2014年1月4日 星期六

有尋有伺等三地-5.雜染施設-5.2.業雜染-5.2.5.業門

5.2.5.業門
5.2.5.1.與果門
復次,業門云何?此略有二種,一、與果門,二、損益門。與果門者,有五種應知,一、與異熟果;二、與等流果;三、與增上果;四、與現法果;五、與他增上果。
[解]復次,什麼是業門?人在屋子裏面,從門出來,叫做門。造業以後,變成習氣,習氣會發動出來事情,給你果報,就是從門出來,就是由習氣位發動到現行。若站在前六識的立場來說,習氣和前六識是不相應,不相應的時候叫習氣位,相應的時候就是得果報。所以門,正好是前六識。這個門有兩種,一、與果門,就是造業後的習氣,給你果報,叫做與果。二、損益門,就是與果再分類。若是作惡業,給你果報時候,就是來損害你;如果作善業,給你果報,就是利益你。與果門者,有五種應知,哪五種?一、與異熟果,就是變異而成熟的果報,是在生死中得的果報。在造業的時候,有善、惡、無記的差別,得果報是無記,所以叫做異熟果。為什麼是無記?因為,果報主體是阿賴耶識,阿賴耶識是無記。在人間天上有如意的事情出現,是由阿賴耶識裏生出來。地獄有很多苦,是由阿賴耶識生出來。所以,由果報主來說,是無記;若與前六識相應,還是有苦樂的分別。二、與等流果,三、與增上果,四、與現法果,五、與他增上果。
karmaṇāṃ mukhaṃ katamat / tat samāsato dvividhaṃ / phaladāna-mukham upaghāta anugraha-mukhaṃ ca // phala-dāna-mukhaṃ katamat / tat pañca ākāraṃ veditavyaṃ vipāka-phalato niṣyandaphalato adhipati-phalato dṛṣṭadharma-phalataḥ para adhipati- phalataś ca //

5.2.5.1.1.與異熟果
與異熟果者。謂於殺生親近、修習、多修習故,於那洛迦中受異熟果。如於殺生,如是於餘不善業道亦爾,是名與異熟果。
[解]什麼是與異熟果?就是這個人在人間,歡喜殺害生命,與殺生的事情接近,向人家學習,自己這樣做,常常殺害生命。或是以殺生為職業,或者業餘,如釣魚,或者到山上打獵。這樣做,將來在地獄裏面,享受這個異熟果。像殺害生命是這樣子,其餘的不善業道也是。若到地獄受異熟果,這是上品的不善業;中品、下品的不善業,到畜牲世界,到餓鬼的世界受果報。殺生是這樣子,對於其餘不善業道,偷盜、邪淫、妄語,乃至這些各式各樣,也是有下品、中品、上品。
tatra vipākaphalataḥ / prāṇa atipāta ātmacitte bhāvite bahulīkṛte narakeṣu vipāko vipacyate / yathā prāṇa atipāta evam avaśiṣṭeṣv akuśaleṣu karma-patheṣu / idam eṣāṃ vipākaphalaṃ //

5.2.5.1.2.與等流果
與等流果者,謂若從彼出來生此間,人同分中壽量短促,資財匱乏,妻不貞良,多遭誹謗,親友乖離,聞違意聲,言不威肅,增猛利貪,增猛利瞋,增猛利癡,是名與等流果。
[解]什麼是與等流果?就是創造業以後,業酬謝你一個果報,什麼果報呢?就是給你的果和當初造的業相似,叫做等流果。等,彼此相似,流,相續下去。等流果是怎麼給呢?就是從三惡道出來,到人的世界,此人和其他的人大家都是同類,叫做同分。
1)壽量短促,最初造作殺生罪業的時候,使令眾生的壽命中斷,壽命短促。所以到人間的時候,也給你相似的果報,壽命短促。壽量短促,是屬於殺生罪業的等流果。
2)資財匱乏,在因地的時候,造偷盜的罪業,若是嚴重的話,到三惡道先給異熟果,到人間再給等流果。偷盜的時候,使令被偷盜的人,資財匱乏,現在你的資財也是不足,總是有所缺少不夠用。
