāṃ catvāro brāhmavihārasaṃgṛhītāḥ, pañcamaḥ ṣaṣṭhaś cāryavihārasaṃgṛhītāv eva|
[解]又前面五種順出離界,最初四種,屬於天住,第五的一種,屬於聖住。現在此六種順出離界,前面的四種,屬於四梵住;第五、第六,屬於聖住。
《披尋記》三七九頁:初之四種天住所攝等者:謂諸靜慮、諸無色住,是名天住。欲、恚、害出離,靜慮天住所攝。及色出離,無色天住所攝。薩迦耶滅,聖住所攝。謂修空、無願、無相為加行故。

復次,能超恚等諸過失故,名為出離;於出離時,正可憑仗,故名為依。世尊說依,略有四種:一、法是依非數取趣;二、義是依非文;三、了義經是依非不了義經;四、智是依非識。此四種依,因何建立?補特伽羅四種別故。謂因諂詐補特伽羅差別故,建立初依;因順世間補特伽羅差別故,建立第二;因住自見取補特伽羅差別故,建立第三;因聞為極補特伽羅差別故,建立第四;因其諂詐,說法是依,非數取趣。要與彼論分別決擇,方證正智;非唯由彼現威儀故。
 tatra vyāpādādidoṣasamatikramo niḥsaraṇam| (2.4.4.3.1) tasmin niḥsaraṇe pratisartavyānī[ti pra] t[ i]saraṇāni| tāni punaś catvāry uktāni bhagavatā: dharmaḥ pratisaraṇaṃ na pudgalaḥ| arthaḥ pratisaraṇaṃ na vyañjanam| nītārthaṃ sūtraṃ pratisaraṇaṃ na neyārtham| jñānaṃ pratisaraṇaṃ na vijñānam|(2.4.4.3.2) katham eṣāṃ vyavasthānaṃ bhavati? catuṣprakārapudgalabhedāt: kuhakapudgalabhedāt prathamasya, lokāyatikapudgalabhedād dvitīyasya, svayaṃdṛṣṭiparāmarśasthāyipudgalabhedāt tṛtīyasya, śrutaparamapudgalabhedāc caturthasya|(2.4.4.3.3.1) tatra kuhake dharmaḥ pratisaraṇaṃ na pudgalaḥ, sāṃkathyaviniścayena jnānādhigamyatvān
neryāpathamātrakeṇeti|
[解]復次,能夠超越恚等諸過失的緣故,名為出離。在出離煩惱的時候,真正地可作為依靠,所以名為依。世尊說依,簡略地說有四種:第一,佛所說的法是依止處,不是說法的人。第二,文字所詮說的意義是依止處,不是文字。第三,意義明了或究竟的經是依止處,不是意義不明了或不究竟的經。第四,無漏智是依止處,不是有分別的識。什麼理由建立這四種依呢?因為人有四種差別,所以建立這四種依。因為有諂、詐補特伽羅的差別,所以建立初依。因為隨順世間補特伽羅的差別,所以建立第二依。安住於自己的見解而取著的補特伽羅差別故,所以建立第三。以聽聞為極至補特伽羅的差別,所以建立第四。因為其人諂詐,所以佛說:法才是依止處,不是人。要與彼談論,分辨所說的道理,決擇勝義諦,方能證明此人是有正智正見,不是因為由於彼展現出威儀。
《披尋記》三七九頁:謂因諂詐補特伽羅差別等者:謂彼諂詐補特伽羅未能證得沙門果法,因此失故,建立唯法是依,非數取趣。又順世間補特伽羅樂著言論,未能知義,因此失故,建立唯義是依,非文。又住自見取補特伽羅執義非義,非義為義,因此失故,建立了義經是依,非不了義經。又聞為極補特伽羅彼以聽聞為其究竟,不求證得,因此失故,建立唯智是依,非識。

