2013年4月4日 星期四

三摩呬多地-3.差別-3.1.作意差別

3.差別
3.1.作意差別
3.1.1.標列七作意與四十作意
1)復次,已說安立。當知於此靜慮等中,作意、所緣二種差別。作意差別者,謂七種根本作意及餘四十作意。云何七種作意?謂了相作意、勝解作意、遠離作意、攝樂作意、觀察作意、加行究竟作意、加行究竟果作意。
(2.-) vyavasthānaṃ parisamāptam| (3.0) eṣu punar dhyānādiṣu manaskāro'pi veditavya ālambanam api| (3.1.0) tatra sapta maulā manaskārāḥ, apare catvāriṃśan manaskārāḥ| (3.1.1) sapta manaskārāḥ katame? tadyathā īakṣaṇapratisaṃvedī, ādhimokṣikaḥ, prāvivekyaḥ, ratisaṃgrāhakaḥ, mīmāṃsāmanaskāraḥ, prayoganiṣṭhaḥ, prayoganiṣṭhāphalaś ca manaskāraḥ|
[解]復次,已經說過安立。應當知道在這〈三摩呬多地〉所說的靜慮、解脫、等持、等至中,有作意、所緣兩種的不同。什麼是作意的不同?就是七種根本作意,及其餘的四十作意。什麼是七種作意呢?就是了相作意、勝解作意、遠離作意、攝樂作意、觀察作意、加行究竟作意、加行究竟果作意。

2)云何四十作意?謂緣法作意、緣義作意。緣身作意、緣受作意、緣心作意、緣法作意。勝解作意、真實作意。有學作意、無學作意、非學非無學作意。遍知作意、正斷作意、已斷作意。有分別影像所緣作意、無分別影像所緣作意、事邊際所緣作意、所作成辦所緣作意。勝解思擇作意、寂靜作意。一分修作意、具分修作意。無間作意、殷重作意。隨順作意、對治作意。順清淨作意、順觀察作意。力勵運轉作意、有間運轉作意、有功用運轉作意、自然運轉作意。思擇作意、內攝作意。淨障作意、依止成辦所行清淨作意。他所建立作意、內增上取作意、廣大作意、遍行作意。
(3.1.2.1) catvāriṃśan manaskāraḥ katame? dharmamanasikāraḥ(?), arthamanasikāraḥ(?); kāyālambanaḥ, vedanācittadharmālambano manaskāraḥ; adhimuktimanaskāraḥ, tattvamanaskāraḥ; śaikṣaḥ, aśaikṣaḥ, naiva (p157) śaikṣo nāśaikṣaḥ; parijñāmanasikāraḥ, prahāṇamanaskāraḥ, prahīṇe manaskāraḥ; savikalpapratibimbālambanaḥ, nirvikalpapratibimbālambanaḥ, vastuparyantālambanaḥ, kāryapariniṣpattyālambanaḥ; adhimuktivicayamanaskārah, aupaśamikaḥ, ekāṃśabhāvitaḥ, ubhay[āṃśa]bhāvitaḥ, sātatyamanaskāraḥ, satkṛtyamanaskāraḥ; anulomikaḥ, prātipakṣikaḥ, prasadanīyaḥ, pratyavekṣaṇīyaḥ; balavāhanaḥ, sacchidravāhanaḥ, sābhogavāhanaḥ, svarasavā[hanaḥ]; vicayamanaskāraḥ, adhyātmasaṃpiṇḍitaḥ, āvaraṇaviśodhanaḥ, āśrayaniṣpattigocaraviśuddhaḥ; parapraṇltaḥ, pratyātmādhigrahaḥ, udāraḥ, sarvatragaś ca manaskāraḥ,
[解]什麼是四十作意呢?就是緣法作意、緣義作意。緣身作意、緣受作意、緣心作意、緣法作意。勝解作意、真實作意。有學作意、無學作意、非學非無學作意。遍知作意、正斷作意、已斷作意。有分別影像所緣作意、無分別影像所緣作意、事邊際所緣作意、所作成辦所緣作意。勝解思擇作意、寂靜作意。一分修作意、具分修作意。無間作意、殷重作意。隨順作意、對治作意。順清淨作意、順觀察作意。力勵運轉作意、有間運轉作意、有功用運轉作意、自然運轉作意。思擇作意、內攝作意。淨障作意、依止成辦所行清淨作意。他所建立作意、內增上取作意、廣大作意、遍行作意。