3)妻不貞良,在因地,有欲邪行的罪過,所以再來到人間,同樣是他的妻子不貞良。
4)多遭誹謗,在因地,說謊,使人受到傷害,來到人間的時候,常常遇見人家毀謗他。
5)親友乖離,在因地,說破壞別人感情的話,現在親友也是同你不合,常常的吵架。
6)聞違意聲,在因地的時候,說些粗惡的語言,令人聽到以後像刀劍刺傷似的,所以來到人間的時候,也會聽見像刀劍的這種語言刺害他。
7)言不威肅,就是綺語,最初好說笑話,說些放逸的話,來到人間說話的時候,得不到人家的尊重,沒有那種威勢。
8-10)增猛利貪,增猛利瞋,增猛利癡,在因地,常常有貪心、瞋心、愚癡心,常常這樣熏習,來到人間貪瞋癡就是重,這叫做等流果,就是原來造十不善業所引發出來。
tatra niṣyandaphalataḥ / sacen manuṣyāṇāṃ sabhāgatāyām alpa āyuṣko bhavati/[sambhogavipanno bhavati/] aguptadvāro bhavati/ abhyākhyāna-bahulī-bhavati / vibhinnamitro bhavati / amano-jñaśabdaśrotā bhavati / anādeyavākyo bhavati / tīvra- rogo bhavati / tīvradveṣo bhavati / tīvramoho bhavati / idam eṣāṃ niṣyanda-phalaṃ //

5.2.5.1.3.與增上果
與增上果者,謂由親近、修習、多修習諸不善業增上力故,所感外分光澤尟少,果不充實,果多朽敗,果多變改,果多零落,果不甘美,果不恒常,果不充足,果不便宜,空無果實。當知善業與此相違。
[解]什麼是與增上果?等流果,是在本身正報上的感受;增上果,是在依報上,你所享用的境界上說。因為他常常親近不善業,常常做惡事,所以叫做修習。做了一次又一次,就是多修習諸不善業。因此這個不善業是很有力量,所以叫增上力。不善業給你異熟果,給你等流果之外,又會給你增上果。什麼是增上果呢?
1)光澤尟少,就是由業力招感來的身外之物,或者衣食住,或者是你種的花果,表面上看光潤滋澤的相貌少,總是枯萎的樣子。因為在造殺業的時候,令被殺害的眾生心情苦惱不光澤,所以除了壽命短促之外,所遭遇到的境界,是光澤尟少。
2)果不充實,就是盜業,偷盜的時候令對方有所缺少,給增上果的時候,所得的事情也是不充實,就是有所缺少。
3)果多朽敗,比如種橙子,或者蔬菜,結果的時候都是朽敗,能夠成實的不多,這是欲邪行的果。
4)果多變改,因地的時候,好說謊話,給你增上果的時候,事情總是有變化。
5)果多零落,因地的時候,說離間語,給你增上果的時候,沒有成熟就雕零,敗壞。
6)果不甘美,因地的時候,說粗惡的語言,所以得到的增上果,吃什麼東西,吃的飯香味也不是那麼好。
7)果不恒常,因地的時候,說綺語令人放逸,所以得到的果很快就結束。
8)果不充足,因地的時候,貪心很大,所以得的增上果不充足。
9)果不便宜,因地的時候,常好發怒,得到增上果的時候,不隨你的心意,與你的希望不相應。
10)空無果實,因地的時候,有邪知邪見,得增上果的時候,做生意沒賺到錢。若是修十善業,就和不善業是相反的,所感的外分光澤很多,果也是充實,果也不朽敗,果也不變改,果也不零落,果是甘美,果也是恒常,果是充足,果是便宜,是有結果。
tatra adhipati-phalataḥ / akuśalānāṃ karmaṇām āsevitatvād bhāvitatvād bahulīkṛtatvāt tena adhipatinā bāhyā bhāvā alpa ojaskaphalā bhavanti asampannaphalāḥ pūti-phalāḥ parivṛtta-phalāḥ śīrṇa-phalā asvādu-phalā asadā-phalā alpakaphalā apathyakaphalā aphalāś ca / etad viparyayeṇa kuśalakarma draṣṭavyaṃ //