即於此中復有差別。謂佛宣說補特伽羅及與諸法,唯法是依,非數取趣。世俗言辭,不應執故。法又二種,謂文及義。唯義是依,非文。何以故?不應但聞,即為究竟。要須於義,思惟、籌量、審觀察故。佛所說經,或有了義,或不了義。觀察義時,了義是依,非不了義。世尊或時宣說依趣福、不動識,為往善趣故。或時宣說四聖諦智,為向涅槃故。於修法隨法行時,唯智是依,非識。
asyaivāparaḥ paryāyaḥ: bhaga-(p156) vatā pudgalo'pi deśito dharmo'pi| tatra dharma eva pratisaraṇaṃ na pudgalo janapadanirukter anabhiniveśāt|(2.4.4.3.3.2) sa punar dharmo dvividhaḥ: vyañjanam artho'pi| tatrārthaḥ pratisaraṇaṃ na vyañjanam; na hi śrutaparameṇa bhavitavyam, api tv arthaś cintayitavyas tulayitavya upaparīkṣitavya iti|(2.4.4.3.3.3) tatra bhagavatā nītārtham api sūtraṃ deśitaṃ neyārtham api| tatrārtham upaparīkṣamāṇasya nītārtham eva sūtraṃ pratisaraṇaṃ na neyārtham|(2.4.4.3.3.4) tatra bhagavatā puṇyaneñjyopagam api vijñānaṃ deśitaṃ sugatigamanāya, caturṣv apy āryasatyeṣu jñānaṃ deśitaṃ nirvāṇagamanāya| tatra dharmasyānudharmaṃ pratipadyamānāsya jñānaṃ pratisaraṇaṃ na vijñānam|
[解]在這裡,又有不同情況,就是佛說法有說到補特伽羅及與諸法,只有法是依止處,不是人。因為補特伽羅是世俗言辭,不應執為真實有。法又二種,文及義。只有義是依止處,不是文。為什麼?不應該但是聽聞法,就認為是究竟,要須於意義上,思惟、籌量、審慎觀察。佛所說的經,或有是了義,或是不了義。觀察佛所說的義,要依究竟的義才是義,不是不了義。世尊或是有時候說法,是依於趣向當來的福、不動識,為了前往善趣故。或有時候宣說通達四聖諦的智,為了趣向涅槃故。在修隨順涅槃法的八正道的時候,只有四聖諦的智是依止處,不是趣福、不動識的人天法。
《披尋記》三八○頁:世尊或時宣說依趣福不動識者:感人天業是名為福。定地諸業是名不動。此於現在已得生滅異熟識中,安置彼種令趣當生,由是名趣福不動識。

略於四時失不失故,建立四種補特伽羅。謂得法時、住持時、觀察義時、修法隨法行時。依四時故,建立四依。
(2.4.4.3.4) tatra samāsataś caturṣu kāleṣu praṇāśād apraṇāśāc ca catvāraḥ pudgalā vyavasthāpitāḥ: dharmaparyāptikāle, dhāraṇakāle, arthopaparīkṣaṇakāle, dharmānudharmapratipattikāle ca catvāri pratisaraṇāni vyavasthāpitāni|
[解]略要之義,在四時間有失與不失,所以建立四種補特伽羅。就是得法時、任持時、觀察義時,修法隨法行時。依此四時,所以建立四依。
《披尋記》三八○頁:略於四時失不失故等者:隨獲一種沙門果時,名得法時。多聞聞持,名任持時。觀察法句所詮表義,名觀察義時。修無倒業及正思修,名修法隨法行時。於此四時,彼四補特伽羅顛倒所依,是名為失。於佛建立無倒依止,是名不失。

參考
1.長阿含9經-眾集經
1)復有六法,謂六出要界:若比丘作是言:我修慈心,更生瞋恚。餘比丘語言:汝勿作此言,勿謗如來,如來不作是說:欲使修慈解脫更生瞋恚想,無有是處,佛言:除瞋恚已,然後得慈。
2-6)若比丘言:我行悲解脫,生憎嫉心;行喜解脫,生憂惱心;行捨解脫,生憎愛心;行無我行,生狐疑心;行無想行,生眾亂想。亦復如是。

