2013年4月10日 星期三

三摩呬多地-4.釋諸經攝宗要-4.3.釋三摩缽底

4.3.釋三摩缽底
4.3.1.五現見三摩缽底
復次,云何五現見三摩缽底?謂諸苾芻,即於此身等,廣說如經。已見諦者修此等至,是故名為現見等至。是諸修道所斷煩惱,制伏對治、斷滅對治及觀察斷。當知此中,總略體性。
(4.1.3.1.1) pañca darśanasamāpattayaḥ katamāḥ? iha bhikṣur imam eva kāyam iti vistareṇa yathāsūtram| darśanasamāpannasyaitā iti darśanasamāpattayaḥ| bhāvanāheyaviṣkambhaṇapratipakṣaḥ prahāṇapratipakṣaḥ prahāṇapratyavekṣā cety etad etāsāṃ śarīraṃ samastaṃ veditavyam|
[解]復次,什麼是五種現前而見的三摩缽底呢?諸苾芻,就是在此五蘊身等,廣說如經。為什麼稱為現前而見的等至呢?已經見到四聖諦的有學聖者,修習這個等至,因此名為現見等至。此現見三摩地是在修學聖道中,能斷其餘煩惱,哪些呢?一種是制伏對治,一種是斷滅對治,及觀察斷。應當知道這三種差別總起來說,就是現見三摩地的體性。
《披尋記》四三三頁:是諸修道所斷煩惱等者:此中制伏對治,謂觀身不淨,此有二別,謂內及外,是名初二現見等至。斷滅對治,謂觀識流轉,此亦二別,謂麤及細,是名第三第四現見等至。觀察於斷,是名第五現見等至。如是一切為所觀察總為三種,是故名為總略體性。
cf.長阿含18經
1)如來說法復有上者,謂見定。彼見定者,謂有沙門、婆羅門種種方便,入定意三昧,隨三昧心,觀頭至足,觀足至頭,皮膚內外,但有不淨髮、毛、爪甲,肝、肺、腸、胃、脾、腎五臟,汗、肪、髓、腦、屎、尿、涕、、淚,臭處不淨,無一可貪,是初見定。
2)諸沙門、婆羅門種種方便,入定意三昧,隨三昧心,除去皮肉外諸不淨,唯觀白骨及與牙齒,是為二見定。
3)諸沙門、婆羅門種種方便,入定意三昧,隨三昧心,除去皮肉外諸不淨及白骨,唯觀心識在何處住?為在今世?為在後世?今世不斷,後世不斷;今世不解脫,後世不解脫,是為三見定。
4)諸沙門、婆羅門種種方便,入定意三昧,隨三昧心,除去皮肉外諸不淨及除白骨,復重觀識;識在後世,不在今世;今世斷,後世不斷;今世解脫,後世不解脫,是為四見定。
5)諸有沙門、婆羅門種種方便,入定意三昧,隨三昧心,除去皮肉外諸不淨及除白骨,復重觀識,不在今世,不在後世;二俱斷,二俱解脫,是為五見定。此法無上,智慧無餘,神通無餘,諸世間沙門、婆羅門無與如來等者,況欲出其上?

初不淨觀,方便念住,以為依止,為令欲貪不現行故,觀察內身種種不淨。
(4.1.3.1.2) tatra prathamayāśubhāprāyogikaṃ smṛtyupasthānaṃ niśrityāntaḥ kāyasyāśubhatāṃ pratyavekṣate kāmarāgasyāsamudācārāya|
[解]見諦聖人,最初先修不淨觀。怎麼修呢?不淨觀就是方便念住,因為是斷煩惱的前方便,能伏住煩惱,因此以不淨觀為依止。為什麼要修這個不淨觀呢?為了令欲貪的心不現行、不活動的緣故,觀察自己的身體種種不淨。
《披尋記》四三四頁:觀察內身種種不淨者:謂內身中髮毛爪齒,廣說乃至淚汗屎尿,是名內身朽穢不淨。如下(聲聞地)說。(陵本二十六卷二十頁)