5.2.5.1.4.與現法果
與現法果者。有二因緣,善、不善業與現法果:一、由欲解故;二、由事故。應知欲解復有八種:一、有顧欲解;二、無顧欲解;三、損惱欲解;四、慈悲欲解;五、憎害欲解;六、淨信欲解;七、棄恩欲解;八、知恩欲解。有顧欲解。造不善業,受現法果者,謂如有一,由增上欲解,顧戀其身,顧戀財物,顧戀諸有, 造不善業。無顧欲解,所造善業,受現法果者,謂如有一以增上欲解,不顧其身,不顧財物,不顧諸有,造作善業。損惱欲解,造不善業,受現法果者,謂如有一於他有情補特伽羅,以增上品損惱欲解,造不善業。慈悲欲解,所造善業,受現法果者,謂如有一於他有情補特伽羅,以增上品慈悲欲解,造作善業。憎害欲解,造不善業,受現法果者,謂如有一於佛法僧,及隨一種尊重處事,以增上品憎害欲解,造不善業。淨信欲解,所造善業,受現法果者,謂如有一於佛法僧等,以增上品淨信欲解,造作善業。棄恩欲解,造不善業,受現法果者,謂如有一於父母所,及隨一種恩造之處,以增上品背恩欲解,欺誑欲解,酷暴欲解, 造不善業。知恩欲解,所造善業,受現法果者,謂如有一於父母等,以增上品知恩欲解,報恩欲解,所作善業。
[解]什麼是與現法果呢?就是現在造的罪過,現在就得果報,現在做的功德,現在就得果報。要有兩個因緣才能這樣子。哪二因緣?第一、欲解,欲,就是強烈的願望,我希望成就這件事的心非常的強。解,就是對這件事,有有深刻的認識。第二、事,欲解是在思想上說,事就是表現出來的行動,把這件事做成。從這兩方面來決定你得不得現法果。應知欲解又有八種不同,一、有顧欲解,二、無顧欲解,三、損惱欲解,四、慈悲欲解,五、憎害欲解,六、淨信欲解,七、棄恩欲解,八、知恩欲解。
1)什麼是有顧欲解,造不善業受現法果?顧,就是關心,對這件事很關心這樣的欲解,而造不善業,能夠受現在的果報。就是說有一個人有強烈的希望心,對這件事是有研究。顧戀其身,愛著自己的生命,特別的保護自己。顧戀財物,對財物也是這樣。顧戀諸有,除了生命體和財物之外,其餘自己所有的一切,愛著心也是很強。在這樣的愛著心顧戀的心情之下,造作很多的不善的罪業,這樣的罪業會得現報。
2)什麼是無顧欲解,所造善業受現法果?對自己的身體,沒有那麼多的愛著心,對財物也是,諸有也是。這樣的人造善業,做很多的功德,現在就會得到果報。
3)什麼是損惱欲解,造不善業受現法果?就是對另外一個有情的眾生,以特別強烈的損惱欲解,想要殺害他,想要惱亂他,對殺害他、惱亂他的這件事,有深入的研究,心情非常強烈的要做這個事,造很多的罪過,也會於現法中會受到果報。
4)什麼是慈悲欲解,所造善業受現法果?譬如有一人,對於其他有情補特伽羅,內心裏面有慈悲心,而且還是特別強大的,慈悲心非常的強。就是任何人不能阻礙,一定要把它做成功,會得現報。
5)什麼是憎害欲解,造不善業受現法果?心裏面憤怒,想要傷害對方,有這樣的欲解,造不善業的時候,是受現法果。就是有這麼一個人,對於佛陀,對於佛教無量無邊的微妙法門經書之類,在佛教裏面修學聖道的人。或者是佛,或者佛像,或者法,或者僧,都是我們應該尊重的事情。以增上品憎害欲解,造不善業,要受現報。
6)什麼是淨信欲解,所造善業受現法果?對於佛法僧有清淨的信心,有這樣欲解的人,在佛法僧上面造很多的善業,能受現法果。
7)什麼是棄恩欲解,造不善業受現法果?背棄恩德的人,有這種欲解,造不善業,受現法果。就是譬如有一人,對我們有恩的父母,或者在父親那邊,或者在母親那邊,隨那一種有恩的地方。強烈的不承認有恩這件事,有這樣的欲解。欺誑欲解,會對父母有欺誑心,欺騙他的父親母親。酷暴欲解,就是極殘暴的行為,對父親、母親、有恩的人造不善的業,也是得現報。