2.佛說大集法門經卷下
1)復次,六種對治出離界,是佛所說。謂有苾芻,作如是言:我修慈心解脫觀,隨所作事,皆如實知,發起精進慈心對治,我於瞋心,而悉能盡。為由如是慈心解脫觀故,所有瞋心無處容受。而但觀彼慈心現前,是故瞋心不於是處有所生起。何以故?由彼慈心出離因故。
2)有苾芻,作如是言:我修悲心解脫觀,隨所作事,皆如實知,發起精進悲心對治,我於害心,而悉能盡。為由如是悲心解脫觀故,所有害心,無處容受。而但觀彼悲心現前,是故害心不於是處有所生起。何以故?由彼悲心出離因故。
3)有苾芻,作如是言:我修喜心解脫觀,隨所作事,皆如實知,發起精進喜心對治,我於不喜心,而悉能盡。為由如是喜心解脫觀故,所有不喜心,無處容受。而但觀彼喜心現前,是故不喜心不於是處有所生起。何以故?由彼喜心出離因故。
4)有苾芻,作如是言:我修捨心解脫觀,隨所作事,皆如實知,發起精進捨心對治,我於欲貪之心,而悉能盡。為由如是捨心解脫觀故,所有欲貪之心,無處容受。而但觀彼捨心現前,是故欲貪之心,不於是處有所生起。何以故?由彼捨心出離因故。
5)有苾芻,作如是言:我修無相心解脫觀,隨所作事,皆如實知,發起精進無相心對治,我於取相之心,而悉能盡。為由如是無相心解脫觀故,所有取相之心,無處容受。而但觀彼無相心現前,是故取相之心,不於是處有所生起。何以故?由彼無相心出離因故。
6)有苾芻,作如是言:我修決定行,以決定法對治,我於疑惑之心,而悉能盡。為由如是決定行故,所有疑惑之心,無處容受。而但觀彼決定心現前,是故疑惑之心,不於是處有所生起。何以故?由彼決定心出離因故。如是等名為六種對治出離界。如是等法,佛悲愍心,廣為眾生,如理宣說。而令眾生如說修習,行諸梵行,利益安樂天人世間。

3.阿毘達磨集異門足論 第15卷
六出離界者,云何為六?答:
一、有具壽作如是言:我於慈心定雖已習已修已多所作,而我心猶為嗔所纏縛。應告彼曰:勿作是言。所以者何?若有具壽於慈心定,已習、已修、已多所作,無處無容其心猶為嗔所纏縛。若心猶為嗔所纏縛,無有是處。謂慈心定必能出離一切嗔縛。
[解說]問:此中出離,何所謂耶?答:嗔縛永斷亦名出離,超越嗔縛亦名出離,諸慈心定亦名出離。今此義中意說慈心定名出離。

二、有具壽作如是言:我於悲心定雖已習已修已多所作,而我心猶為害所纏縛。應告彼曰:勿作是言。所以者何?若有具壽於悲心定,已習、已修、已多所作,無處無容其心猶為害所纏縛。若心猶為害所纏縛,無有是處。謂悲心定必能出離一切害縛。
[解說]問:此中出離,何所謂耶?答:害縛永斷亦名出離,超越害縛亦名出離,諸悲心定亦名出離。今此義中意說悲心定名出離。

三、有具壽作如是言:我於喜心定,雖已習、已修、已多所作,而我心猶為不樂纏縛。應告彼曰:勿作是言。所以者何?若有具壽於喜心定,已習、已修、已多所作,無處無容,其心猶為不樂纏縛。若心猶為不樂纏縛,無有是處。謂喜心定必能出離一切不樂。
[解說]問:此中出離,何所謂耶?答:不樂永斷亦名出離,超越不樂亦名出離,諸喜心定亦名出離。今此義中意說喜心定名出離。

四、有具壽作如是言:我於捨心定,雖已習、已修、已多所作,而我心猶為欲貪嗔纏縛。應告彼曰:勿作是言。所以者何?若有具壽於捨心定,已習、已修、已多所作,無處無容,其心猶為欲貪嗔纏縛。若心猶為欲貪嗔纏縛,無有是處。謂捨心定必能出離一切欲貪嗔。
[解說]問:此中出離,何所謂耶?答:欲貪嗔永斷亦名出離,超越欲貪嗔亦名出離,諸捨心定亦名出離。今此義中意說捨心定名出離。

五、有具壽作如是言:我於無相心定,雖已習、已修、已多所作,而我心猶為隨相識纏縛。應告彼曰:勿作是言。所以者何?若有具壽於無相心定,已習、已修、已多所作,無處無容,其心猶為隨相識纏縛。若心猶為隨相識纏縛,無有是處。謂無相心定必能出離一切隨相識。
[解說]問:此中出離,何所謂耶?答:隨相識永斷亦名出離,超越隨相識亦名出離,無相心定亦名出離。今此義中意說無相心定名出離。