3.1.2.別釋四十作意行相
1-2)緣法作意者,謂聞所成慧相應作意。緣義作意者,謂思、修所成慧相應作意。
(3.1.2.2.1) tatra dharmālambanaḥ katamaḥ? yaḥ śrutamayyā prajñayā saṃprayuktaḥ|(3.1.2.2.2) arthālambano yaś cintāmayyā bhāvanāmayyā ca prajñayā saṃprayuktaḥ|
[解]什麼是緣文句的佛法的作意呢?就是聞所成慧相應作意。什麼是緣法所表達的義的作意呢?就是思所成慧與修所成慧相應作意。

3-6)緣身、受、心、法作意者,謂修念住者,如理思惟身等作意。
(3.1.2.2.3-6) kāyālambano yāvad dharmālambanaḥ smṛtyupasthānaprayuktasya kāyādīn yoniśo manasikurvato yo manaskāraḥ|
[解]什麼是緣身、受、心、法的作意呢?就是修習四念住的人,如法所顯示的道理,思惟身、受、心、法,那個作意就叫做身、受、心、法作意。

7-8)勝解作意者,謂修靜慮者,隨其所欲,於諸事相增益作意。真實作意者,謂以自相、共相及真如相,如理思惟諸法作意。
(3.1.2.2.7) adhimuktimanaskāro yo dhyāyināṃ yathecchaṃ nimittaṃ vastv adhimucyatām| (3.1.2.2.8) tattvamanaskāraḥ svalakṣaṇataḥ sāmānyalakṣaṇataś(?) ca yoniśo dharmān manasikurvato yo manaskāraḥ| (p158)
[解]什麼是勝解的作意呢?就是修禪的人,隨他心裏所想要,對於種種所緣的境相,令其增益的作意。什麼是緣真實的作意呢?就是以法各自的相貌、共同的相貌及真如的相貌,如理思惟諸法的作意。
《披尋記》三八二頁:勝解作意等者:由所知事同分影像現前,如現領受勝解而轉,是故說名勝解作意。即此作意由有分別非真實故,名增益相。
[解]勝解作意等者:由於與所知事相同的影像,出現在心裏面,如所現出來的影像,而領受此影像,有力量地去觀察思惟它是無常、無我、或者是不淨、是苦。就是這個勝解作意是有分別,不是真實作意,所以叫做增益相。

9-11)有學作意,略有二種:一者、自性,二、在相續。自性者,謂有學無漏作意。在相續者,謂有學一切善作意。如有學作意,當知無學作意二種,亦爾。非學非無學作意者,謂一切世間作意。
(3.1.2.2.9) śaikṣo dvividhaḥ: svabhāvataḥ saṃtānataś ca| tatra svabhāvato yaḥ śaikṣasyānāsravo manaskaraḥ| saṃtānataḥ sarva eva śaikṣasya kuśalo manaskāraḥ|
(3.1.2.2.10) yathā śaikṣa evam aśaikṣo'pi dvividho veditavyaḥ|
(3.1.2.2.11) naiva śaikṣo nāśaikṣaḥ sarva eva laukiko manaskāraḥ|
[解]什麼是有學的作意呢?簡略地說有二種,一者、自性作意,二者、在相續的作意。什麼是無漏慧自性的作意呢?就是有學觀察無常、苦、空、無我等無漏的作意。什麼是在五蘊相續的作意呢?就是有學一切善作意,包括無漏作意、有漏作意。如同有學作意,當知無學作意有二種也是這樣。什麼是非學非無學的作意呢?就是一切世間凡夫的作意。

12-14)遍知作意者,謂由此故遍知所緣,而不斷惑。正斷作意者,謂由此故,俱作二事。已斷作意者,謂斷煩惱後所有作意。
(3.1.2.2.12) pariṅāmanaskāro yenalambanaṃ parijānāti, no tu kleśān prajahāti|
(3.1.2.2.13) prahāṇamanaskāro yenobhayaṃ karoti|
(3.1.2.2.14) prahīṇe manaskāro yaḥ prahīṇeṣu kleśeṣūttaratra manaskāraḥ|
[解]什麼是遍知作意呢?由此作意故,知道五蘊是無常、苦、空、無我,但是不能斷煩惱。什麼是正斷作意呢?由此作意故,都能作到遍知、斷惑這二件事。什麼是已斷作意呢?斷煩惱以後的所有作意。