8)什麼是知恩欲解,所造善業受現法果?就是譬如有一人,對我們有恩的父母,或者在父親那邊,或者在母親那邊,隨那一種有恩的地方。強烈的感覺到父母恩德太大,沒有欺誑欲解、酷暴欲解,而有報恩欲解,有這樣的思想。然後能夠對父母,做很多的功德的事情,現在就會得果報。
tatra dṛṣṭa-dharma-phalataḥ / dvābhyāṃ kāraṇābhyāṃ karma dṛṣṭa-phalaṃ bhavaty akuśalaṃ vā kuśalaṃ vā / āśayato vastutaś ca / tatra āśayo aṣṭa ākāro veditavyaḥ / tad yathā apekṣa āśayo nirapekṣa āśayo apakāra āśayaḥ karuṇāśayā āghāta āśayaḥ prasāda āśayaḥ kṛta-ghna āśayaḥ kṛta-jña āśayaś ca // tatra apekṣa āśayato api karma akuśalaṃ dṛṣṭadharmavedanīyaṃ /yathā api iha ekatyo adhimātrāṃ kāyanirapekṣatāṃ bhoga-nirapekṣatāṃ bhava-nirapekṣatām abhisaṃskaroti // tatra nirapekṣa āśayato api karma kuśalaṃ dṛṣṭa-dharma-vedanīyaṃ bhavati / yathā apīhaikatyo adhimātrāṃ kāya-nirapekṣatāṃ bhoga-nirapekṣatāṃ bhava-nirapekṣatām abhi-saṃskaroti // tatra apakāra āśayato api karma akuśalaṃ dṛṣṭa-dharma-vedanīyaṃ bhavati / yatha api iha ekatyaḥ para-sattveṣu para-pudgaleṣv adhimātram apakāra āśayam abhisaṃskaroti // tatra karuṇā āaśayato api karma kuśalaṃ dṛṣṭa-dharma-vedanīyaṃ bhavati / yathā api iha e-katyaḥ para-sattveṣu para-pudgaleṣv adhimātraṃ karuṇā āśayam abhisaṃskaroti // tatra āghāta āśayato api karma akuśalaṃ dṛṣṭadharmavedanīyaṃ bhavati / yathā api iha ekatyo buddhe vā dharme vā saṅghe vā anyatama anyatamasmin vā gurusthānīye vastuny adhimātram āghāta āśayaṃ pratighāta āśayam abhisaṃskaroti // tatra prasāda āśayato api karma kuśalaṃ dṛṣṭa-dharma-vedanīyaṃ bhavati / yathā api iha ekatyo buddhe vā dharme vā saṅghe vā adhimātraṃ prasāda āśayam adhimukty āśayam abhisaṃskaroti // tatra kṛtaghna āśayato api karma akuśalaṃ dṛṣṭa-dharma-vedanīyaṃ bhavati / yathā pi iha ekatyo mātari vā pitari vā anyatama anyatamasmin vā upakāra- vastuny adhimātraṃ kṛtaghna āśayam abhidroha āśayaṃ raudra āśayam abhisaṃs- karoti // tatra kṛta-jña āśayato api karma kuśalaṃ dṛṣṭa-dharma-vedanīyaṃ bhavati / yathā api iha ekatyo mātari pitari vā anyatama ānyatamasmin vā upakāra-vastuny adhimātraṃ kṛta-jña āśayaṃ pratyupa-kāra āśaya[m adhimātram abhisaṃskaroti] //

由事故者,若不善業,於五無間及彼同分中,亦有受現法果者。五無間業者,一、害母;二、害父;三、害阿羅漢;四、破僧;五、於如來所惡心出血。
[解]什麼是事呢?假設做惡事,就是五種惡業,能墮落到無間地獄受苦。及於彼無間業同類的一種罪業。這無間罪受現法果,及彼同分中也有受現法果。什麼是五無間業?第一、害母,殺害自己的母親。
第二、害父,殺害自己的父親。父親母親是有恩德的人,殺害自己的父母,罪過太大,這會墮落無間地獄。
第三、害阿羅漢,阿羅漢是聖人,這是最值得尊重的聖人,殺害他,也是要到無間地獄。殺害這三種人,在殺業裏面是最重,成就究竟的殺生罪業。
第四、破僧,破和合僧,在寺院裏面的出家人,本來都是和合,但是從中間說些謊話,說虛妄語,把他們破壞,不和合。破和合僧分兩類:一個破羯摩僧,一個是破轉輪僧。破羯摩僧,就是寺院裏面,因為你說謊話而使令大眾僧分裂,分兩處作羯摩,說戒分兩個地方,大家不能共同的作羯摩說戒。破轉輪僧,就是在釋迦牟尼佛法之外另立一種法,你能同意這件事,這就是破轉輪僧,這是不對。為什麼是很嚴重的罪過?破和合僧以後,大家都不能修學聖道,不能進步。
第五、於如來所惡心出血,惡心的要傷害佛。這五逆罪,通常經論的說法,都是生命存在的時候沒有事,死掉以後,墮落到無間地獄。現在這個文上說,造五無間罪還要受現法果,法律上要制裁他,就是受現法果。
tatra vastuto akuśalaṃ karma ānantaryeṣv ānantaryabhāveṣu ca dṛṣṭadharma- vedanīyaṃ bhavati / pañca ānantaryāṇi karmāṇi / tad yathā mātṛ-vadhaḥ pitṛ-vadhao arhad-vadhaḥ saṅgha-bhedas tathā-gatasya āntike duṣṭa-citta-rudhira-utpādanaṃ ca //

無間業同分者,謂如有一,於阿羅漢尼及於母所,行穢染行。打最後有菩薩。或於天廟衢路市肆,立殺羊法,流行不絕。或於寄託得極委重親友同心耆舊等所,損害欺誑。或於有苦、貧窮、困乏、無依、無怙,為作歸依,施無畏已,後返加害,或復逼惱,或劫奪僧門,或破壞靈廟,是等業名無間同分。
[解]什麼是無間業同分?不是害父、害母、害阿羅漢,但是與那種罪過是相同類,是指什麼說呢?1)譬如有一人,對於阿羅漢尼,又是他母親這樣的人,行穢染行,這個罪過和無間業是相等。2)打最後有菩薩,這個菩薩是最後有菩薩,就是一生補處的菩薩,這樣子這也等於是出佛身血、殺阿羅漢相似。3)或於供養天的廟,或者在四通八達的道路的街市店鋪裏頭,在那裏成立一個殺羊的地方,而且還是有條例,這種殺羊的法流行不斷。4)或者對於寄托,就是彼此間是可信任,重要事情可以委托。得極委重,委者順也,極能互相隨順,就是彼此間的感情非常的好,極難的事情都能互相隨順。極委,就是能隨順你,而且感情非常的重,有重大親厚關係的這樣的親友,親厚的人,或者是朋友,彼此是同一個心情。耆舊等所,年紀很大叫做耆,或者關係很久。你對這樣親厚關系的人,與你有這樣信心的人,損害他,欺騙他,就是和無間業是相等。5)或者有一種人是很苦惱的人,貧窮生活困難的人,一點依靠也沒有,沒有人能幫助他的人。你能夠做他的救護者、愛護者,照顧他的人,他也死心踏地的和你在一起,依賴你。施無畏已,這個人無依無怙就是有恐怖,你為他做歸依者,就使他沒有恐怖。後來你又來傷害這個人,逼迫他受到很多的苦惱,這也是與無間業是同分。或者劫奪出家人的財物,什麼意思?功德主拿來的財富,是布施給大眾僧,你把它回轉到自己的腰包裏,這叫劫奪僧門。或破壞靈廟,供養佛教寺廟你破壞,或者供養天神的廟你破壞,這個罪過都是很大。前面說的這些事情,都是和五無間的罪業是同類的。
