2014年1月5日 星期日

有尋有伺等三地-5.雜染施設-5.2.業雜染-5.2.6.業增上

5.2.6.業增上
業增上云何?謂猛利極重業。當知此業由六種相:一、加行故;二、串習故;三、自性故;四、事故;五、所治一類故;六、所治損害故。加行故者,謂如有一,由極猛利貪、瞋、癡纏,及極猛利無貪、無瞋、無癡加行,發起諸業。串習故者,謂如有一,於長夜中,親近、修習、若多修習不善、善業。自性故者,謂依不善業於綺語,麤惡語為大重罪;於麤惡語,離間語為大重罪;於離間語,妄語為大重罪;於欲邪行,不與取為大重罪;於不與取,殺生為大重罪;於貪欲,瞋恚為大重罪;於瞋恚,邪見為大重罪。又於施性,戒性無罪為勝。於戒性,修性無罪為勝。於聞性,思性無罪為勝,如是等。事故者,謂如有一,於佛法僧及隨一種尊重處事,為損、為益,名重事業。所治一類故者,謂如有一,一向受行諸不善業,乃至壽盡無一時善。所治損害故者,謂如有一,斷所對治諸不善業,令諸善業離欲清淨。
[解]什麼是業增上?業力怎麼會強大呢?就是創造業力的時候,由猛利的心發出猛利的活動,就是極重大、極嚴重的業力。應當知道這個業由六種相貌。一、加行故,二、串習故,三、自性故,四、事故,五、所治一類故,六、所治損害故。由六種相可以知道這業力是極嚴重。
1)什麼是加行故?加行,就是採取行動。加,就是用力量。加行,就是用勇猛的力量行動,所以業力就重。就是譬如有一個人,由於很勇猛、很銳利的貪瞋癡的煩惱,現前活動。由這樣的煩惱,加行發起諸業,這是惡業。及極猛利無貪、無瞋、無癡,加行發起諸業,這是善業,乃至到無漏業。這些都是由自己的心創造出來,什麼心?就是極猛利貪瞋癡,心猛利故,所以造的業也特別的猛利。
2)什麼是串習故?就是說有一個人,在無明的長夜中,久遠以來一直到現在,長時期。親近,就是接近不善業,令自己歡喜。修習,參與罪業的事情而造作。若多修習,造作的時候,造一次,又造一次,不斷的造,所以業力就重。在無明長夜中親近修習善業,若多修習善業,善業也就會強大。有強烈的無貪瞋癡,有強烈的貪瞋癡,業力會重,造作這件事的時候,一次又一次的造,所以業力會重。
3)什麼是自性故而使罪業重?自性,就是造業本身,從業的本身來說輕重。
a)於綺語,麤惡語為大重罪。說放逸、污穢的語言,令人心不清淨,引發別人的放逸,這種語言和粗惡語來對比的話,暴惡的語言,罪過就大過綺語。
b)於粗惡語,離間語為大重罪。粗惡語和離間語對比的時候,離間語的罪過大。
c)於離間語,妄語為大重罪。離間語和妄語比較,妄語的罪過大。所以這四種語言裏面,綺語的罪過輕,妄語的罪過大。
d)於欲邪行,不與取為大重罪。欲邪行和不與取對比的時候,偷盜的罪業大過欲邪行。
e)於不與取,殺生為大重罪。偷盜的罪業和殺生罪對比的話,殺生罪最嚴重。身三種業,殺生罪最大。所以,十不善業一開頭先說殺,然後盜、欲邪行。口中四過,妄語也在先,這樣的排列次第。
f)於貪欲,瞋恚為大重罪。貪欲和瞋恚對比起來,瞋恚為大重罪。
g)於瞋恚,邪見為大重罪。邪見的罪過還要大過瞋恚。邪見就是愚癡,因為無明黑暗它是罪過的根本。
h)於施性,戒性無罪為勝。從布施本身,和戒本身來對比的話,無罪為勝。戒能不犯罪,不造罪。施不是,施雖然是一種善法,但並不表示這個人不殺生、不偷盜、不欲邪行,可能還是有罪。戒的體性沒有罪,不造罪,勝過布施的功德。
i)於戒性,修性無罪為勝。修襌定,又高過持戒。因為若不修禪定,雖然能夠不做殺、盜、淫、妄的罪過,但是三業很難完全清淨,因為沒有定力,心還是浮動。所以,修禪定,內心清淨,這種無罪過的境界,又勝過持戒。從施、戒、修三種福事來對比,修禪定的功德大。
j)於聞性,思性無罪為勝,如是等。只是聞,還會造罪。若能夠深入專精思惟,智慧增長,能勝過自己的感情,就會無罪,所以勝過聞所成慧。修慧又能勝過思慧,因為思慧,智慧是增長,但是沒有定;若是得定的時候,智慧是更利害,能夠強過思慧。如是等,就是這一類。