第二不淨觀,即彼念住以為依止,乃至觀察骨人之相,為令彼貪不現行故,觀察此身種種不淨,當知齊此名具觀察一切不淨。最極通達者,是青瘀等觀,品類次第,極逾越義。
dvitīyayā tad eva niśri- (p204) tya yāvadasthipuruṣapratyavekṣayā bahiḥ kāyasyāśubhatāṃ  pratyavekṣate tasyaivāsamudācārāya| iyatā ea sarvāśubhā pratyavekṣitā bhavati| tatrāvidhyāvidhyeti vinīlakādiparīkṣāprakārānupūrvyātikramyety arthaḥ|
[解]第二個三摩缽底是什麼呢?還是修不淨觀,就是方便念住以為依止,乃至觀察到骨人的相貌。為了令欲貪的心不現行、不活動的緣故,觀察這個身種種的不淨。應當知道到此界限,名為具足觀察一切不淨。什麼是最高程度的通達呢?觀察青瘀等九想,各各不同品類的次第,成就最高的程度超越,就是對於外身欲貪,心得清淨。
《披尋記》四三四頁:第二不淨觀至一切不淨者:謂外身中青瘀、膿爛,廣說乃至骨鎖,是名外身朽穢不淨。亦如〈聲聞地〉說。(陵本二十六卷二十頁)又復觀察假名綵畫、木、石、泥等所作骨鎖相,是名觀察骨人之相。如是觀察別別勝解,名具觀察一切不淨。最極通達等者:謂觀青瘀乃至骨鎖,令於外身淫欲淫貪心得清淨,是名此中極逾越義。

初不淨觀,觀察內身,現前安住種種不淨。後不淨觀,通達法性,觀察此身有如是法、有如是性,乃至廣說。
pūrvikayāśubhayāntaḥ kāyasya sthitāṃ vartamānām aśubhatāṃ pratyavekṣate, paścimayā  dharmatāṃ pratividhyati: ayam api kāya evaṃdharmaivaṃbhāgīti(?) vistaraḥ|
[解]第一個不淨觀,就是觀察內身的不淨時,不淨現前在心裏,且心能安住在種種的不淨。後面所說的外不淨觀,能通達法的體性,觀察我這個身體也有青瘀不淨等相,也有青瘀不淨等的特性,乃至廣說。
《披尋記》四三四頁:後不淨觀通達法性等者:謂觀青瘀不淨等相,是名有如是法;觀彼彼相性所應爾,是名有如是性。如是法性,內身外身平等共有,當知是名不淨共相。〈聲聞地〉中作如是說:諸若內身,外淨色相,未有變壞;若在外身,不淨色相,已有變壞。由在內身不淨色相,平等法性,相似法性,發起勝解,能自了知我淨色相,亦有如是同彼法性;若諸有情成就如是淨色相者,彼淨色相亦有如是同彼法性,譬如在外不淨相。(陵本三十卷十六頁)此中廣說,應如是知。