ānantarya-sabhāgāni punaḥ / yathā api iha ekatyo arhantaṃ vā gacchati mātaraṃ vā // carama-bhavikāya vā bodhi-sattvāya praharati / devatā āayataneṣu vā catvāreṣu vā śṛṅgāṭakeṣu vā paśuvadham anupravartayanti / viśvastaṃ vā parama-viśvāsa-prāptaṃ mitraṃ vā suhṛdaṃ vā vayasyakaṃ vā druhyati vyaṃsayati vipravāsayati / duḥkhitaṃ vā punar niṣkiñcanam anātham apratiśaraṇaṃ śaraṇa āgatam apradānena upagṛhya uttaratra abhidruhyati pīḍāyai pratipadyate / saṅgha āya-dvāraṃ vā apaharati / caitya- bhedaṃ vā karoti / ity evaṃ-bhāgīyaṃ karma ānantarya-samāgam ity ucyate //

若諸善業,由事重故,受現法果者。謂如有一母無正信,勸進開化,安置建立於具信中。如無正信於具信中,如是犯戒於具戒中,慳吝於具捨中,惡慧於具慧中亦爾。如母,父亦爾。或於起慈定者,供養、承事。如於起慈定者,如是於起無諍定、滅盡定、預流果、阿羅漢果,供養、承事亦爾。又親於佛所供養、承事,如於佛所,如是於學、無學僧所亦爾。若即於此尊重事中,與上相違,由損害因緣,起不善業,受現法果。
[解]什麼是若諸善業,由事重故受現法果?
1)就是譬如有一人,這個人的母親對於佛法僧沒有正信,不相信佛法。就千方百計的勸諫母親,希望他的思想能進一步,常常開化他,用佛法來化導他,建立他的信心,對於佛法具足信心。假設說母親沒有正信,能勸他發起正信,能這樣子。同樣的,母親常好犯戒,做有罪過的事情,我也是勸進開化,叫他不要犯戒,能安住在持戒清淨,從犯戒裏面解脫出來。母親很慳吝,不肯在三寶裏面作功德,也要勸進開化,使令他從慳吝中解脫出來,布施幫助貧苦的人。母親有智慧,都是邪知邪見,勸進開化自己的母親能夠改變過來,安置他在佛法的光明智慧裏面。如無正信,於具信中安置建立,也是這樣。前面以母為例,能夠勸導自己的父親也是這樣子,一樣能得現報。
2)或於起慈定者,供養承事。什麼是起慈定者?在初禪裏面修四無量心,或者是得二禪、三禪、四禪,四禪八定,修慈悲定,入慈三昧之後,從慈三昧裏面出來的這種人。現在發恭敬心供養起慈定者,又能為他辦事,這個人就會得現報。前面說從慈三昧裏面出來的人,是這個樣子。從無諍三昧出來的時候,就供養承事也是這樣。無諍三昧是什麼呢?就是得滅盡定的大阿羅漢,日常做一切事情的時候,先入定,看一看今天要到什麼地方做事,經過什麼地方,是不是遇見一些人不高興我。如果從這裏走有人不高興,就不從這裏走,避免任何人因為我而起煩惱。入這樣無諍定的人,從無諍定裏面出來,叫做起無諍定。從滅盡定裏面出來,也是這樣。初入聖道的聖人,若能供養承事,能得現報。阿羅漢是聖道圓滿的人,若對這樣的人供養承事,也是能得現報。
