2014年2月6日 星期四

有尋有伺等三地-5.雜染施設-5.3.生雜染-5.3.3.生不定

5.3.3.生不定
生不定者,如薄伽梵說:假使取於大地所有一切草木根莖枝葉等,截為細籌,如四指量,計算汝等長夜展轉所經父母,如是眾生曾為我母,我亦長夜曾為彼母;如是眾生曾為我父,我亦長夜曾為彼父。如是算計,四指量籌速可窮盡,而我不說汝等長夜所經父母其量邊際。又復說言:汝等有情自所觀察,長夜展轉成就第一極重憂苦,今得究竟。汝等當知,我亦曾受如是大苦。如苦,樂亦爾。又復說言:我觀大地,無少處所可得汝等長夜於此處所未曾經受無量生死。又復說言:我觀世間有情,不易可得長夜流轉不為汝等若母若父、兄弟、姊妹,若軌範師,若親教師,若餘尊重,若等尊重。又如說言:若一補特伽羅於一劫中所受身骨,假使有人為其積集不爛壞者,其聚量高王舍城側廣博脅山。
[解]什麼是生不定?
1)如薄伽梵說,假使取於大地所有的一切草、木、根、莖、枝、葉等,把它割成小小的籌。籌,就是計算數目的一種用具,像四個指頭橫著立起來這麼的尺寸。計算汝等長夜展轉所經過的父母。如是眾生曾為我做母親,我也可能長夜為她做母親,誰做誰的母親不是決定,所以說生不定。我給他做父親,他也可能給我做父親,就是這個人他是我的兒,但是來生可能是我的父親,就是不決定。這個大地所有的草木、根梗、枝葉把它截斷做成籌,這麼多的籌來計算的話,很快的籌就沒有,不夠用,所以我不說你們長夜生死裏邊所經過,為你做父親,為你做母親,那個數量的邊際是不能說的。
2)佛又這麼說,汝等有情自己觀察自己的情況,在無明黑暗的生死裏面,展轉的流轉生死,成就最強的極重大的憂苦,受過很多的苦。現在遇見佛法,有希望這個苦到此為止,究竟停下來。那是因為學習佛法,心裏不執著才可以。我現在成佛,但是你們知道我以前沒成佛的時候,也和你們眾生一樣,也曾經受過這麼大的苦。在生死裏受苦很多,樂也是有,但是不決定。忽然間苦,忽然間樂,老是靠不住,所以苦樂不定。
3)佛又這麼說,我觀察這麼大的土地,廣大的世界,沒有小小的地方你沒有在這裏受過生死,所以,遍一切處,在那裏生過,也在那裏死過。
4)佛又告訴我們說,我觀察世間的有情,很難得到一個人,長夜流轉不為汝等做父親,或者做母親,或者是兄弟、姐妹。很難可得一個人,沒給你做過阿闍黎,做和尚。若餘尊重,和尚的同學,阿闍黎的同學,都是叫做餘尊重。若等尊重,不是和尚的同學,也不是阿闍黎的同學,但是同樣是有道德的人,所以也是可尊重的。
5)又如佛這麼說,若一個補特伽羅,於一劫中所受生命的身骨,假使有人把骨頭堆積起來,而沒有爛壞的話,積集起來骨身的量,比王舍城旁邊的廣博脅山還要高。
tatra aniyamataḥ / yathā uktaṃ bhagavatā tad yathā yad asyā pṛthivyāṃ tṛṇa-kāṣṭha-śākhā-patra ...taś catur-aṅgula-mātrāḥ kaṭhikāḥ kṛtvā mātā-pitṛ-paramparāyām u[pasthāpa]yer iyaṃ me mātā / tasyā api me mātur iyaṃ mātā / ayaṃ me pitā / tasya api me pitur ayaṃ piti iti kṣiprataraṃ khalu tāś catur-aṅgula-mātrāḥ kaṭhikā anena upakrameṇa parikṣayaṃ paryādāna gacchreyuḥ / na tv eva ahaṃ mātṛṇāṃ mātṛ-paryantatāṃ vadāmi / pitṛṇāṃ ca pitṛparyantatāṃ / yac ca uktaṃ yaṃ yūyaṃ sattvaṃ paśyata duḥkhitaṃ parameṇa duḥkha-daurmanasyena samanvāgataṃ yūyaṃ tatra avagacchatha asmābhir apy evaṃ-rūpāṇi duḥkhāny anubhūtāni / yathā duḥkhāny evaṃ sukhāni / yathā uktaṃ na ahaṃ taṃ pṛthivī-pradeśaṃ sulabha-rūpaṃ paśyāmi yatra yūyaṃ dīrghasya adhvano atyayān na jāta-gata-mṛta-pūrvāḥ / na ahaṃ taṃ sattvaṃ sulabha-rūpaṃ paśyāmi yo yuṣmākaṃ dīrghasya adhvano atyayān na mātā vā abhūt pitā vā bhrātā vā bhaginī vā ācāryo vā upādhyāyo vā gurur vā gurusthānīyo vā iti / yathā ca uktaṃ / eka-pudgalasya ekena kalpena bhaved asthnām asthi-rāṣiḥ / tad yathā vipula-pārśvaḥ parvataḥ sa cet saṃhato bhavet / saṃhatāni na vinaśyeyur na ca pūtī-bhaveyuḥ /