觀識流轉者,觀察此識生滅相續:或觀生身展轉相續,謂麤觀察,行緣識等。或觀剎那展轉相續,謂細觀察,若有貪心、離貪心等品類差別,荏苒過度彼彼日、夜、剎那、臘縛、牟呼栗多,於其中間,非一眾多種種心識,異生異滅。觀察有學未離欲者俱住二世,已離欲者惟住他世,阿羅漢果俱無所住。如是名為觀察於斷。
(4.1.3.1.3) vijñānasrotaḥ pratyavekṣata iti tasyodayavyayapratyavekṣaṇāt| janmaparaṃparāpratisaṃhdhitaś  ca saṃskārapratyayaṃ vijñānaṃ pratyavekṣate, kṣaṇaparaṃparāpratisaṃdhitaś ca sarāgaṃ vītarāgam ity evamādiprakāram teṣāṃ teṣāṃ rātridivasānām atyayāt teṣāṃ teṣāṃ kṣaṇalavamuhūrtānām anekavidhaṃ  bahunānāprakāram anyad evotpadyate'nyan nirudhyata iti pratyavekṣate| (4.1.3.1.4) tatrāvītarāgaḥ śaikṣa ubhayalokapratiṣṭhitaṃ pratyavekṣate, vītarāgaḥ paralokata eva, arhan na kvacit| iyam eṣāṃ prahāṇapratyavekṣā|
[解]什麼是觀察心的流動變化?觀察這一念心有生有滅,但是相續不斷。怎麼觀察呢?或是觀察這個父母所生的身體,是生死展轉相續,這是粗略的觀察。就是觀察無明緣行、行緣識、識緣名色、名色緣六處、六處緣觸、觸緣受等。行相比較粗顯,所以叫粗略的觀察。或是觀察心剎那生滅展轉相續,這是細觀察,有的時候貪心生起,有的時候離貪心生起,各式各樣的心,光陰荏苒,時間就這樣過去。彼彼日夜,剎那剎那的變化,一百二十個剎那,是一個怛剎那;六十個怛剎那是一個臘縛;三十個臘縛叫做一個牟呼栗多;三十個牟呼栗多,是一個晝夜。這樣子由剎那、臘縳、牟呼栗多,時間就過去了。就在這個時間裏,很多的各式各樣的分別心,不同的心生起又滅。觀察有學聖者,若是未離欲,就是愛著現在世和未來世而住。若是已離欲,只愛著未來世而住。若得阿羅漢果以後,現在世、未來世一切都不執著了。如此稱為觀察於斷。

4.3.2.勝處、遍處
勝處等至、遍處等至,如前已說。
(4.1.3.2) abhibhvāyatanakṛtsnāyatanasamāpattayaḥ pūrvoktāḥ|
[解]勝處等至、遍處等至,如同前面解釋八解脫中,已經解釋。

4.3.3.無想三摩缽底
復次,云何無想三摩缽底?謂已離遍淨欲,未離上欲,求出離想作意為先,諸心心法滅。
(4.1.3.3.1) asaṃjñāsamāpattiḥ śubhakṛtsnavītarāgasyopary avītarāgasya niḥsaraṇasaṃjñāpūrvakeṇa manaskāreṇa cittacaitasikānāṃ dharmāṇāṃ nirodhaḥ| (p205)
[解]復次,什麼是無想三摩缽底呢?此外道行者已經捨離第三禪遍淨天的執著,得到第四禪。但是對於四禪天、無色界的四空定,還沒能離欲,還是有執著。他認為想是生死的原因,所以想要永久地從想解脫出去,這樣的作意為首先。經過一個時期的修行,心和心所法都不現行,就叫做無想定。

問:以何方便入此等至?答:觀想如病、如癰、如箭,入第四靜慮,修背想作意,於所生起種種想中,厭背而住,唯謂無想寂靜、微妙,於無想中持心而住,如是漸次離諸所緣,心便寂滅。
(4.1.3.3.2) taṃ punaḥ kathaṃ samāpadyate? "saṃjñā rogaḥ, saṃjñā gaṇḍaḥ,  saṃjñā śalyaḥ" iti caturthadhyānasamāpannaḥ saṃjñāvimukhaṃ manaskāraṃ bhāvayati, utpannotpannānāṃ saṃjñānāṃ vaimukhyenāvatiṣṭhate| "etac chāntam,  etat praṇītam, yadutāsaṃjñikam" ity āsaṃjñike cittaṃ pradadhāti| evaṃ krameṇa sarvālambanavivekāc cittaṃ nirudhyate|
[解]問:用什麼方法可以證入此無想三摩缽底呢?答:此行者先思惟觀察內心的思想,就像人有病,像人得癰瘡,像人為箭所中。然後,進入入第四靜慮,修習厭惡這個想的作意,就是觀想如病、如癰、如箭。對於內心生起種種的思想,都棄捨它,安住在無想中。只認為沒有種種想,是最寂靜,最微妙,那是涅槃,攝持心安住在無想中。這樣修背想作意,漸次地內心能遠離一切的所緣境。心、心所法就不生起,用這樣的方便得無想定。