3)又自己親自在佛的地方,供養佛,為佛做事情,也是一樣能得現報。如於佛所是這樣子,對於大眾僧裏面有屬於學,已經成就聖道,聖道還沒有圓滿,或是無學,已經圓滿。這樣的大眾僧也是一樣,可以得現法果。假設一個眾生,對於佛陀或者是大弟子,這些尊重事中,作一些和前面說的事情是相違背,或者是做惡事,或者是毀謗,或者是傷害,或者種種不饒益的事情。由於內心裏面有損害動機的因緣,發動出來種種的罪業,現在就會得到很多苦惱的果報,還有後法果。
kuśalaṃ vā punar vastuto dṛṣṭa-dharma-vedanīyaṃ bhavati / yathā api iha ekatyo mātaram aśrāddhāṃ śraddhāsampadi samādāpayati vinayati niveśayati pratiṣṭhāpayati / yathā aśrāddhāṃ śraddhā-sampady evaṃ duḥśīlāṃ śīlasampadi / matsariṇīṃ yoga- sampadi duṣprajñāṃ prajñā-sampadi / yathā mātaram evaṃ pitaraṃ / maitryā[ḥ] samāpatter vyutthitaṃ piṇḍakena pratipādayati / [kārya]-kārān vā prayuṃkte / evaṃ karuṇāyā nirodha-samāpatteḥ srota āpatti-phalād vyutthitam arhatva-phalāc ca piṇḍakena pratipādayati kārān vā prayuṃkte / tathā sākṣād buddhe bhagavati kārān prayuṃkte / yathā buddhe bhagavaty evaṃ śaikṣa aśaikṣa-saṅghe // eṣv eva vā punar vastuṣu viparyayeṇa akuśalam api karma dṛṣṭadharma-vedanīyaṃ bhavaty apakāra-naimittikaṃ //

5.2.5.1.5.與他增上果
與他增上果者,謂亦由受現法果業。猶如如來所住國邑,必無疾疫、災橫等起,佛神力故,無量眾生無疾、無疫,無有災橫,得安樂住。如佛、世尊,如是轉輪聖王及住慈定菩薩亦爾。若諸菩薩以大悲心,觀察一切貧窮困苦業天所惱眾生,施以飲食、財穀、庫藏,皆令充足,由此因緣,彼諸眾生得安樂住。如是等類,是他增上所生現法受業,應知。
[解]什麼是與他增上果?由於前生做的功德,或者現在做的功德,而現在得果報的業力的關係,可是又有其他人的力量大影響很多人,使令很多人受到影響,或者好,或者是壞。就是另外一個人的力量,我們受到影響,叫做與他增上果。也是由於自己有這種業力,所以得到這樣的事情,受到影響。
1)舉一個例子,佛陀在某個國度,某個城市住,這一個地區決定不會有流行病,不會有大的災難這種事情的生起。為什麼呢?因為佛的神力的緣故,無量無邊的眾生沒有疾沒有疫,沒有災橫的生起,能夠很安樂的居住。就是由佛的力量與他增上果。可是亦由受現法果業的關系,和自己還是有關係。如佛世尊的佛神力,是有這樣與他增上果的事情。轉輪聖王和安住在慈三昧的菩薩也能令他居住的地方有這樣事情。
2)若諸菩薩以大悲心觀察一切眾生貧窮的困苦。為什麼會貧窮困苦呢?不相信佛法的人,認為人世間的災難是天降下災難給我們受苦。按佛法的意思不是天,是自己的業力有這樣的罪業來擾亂,所以有貧窮困苦。一般人所謂天,就是業力,所以叫做業天。由業的力量,使令我們受苦惱。菩薩有大福德,布施他飲食,布施他的財穀,給他的庫藏,皆令充足,使令他們的生活美滿。由此因緣,彼諸眾生得安樂住,這叫做與他增上果。所以,本來自己造這樣的罪業,自己受這個苦;自己造這樣的福業,自己得到安樂住。現在與他增上果,就是也能得到別的大力量人的影響,受到他的影響。如是等類,是另外一個人的強大的力量,所引起的現法受業,這樣情形,應該知道。
