2014年1月1日 星期三

有尋有伺等三地-5.雜染施設-5.2.業雜染-5.2.2.業分別-5.2.2.2.法相差別建立

5.2.2.2.法相差別建立
復次,法相差別建立者,謂即殺生,離殺生等。云何殺生?謂於他眾生起殺欲樂、起染污心,若即於彼起殺方便,及即於彼殺究竟中所有身業。云何不與取?謂於他攝物起盜欲樂、起染污心,若即於彼起盜方便,及即於彼盜究竟中所有身業。云何欲邪行?謂於所不應行、非道、非處、非時起習近欲樂、起染污心,若即於彼起欲邪行方便,及於欲邪行究竟中所有身業。云何妄語?謂於他有情起覆想說欲樂、起染污心,若即於彼起偽證方便,及於偽證究竟中所有語業。云何離間語?謂於他有情起破壞欲樂、起染污心,若即於彼起破壞方便,及於破壞究竟中所有語業。云何麁惡語?謂於他有情起麁語欲樂、起染污心,若即於彼起麁語方便,及於麁語究竟中所有語業。云何綺語?謂起綺語欲樂、起染污心,若即於彼起不相應語方便,及於不相應語究竟中所有語業。云何貪欲?謂於他所有起己有欲樂、起染污心,若於他所有起己有欲樂決定方便,及於彼究竟中所有意業。云何瞋恚?謂於他起害欲樂、起染污心,若於他起害欲樂決定方便,及於彼究竟中所有意業。云何邪見?謂起誹謗欲樂、起染污心,若於起誹謗欲樂決定方便,及於彼究竟中所有意業。
[解]復次,約法來說善法、不善法的差別相,法相上的不同安立,就是殺生是黑品,遠離殺生就是白品。善法有善法的相貌,惡法有惡法的相貌,叫做法相差別建立。
1)什麼是殺生呢?就是對於其他眾生,他簡別不是自殺,是另一個人殺害另一個眾生。眾生,表示是有情的眾生,不是無情物。兩個緣:一個他,一個眾生。第三個緣,就是發起殺害那個眾生的想法。欲樂,就是內心的想法,而歡喜這樣做。起殺想,就是在所要殺的這個境界上,起殺的想法。第四個緣,起染污心,或者是因為貪心而殺,或者是瞋心,或者是邪知邪見,各式各樣的煩惱。因為這樣的煩惱染污他的清淨心,做罪過的事情。第五個緣,假設這個人,發動殺的想法,由煩惱來發動這件事,就對彼眾生發出殺的行動,叫做方便。方便就是行為,以行為為方便,來成就他的願望。他開始殺的行動,最後殺的這件事,完全做完。究竟,就是這件事做圓滿。所有身業,一開始到最後,表現在身體上的行動,這個殺罪成立。於他眾生起殺意樂及染污心,這屬於心。若即於彼起殺方便,及即於彼殺究竟中,這是由內心發出行動,由身口的行動,來進行這件事,最後成功。彼眾生因此而死,或者當時沒死,過後因此而死,這個罪過成立,就叫做殺。
2)什麼是不與取?就是對於其他有情的所有權的財物,發起盜的想法,起染污心。若是對彼財物,發起盜的行動,財物舉離本處,這個罪過成立,就叫做不與取。
3)什麼是欲邪行?對於沒有嫁,或者已經嫁,這兩類的女人,都不應該行欲邪行。非道、非處、非時,你數數的和那個人接觸,先起這種想法,欲樂就是想,發起染污心。若即於彼起欲邪行的行動,及於欲邪行究竟中所有的身業。
4)什麼是妄語?就是對於其他有情,起覆想說欲樂。覆想,就是心裏面明明白白是這樣意思,但是把它隱藏起來。用另一個意思,向他講,就是說謊話。起染污心,為什麼要同人說謊話,就是有動機,或者是貪心,或者是瞋心,或者是各式各樣的邪知邪見。若即於彼起偽證方便,妄語就是虛偽的一種方便,就說他怎麼、怎麼。及於偽證究竟中所有的語業,就是你說出來,前面那個人聽懂,妄語的罪過就成就,不管是成功、沒成功,只要你有這樣的想,你這樣把這話說出去,對方聽懂,罪就成立。
5)什麼是離間語?就是對於其他有情,心裏面明明了了,打主意要破壞他們的感情。為什麼要破壞呢?因為生起染污心。若即於彼起破壞的方便,就是開始進行這件事。及於破壞究竟中,這件事有始有終的做完,你所有的語業,這個離間語的罪過就成立。若是說謊話,說虛妄語,說離間語,你說話,對方沒有聽懂,這不算數,對方要明白。
6)什麼是粗惡語?就是對於其他有情,起粗語欲樂,心裏面打主意,要罵他、要毀辱他、陷害他,起染污心。若即於彼起粗語的行動,及於粗語究竟中,計劃想要罵他的語言都說出來,所有的語業,這個粗惡語的罪過就成立。
7)什麼是綺語?就是起綺語欲樂,起染污心。若即於彼起不相應語方便,前面的邪舉罪、邪說法各有五種,都是不相應,都是不對。但是用那樣的話說出來,就是方便。即於不相應語究竟中,說出來的所有的語業,就是綺語。
8)什麼是貪欲?就是對於他人所有的財物,發起這個東西屬於我是最好,就這樣想。起染污心,若於他所有起己有欲樂決定方便,只是內心決定這樣想,還沒採取行動。及於彼究竟中所有意業,決定希望他人所有的財物屬於我。若是表現在身、口,或者是偷盜,就是不與取,又不同。
9)什麼是瞋恚?對於另外一個有情,想要傷害他,有這樣的惡心,起染污心。若於他起欲樂決定方便,最初發起乃至到究竟,最後這個心情決定,計劃要殺害他,所有的意業,就叫做瞋恚。
10)什麼是邪見?就是發起誹謗,撥無因果這些事情,起染污心。若於起誹謗欲樂決定方便,及於彼究竟中所有意業,決定起如是見,立如是論,這個時候,邪見成就。
tatra dharma-lakṣaṇa-vyavasthānaṃ prāṇa atipātaḥ katamaḥ / vadha abhiprāyasya kliṣṭa-cetasaḥ paraprāṇini tatra eva vadhaprayogo vadha-niṣṭhāyāṃ yat kāya-karma // adatta ādānaṃ katamat / apahāra abhiprāyasya kliṣṭa-cetasaḥ para-parigṛhīte vastuni tatra eva āhāra-prayoge tatra eva apahāra-niṣṭhāyāṃ yat kāya-karma // kāma-mithyā āacāraḥ katamaḥ / sevā abhiprāyasya kliṣṭa-cetasaḥ agamya anaṅga ādeśā-kāleṣu tatra eva kāma-mithyā ācāra-prayogaḥ kāma-mithyāacāra-niṣṭhāyāṃ ca yat [kāya] karma // mṛṣāvādaḥ katamaḥ / vinidhāya saṃjñāṃ vaktukāmasya kliṣṭacetasaḥ parasattve tatra eva kūṭasākṣi-prayoge kūṭasākṣi-niṣṭhāyāṃ ca yad vākkarma / paiśunyaṃ katamat / bheda abhiprāyasya kliṣṭacetasaḥ parasattveṣu tatra eva bhedaprayoge bhedaniṣṭhāyāṃ ca yad vāk-karma // pāruṣyaṃ katamat / paruṣaṃ vaku-kāmasya kliṣṭa-cetasaḥ parasattveṣu tatra eva paruṣavacana prayoge paruṣavacananiṣṭhāyāṃ ca yad vākkarma // saṃbhinna-pralāpaḥ katamaḥ / pralapitu-kāmasya kliṣṭa-cetaso abaddhapralāpa- prayoge abaddha-pralāpa niṣṭhāyāṃ ca yad vāk-karma // abhidhyā katamā / para-svī- karaṇa abhiprāyasya kliṣṭa-cetasaḥ para-svī-karaṇa abhiprāye niścaya-prayoge tan-niṣṭhāyāṃ ca yan manaskarma // vyāpādaḥ katamaḥ / paravyāpādābhiprāyasya kliṣṭa-cetasaḥ paravyāpāda abhiprāya-niścaya-prayoge tanniṣṭhāyāṃ ca yan manaskarma // mithyādṛṣṭiḥ katamā / apavāda abhiprāyasya kliṣṭa-cetaso apavāda abhiprāya-niścaya-prayoge tanniṣṭhāyāṃ ca yan manaskarma //

