2014年1月5日 星期日

有尋有伺等三地-5.雜染施設-5.2.業雜染-5.2.7.業顛倒

5.2.7.業顛倒
業顛倒云何?此有三種應知:一、作用顛倒,二、執受顛倒,三、喜樂顛倒。作用顛倒者,謂殺生業道,如有一,於餘眾生思欲殺害,誤害餘者。當知此中,雖有殺生,無殺生罪,然有殺生種類、殺生相似同分罪生。若不誤殺其餘眾生,然於非情加刀杖已,謂我殺生。當知此中,無有殺生,無殺生罪,然有殺生種類、殺生相似同分罪生。如殺生業道,如是不與取等一切業道,隨其所應,作用顛倒應知。
[解]什麼是業顛倒?業有顛倒的這件事,一共有三種顛倒應知,一、作用上的顛倒,二、執受的顛倒,三、喜樂的顛倒。
1)什麼是作用顛倒?作用,就是殺生的這種行為,在出現的時候有錯誤,什麼情形呢?就是譬如有一人,對於另外一個有情,他內心裏計劃,想要殺害某甲。但是在正式進行這個活動的時候,錯誤的殺害某乙,沒有殺到某甲,就叫做作用顛倒。就是想要殺害的那個人沒殺到,殺到另外一個不想殺的人,雖然是殺,但沒有滿足他的本意,業作的不圓滿,這叫做作用顛倒。
a)這個人沒有犯殺罪嗎?應該知道這件事裏面的情況,雖然他的確殺害一個人,但是沒有殺生的罪過。因為他的動機沒有要殺這個人,所以不夠成犯罪的因緣。
b)但事實上是殺生,又沒有殺生罪,要怎樣來審判?雖然沒有殺生的罪過,可是他在殺生這個種類,有相同的殺生這種行動,所以,相同的罪過生起來,還是有罪。將來會怎樣呢?這個人不下地獄,將來再到人間的時候,得到壽命短促的等流果而已,因為沒有心殺他。
c)想要殺某甲,卻殺一塊木頭,殺一棵植物。沒有誤殺有情眾生,誤殺一個非情,然於非情加刀杖以後,認為我把這個人殺死。結果那個人沒有殺到,還是誤殺,所殺的是非情。
d)罪過是怎麼情形呢?當知此中,沒有殺生,因為沒有殺害有情,所以沒有殺生的罪過。可是於殺生種類,有相似的殺生活動,所以也還是有同分一樣的罪過生起來。雖然有殺生的活動生起來,又沒有構成殺生罪,將來的罪過是什麼呢?在他的增上果得到沒有光澤的果報。如殺生業道如是,不與取等一切業道,隨其所應,作用顛倒應知。
karmaṇāṃ viparyāsaḥ katamaḥ / sa trividho draṣṭavyaḥ / kriyā-viparyāso grāha- viparyāso sativiparyāsaś ca // tatra kriyā-viparyāsaḥ / yathā api iha ekatyo anyasya prāṇino vadhāya cetayate / anyaṃ ghātayati / tatra ca asti prāṇa atipāto no tu prāṇa atipātikam avadyam api tu prāṇa atipāta-jātīyaṃ prāṇa atipāta-sadṛśam anusabhāgam avadyaṃ [pra]savati / no ced anyaṃ prāṇinaṃ ghātayati api tv aprāṇi-bhūte vastuni prahṛtya prāṇī me ghātita iti manyate/tatra nāsti prāṇa atipāto nāsti prāṇa atipātikama- vadyam api tu prāṇa atipātajātīyaṃ prāṇa atipāta-sa-dṛśam anusabhāgam avadyaṃ prasavati // yathā prāṇa atipāta evam adatta ādānādiṣu karma-patheṣu kriyāviparyāso yathā-yogaṃ veditavyaḥ //