於此生中,亦入亦起。若生於彼,唯入不起,其想若生便從彼沒。
(4.1.3.3.3) iha copapannaḥ samāpadyate ea vyuttiṣṭhate c[a]| [ta]tropa pannaḥ samāpanna eva bhavati; saṃjñotpādāc caiṣāṃ tasmāt sthānāc cyutir bhavati|
[解]在人間這個生命中,也是入無想定,也從無想定裏面出來。若是在人間死掉,往生到無想天,就是第四禪天的廣果天。只是入在無想定裏面,不從無想定裏面出來。他這個想若生起,就從那裏死掉。
《披尋記》四三六頁:於此生中亦入亦起等者:謂現法中修習彼定,想寂滅故,名之為入;從彼定出,想還復生,名之為起。是名於此生中亦入亦起。若生彼天受彼果故,一期生中想不現行,是名若生於彼唯入不起。受果盡已,餘體當生,於爾所時,想得復生,便從彼天,其身殞沒。

4.3.4.滅盡三摩缽底
復次,云何滅盡三摩缽底?謂已離無所有處欲,暫安住想作意為先,諸心心法滅。
(4.1.3.4.1) nirodhasamāpattiḥ katama? ākiṃcanyāyatanavītarāgasya vihārasaṃjñā  pūrvakeṇa manasikāreṇa cittacaitasikānāṃ dharmāṇāṃ nirodhaḥ|
[解]復次,什麼是滅盡三摩缽底呢?此行者是三果聖人,已遠離無所有處定的欲,對於無所有處定不執著,不愛著。此行者,生起想要讓心暫時的安住不動,首先有這樣的作意,然後修滅盡定。修成功的時候,一切的心、心所法滅而不生起。
cf.雜阿含568經
所謂行者,云何名行?伽摩比丘言:行者,謂三行:身行,口行,意行。復問:云何身行?云何口行?云何意行?答言:長者!出息入息名為身行,有覺、有觀名為口行,想、思名為意行。復問:何故出息入息名為身行?有覺、有觀名為口行?想、思名為意行?答:長者!出息入息是身法,依於身,屬於身,依身轉,是故出息、入息名為身行。有覺、有觀故,則口語,是故,有覺、有觀是口行。想、思是意行,依於心,屬於心,依心轉,是故,想、思是意行。復問:尊者!有幾法若人捨身時,彼身屍臥地,棄於丘塚間,無心如木石。答言:長者!壽、暖及與識,捨身時俱捨,彼身棄塚間,無心如木石。復問:尊者!若死、若入滅盡正受有差別不?答:捨於壽、暖,諸根悉壞,身命分離,是名為死。滅盡定者,身、口、意行滅,不捨壽命,不離於暖,諸根不壞,身命相屬。此則命終、入滅正受差別之相。復問:尊者!云何入滅正受?答言:長者!入滅正受,不言:我入滅正受,我當入滅正受。』然先作如是漸息方便,如先方便向入正受。復問:尊者!入滅正受時,先滅何法?為身行?為口行?為意行耶?答言:長者!入滅正受者,先滅口行,次身行,次意行。復問:尊者!云何為出滅正受?答言:長者!出滅正受者,亦不念言:我今出正受,我當出正受。然先已作方便心,如其先心而起。復問:尊者!起滅正受者,何法先起?為身行?為口行?為意行耶?答言:長者!從滅正受起者,意行先起,次身行,後口行。復問:尊者!入滅正受者,云何順趣、流注、浚輸?答言:長者!入滅正受者,順趣於離、流注於離、浚輸於離;順趣於出、流注於出、浚輸於出;順趣涅槃、流注涅槃、浚輸涅槃。復問:尊者!住滅正受時,為觸幾觸?答言:長者!觸不動,觸無相,觸無所有。復問:尊者!入滅正受時,為作幾法?答言:長者!此應先問,何故今問?然,當為汝說。比丘入滅正受者,作於二法,止觀。

