2012年7月26日 星期四

雜阿含-728-730

九二五(七二八)有七覺分;s.46.22
1.
如是我聞:一時,佛住舍衛國祇樹給孤獨園。

2.有七覺分
爾時、世尊告諸比丘:有七覺分,何等為七 ?謂念覺分,乃至捨覺分。

3.
佛說此經已,諸比丘聞佛所說,歡喜奉行。
九二六(七二九)當修七覺分一;s.46.27
1.
如是我聞:一時,佛住舍衛國祇樹給孤獨園。

2.當修七覺分
爾時、世尊告諸比丘:當修七覺分。何等為修七覺分?謂念覺分,乃至捨覺分。若比丘修念覺分,依遠離,依無欲,依滅,向於捨;如是修擇法、精進、喜、猗、定、捨覺分,依遠離,依無欲,依滅,向於捨。

3.
佛說此經已,諸比丘聞 佛所說,歡喜奉行。
cf.雜集論
〇七覺支所緣境者,謂四聖諦如實性。sapta bodhyaṅgānāmālambanaṃ katamat / caturṇāmāryasatyānāṃ yathābhūtatā /
如實性者,即是勝義清淨所緣故。bodhyaṅgānām ālaṃbanaṃ caturṇām āryasatyānāṃ yathābhūtateti paramārtho viśuddhayālaṃbanam ity arthaḥ /
〇覺支自體者,謂念、擇法、精進、喜、安、定、捨。svabhāvaḥ katamaḥ / smṛtiḥ dharmavicayaḥ vīryaṃ prītiḥ praśrabdhiḥ samādhiḥ upekṣā ca //
如是七法是覺支自體。svabhāvaḥ smṛtyādayaḥ sapta dharmāḥ /
〇念者,是所依支。smṛtiḥ saṃniśrayāṅgam /
由繫念故,令諸善法,皆不忘失。tatra smṛtiḥ (Abhidh-s-bh 89) saṃniśrayāṅgam, upasthitasmṛteḥ sarvakuśaladharmābhilapanāt /
〇擇法者是自體支。dharmavicayaḥ svabhāvāṅgam /
是覺自相故。dharmavicayaḥ svabhāvāṅgam, saṃbodhilakṣaṇatvāt /
〇精進者是出離支。vīryaṃ niryāṇāṅgam /
由此勢力,能到所到故。vīryaṃ niryāṇāṅgam, tena yāvadgamyaṃ gamanāt /
〇喜者是利益支。prītiḥ anuśaṃsāṅgam /
由此勢力,身調適故。 prītiranuśaṃsāṅgam, tayā saṃtānaprīṇanāt /
〇安、定、捨者是不染污支。praśrabdhiḥ / samādhiḥ upekṣā cāsaṃkleśāṅgam /
〇由此不染污故,依此不染污故,體是不染污故。asaṃkleśataḥ asaṃkleśāśrayataḥ asaṃkleśasvabhāvataśca //
如其次第,由安故不染污,由此能除麤重過故。prasrabdhiḥ samādhirupekṣā cāsaṃkleśāṅgam / tatra prasrabdhyā na saṃkliśyate, tayā dauṣṭhulyasrāvaṇāt /
依定故不染污,依止於定,得轉依故。samādhau na saṃkliśyate, tatra sthitasyāśrayaparivartanāt /
捨是不染污體,永除貪憂,不染污位為自性故。upekṣāsaṃkleśaḥ, abhidhyādaurmanasyāpagatākliṣṭāvasthāsvabhāvatvāt /
〇覺支助伴者,謂彼相應心心法等。 sahāyaḥ katamaḥ / tatsaṃprayuktāśrittacaitasikā dharmāḥ //
王疏:
〇七覺支所緣境者,謂四聖諦如實性,
如實性者,即是勝義,清淨所緣故(勝慧所行境故名勝義。清淨所緣者,清淨障惑,離相離分別,現觀實證,故名清淨所緣。依自見執,依諸名相而觀察者,非清淨所緣,有障翳故)
〇覺支自體者,謂念、擇法、精進、喜、安、定、捨,
如是七法是覺支自體。
〇念者是所依支。
由繫念故令諸善法皆不忘失。
〇擇法者是自體支,
是覺自相故(於自體中,擇法復為自體,由此能覺慧為自性故)
〇精進者是出離支,
由此勢力能到所到故(到真實境,出離障垢是精進力)
〇喜者是利益支,
由此勢力身調適故(初獲道果發極歡喜,遂所願故。故大乘見道入極喜地、此是果也。復由喜故調適其身心,喜者身調適故)
〇安、定、捨者是不染污支,由此不染污故,依此不染污故,體是不染污故,
如其次第,由安故不染污,由此能除粗重過故;依定故不染污,依止於定,得轉依故;捨是不染污體,永除貪憂,不染污位為自性故(依止定發輕安,由輕安除粗重,粗重除得轉依,此由輕安依止於定不染污義也。捨於境無著,平等正直無功用住故,永除貪憂,體是不染污也。安定既除染污,捨復不染而住,并為不染支)。 
〇覺支助伴者,謂彼相應心心所等。