云何離殺生?謂於殺生,起過患欲解,起勝善心,若於彼起靜息方便,及於彼靜息究竟中所有身業。如離殺生,如是離不與取,乃至離邪見,應知亦爾。此中差別者,謂於不與取起過患欲解,乃至於邪見起過患欲解、起勝善心。若於彼起靜息方便,及於彼靜息究竟中所有意業。如是十種略為三種所謂身業、語業、意業,即此三種廣開十種,應知。
[解]1)什麼是離殺生?就是對於殺生這件事,起過患的想法。什麼過患?若殺害生命的話,能自害、能他害,能自他俱害;能生現法罪、能生後法罪、能生現法後法罪,會受到種種的身心的憂苦。對於不殺生的事情自己歡喜,起殊勝、最良好的心情,就是無貪、無瞋、無癡,這是一切善法的根本,叫起勝善心。若他起勝善心,發起對於殺生有過患想,就會停止殺生的活動,在三寶前受不殺生戒,這是靜息殺生的最好的行動。於彼靜息究竟中所有身業,比如最初發心受戒,乃至到受戒的儀式完全圓滿,不殺生的功德成就。
2)如遠離殺生是這樣,離不與取乃至離邪見,應知也是這樣子。但是這裏面有差別相,謂於不與取起過患的欲解,同樣不與取,也是會自害、害他、自他俱害,生現法罪、生後法罪、生現法後法罪,也會受到很多很多的身心憂苦。乃至邪見,也起過患的欲解,起勝善心,就是要學習無貪、無瞋、無癡這三種善法。若於彼起靜息方便,及於彼靜息究竟中所有意業,就是受十善法的戒,先懺悔發願,然後受三皈,然後受十善戒,這時候十善業的功德就是成就。如是十種略為三種,所謂身業、語業、意業,就是從這三方面,能把握住無貪、無瞋、無癡,十善業就圓滿。從身業的妙行,語業的妙行,意業妙行,廣開為十種善法,應知。
prāṇa atipāta-viratiḥ katamā / prāṇa atipāta ādīnava abhiprāyasya kuśala-cetasas tat-saṃyama-prayoge tat saṃyama-niṣṭhāyāṃ ca yat kāya-karma // yathā prāṇa atipāta-viratir evam adatta ādāna-kāma-mithyā ācāra-mṛṣā-vāda-paiśunya-pāruṣya- saṃbhinna pralāpa abhidhyā-vyāpāda-mithyā-dṛṣṭi-viratayo veditavyāḥ / tatra ayaṃ viśeṣaḥ /adatta ādāna ādīnava abhiprāyasya yāvan mithyādṛṣṭāv ādīnava abhiprāyasya kuśala-cetasa tat-saṃyama-prayoge tat-saṃyama-niṣṭhāyāṃ ca yan manaskarma // tatra daśa samānāni trīṇi bhavanti / kāya-karma vāk-karma manas-karma / trīṇi samānāni daśa bhavanti //