tatra para-adhipati-phalataḥ karma dṛṣṭa-dharma-vedanīyaṃ bhavati / yathā api tad yasmin grāmakṣetre tathāgato viharati /tatra netaya upadravā vā upasargā utpadyante / atītiko anupadravo anupasargo jana-kāyaḥ sukha-sparśaṃ viharati / yad uta buddha anubhāvena / yathā buddhā evaṃ cakra-vartino maitra-vihāriṇaś ca bodhisattvāḥ / tathā bodhisattvaḥ karuṇā āśayo daridrān duḥkhitān daiva upahatān sattvān abhisamī- kṣya annena pānena dhanena dhānyena kośena santarpayanti / te ca tena pratyayena sukha-sparśaṃ viharanti / idam apy evaṃ-bhāgīyaṃ para-adhipatikaṃ dṛṣṭa-dharma- vedanīyaṃ karma veditavyaṃ //

5.2.5.2.損益門
損益門者,謂於諸有情,依十不善業道,建立八損害門。何等為八:一、損害眾生;二、損害財物;三、損害妻妾;四、虛偽友證損害;五、損害助伴;六、顯說過失損害;七、引發放逸損害;八、引發怖畏損害。與此相違,依十善業道,建立八利益門應知。
[解]什麼是損益門?什麼是從業門上發出損益的事情?就是對於眾多有情,依十不善業道,建立八種對眾生有所損害的門,就是由這個門作出不饒益的事情。什麼是八?
一、損害眾生,就是殺害生命。造這樣的業,就有一個門,會生出很多不饒益的事情。
二、損害財物,就是偷盜。造損害眾生財物的盜業,就有一個門,還是損害你的財物。
三、損害妻妾,就是欲邪行。在因地,損害他人的妻妾,就有個門,將來妻妾有問題。
四、虛偽友證損害,就是妄語。虛偽友證,本來是說謊話,而是用真實語的態度,真的你是怎麼,所以叫做證。實在目的就是來傷害這個人。
五、損害助伴,就是離間語。說離間語使令助伴,就是親友間感情損害。
六、顯說過失損害,就是粗惡語。說暴惡的語言毀辱這個人,損害這個人。
七、引發放逸損害,就是綺語。說雜穢語,令人引發放逸的行為,就是綺語的損害。
八、引發怖畏損害,就是貪、瞋、癡。由於貪瞋癡展轉不斷在活動,又引發出來很多的罪過,使令人怖畏的損害。這八個門對於眾生都是有所損害的,其實都是自己創造。與這個十不善業道不同,不殺生,不偷盜,不欲邪行,不虛偽友證損害,不損害助伴,不顯說過失損害,不引發放逸損害,不引發怖畏損害,所以和前面是相反。依十善業道,建立八種,對於一切眾生有利益的門應該知道。
tatra upaghāta anugrahaḥ / aṣṭa abhirūpa-ghāta-mukhaiḥ sattveṣu daśa a-kuśalāḥ karma-pathā vyavasthāpitāḥ / aṣṭāv upaghāta-mukhāni katamāni / prāṇa upaghāto bhoga upaghāto dāra upaghātaḥ kūṭa-sākṣy-upaghātaḥ(?) sahāya upaghāto doṣa- samākhyāna upaghātaḥ prasāda upasaṃhāra upaghāto bhaya upasaṃhāra upaghātaś ca / etad viparyayeṇa kuśalānāṃ karma-pathānāṃ mukhāni draṣṭavyāni //