問:以何方便入此等至?答:若諸聖者,已離無所有處欲,或依非想非非想處相而入於定,或依滅盡相而入於定。依非想非非想處相而入定者,謂於此二心深生厭捨,非想非非想處進趣所緣皆滅盡故,心便寂滅。依滅盡相而入定者,亦復如是。
(4.1.3.4.2) tāṃ punaḥ kathaṃ samāpadyate? ākiṃcanyāyatanavītarāgasya naivasaṃjñānāsaṃjñāyatananimittasamāpanno vā nirodhānimittasamāpanno vā tatra naivasaṃjñānāsaṃjñāyatanasamāpannasya tadūrdhvaṃ cittam adhyupekṣamāṇasya naivasaṃjñānāsaṃjñāyatanoccalitam ālambanasaṃniruddhaṃ cittaṃ  nirudhyate| evaṃ nirodhānimittasamāpannasya|
[解]問:用什麼方法能進入此滅盡定等至呢?答:若是諸聖者,已經捨離無所有處的欲,或是依照非想非非想處的相,而入於滅盡定,這是一個方法。第二個方法,或是依照滅盡一切相,就是無相,就是內心不緣一切相,而入於滅盡定。如何依非想非非想處相而入滅盡定呢?對於無所有處定的心,非想非非想處定的心,這兩個心,深深的生起厭惡。想要再向前進步要有一個所緣境,若是棄捨非想非非想處,再向前進沒有所緣境,沒有所緣境,心就寂滅、不起,這叫做依非想非非想處相而入於滅盡定。如何依滅盡相而入滅盡定呢?也是這樣。
《披尋記》四三六頁:謂於此二深生厭捨等者:下地麤想及與無想,是名為二。旣於此二生厭捨已,爾時唯有微細想,緣無相境轉,是故說言非想非非想處。今依彼處,暫安住想,作意無先,心求上進,心上進時,求上所緣,竟無所得,無所得故,滅而不轉。如〈聲聞地〉說。(陵本三十三卷十五頁)由是說言進趣所緣,皆滅盡故,心便寂滅。
依滅盡相至亦復如是者:此滅盡相,謂無相定,於一切想不思惟故。《顯揚論》說:或入非想非非想處定,或復上進,或入無相定,或復上進,乃至廣說。(《顯揚》一卷十四頁)由是當知此滅盡相,即無相定;以此為依,進趣所緣皆滅盡故,心便寂滅,由是說言亦復如是。
[解]依滅盡相至亦復如是者:此滅盡相,就是內心一切相都不現前,因為對於一切相都不思惟的緣故。《顯揚論》說:或是進入非想非非想處定,由非想非非想處定這方法向前進步。或是入於無相定,由無相定這方法向前進步,乃至廣說。由是當知此滅盡相,即無相定。依無相定而入定,心不思惟一切相,就是沒有所緣境,心便寂滅,所以叫做亦復如是。

將欲趣入滅盡定時,有二種法,多有所作。謂奢摩他、毘缽舍那。云何奢摩他?云何毘缽舍那?云何此二多有所作?謂於此義中,八次第定,名奢摩他;所有聖慧,名毘缽舍那。於此二中,隨闕一種即不能入滅盡等至,要具此二方能趣入,是故此二多有所作。
(4.1.3.4.3.1) nirodhaṃ samāpadyamānasya dvau dharmau bahukarau bhavataḥ śamatho vipaśyanā ca| tatra katamaḥ śamathaḥ? katamā vipaśyanā?  katham etāv eva bahukarau bhavataḥ? śamatho'sminn arthe 'ṣṭāv anupūrvasamāpattayaḥ, vipaśyanāryā prajñā| tadekataravaikalyān na samāpattiḥ| ubhau bhūtvā bahukarau bhavataḥ| (p206)
[解]將要趣入滅盡定的時候,有兩種法對進入滅盡定而言,有許多的作用。哪二法?就是止與觀。什麼是奢摩他呢?什麼是毗缽舍那呢?什麼是此二多有所作?在這個修滅盡定的意義中,由初禪到二禪,二禪到三禪到四禪,空無邊處定、識無邊處定、無所有處定、非想非非想處定,八個次第定,就叫做奢摩他。在奢摩他裏面,修四念處觀身受心法是苦,是無常,是無我,是名為聖慧,是名為毗缽舍那。在這止觀二者之中,只要少一種,就不能進入滅盡等至;要具足此二個,才能趣入滅盡等至,因此這二法有許多的作用。

