2014年1月11日 星期六

有尋有伺等三地-5.雜染施設-5.3.生雜染-5.3.1.生差別

5.3.生雜染
云何生雜染?謂由四種相應知:一、由差別故;二、由艱辛故;三、由不定故;四、由流轉故。
[解]什麼是生雜染?生,就是生命,由業、煩惱兩種雜染為因,所得的果報色受想行識。業、煩惱是染污,所以果報也是染污,也是苦惱,所以叫做生雜染。由四個相貌來解釋生雜染,應該要注意,應該要通達。哪四種相貌呢?一、由差別故,二、由艱辛故,三、由不定故,四、由流轉故。
janmasaṃkleśaḥ katamaḥ/ sa caturvidhair ākārair draṣṭavyaḥ/ prabhedato api vyasanato apy aniyamato api pravṛttito api //

5.3.1.生差別
生差別者,當知復有五種:一、界差別;二、趣差別;三、處所差別;四、勝生差別;五、自身世間差別。界差別者,謂欲界及色、無色界生差別。趣差別者,謂於五趣四生差別。處所差別者,謂欲界中有三十六處生差別,色界中有十八處生差別,無色界中有四處生差別,如是總有五十八生。
[解]第一、什麼是由差別?生命的不同?生差別還有五種,一、界差別,二、趣差別,三、處所差別,四、勝生差別,五、自身世間差別。
1)什麼是界差別?就是欲界、色界、無色界。生死凡夫的眾生,在生死裏流轉,就是這三個世界,有這樣的差別。凡是在欲界裏邊流轉生死,雖然眾生有很多的種類,但是都是有欲。色界天是沒有欲,雖然是也有很多種差別,但是都沒有欲。無色界天也是沒有欲,但是連色也沒有,只是精神的活動。
2)什麼是趣差別?趣,就是暫時在這裏,一定還要到另一地方。但這裏主要的是指這個生命體,就是五趣,把阿修羅道或者放在鬼道裏頭,或者是放在天道裏面。四生,胎、卵、濕、化四生的差別。  
3)什麼是處所差別?欲界有三十六處的生差別,色界中有十八處的生差別,無色界中有四處的生差別。三界加起來是五十八生差別。
tatra janmanaḥ prabhedaḥ dhātu- prabhedato api gati-prabhedato api sthāna antara-prabhedato apy abhijāti-prabhedato apy ātma-bhāva-lokaprabhedato api veditavyaḥ // tatra dhātu-prabhedataḥ / kāma avacaraṃ rūpa avacaram ārūpya avacaraṃ janma // gati-prabhedataḥ pañcasu gatiṣu pañca-vidhaṃ janma // sthāna antaraprabhedataḥ kāma-dhātau ṣaṭtriṃśatsu sthāna antareṣu / rūpadhātāv aṣṭadaśasu/ārūpyadhātau caturṣu sthāna antareṣu janma / tad-abhisamasya aṣṭa-pañcāśaj janmāni bhavanti //