15-18)有分別影像所緣作意者,謂由此故,修緣分別體境毘缽舍那。無分別影像所緣作意者,謂由此故,修緣分別體境奢摩他。事邊際所緣作意者,謂由此故,了知一切身、受、心、法所緣邊際,過此,更無身、受、心、法。所作成辦所緣作意者,謂我思惟如此如此,若我思惟如是如是,當有如此如此,當辦如是如是及緣清淨所緣作意。
(3.1.2.2.15) savikalpapratibimbālambano manaskāro yena vikalpaśarīrālambanāṃ vipaśyanāṃ bhāvayati|
(3.1.2.2.16) nirvikalpapratibimbālambano yena vikalpaśarīrālambanaṃ śamathaṃ bhāvayati|
(3.1.2.2.17) vastuparyantālambano yena kāyavedanācittadharmāṇāṃ kāyādiparyantatām ālambate: "ataḥ paraṃ kāyo nāsti yāvad dharmā na santi" iti|
(3.1.2.2.18) kāryapariniṣpattyālambano manaskāro yaḥ "idaṃ me manasikurvataḥ, evaṃ me manasikurvata idaṃ cedaṃ ca bhaviṣyati, idaṃ cedaṃ ca niṣpatsyate" iti, yaś ca pariśuddhyālambanālambanaḥ|
[解]什麼是有分別影像所緣作意呢?由此作意故,能修習觀,此觀是以能分別的心為體性所現出來的外境為所緣。什麼是無分別影像所緣作意呢?由此作意故,能修習止,此止是以能分別的心為體性所現出來的外境為所緣。什麼是事邊際所緣作意呢?由此作意故,了知一切五蘊所緣的邊際,超過此五蘊,更沒有身、受、心、法。什麼是所作成辦所緣作意呢?我這樣修止觀,若是我這樣修止觀,當有如此如此的禪定,當辦如是如是的禪定。及緣清淨真如的所緣作意。
《披尋記》三八二頁:修緣分別體境毗缽舍那及奢摩他者:所知事同分影像為所緣境,名緣分別體境,自心分別之所起故。若於此境取相而轉有分別故,名緣分別體境毗缽舍那。即於此境不取觀相無分別故,名緣分別體境奢摩他。

19-20)勝解思擇作意者,謂由此故,或有最初思擇諸法,或奢摩他而為上首。寂靜作意者,謂由此故,或有最初安心於內,或毘缽舍那而為上首。
(3.1.2.2.19) adhimuktivicayamanaskāro yena tatprathamato vā dharmān vicinoti śamathaṃ vā pūrvaṃgamaṃ kṛtvā|
(3.1.2.2.20) aupaśamiko manaskāro yat tatprathamato vādhyātmaṃ cittaṃ sthāpayato(?) vipaśyanāṃ vā pūrvaṃgamāṃ kṛtvā|(p159)
[解]什麼是勝解思擇作意呢?由此作意故,或有一類人,最初一開始就思擇蘊、處、界的無常、苦、空、無我,這是思慧。或是以奢摩他為先,成就奢摩他之後,再思擇蘊、處、界的無常、苦、空、無我,這是修慧。什麼是寂靜作意呢?由此作意故,或有一類人,最初一開始就安心於內所緣境,修奢摩他寂靜住。或是最初先修毗缽舍那,然後再修寂靜作意。

21-22)一分修作意者,謂由此故,於奢摩他、毘缽舍那,隨修一分。具分修作意者,謂由此故,二分雙修。
(3.1.2.2.21) ekāṃśabhāvito manaskāro yenaikāṃśena śamathaṃ bhāvayati vipaśyanāṃ vā|
(3.1.2.2.22) ubhayāṃśabhāvito manaskāro yenobhayaṃ samayugaṃ bhāvayati|
[解]什麼是一分修作意呢?由此作意故,對於止、觀,隨順個人的不同,單單修習其中的一部分。什麼是具分修作意呢?由此作意故,止觀二部分都修習。

23-24)無間作意者,謂一切時無間、無斷,相續而轉。殷重作意者,謂不慢緩加行方便。
(3.1.2.2.23) sātatyamanasikāro yaḥ sarvakāliko niśchidranirantaravāhī|
(3.1.2.2.24) satkṛtyamanasikāro yo'śithilaprāyogikaḥ|
[解]什麼是無間作意呢?一切時刻,無有間斷,相續而轉。什麼是殷重作意呢?不怠慢、鬆懈,精勤努力。


