2013年4月13日 星期六

非三摩呬多地


本地分中非三摩呬多地第七(asamāhitā bhūmi)

已說三摩呬多地。云何非三摩呬多地?當知此地相,略有十二種。
[]前面已經說過三摩呬多地,怎麼叫做非三摩呬多地呢?
應當知道此非三摩呬多地裏邊的義相,略有十二種不同。
(...[asamā]hitā bhūmiḥ katamā...) / sā samāsato dvādaśākārā veditavyā/

1.或有自性不定故,名非定地,謂五識身。
[]或是本身是不定的,所以叫做非定地。什麼是自性不定呢?就是有漏的五識身是不定、散亂。
《披尋記》四六○頁:
謂五識身者:五識自性不恒相續,要托外境而生起故,由是說名自性不定。
asty asamāhitā bhūmiḥ svabhāvato 'samāhitā tadyathā pañcavijñānakāyāḥ /

2.或有闕輕安故,名非定地,謂欲界繫諸心心法。彼心心法,雖復亦有心一境性,然無輕安含潤轉故,不名為定。
[]或者說前五識是不定,第六識是定嗎?欲界定是定嗎?因為闕少輕安,所以也不是定。就是繫屬於欲界的心、心所法,都是不定。欲界繫的心王、心所法,雖然也有心一境性,譬如欲界定,可是沒有輕安樂,沒有含藏色界的喜樂,來潤益五蘊而轉動,不能說是定。
《披尋記》四六一頁:
或有闕輕安故等者:善十一中輕安一法唯定地繫,故闕輕安,名非定地。以無離生喜樂之所滋潤,是故說言無含潤轉。
asty asamāhitā bhūmiḥ prasrabdhivaikalyāt tadyathā kāmāvacārāś cittacaitasikā dharmāḥ satyām api cittaikāgratāyāṁ te cittacaitasikā dharmā na prasrabdhyupagūḍhāḥ pravartante (... ten [eyam asamāhito] cyate ...) /

3.或有不發趣故,名非定地,謂受欲者,於諸欲中深生染著,而常受用。
[]或者有人不肯發心求取禪定,所以叫做非定地。享受欲樂的人,對於諸欲,深深地生起染著,而且常常的受用五欲,所以他不肯離欲。
asty asamāhitā bhūmir anārambhāt tadyathā kāmopabhogamadhyavaśitānāṁ kāmeṣu kāmān upabhuñjānānām /

4.或有極散亂故,名非定地,謂初修定者,於妙五欲,心隨流散。
[]或者有人雖然想要發心修學禪定,但是內心極散亂,所以叫做非定地。為什麼呢?初開始修定的人,心隨順著微妙五欲,流動、散亂,不能夠安住在所緣境。
asty asamāhitā bhūmir vikṣepāt tadyathādikarmikāṇāṁ samādhiprayuktānāṁ pañcasu kāmaguṇeṣv anuvikṣipte 'nuvisṝte cetasi /

5.或有太略聚故,名非定地,謂初修定者,於內略心,惛睡所蔽。
[]或者有人減少妄想,集中精神在所緣境,但是太略,也不是定地。初開始修定的人,內心一減少妄想,一安住所緣境的時候,昏睡就蒙蔽他的心,所以也不是定地。
asty asamāhitā bhūmiḥ saṁkṣepāt tadyathādikarmikāṇām eva samādhiprayuktānām abhisaṁkṣipte cetasi styānamiddhābhibhavataḥ /

