2014年1月3日 星期五

有尋有伺等三地-5.雜染施設-5.2.業雜染-5.2.4.業位

5.2.4.業位
業位云何?應知略說有五種相,謂耎位、中位、上位、生位、習氣位。由耎不善業故,生傍生中。由中不善業故,生餓鬼中。由上不善業故,生那落迦中。由耎善業故,生人中。由中善業故,生欲界天中。由上善業故,生色、無色界。何等名為耎位不善業耶?謂以耎品貪、瞋、癡為因緣故。何等名為中位不善業耶?謂以中品貪瞋、癡為因緣故。何等名為上位不善業耶?謂以上品貪、瞋、癡為因緣故。若諸善業,隨其所應,以無貪、無瞋、無癡為因緣,應知。何等生位業?謂已生未滅,現在前業。何等習氣位業?謂已生已滅,不現前業。
[解]什麼是業位?就是業的階級,業由有而無,由無而有,其中的次第,就叫做位。應知略說有五種相,就是軟位、中位、上位、生位、習氣位。
1)不善業分三品,就是軟品、中品,上品。若是軟品的不善業,能令你在畜生的世界裏得到一個生命體,這是軟不善業的力量。若是中品、中等的罪業,將來會生到餓鬼的世界得到一個生命體。若是最嚴重的罪業,使令眾生到地獄得一個生命體,這是特別苦。若是下品的善法,在人中得果報。若是中品的善業,生到欲界天中得果報。若是上善業故,生到色界天,無色界天得果報。這一段是從得果報說,底下約因緣來辨。
2)什麼名為軟位不善業?就是以軟品貪、瞋、癡為因緣故,所造的不善業,就名為軟位。業力是由煩惱決定,果報是由業力決定。若是問軟品的不善業是怎麼回事?就是創造業力的煩惱是軟品,所造的業也就不重。什麼名為中位不善業?就是以中品貪、瞋、癡為因緣故,所以所造的業也是中品的不善業。什麼是名為上位不善業?就是以上品貪、瞋、癡為因緣故,所以是上品的不善業。若是發好心做種種的善法,也是有差別,隨眾生的智慧的深淺,也就有無貪、無瞋、無癡為因緣故,造成善業的差別。
3)什麼是生位業?就是當前在做這種功德的時候,還沒停下來,這個業就叫做已生未滅。正在創造業的時候,叫做生,創造業的行動沒有停下來,叫未滅。
4)什麼是習氣位業?習氣,就是數數的這樣做叫習。這樣做以後,在心裏面造成一種氣氛,就是種子。所以,造業的行動停下來,這時候業不現前,習氣就是業種子,就在阿賴耶識裏面儲藏起來,叫做不現前業。
karma avasthā katamā / samāsataḥ pañca ākārā veditavyā / mṛdv-avasthā madhya avasthā adhimātra avasthā utpatty-avasthā vāsanā avasthā ca / tatra mṛdunā kuśalena karmaṇā tiryakṣu utpadyate / madhyena preteṣu / adhimātreṇa narakeṣu / mṛdunā kuśalena manuṣyeṣu utpadyate madhyena kāma avacareṣu deveṣu / adhimātreṇa rūpya ārūpyeṣu // mṛdv-avasthām a-kuśalaṃ karma katamat / yan mṛdu-lobha-[dveṣa] mohanidānaṃ / madhya avasthaṃ yan madhyalobha-dveṣa-mohanidānaṃ / adhimātra avasthaṃ yad adhimātra-lobha-dveṣa-moha-nidānaṃ / kuśalaṃ vā punar alobha adveṣa amoha-nidānaṃ tathā eva yathā-yogaṃ draṣṭavyaṃ / utpatty-avasthaṃ yad utpanna aniruddhaṃ saṃmukhī-bhūtaṃ / vasanā avasthaṃ yad utpanna-niruddhaṃ vimukhī-bhūtaṃ //