此中,由勝解思擇作意故,淨修智見。由寂靜作意故,生長輕安。由一分、具分修作意故,於諸蓋中心得解脫。由無間、殷重作意故,於諸結中心得解脫。又由無間作意故,終不徒然而捨身命;由殷重作意故,速證通慧。
(3.1.2.2.ad19-24) tatrādhimuktivicayamanaskāreṇa jñānadarśanaṃ viśodhayati, aupaśamikena prasrabdhiṃ janayati; ekāṃśabhāvitenobhayāṃśabhāvitena ca nivaraṇebhyaś cittaṃ vimocayati;(?) sātatyamanaskāreṇāvandhyaṃ kālaṃ karoti; sa[tkṛtyama]naskāreṇa kṣiprābhijñatām āpnoti|
[解]此中由於勝解思擇作意的緣故,能夠很清淨地修習正知見。由於寂靜作意的緣故,能生起輕安或增長輕安,且有堪能性,可以增長成就殊勝的功德。由於一分、具分修作意的緣故,心能從諸蓋中,得到解脫。由於無間、殷重作意的緣故,心能從諸結中,得到解脫。又由於無間作意的緣故,終究不會白白地一無所成,而捨棄生命。由於殷重作意的緣故,快速地體證漏盡通的智慧。

25-26)隨順作意者,謂由此故,厭壞所緣,順斷煩惱。對治作意者,謂由此故,正捨諸惑,任持於斷,令諸煩惱遠離相續。
(3.1.2.2.25) anulomiko manaskāro yaḥ kleśaprahāṇāyānukūlaḥ, yenālambanaṃ vidūṣayati| (p160)
(3.1.2.2.26) prātipakṣiko yena kleśaṃ prajahāti prahāṇam ādhārayati kl[eśe]bhyaś ca saṃtatiṃ dūrīkaroti|
[解]什麼是隨順作意呢?由此作意故,厭壞五蘊所緣,能隨順斷除煩惱。什麼是對治作意呢?由此作意故,能正確地捨斷貪、瞋、疑諸惑,對於斷煩惱之後的清淨,能保持不失,令種種煩惱遠離身心相續。
《披尋記》三八四頁:隨順作意等者:此約厭壞對治為釋。即於有漏諸行見多過患,謂以如病、如癰等行厭壞五取蘊故,是名厭壞所緣。此即加行道攝。
《披尋記》三八四頁:對治作意等者:此約斷對治、持對治、遠分對治為釋。正捨諸惑,謂斷對治。住持於斷,謂持對治。令諸煩惱遠離相續,謂遠分對治。斷對治者,無間道攝。持對治者,解脫道攝。遠分對治者,勝進道攝。

27-28)順清淨作意者,謂由此故,修六隨念,或復思惟隨一妙事。順觀察作意者,謂由此故,觀諸煩惱斷與未斷,或復觀察自己所證,及先所觀諸法道理。
(3.1.2.2.27) prasadanīyo manaskāro yaḥ ṣaḍ anusmṛtīr bhāvayataḥ, anyatamad vā prasadanīyaṃ vastu manasikurvataḥ|
(3.1.2.2.28) pratyavekṣaṇīyo yena kleśāṇāṃ prahīṇāprahīṇatāṃ(?) parimīmāṃsate, svaṃ vādhigamaṃ pratyavekṣate pūrvavyavacāritānvā dharmān|
[解]什麼是順清淨作意呢?由此作意故,修習六種隨念,心得清淨,或是又思惟隨順其中一種可喜樂的事情。什麼是順觀察作意呢?由此作意故,觀察諸煩惱哪些已斷與哪些未斷?或再觀察自己所證的功德,以及先前所觀察的無常、苦、空、無我的道理。
《披尋記》三八四頁:順清淨作意等者:聞所成地說:有二種具足隨念六行差別,能令心沒諸修行者,正策其心,令生歡喜。謂歸依具足隨念有三種行,證具足隨念有三種行。於佛、法、僧隨念之行,名歸依隨念。於趣涅槃行、趣資財行、趣生天行,隨念之行,名證隨念。(陵本十四卷二十頁)。如是名為六種隨念。又依自增上生事及決定勝事,謂己身財寶盛事作意思惟發生歡喜,是名思惟隨一妙事。如是思惟隨順修道諸歡喜事,隨順證得極清淨道及果功德,名順清淨作意。