執受顛倒者,謂執無罪福,如有一,起如是見、立如是論:無施、無愛乃至廣說一切邪見。彼作是執,畢竟無有能殺所殺,若不與取乃至綺語,亦無施與、受齋、修福、受學尸羅,由此因緣,無罪無福。又如有一,起如是見,立如是論:若有眾生憎梵、憎天、憎婆羅門,若彼憎惡唯應殺害,殺彼因緣,唯福無罪。又於彼所起不與取乃至綺語,唯獲福德,無有非福。喜樂顛倒者,謂如有一,不善業道現前行時,如遊戲法極為喜樂。
[解]2)什麼是執受顛倒?執受,是他很堅定的有這樣思想,這是一個嚴重的錯誤。由這樣錯誤的思想所造的罪,和一般人也不一樣。
a)執無罪福,譬如有一人,如起是見,立如是論,什麼見?什麼論呢?無施、無愛,乃至廣說一切邪見。他內心的固執是這樣子,究竟沒有能殺,也沒有所殺,沒有因果這件事,殺是這樣子。與取、不與取,沒有功德,沒有罪過,乃至綺語也是這樣子。也沒有施與的功德,受齋的功德,修福的功德,受學尸羅的功德。由於有這樣的思想,所以認為造惡業沒有罪,做善業沒有福,他接受這樣的思想,還堅定的認為是這樣。
b)唯福無罪,又如有一,起如是見,立如是論:假設有一人,對於大梵天他憎恨,對於天他也是不高興,還憎恨婆羅門。對於梵、對於天、對於婆羅門有憎恨的人,對這樣的人若殺害他,是有福而無罪,這個人有這樣的執受。又於彼人的地方,發動不與取的事情,乃至欲邪行的事情,乃至妄語、綺語的事情,對於那個人這樣對待他的話,唯得到可愛的果報,而沒有罪過。有這樣的思想而做種種罪過的時候,叫做執受顛倒。
3)什麼是喜樂顛倒?謂如有一人,不善業道現前發動,造作罪過事情的時候,就像內心很快樂在遊玩似那樣,特別的喜樂。造罪過,將來要受三惡道的果報,這是恐怖的事情,應該要有恐怖的心,要有憂愁的想法,而他卻有快樂的想法,這叫做顛倒。這種喜樂顛倒,照樣將來是要受果報。執受顛倒,也是一樣要受果報,並不因為執受而將來不受果報。
tatra grāha-viparyāsaḥ / yathā api iha ekatyya evaṃ-dṛṣṭir evaṃ-vādī bhavati / nāsti dattaṃ nāsti iṣṭam iti vistareṇa mithyā-dṛṣṭir vaktavyā / tasya evaṃ bhavati / na asti ghnato vā ghātayato vā adattam ādadānasya kāmeṣu mithyā-ācarato mṛṣā-vācaṃ bhāṣamāṇasya paiśunyam ācarataḥ paruṣāṃ vācaṃ bhāṣamāṇasya saṃbhinnaṃ pralapato dānāni vā punar dadata upavāsam upavasataḥ puṇyāni kurvataḥ śīlaṃ samādāya vartamānasya na asty ato nidānaṃ pāpaṃ vā puṇyaṃ vā iti / yathā api iha ekatyya evaṃ-dṛṣṭir evaṃ-vādī / brāhmaṇa-dviṣo brahma-dviṣo deva-dviṣo hantavyāḥ / hatvā ca punas tato nidānaṃ puṇyam eva bhavati na pāpaṃ / teṣu ca adattādānaṃ kāma-mithyā ācāro mṛṣāvādaḥ paiśunyaṃ pāruṣyaṃ saṃbhinnapralāpaḥ puṇyāya eva bhavati na apuṇyāya // tatra rati-viparyāsaḥ / yathā api iha ekatyo akuśalān karma- pathān samādāya vartamāno atyantaṃ ramate / taiś ca krīḍā-dharmam āpadyate //