六、有具壽作如是言:我雖遠離我慢、不觀見我我所,而我心猶為疑猶豫箭纏縛損害。應告彼曰:勿作是言。所以者何?若有具壽遠離我慢,不觀見我我所,無處無容,其心猶為疑猶豫箭纏縛損害。若心猶為疑猶豫箭纏縛損害,無有是處。謂遠離我慢,不觀見我我所者,必能出離一切疑猶豫箭。
[解說]問:此中出離,何所謂耶?答:我慢永斷亦名出離,超越我慢亦名出離。今此義中意說超越諸慢名出離。

4.巴利對比-DN.33 Saṅgītisuttaṃ -巴利語分析可參考 http://komyojikyozo.web.fc2.com/dnpv/dn33/dn33c11.files/sheet001.htm 326
六出離界者,云何為六?答:
1)一、有具壽作如是言:我於慈心定雖已習已修已多所作,而我心猶為嗔所纏縛。
[巴] “Cha nissaraṇiyā dhātuyo. Idhāvuso, bhikkhu evaṃ vadeyya– ‘mettā hi kho me cetovimutti bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, atha ca pana me byāpādo cittaṃ pariyādāya tiṭṭhatī’ti.

2)應告彼曰:勿作是言。所以者何?若有具壽於慈心定,已習、已修、已多所作,無處無容其心猶為嗔所纏縛。若心猶為嗔所纏縛,無有是處。謂慈心定必能出離一切嗔縛。
[巴]So ‘mā hevaṃ’, tissa vacanīyo, ‘māyasmā evaṃ avaca, mā bhagavantaṃ abbhācikkhi, na hi sādhu bhagavato abbhakkhānaṃ, na hi bhagavā evaṃ vadeyya. Aṭṭhānametaṃ, āvuso, anavakāso, yaṃ mettāya cetovimuttiyā bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya. Atha ca panassa byāpādo cittaṃ pariyādāya ṭhassati, netaṃ ṭhānaṃ vijjati. Nissaraṇaṃ hetaṃ, āvuso, byāpādassa, yadidaṃ mettā cetovimuttī’ti.

3)二、有具壽作如是言:我於悲心定雖已習已修已多所作,而我心猶為害所纏縛。
[巴] “Idha panāvuso, bhikkhu evaṃ vadeyya– ‘karuṇā hi kho me cetovimutti bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. Atha ca pana me vihesā cittaṃ pariyādāya tiṭṭhatī’ti,

4)應告彼曰:勿作是言。所以者何?若有具壽於悲心定,已習、已修、已多所作,無處無容其心猶為害所纏縛。若心猶為害所纏縛,無有是處。謂悲心定必能出離一切害縛。
[巴] so ‘mā hevaṃ’ tissa vacanīyo ‘māyasmā evaṃ avaca, mā bhagavantaṃ abbhācikkhi, na hi sādhu bhagavato abbhakkhānaṃ, na hi bhagavā evaṃ vadeyya. Aṭṭhānametaṃ āvuso, anavakāso, yaṃ karuṇāya cetovimuttiyā bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya, atha ca panassa vihesā cittaṃ pariyādāya ṭhassati, netaṃ ṭhānaṃ vijjati. Nissaraṇaṃ hetaṃ, āvuso, vihesāya, yadidaṃ karuṇā cetovimuttī’ti.

5)三、有具壽作如是言:我於喜心定,雖已習、已修、已多所作,而我心猶為不樂纏縛。
[巴] “Idha panāvuso, bhikkhu evaṃ vadeyya– ‘muditā hi kho me cetovimutti bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. Atha ca pana me arati cittaṃ pariyādāya tiṭṭhatī’ti,

6)應告彼曰:勿作是言。所以者何?若有具壽於喜心定,已習、已修、已多所作,無處無容,其心猶為不樂纏縛。若心猶為不樂纏縛,無有是處。謂喜心定必能出離一切不樂。
[巴] so ‘mā hevaṃ’ tissa vacanīyo “māyasmā evaṃ avaca, mā bhagavantaṃ abbhācikkhi, na hi sādhu bhagavato abbhakkhānaṃ, na hi bhagavā evaṃ vadeyya. Aṭṭhānametaṃ, āvuso, anavakāso, yaṃ muditāya cetovimuttiyā bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya, atha ca panassa arati cittaṃ pariyādāya ṭhassati, netaṃ ṭhānaṃ vijjati. Nissaraṇaṃ hetaṃ, āvuso, aratiyā, yadidaṃ muditā cetovimuttī’ti.