29-32)力勵運轉作意者,謂修始業未得作意者,所有作意。有間運轉作意者,謂已得作意,於上慢緩修加行者,所有作意。有功用運轉作意者,謂即於此勇猛精進,無有慢緩修加行者,所有作意。自然運轉作意者,謂於四時決定作意:一、得作意時,二、正入已入根本定時,三、修現觀時,四、正得已得阿羅漢時。
(3.1.2.2.29) balavāhano ya ādikarmikāṇām alabdhamanaskārāṇām|
(3.1.2.2.30) sacchidravāhano yo labdhamanaskārāṇām uttari śithilaprayogāṇāṃ ca| (p161)
(3.1.2.2.31) sābhogavāhanas teṣām evārabdhavīryāṇām aśithilaprayogāṇām|
(3.1.2.2.32) svarasavāhano yaś caturṣu kāleṣu niyato bhavati: manaskāralābhakāle, maulasamāpattikāle samāpannānāṃ ca, abhisamayakāle, arhattvaprāptikāle prāpte ca|
[解]什麼是力勵運轉作意呢?就是剛開始修學聖道,沒得到未到地定的人,內心的作意。什麼是有間運轉作意呢?就是已得未到地定,對於上層的禪定,怠慢、鬆懈,不是很精勤用功的作意。什麼是有功用運轉作意呢?就是對於此止觀,能勇猛地精進,沒有怠慢、鬆懈,精勤用功的所有作意。什麼是自然運轉作意呢?就是在四個時期,能決定的作意。第一,由欲界定到未到地定,就是得作意的時候。第二,現在進入或已經進入根本定的時候。第三,修習現前觀察四聖諦的時候。第四,現在得到或已經得到阿羅漢的時候。
《披尋記》三八五頁:自然運轉作意等者:此中四時約二清淨差別為論:一、謂世間,二、謂出世間。於世間中復有三別:一、得三摩地,及此中說得作意時。得作意相,如下聲聞地釋(陵本三十二卷二十頁)。二、三摩地圓滿,三、三摩地自在,即此中說正入已入根本定時。於此二時所有作意,是名世間清淨作意。又修現觀,由內作意無間,有無分別決定智現見智生,是名修現觀時所有作意。乃至最後學位,喻如金剛三摩地生,無間永斷修道所斷煩惱,是名正得阿羅漢時所有作意。從此以後,心善解脫,於諸住中及作意中,能隨己心自在而轉,隨所樂住或聖或天或梵住中,即能安住。隨樂思惟所有正法,能引世間或出世間諸善義利,即能思惟,是名已得阿羅漢時所有作意。如是應知出世清淨作意。

33-34)思擇作意者,謂毘缽舍那品作意。內攝作意者,謂奢摩他品作意。
(3.1.2.2.33) vicayamanaskāro yo vipaśyanāpakṣyaḥ|
(3.1.2.2.34) adhyātmasaṃpiṇḍito yaḥ śamathapakṣyaḥ|
[解]什麼是思擇作意呢?就是屬於毗缽舍那的作意。什麼是內攝作意呢?就是屬於奢摩他的作意。

35-36)淨障作意者,謂由此故,棄捨諸漏,永害麤重。依止成辦所行清淨作意者,謂由此故,依離一切麤重之身,雖行一切所緣境界,而諸煩惱不復現行。
(3.1.2.2.35) āvaraṇaviśodhano yenāsravān prajahāti, dauṣṭhulyaṃ samudghātayati|
(3.1.2.2.36) āśrayaniṣpattigocaraviśuddho yenāpagatasarvadauṣṭhulya āśraya ālambane carato'pi kleśo na samudācarati|
[解]什麼是淨障作意呢?由此作意故,能棄捨諸漏的現行,永遠地損害煩惱種子。什麼是身心依止已經成辦清淨的功德,面對外境時,內心清淨,沒有煩惱的作意呢?由此作意故,依於已離一切麤重的五蘊身,雖然在一切所緣境界上活動,但是種種煩惱不再現起活動。