勝生差別者,謂欲界人中,有三勝生。一、黑勝生生,謂如有一生旃荼羅家,若卜羯娑家 ,若造車家,若竹作家,若生所餘下賤、貧窮,乏少財物、飲食等家。如是名為人中薄福德者。二、白勝生生,謂如有一生剎帝利大富貴家,若婆羅門大富貴家,若諸長者大富貴家,若生所餘豪貴大富多諸財穀、庫藏等家。如是名為人中勝福德者。三、非黑非白勝生生,謂如有一非前二種生處中家者。又欲界天中,亦有三種勝生:一、非天生,二、依地分生,三、依虛空宮殿生。又色界中有三種勝生:一者異生無想天生,二者有想天生,三者淨居天生。又無色界中有三勝生:一、無量想天生,二、無所有想天生,三、非想非非想天生。自身世間差別者,謂於十方無量世界中,有無量有情,無量生差別,應知。
[解]4)什麼是勝生差別?a)就是欲界人中有三種勝生。哪三種呢?
一、什麼是黑勝生生?黑,前生造過惡業,所以叫黑。但還是在人間受果報,所以還是勝。現在這個人生到黑勝生的這一類,所以叫做黑勝生生。譬如有一種人,生到旃荼羅的家裏,旃荼羅,就是以殺生為職業的人。若卜羯娑家,就是除糞穢家,做清潔工作。若造車的家,若竹作家,以作竹為職業的人。若生所餘的下賤貧窮,財物不足,飲食也不夠,生活困難。如是名為人中少福德的人。
二、什麼是白勝生生?白,就是善法,由善法為因來到人間受果報叫做勝,這樣的生命叫白勝生,這個人生到白勝生的族類裏面,稱為白勝生生。譬如有一類人,生剎帝利,就是國家的領導人,統治階級,當然是大富貴家。若婆羅門大富貴家,婆羅門是讀書人,有高尚的思想。若諸長者大富貴家,有特別的專業知識,有特別的能力,或者是他為國王能夠服務,得到大富貴這種人。若生所餘豪貴大富,沒有在政府裏做高官,但是也有能力致富。這些人財富特別多,有很多的穀糧,很多的庫藏這種人家,如是名為人中勝褔德者,人中特別有福德的人。
三、什麼是非黑非白勝生生?非黑非白,也沒有大的惡事,也沒有大的善法這種人,指吠舍,作生意這一類人。不是前面的黑勝生,也不是白勝生,是處中。
b)又欲界天裏面亦有三種勝生,一是非天生,就是婆羅門,婆羅門有天福。二、依地分生,在地面上居住的天,就是四大王眾天和忉利天。三、依虛空宮殿生,這是空居天,就是夜摩天、兜率天、化樂天、他化自在天。
c)又色界中有三種勝生,哪三種?一者、異生無想天生,還是凡夫,但有無想天的禪定,都是指外道的境界。二者、有想天生,就是其餘,由初禪乃至到第四禪,這是凡夫天,也通於聖人。三者、淨居天生,就是五淨居天,純粹是聖人。
d)又無色界中有三勝生,也有三種勝生,一者、無量想天生,就是空無邊處天、識無邊處天。二者、無所有想天生,就是第三無所有處天。三者、非想非非想天生,就是無色界天最高的一層天,非想,沒有粗顯的想,但有微細的微微想,所以還不是無想。
5)什麼是自身世間差別?除娑婆世界之外,在十方虛空裏面,有無量無邊的世界中,有無量的有情,所以也有無量生差別應知。
abhijāti-prabhedataḥ kāma-dhātau manuṣyeṣu kṛṣṇa abhijātikaṃ janma / yathā api iha ekatyaś caṇḍāla-kuleṣu vā pukkasa-kuleṣu vā ratha-kāra-kuleṣu vā veṇu-kāra-kuleṣu vā iti yāni vā punar anyāni nīcāni adhamāni kṛcchrāṇi kṛcchra-vṛttīni parīttāni parītta- annapānabhojanāni ity evaṃrūpeṣu kuleṣv abhijāto bhavati / ta eva manuṣyadurbhagā ity ucyante //śukla abhijātikaṃ janma /yathā api iha ekatyyaḥ kṣatriyamahāśālakuleṣu brāhmaṇa-mahā-śāla-kuleṣu vā gṛhapati-mahā-śāla-kuleṣu vā iti yāni vā punar anyāni kulāny āḍhyāni mahādhanāni mahābhogāni prabhūtavitta upakaraṇāni prabhūta- kṣetrasvāpateyāni prabhūtadhanadhānyakośakoṣṭha āgārasannicayāni ity evaṃrūpeṣu kuleṣv abhijāto bhavati / ta eva manuṣya-subhagā ity ucyante // na eva akṛṣṇa aśukla abhijātikaṃ janma / yathā api iha ekatyyastadubhayavivarjiteṣu madhyeṣu kuleṣv abhijāto bhavati / kāma avacareṣu vā trividhaṃ janma / āsuraṃ janma / bhūmi-bhāga- saṃniśritaṃ janma / ākāśa-vimāna-saṃniśritaṃ janma / rūpa-dhātau trividhaṃ janma / pṛthagjanānāṃ sasaṃjñakaṃ janma / asaṃjñakaṃ anma / śuddha āvāsajanma ca / ārūpya-dhātau trividhaṃ janma / apramāṇa-saṃjñiṣu akiñcana-saṃjñiṣu na eva-saṃjñā-na-asaṃjñiṣu ca deveṣu janma // tatra ātma-bhāva-loka-prabhedataḥ / daśasu dikṣv aparimāṇeṣu loka-dhātuṣv aparimāṇānāṃ sattvānām aparimāṇaṃ janma veditavyaṃ //