4)什麼是事故?如有一在佛寶這裏,或者法寶,或僧寶這裏,或者隨一種,只是在佛寶,只是在法寶,只是在僧寶那裏,或者是做損害的事情,或者是做饒益的事情,這業力就是重。
5)什麼是所治一類故?就是有一個人,一個方向沒有轉變,接受這件事,就做諸不善業。乃至到最後臨命終的時候,也沒有一個時間做善法,一直做惡業,這個人的惡業就會重。所治是什麼呢?惡業是所對治,把惡消滅,所以叫所治。
6)什麼是所治損害故?就是譬如有一個人,發心要斷所對治的諸不善業,一定要修學三十七道品,對治一切的有漏業。若修四念處無我、無我所,使令十善業沒有貪瞋癡的力量,沒有欲界欲,沒有色界欲,沒有無色界欲,使令一切業都變成清淨無漏的業。
karmaṇām adhimātratā tīvratā gurutā katamā / sā ṣaḍbhir ākārair draṣṭavyā / abhisaṃ- skārato abhyāsataḥ svabhāvato vastuto vipakṣa ekāntato vipakṣa upaghātataś ca / tatra abhisaṃskārataḥ / yathā api iha ekatyyas tīvreṇa lobhaadveṣamohaparyavasānena tīvreṇa vā alobha adveṣa amoha abhisaṃskāreṇa karma samutthāpayati // tatra abhyā- sataḥ / yathā api iha ekatyyena kuśalam akuśalaṃ vā karma dīrgha-rātram āsevitaṃ bhavati bhāvitaṃ bahulī-kṛtaṃ // tatra svabhāva[taḥ ] / tad yathā saṃbhinna-pralāpāt pāruṣyaṃ mahāsa-avadyataraṃ / pāruṣyāt paiśunyaṃ mahāsa-avadyataraṃ paiśunyān mṛṣā-vādo mahāsa avadyataraḥ / [mṛṣā vādāt kāma-mithyā ācāro mahāsaavadyataraḥ] kāma-mithyā ācārād adatta ādānaṃ mahā-sa-avadyataraṃ / adatta ādāanāt prāṇa atipāto mahā-sa-avadyataraḥ /abhidhyāyā vyāpādo sa avadyataraḥ / vyāpādān mithyā- dṛṣṭir mahā-sa-avadya-tarā / dāna-mayāc chīla-mayam an-avadyataraṃ / śīla-mayād bhāvanā-mayaṃ śruta-mayāc cintā-mayaṃ // tatra vastutaḥ / yathā api iha ekatyo buddhe vā dharme vā saṅghe vā anyatama anyatamasmin vā guru-sthānīye vastuni guruka-vastukam eva apakāraṃ vopakāraṃ vā uprayuṅkte // tatra vipakṣa eka ntataḥ / yathā api iha ekatyya eka aṃśena eva akuśalaṃ karma samādāya vartate yāvajjīvaṃ / no tv ekadā kuśalaṃ // tatra vipakṣa upaghātataḥ / yathā api iha ekatyo akuśalaṃ karma vipakṣa-bhūtaṃ prahāya kuśalaṃ karma viśodhayati //