37-40)他所建立作意者,謂諸聲聞所有作意,要從他音,乃能於內如理作意故。內增上取作意者,謂諸獨覺及諸菩薩所有作意,以不從師而覺悟故。廣大作意者,謂諸菩薩為善了知生死過失、出離方便,發弘誓願趣大菩提所有作意。遍行作意者,謂佛世尊現見一切無障礙智相應作意。若諸菩薩遍於三乘及五明處方便善巧所有作意。
(3.1.2.2.37) parapraṇītas tadyathā śrāvakāṇām, parato ghoṣam āgamyādhyātmaṃ yoniśomanaskārataḥ|
(3.1.2.2.38) pratyātmādhigrahas tadyathā pratyekabuddhabodhisattvānām anācāryakābhisaṃbodhāt|
(3.1.2.2.39) udāro manaskāras tadyathā bodhisattvānāṃ saṃsāradoṣatanniḥsaraṇajñānāṃ bodhipraṇidhānagataḥ(?)|
(3.1.2.2.40) sarvatrago manaskāras tadyathā buddhānāṃ bhagavatāṃ sarvatrāviparokṣānāvaraṇejñānena saṃprayuktaḥ, bodhisattvānāṃ ca triṣu yāneṣu kauśalyaṃ kurvatāṃ pañcasu vā punar vidyāsthāneṣu|
[解]什麼是他所建立作意呢?就是聽佛說法而修學聖道的這些人,內心的作意。一定要從佛說法的法音學習,才能夠在內心裏面有止觀的作意。什麼是內心有強大的善根,能觀察所緣境,就能覺悟聖道的作意呢?就是諸獨覺及諸菩薩所有的作意,因為不須要依賴師長的教導,就能覺悟聖道的緣故。什麼是廣大作意呢?就是諸菩薩為了能善巧地了知生死是有過失的,及出離生死的法門,所以發起廣大的誓願,趣向大菩提的所有作意。什麼是遍行作意呢?就是佛世尊能現見一切法,都沒有障礙,都能通達,這樣的作意。若是諸菩薩,對於聲聞、緣覺、菩薩這三乘,能通達無礙。及內明、因明、工巧明、醫方明、聲明,這五明也能方便善巧的通達無礙。

3.1.3.以七作意與四十作意相攝
1)此中,了相作意,攝緣法、緣義;餘六作意,唯攝緣義。
(3.1.3.ad1-2) tatra lakṣaṇapratisaṃvedī manaskāro dharmālambano 'py arthālambano'pi; anye tu ṣaḍ arthālambanā eva|
[解]此中,明了相貌的作意,能夠攝持緣法作意、緣義作意。其餘六種作意,唯獨攝持緣義作意。

2)緣身等境四種作意,遍在七攝。
(3.1.3.ad3--6) kāyādyālambanā manaskārāḥ sarveṣu saptasu veditavyāḥ| (p162)
[解]緣身、受、心、法的境界,這四種作意,普遍的在七種作意裏含攝。

3)了相、勝解、加行究竟果作意,通攝勝解、真實作意。觀察作意唯攝勝解,餘三作意,唯攝真實。此就前門。就餘門者,當知隨應。
(3.1.3.ad7-8) lakṣaṇapratisaṃvedī, ādhimokṣikaḥ, prayoganiṣṭhāphalaś cādhimuktitattvamanaskārasaṃgṛhītāḥ; mīmāṃsāmanaskāra adhimuktimanaskāreṇaiva; śeṣās trayas tattvamanaskārā eva pūrvakaṃ paryāyaṃ ni[śritya(??)] | anyais(??) tu yathāyogaṃ veditavyāḥ|
[解]了相作意、勝解作意、加行究竟果作意,這三種作意是通攝勝解作意、真實作意的。觀察作意和勝解作意的含義是相似的、是相同的,所以相攝。其餘的遠離作意、攝樂作意、加行究竟作意,這三作意是屬於真實作意。這樣解釋是就七種作意的含義來解釋。若在四十作意,當知隨其所應,就不止於此。
《披尋記》三八六頁:了相、勝解、加行究竟果作意至當知隨應者:此中二門,差別解釋。就前門中了相作意,若了增益事相即攝勝解作意,若了自相、共相及真如相即攝真實作意。如是勝解作意,或於增益事相數起勝解,或於自相、共相及真如相數起勝解,是故亦攝勝解、真實二種作意。於加行究竟果中或隨所欲於諸事相增益作意思惟,或以自相、共相及真如相於彼諸法如理作意思惟,是故亦攝勝解、真實二種作意。觀察作意,為欲觀察煩惱斷與未斷,隨於一種可愛淨相作意思惟,是故此說唯攝勝解。所餘遠離、攝樂、加行究竟三種作意約彼正斷煩惱為論,是故此說唯攝真實。就餘門中,觀察作意若為觀察自己所證及先所觀諸法道理,是即亦攝真實作意。又攝樂作意一分思惟修道諸歡喜事,是即亦攝勝解作意。由是此說,當知隨應。

4)七種作意,皆攝有學及非學非無學二種作意。亦攝無學作意,謂清淨地了相作意、及加行究竟果作意。
(3.1.3.ad9-11) sarve sapta śaikṣā naivaśaikṣanāśaikṣāś ca; dvāv aśaikṣau: lakṣaṇapratisamvedī yaḥ śuddhabhūmikaḥ, prayoganiṣṭhāphalaś ca|
[解]因為七種作意通於世間、出世間,所以皆攝有學及非學非無學二種作意。亦攝無學作意,謂清淨地了相作意及加行究竟果作意,唯攝這兩種作意。