〇覺支修習者,謂依止遠離,依止無欲,依止寂滅,迴向棄捨修念覺支。如念覺支,乃至捨覺支亦爾。bhāvanā katamā / vivekaniśritaṃ virāganiśritaṃ nirodhaniśritaṃ vyavasargapariṇataṃ smṛtisaṃbodhyaṅgam /
〇如是四句,隨其次第顯示緣四諦境,修習覺支。yathā smṛtisaṃbodhyaṅgaṃ tathā yāvat upekṣāsaṃbodhyaṅgam // ebhiḥ catubhiḥ padairyathākramaṃ catuḥsatyālambanābodhyaṅgabhāvanā paridīpitā /
所以者何?若緣苦體為惱苦時,於苦境界必求遠離故,名依止遠離。bhāvanā smṛtisaṃbodhyaṅgaṃ bhāvayati vivekaniśritamityevamādirebhiḥ caturbhiḥ padairyathākramaṃ catuḥsatyālaṃbanā bodhyaṅgabhāvanā paridīpitā / tathāhi duḥkhaṃ duḥkhata ālaṃbamānasya tadvivekānveṣaṇādduḥkhālaṃbanaṃ vivekaniśritamityucyate /
若緣愛相苦集為苦集時,於此境界必求離欲故,名依止離欲。 tṛṣṇālakṣaṇaṃ duḥkhasamudayaṃ duḥkhasamudayata ālaṃbamānasya tadvirāgānveṣaṇāttadālaṃbanaṃ virāganiśritam /
若緣苦滅為苦滅時,於此境界必求作證故,名依止寂滅。duḥkhanirodhaṃ duḥkhanirodhata ālaṃbamānasya tatsākṣātkaraṇānveṣaṇāttadālaṃbanaṃ nirodhaniśritam /
棄捨者,謂趣苦滅行,由此勢力棄捨苦故。duḥkhanirodhagāminī pratipad vyavasarga ityucyate, tayā duḥkhavisarjanāt /
是故若緣此境時,於此境界必求修習,故名迴向棄捨。 tāṃ tathālaṃbamānasya tadbhāvanānveṣaṇāttadālaṃbanaṃ vyavasargapariṇatam ity ucyate /
王疏:
〇覺支修習者,謂依止遠離、依止無欲、依止寂滅、回向棄捨,修念覺支。如念覺支,乃至捨覺支亦爾。如是四句,隨其次第,顯示緣四諦境修習覺支。
所以者何?若緣苦體為惱苦時,於苦境界必求遠離,故名依止遠離。若緣愛相苦集為苦集時,於此境界必求離欲,故名依止離欲。若緣苦滅為苦滅時,於此境界必求作證,故名依止寂滅。棄捨者謂趣苦滅行,由此勢力棄捨苦故,是故若緣此境時,於此境界必求修習,故名回向棄捨。

〇覺支修果者,謂見道所斷煩惱永斷。bhāvanāphalaṃ katamat / darśanaheyānāṃ kleśānāṃ prahāṇam //
由七覺支,是見道自體故。 phalaṃ darśanaheyānāṃ kleśānāṃ prahāṇam, bodhyaṅgānāṃ darśanamārgasvabhāvatvāt //
王疏:
〇覺支修果者,謂見道所斷煩惱永斷。
由七覺支是見道自體故。
七覺支即見道,得名別者,見道唯總說,特重在慧;覺支分說,平述諸支,具見見道之功,不惟一慧也。此七支不增減者,定慧二法攝盡故。見道慧之用,而慧依定,止觀雙運證真諦也。擇法者慧,精進策慧,喜助精進,此三觀品所攝。安定捨者,止品所攝,除息粗重,證得轉依,永息貪憂,而止圓滿。念為證善法依,二品俱攝。由此不染之止與出離之觀,而見道具足。減此則不圓滿,增此則亦無用也。四神足中欲,根力中信,何以不立為支耶?欲緣未來起希望故,此諦現觀故不立欲。淨信隨順緣勝解起及能起欲,此諦現觀非欲解境,信用不著故不立信。然非無信亦非無欲,人見道時得證淨故,應知即是助伴中收。八道支中正語、業、命及正思惟何以不立?記二十九云:率爾智生名為見道,長時修習名為修道,由是因緣正語、業、命於修道中方為建立,非見道。正思惟體性唯慧,正發語言,見道雖慧可成,發言義絕,故亦唯修,非見建立。是故見道七支圓滿更不增減。問:數習名修,見惟一念,云何得有修習義耶?依此起修故,非見即修。云何應知?論云:若緣苦體為苦惱時,於苦境界必求遠離,故名依止遠離,乃至故名回向棄捨,此皆見道后事。正見道時思惟不起,欲求不立,現觀離相,無是思惟願求相故。由諦現觀得實證已,后於修道依以勤修,是此修習義也。或可七支現行即名為修,燻習無漏聖道種子令不失故。若爾金剛道成無學時亦應名修,得盡智等十無學法,亦不失故。故知修義但望后來,無學道不立修者,成果已滿,后無修義,由此見道正人修道,故得修習。

  
 
九二七(七三0)當修七覺分二;s.46.41
1.
如是我聞:一時,佛住舍衛國祇樹給孤獨園。

2.當修七覺分
爾時、世尊告諸比丘,如上說,差別者:諸比丘!過去已如是修七覺分,未來亦當如是修七覺分。

3.
佛說此經已,諸比丘聞佛所說,歡喜奉行。