2014年1月7日 星期二

有尋有伺等三地-5.雜染施設-5.2.業雜染-5.2.9.業過患

5.2.9.業過患
業過患云何?當知略說有七過患,謂殺生者殺生為因,能為自害,能為他害,能為俱害,生現法罪,生後法罪,生現法後法罪,受彼所生身心憂苦。
[解]什麼是業的過患?做錯誤的事情,應該注意它是有過患,什麼過患呢?要略的說有七種過患。假設說這人是殺害生命,殺生為因,就有七種過患,哪七種呢?能為自害,能為他害,能為俱害,生現法罪,生後法罪,生現法後法罪,受彼所生身心憂苦。
karmaṇām ādīnavaḥ katamaḥ / samāsataḥ sapta ākāra ādīnavo veditavyaḥ / yathā api prāṇa atipātikaḥ prāṇātipāta adhikaraṇahetor ātmavyābādhāya cetayate paravyābādhāya ubhayavyābādhāya dṛṣṭadhārmikam avadyaṃ prasavati sāmparāyikaṃ / dṛṣṭa-dharma-sāmparāyikaṃ taj-jaṃ caitasika-duḥkha-daurmanasyaṃ pratisaṃvedayate /

云何能為自害?謂為害生發起方便,由此因緣便自被害,若被繫縛,若遭退失,若被訶毀,然彼不能損害於他。云何能為他害?謂即由此所起方便,能損害他,由此因緣,不自被害乃至訶毀。云何能為俱害?謂即由此所起方便,能損害他,由此因緣,復被他害,若被繫縛乃至訶毀。云何生現法罪?謂如能為自害。云何生後法罪?謂如能為他害。云何生現法後法罪?謂如能為俱害。云何受彼所生身心憂苦?謂為害生發起方便,而不能成六種過失。又不能辦隨欲殺事,彼由所欲不會因緣,便受所生身心憂苦。又有十種過患,依犯尸羅,如《經》廣說應知。又有四種不善業道,及飲諸酒以為第五,依犯事善男學處,佛薄伽梵說多過患應知,廣說如《闡地迦經》 。
[解]1)什麼是能為自害?若殺害一個生命,這件事對我自己有害,有什麼害呢?就是為了殺害這個人,要做好計劃,開始行動,就是發起方便。由於要殺害對方的時候,結果你被對方害,或者自己被人綁起來,或者自己有什麼特別功德的地方,就失掉,如有什麼財富,失掉;或者有什麼地位,因為我殺人,結果人還沒有殺到,我的地位沒有。做惡事,社會上的輿論就指責你。想要害對方,結果被對方害,自己得這麼多的過犯,而自己又沒能損害對方,這就叫做自害。
2)什麼是能為他害?就是說這個人有預謀,然後按照自己的計劃,開始行動,就把對方傷害。這樣自己沒有受到對方的傷害,也沒有什麼繫縛、退失、訶毀。
3)什麼是能為俱害?就是這個人有預謀,然後按照自己的計劃,開始行動,就把對方傷害。你傷害對方,同時對方也傷害你,所以叫做俱害。
4)什麼是生現法罪?像前面說的自害,你想要害他,結果被他害,等於就是有罪,現在有這種苦惱。
5)什麼是生後法罪?像前面你把對方害,將來一生,這筆帳還要再算一算,就是後法罪。你殺害他,將來他有因緣還來傷害你,這是後法罪。
6)什麼是生現法後法罪?就是互相都受到害,現在有苦惱,將來人與人之間的恩怨,一直相續下去。只有修學戒定慧,斷除自己的貪瞋癡,這時候和任何人的恩愛,任何的怨,都可以停下來,不然的話,沒有停止那一天。
7)什麼是受彼所生身心憂苦?就是那個人,為了要傷害對方的生命,發出來行動,但是沒有成功。還被對方害,他心裏不憂苦嗎?若真的殺人,心裏安嗎?前面一共有六條都有過失,身心都會有憂苦。又不能辦隨欲殺事,指第一條,心裏面想要殺害的事情,沒有做成,心裏面也是憂苦。這個人由於他所要成就的事情因緣不具足,沒成功,所以便受所生身心憂苦。

又有十種過患,依犯尸羅,如《經》廣說應知。又有四種不善業道,及飲諸酒以為第五,依犯事善男學處,佛薄伽梵說多過患應知,廣說如《闡地迦經》 。
[解]1)又有十種過患,依犯尸羅,如經廣說應知。本論二十二卷有十種過患廣說應知。
2)又有四種不善業道,就是殺生、偷盜,乃至欲邪行,乃至說謊話這些事。及飲諸酒,這就是第五,這就是五種不善業道。依據犯這五種罪過的事情,善男子、善女人應該學這五戒,若是毀犯,佛薄伽梵說你有很多的過患應知,廣說如闡地迦經。
katham ātmavyābādhāya cetayate / prāṇi-vyābādhāya prayuktas tato nidānaṃ vadhaṃ bandhanaṃ vā jyāniṃ vā garhaṇāṃ vā prāpnoti / no tu śakgoti paraṃ vyāvādhituṃ kathaṃ paravyābādhāya / tathā eva prayuktaḥ paraṃ vyābādhate / no ty tato nidānaṃ vadhaṃ vā yāvad garhaṇāṃ vā nigacchati / katham ubhayavyābādhāya / yat tathā eva prayuktaḥ paraṃ ca vyābādhate tannidānaṃ ca parato vadhaṃ vā yāvad garhaṇāṃ vā nigacchati/kathaṃ dṛṣṭadharmadhārmikam avadyaṃ prasavati/yathā ātmavyābādhāya cetayate / kathaṃ sāmparāyikam avadyaṃ prasavati / yathā paravyābādhāya cetayate/ kathaṃ tajjaṃ caitasikaduḥkhadaurmanasyaṃ pratisaṃvedayate prāṇi-vyābādhāya prayuṅkte / sacet ṣaḍ ākāram ādīnavaṃ na nigacchati / na ca asya prāṇa atipātaḥ sampadyate yathā īpsitaḥ saḥ /icchāmūla(?) nidānaṃ tajjaṃ caitasikaṃ duḥkha-daurmanasyaṃ pratisaṃvedayate // api khalu daśa ādīṅavā dauḥśīlyaṃ yathā-sūtram evaṃ vistareṇa veditavyāḥ /caturṇāṃ punar akuśalānāṃ karmapathānāṃ surāmaireyasya pañcamasya upāsaka-śikṣa asambandhena ādīnavā uktā bhagavatā te api vistareṇa veditavyāḥ / tad yathā nandika-sūtre /