問:入滅定時,云何次第滅三種行?答:此有二種,謂行時、住時。若於行時,亦起言說,於初靜慮有此作用,有語行故。若於住時,從第二靜慮已上次第定力,彼三種行次第而滅。當知出時,由逆次第,次第而起。
(4.1.3.4.3.2) nirodhaṃ samāpadyamānasya katham anupūrveṇa trayaḥ saṃskārā nirudhyante? dvayam idam: cāro vihāraś ca| tatra cāre vartamānaḥ kathām api karoti| tatra prathamasya dhyānasya vyāpāro vāksaṃskārasadbhāvāt| yadā tu vihāram ārabhate, tadā teṣāṃ dvitīyād dhyānāt prabhṛty anupūrvasamāpatter anupūrvanirodhaḥ| evaṃ vyutthāne'pi pratilomam utpattir draṣṭavyā|
[解]問:入滅盡定的時候,怎麼樣的次第滅除三種行呢?答:這裡有二種,活動的時候,住的時候。若是在活動的時候,內心裡面有尋伺,就會發出來種種的言論,這時候也是有意行,也有身行。在初禪的時候,有語言的作用。若是在住的時候,從第二禪以上,按照所住定的次第。這三種行按照次第就不現前了。應該知道從滅盡定出來的時候。和前面那個次第相逆。次第出來意行、身行、語行。
《披尋記》四三七頁:云何次第滅三種行者:行有三種:謂身行、語行、意行,入出息風名為身行,尋伺名語行,受想名意行。此三種行入滅定時,次第皆滅。
於初靜慮有此作用等者:初靜慮中有尋伺故,名有語行。由此語行為言說因,名有作用。
若於住時至次第而滅者:住次第定,是名為住。第二靜慮無尋無伺,名滅語行。第四靜慮無入出息,名滅身行。乃至非想非非想處心求上進,竟無所得,無受想故,名滅意行。如是次第,滅三種行。

問:滅盡定中,諸心心法並皆滅盡,云何說識不離於身?答:由不變壞諸色根中,有能執持轉識種子阿賴耶識,不滅盡故,後時彼法從此得生。
 (4.1.3.4.3.3) nirodhaṃ samāpannasya cittacaitasikā niruddhā bhavanti| kathaṃ vijñānaṃ kāyād anapakrāntaṃ bhavati? tasya hi rūpiṣv indriyeṣv apariṇateṣu pravṛttivijñānabījaparigṛhītam ālayavijñānam anuparataṃ bhavaty āyatyāṃ tadutpattidharmatāyai|
[解]問:在滅盡定中,一切心、心法都滅盡不起,如何說識不離於身呢?答:因為在沒有變壞的眼、耳、鼻、舌、身這些色根中,尚有能夠執持六轉識種子的阿賴耶識,阿賴耶識沒有滅的緣故,之後,從滅盡定出來的時候,眼識、耳識、鼻識、舌識、身識、意識,從此阿賴耶識中轉識的種子,生起現行。