5)了相、勝解、觀察作意,攝遍知作意;餘三作意,攝正斷作意;加行究竟果作意,攝已斷作意。
(3.1.3.ad12-14) lakṣaṇapratisaṃvedī, ādhimokṣikaḥ mīmāṃsāmanaskāraś ca parijñāmanaskārāḥ śeṣās trayaḥ prahāṇamanaskārāḥ prayoganiṣṭhāphalaḥ prahīṇe.(p163)
[解]了相、勝解、觀察作意攝遍知作意。其餘遠離作意、攝樂作意、加行究竟作意,這三個作意能攝四十作意的正斷作意。加行究竟果作意,攝已斷作意。

6)觀察作意,唯攝有分別影像所緣作意;餘六作意,通攝二種。事邊際所緣作意,遍一切攝。所作成辦所緣作意若就初門,遍一切攝;就第二門,唯加行究竟果作意所攝。
(3|1|3'd15-18) savikalpapratibimbālambana eva mīmāṃsāmanaskāraḥ śeṣā ubhayathā.vastuparyantālambanāḥ sarva eva. kāryapariniṣpattyālambanāḥ prathamena paryāyeṇa sarve dvitīyena prayoganiṣṭhāphala eva.
[解]七作意的觀察作意,只攝有分別影像所緣作意。其餘的六種作意通攝有分別影像所緣作意、無分別影像所緣作意這兩種。盡所有性、如所有性的事邊際所緣作意,遍七種作意都包括。所作成辦所緣作意,若就七種作意來說,七種作意完全包括在內。就第二門來說,就是從四十作意來說,唯加行究竟果作意所攝。

7)最初勝解思擇作意,皆所不攝。若奢摩他而為上首,遍一切攝。若最初寂靜、若毘缽舍那而為上首,當知亦爾。
(3|1|3'd19-24) adhimuktivicayamanaskāro yas tatprathamaḥ so.a saṃgṛhītaḥ yaḥ śamathapūrvakaḥ sa sarveṣu. evaṃ prathamaupaśamiko vipaśyanāpūrvaś ca veditavyaḥ.
[解]最初勝解思擇作意,皆所不攝,因為在最初思擇諸法的時候,尚未修習定地的七種作意,所以說皆所不攝。若是先得到未到地定,然後再修毗缽奢那,這樣七種作意都包括在內。若是在九種心住中,最初令心內住,名為最初寂靜,在那個時候,尚未對於捨離五欲,發起精勤努力,所以七作意皆所不攝。若毗缽奢那而為上首,當知遍一切攝。

8)前六作意,通攝一分及具分修。加行究竟果作意,唯攝具分修。
ekāṃśobhayāṃśabhāvitāḥ ṣaṭ ubhayāṃśabhāvita eva prayoganiṣṭhāphalaḥ.
[解]前六作意,能夠攝止或觀中的一分,或者攝止觀二分皆具足。加行究竟果作意,唯獨攝止觀二分。

9)無間作意、殷重作意,遍一切攝。
sātatyamanaskāraḥ satkṛtyamanaskāraś ca sarveṣu.
[解]無間作意、殷重作意,都有這七種作意。

10)隨順作意,初二所攝;對治作意,遠離、加行究竟二作意攝,及攝樂作意一分所攝。
(3|1|3'd25-28) ānulomiko dvābhyāṃ prathamābhyām prātipakṣikaḥ prāvivekyaprayoganiṣṭhābhyāṃ saṃgṛhīto ratisaṃgrāhakaikadeśena ca.
[解]隨順作意,為了相作意、勝解作意所攝。對治作意,為遠離、加行究竟二作意所攝。及攝樂作意的樂斷樂修,這部分是屬於對治作意;但是內心喜樂這部分,就不屬於對治作意。

11)攝順清淨觀察
順清淨作意,唯攝樂一分所攝。順觀察斷未斷作意,唯觀察作意所攝。此就斷對治說。若就所餘,隨應當知。
prasadanīyo ratisaṃgrāhakasyaivaikadeśaḥ. prahāṇāprahāṇapratyavekṣaṇāmanaskāreṇa mīmāṃsāmanaskāra eva saṃgṛhitaḥ. prahāṇapratipakṣaṃ nigamayyaitad() uktam anyais tu yathāyogaṃ veditavyam.
[解]唯攝樂作意內心喜樂這部分,是屬於修六隨念的順清淨作意。順觀察斷未斷作意,唯觀察作意所攝,這裡就能斷煩惱來說。若就四十作意來說,隨應當知。
《披尋記》三八八頁:若就所餘隨應當知者:前說順觀察作意,或復觀察自己所證,及先所觀諸法道理,是名所餘。就此為論,順觀察作意,亦為了相、勝解、觀察、加行究竟果四作意攝,由是說言隨應知。