6.或有未證得故,名非定地,謂初修定者,雖無散亂及以略聚,嬈惱其心,然猶未得諸作意故,諸心心法不名為定。
[]或者沒有成就定,所以不是定地。初修定的人,雖然內心沒有散亂、掉舉,也沒有昏睡來擾亂他的心。可是還沒有成就定。這樣的心、心所法不能算是定。
《披尋記》四六一頁:
然猶未得諸作意故等者:〈聲聞地〉說:由奢摩他所攝持故,心於所緣寂靜行轉。從是以後,於瑜伽行初修業者,名有作意,始得墮在有作意數。何以故?由此最初獲得色界定地所攝少分微妙正作意故。由是因緣,名有作意。(陵本三十二卷二十頁)當知此即初靜慮近分定未至位所攝。今說未得作意,如應當知。
asty asamāhitā bhūmir apratilambhāt tadyathā teṣām evādikarmikāṇām samādhiprayuktānāṁ vikṣepasaṁkṣepānupakliṣṭe 'picetasy alabdhamanaskārāṇāṁ ye cittacaitasikā dharmāḥ /

7.或有未圓滿故,名非定地,謂雖得作意,然未證得加行究竟及彼果故,不名為定。
[]或者是定沒有圓滿,所以不名為定地。就是雖然已經得到近分定,然尚未證得加行究竟及彼果,所以不名為定。
《披尋記》四六一頁:
謂雖得作意等者:此中加行究竟,謂加行究竟作意。言彼果者,謂加行究竟果作意所證諸根本定。由是當知,名有作意。七作意中,前五作所攝。
asty asamāhitā bhūmir aparipūrṇatvāt tadyathā labdhamanaskārāṇām alabdhaprayoganiṣṭhāmanaskārāṇām alabdhatatphalāṇām /

8.或有雜染污故,名非定地,謂雖證得加行究竟果作意,然為種種愛味等惑,染污其心。
[]或者是圓滿七種作意,得到根本定,但是心與愛見慢的染污相間雜,所以也不能算是定地。就是雖然證得加行究竟果作意,然為種種愛味等惑,染污其心。
asty asamāhitā bhūmiḥ saṁkleśatvāt tadyathā labdhaprayoganiṣṭhāphala- manaskārāṇām anyatamānyatamenāsvādādikenopakleśenopakliṣṭe cetasi /

9.或有不自在故,名非定地,謂雖已得加行究竟果作意,其心亦無煩惱染污,然於入、住、出諸定相中,未得自在,未隨所欲,硬澀艱難。
[]或者是得色界定,沒有種種的愛味等染污其心,但是定不自在,也不能算是定。就是雖然已經得到加行果作意,在根本定,心也沒有煩惱的染污,然而在入、住、出定的相貌不自在,不能隨他所歡喜的,有阻礙、有困難。
asty asamāhitā bhūmir avaśitātvāt tadyathā labdhaprayoganiṣṭhāphala- manaskārāṇām evāsaṁkliṣṭacetasām api samāpattisthitivyutthānanimitteṣv avaśitāprāptānāṁ nikāmākṝcchrākisarālābhinām /

10.或有不清淨故,名非定地,謂雖自在,隨其所欲,無澀無難,然唯修得世間定故,未能永害煩惱隨眠,諸心心法,未名為定。
[]或者是不清淨,也不能算是定地。什麼叫做不清淨呢?雖然入、住、出定自在,隨其歡喜,沒有阻礙,沒有困難。然而只修成世間定,所以不能夠永久地殺害煩惱的種子。還有煩惱隨眠的諸心心法,所以不能算是定。
asty asamāhitā bhūmir aviśuddhes tadyathā nikāmākṝcchrākisaralābhinām api laukikasamāpattṝṇām asamudghātitakleśānuśayāścittacaitasikā dharmāḥ /

11.或有起故,名非定地,謂所得定雖不退失,然出定故,不名為定。
[]或者從禪定裏面出來,叫做非定地。所得到的定,雖然沒有退失。然而從禪定裏面出來,心裏面散亂,也不能算是定。
asty asamāhitā dhūmir vyutthānāt tadyathā pratilabdhasamādhi- prasthitasyāparihīṇasya /

12.或有退故,名非定地,謂退失所得三摩地故,不名為定。
[]或者定退失,名為不定地。就是退失所得的定,也不能算是定。
asty asamāhitā bhūmiḥ parihāṇes tadyathā pratilabdhasamādheḥ parihīṇasya // yogācārabhūmāv asamāhitā bhūmiḥ samāptā // //