問:入滅定時,無有分別:我當入定,我當出定。正在定時,心寂滅故,遠離加行;將出定時,心先滅故,亦無作意。云何能入?云何能出?答:先於其心善修治故。若有諸行、諸狀、諸相,能入於定,能出於定,於彼修習極多修習,由修習故,任運能入,任運能出。
(4.1.3.4.3.4) kathaṃ nirodhaṃ samāpadyamānasya naivaṃ bhavati: "ahaṃ nirodhaṃ samāpadye" vā "vyuttiṣṭhe" vā? samāpattikāle nirabhisaṃskāreṇa  cittanirodhāt, vyutthānakāle pūrvaniruddhatvāc cittasya| kathaṃ pūrvam anena tac cittaṃ pariṣkṛtaṃ bhavati? tena yair ākāraliṅganimittais tatra samā- (p207) pattir vyutthānaṃ cāsevitaṃ bhavati bahulīkṛtam, teṣāṃ bhāvitatvāt svarasena samāpadyate vyuttiṣṭhate ca|
[解]問:入滅盡定的時候,諸心心法滅,就是沒有分別,如何說:我將要入定,我將要出定?正在定的時候,因為心已經滅而不活動的緣故,心遠離分別,沒有加行。將要出定的時候,因為心先前已經滅,沒有分別,也不會作意。那要怎麼樣入定?怎麼樣出定呢?答:因為先前對於他的心,已能善巧地修習與對治的緣故。若有諸行、諸狀、諸相,善能入定,也能出於定。什麼是諸行呢?以非想非非想處定為依止,想要在再進一步,得不到所緣境,心寂滅,能入滅盡定。若是以無相定而入於滅盡定,不思惟一切相,心寂滅,能入滅盡定,這叫做諸行。什麼是諸狀、諸相呢?就是入定之前要作意:我現在要入滅盡定,什麼情況下我要出定。對那些行、狀、相,常常修習,極多修習,由於常常修習的緣故,自然可以入定,也可以出定。

云何出滅定時,觸三種觸:一、不動觸,二、無所有觸,三、無相觸?謂出定時,多由三境而出於定:一、由有境,二、由境境,三、由滅境。由此三境,於出定時,如其次第,觸三種觸。
(4.1.3.4.3.5) kathaṃ nirodhād vyutthitas trīn sparśān spṛṣati: āniñjyam ākiṃcanyam ānimittam? yadbhūyasā tasyāḥ samāpatter vyuttiṣṭhamānas trividhenālambanena vyuttiṣṭhate: bhavālambanena viṣayālambanena nirodhālambanena ca; taiś ca vyuttiṣṭhamāno yathākramam eva trīn sparśān spṛśati|
[解]什麼是出滅盡定的時候,會觸到三種境界:一、是不動觸,二、是無所有觸,三、是無相觸?出定的時候,多數是由於三種境界才能出定的。哪三種境?一、由有境,二、由境境,三、由滅境。由於這三種境界在出定的時候,按照這三種境界的次第,就接觸到前面那三種觸。

緣於有境而出定時,無有我慢擾動其心,謂此為我而起我慢,或計未來我當有等,乃至廣說。是故說言:觸不動觸。
tatra bhavālambanena vyuttiṣṭhamānasya na bhavati cetasa iñjitatvam: asmīty ayam aham asmīti vā bhaviṣyāmīti veti vistaraḥ| ata ānijyaṃ sparśaṃ spṛśatīty ucyate|
[解]緣於六根、六識的有境而出定的時候,不會執著六根六識是我,不會有我慢的煩惱擾動其心,而認為:我能入滅盡定,你不能。或是認為:將來我還是有怎麼怎麼地,各式各樣的虛妄分別,乃至廣說。此行者接觸到此六根、六識,卻沒有我慢的分別,所以不為我慢所動搖,因此說為觸不動觸。

緣於境境而出定時,無貪所有、無瞋所有、無癡所有。是故言:觸無所有觸。
viṣayā  lambanena vyuttiṣṭhamānasya na rāgakiṃcanaṃ bhavati, na dveṣakiṃcanaṃ bhavati, na mohakiṃcanam| tasmād ākiṃcanyaṃ sparśaṃ spṛśatīty ucyate|
[解]緣於六種外境的境界而出定的時候,此行者接觸到色聲香味觸法一切境界,沒有貪,也沒有瞋,也沒有癡,因此說為觸無所有觸。

緣於滅境而出定時,於一切相不思惟故,緣無相界。是故說言:觸無相觸。如是已說靜慮、解脫、等持、等至。
nirodhālambanena  vyuttiṣṭhamā[naḥ sa] rvanimittānām amanasikārād animittaṃ dhātum ālambate| tasmād animittaṃ sparśaṃ spṛśatīty ucyate| (4.1._) uktā dhyānavimokṣasamādhisamāpattayaḥ|
[解]緣於無一切相的滅境而出定的時候,因為對於一切相不思惟的緣故,緣無相界,因此說為觸無相觸。如是已說靜慮、解脫、等持、第至。