12)力勵運轉作意,皆所不攝。有間、有功用運轉作意,乃至攝樂作意所攝。自然運轉作意,加行究竟及此果二作意攝。
(3|1|3'd29-32) balavāhano na kenacit. sacchhidrasābhogavāhanau yāvad ratisaṃgrāhakeṇa. svarasavāhanaḥ prayoganiṣṭhātatphalābhyām.
[解]力勵運轉作意,皆為七種作意所不攝。有間、有功用運轉作意,為了相作意乃至攝樂作意所攝。自然運轉作意,為加行究竟及此加行究竟果,這二作意所攝。
《披尋記》三八八頁:力勵運轉作意皆所不攝者:〈聲聞地〉說:由倍勵力折挫其心,令住一境,故名力勵運轉作意(陵本二十八卷十頁)。於爾所時未得所修作意,是故說言皆所不攝。
《披尋記》三八八頁:有間、有功用運轉作意等者:此中有間運轉作意,了相作意所攝。由三摩地思所間雜,未能一向純修行轉,故名有間運轉作意。亦如〈聲聞地〉說。(陵本二十八卷十一頁)。從是以後,無間運轉,然有功用,是名有功用運轉作意。當知勝解、遠離、攝樂三作意攝。
《披尋記》三八九頁:自然運轉作意等者:前說此於正入已入根本定時,當知於正入時,加行究竟作意所攝。一切煩惱對治作意已生起故。於已入時,加行究竟果作意攝,能正領受彼果相故。

13)思擇作意,了相所攝。內攝作意,勝解所攝。
(3|1|3'd33-36) vicayamanaskāro lakṣaṇapratisaṃvedinā. adhyātmasaṃpiṇḍita ādhimokṣikeṇa.
[解]思擇作意,了相所攝。內攝作意,勝解所攝。

14)淨障作意,遠離、攝樂、觀察、加行究竟作意所攝。依止成辦所行清淨作意,唯加行究竟果作意所攝。
āvaraṇaviśodhanaḥ prāvivekyaratisaṃgrāhakamīmāmsāprayoganiṣṭhaiḥ. āśrayaniṣpattigocaraviśuddhaḥ prayoganiṣṭhāphalenaiva saṃgṛhītaḥ.
[解]淨障作意,遠離、攝樂、觀察、加行究竟作意所攝。依止成辨所行清淨作意,唯加行究竟果作意所攝。

15)他所建立、內增上取作意,一切作意所攝。廣大作意,皆所不攝。初遍行作意,加行究竟果攝;第二,一切所攝。又了相作意,若他所建立作意攝者,以聞他音及內如理作意,定為其緣。若內增上取作意攝者,唯先資糧以為其緣。所餘作意,前前後後傳為其緣。
(3|1|3'd37-40)parapraṇītaḥ pratyātmādhigrahaś ca sarvaiḥ| udāro na kenacit| sarvatragaḥ prayoganiṣṭhāphalena yaḥ prathamaḥ; dvitīyas tu sarvaiḥ| lakṣaṇapratisaṃvedino yadi parapraṇītaḥ, tena parato ghoṣo'dhyātmaṃ ca yoniśomanaskāraḥ samāhitasya nidānam; atha pratyātmādhigrahaḥ, tena pūrvasaṃbhāra evāsya nidānam| śeṣāṇāṃ pūrva uttarasya nidānam|
[解]他所建立、內增上取作意,為一切七作意所攝。廣大作意,皆所不攝。初遍行作意,就佛世尊說,加行究竟果攝。第二就菩薩說,一切七作意所攝。又了相作意,若是屬於他所建立作意的話,聲聞要聽佛菩薩說法,內心如理作意,這樣了相作意一定是同他相攝。又了相作意,若是屬於內增上取作意的獨覺,唯獨是以先前栽培聖道的資糧,作為現在得道的因緣。其餘六作意,前前作意為後後作意生起的因緣。
《披尋記》三八九頁:廣大作意,皆所不攝者:發弘誓願趣大菩提所有作意非於定位,是故說言皆所不攝。