7)四、有具壽作如是言:我於捨心定,雖已習、已修、已多所作,而我心猶為欲貪嗔纏縛。
[巴] “Idha panāvuso, bhikkhu evaṃ vadeyya– ‘upekkhā hi kho me cetovimutti bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. Atha ca pana me rāgo cittaṃ pariyādāya tiṭṭhatī’ti.

8)應告彼曰:勿作是言。所以者何?若有具壽於捨心定,已習、已修、已多所作,無處無容,其心猶為欲貪嗔纏縛。若心猶為欲貪嗔纏縛,無有是處。謂捨心定必能出離一切欲貪嗔。
[巴] So ‘mā hevaṃ’ tissa vacanīyo ‘māyasmā evaṃ avaca, mā bhagavantaṃ abbhācikkhi, na hi sādhu bhagavato abbhakkhānaṃ, na hi bhagavā evaṃ vadeyya. Aṭṭhānametaṃ, āvuso, anavakāso, yaṃ upekkhāya cetovimuttiyā bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya, atha ca panassa rāgo cittaṃ pariyādāya ṭhassati netaṃ ṭhānaṃ vijjati. Nissaraṇaṃ hetaṃ, āvuso, rāgassa, yadidaṃ upekkhā cetovimuttī’ti.

9)五、有具壽作如是言:我於無相心定,雖已習、已修、已多所作,而我心猶為隨相識纏縛。
[巴] “Idha panāvuso, bhikkhu evaṃ vadeyya– ‘animittā hi kho me cetovimutti bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. Atha ca pana me nimittānusāri viññāṇaṃ hotī’ti.

10)應告彼曰:勿作是言。所以者何?若有具壽於無相心定,已習、已修、已多所作,無處無容,其心猶為隨相識纏縛。若心猶為隨相識纏縛,無有是處。謂無相心定必能出離一切隨相識。
[巴] So ‘mā hevaṃ’ tissa vacanīyo ‘māyasmā evaṃ avaca, mā bhagavantaṃ abbhācikkhi, na hi sādhu bhagavato abbhakkhānaṃ, na hi bhagavā evaṃ vadeyya. Aṭṭhānametaṃ, āvuso, anavakāso, yaṃ animittāya cetovimuttiyā bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya, atha ca panassa nimittānusāri viññāṇaṃ bhavissati, netaṃ ṭhānaṃ vijjati. Nissaraṇaṃ hetaṃ, āvuso, sabbanimittānaṃ, yadidaṃ animittā cetovimuttī’ti.

11)六、有具壽作如是言:我雖遠離我慢、不觀見我我所,而我心猶為疑猶豫箭纏縛損害。
[巴] “Idha panāvuso, bhikkhu evaṃ vadeyya– ‘asmīti kho me vigataṃ, ayamahamasmīti na samanupassāmi, atha ca pana me vicikicchākathaṅkathāsallaṃ cittaṃ pariyādāya tiṭṭhatī’ti.

12)應告彼曰:勿作是言。所以者何?若有具壽遠離我慢,不觀見我我所,無處無容,其心猶為疑猶豫箭纏縛損害。若心猶為疑猶豫箭纏縛損害,無有是處。謂遠離我慢,不觀見我我所者,必能出離一切疑猶豫箭。
[巴] So ‘mā hevaṃ’ tissa vacanīyo ‘māyasmā evaṃ avaca, mā bhagavantaṃ abbhācikkhi, na hi sādhu bhagavato abbhakkhānaṃ, na hi bhagavā evaṃ vadeyya. Aṭṭhānametaṃ, āvuso, anavakāso, yaṃ asmīti vigate ayamahamasmīti asamanupassato, atha ca panassa vicikicchākathaṅkathāsallaṃ cittaṃ pariyādāya ṭhassati, netaṃ ṭhānaṃ vijjati. Nissaraṇaṃ hetaṃ, āvuso, vicikicchākathaṅkathāsallassa, yadidaṃ asmimānasamugghāto’ti.