2021年7月28日 星期三

有四種障道之法

1.Rastrapalapariprccha (=RP)

http://gretil.sub.uni-goettingen.de/gretil/corpustei/transformations/html/sa_rASTrapAlaparipRcchA.htm

2.No. 170佛說德光太子經,西晉月氏國三藏竺法護譯

3.No. 310-18大寶積經卷第八十,隋三藏法師闍那崛多譯,護國菩薩會第一十八

4.No. 321佛說護國尊者所問大乘經,西天譯經三藏朝散大夫試鴻臚卿傳法大師臣施護奉詔譯

5.藏譯英 https://read.84000.co/translation/toh62.html

catvāra ime rāṣṭrapāla bodhisattvānāṃ bodhiparipanthakārakā dharmāḥ / katame catvāraḥ ? aśraddadhānatā rāṣṭrapāla bodhisattvānāṃ bodhiparipanthakārako dharmaḥ / kausīdyaṃ rāṣṭrapāla bodhisattvānāṃ bodhiparipanthakārako dharmaḥ / māno rāṣṭrapāla bodhisattvānāṃ bodhi-paripanthakārako dharmaḥ / parapūjerṣyā-mātsarya-cittaṃ rāṣṭrapāla bodhisattvānāṃ bodhi-paripanthakārako dharmaḥ / ime rāṣṭrapāla bodhisattvānāṃ catvāro bodhiparipanthakārakā dharmāḥ //

170:佛告賴吒和羅:菩薩有四事法,墮邪壍。何等為四?一者、懈怠為墮壍法;二者、無淨信;三者、起想;四者、見得供養者,有嫉妬心;是為菩薩四事墮邪壍法。

310-18:爾時世尊說此偈已,復告護國:菩薩有四種障道之法。何等為四?一者懈怠,二者不信,三者我慢,四者瞋恚。是為四種障道之法。

321:爾時,世尊說此頌已,告尊者護國言:復有四種法,於諸菩薩宜應遠離。何等四法?一者、懈怠,二者、不信,三者、嫉妬,四者、憎見他人。如是四法宜應遠離。

1. 108 “Rāṣṭrapāla, there are four things that obstruct the enlightenment of bodhisattvas. [F.235.b] What are these four? Rāṣṭrapāla, laziness is something that obstructs the enlightenment of bodhisattvas. Rāṣṭrapāla, lack of faith is something that obstructs the enlightenment of bodhisattvas. Rāṣṭrapāla, pride is something that obstructs the enlightenment of bodhisattvas. Rāṣṭrapāla, entertaining jealous and avaricious thoughts when others are honored is something that obstructs the enlightenment of bodhisattvas. Rāṣṭrapāla, these four are the things that obstruct the enlightenment of bodhisattvas.”

1)atha khalu bhagavāṃs tasyāṃ velāyām imā gāthā abhāṣata -

aśraddhāḥ kusīdāḥ sada mūḍha-cittā abhimāninaste 'pi sadā ca krodhanā /

kṣamiṇaś ca dṛṣṭvā sada bhikṣu yuktaṃ dāsyanti daṇḍaṃ vrajato vihārāt // 87 //

310-18:爾時世尊重說偈言:

懈怠不信闇鈍心,常為我慢及瞋恚,見有忍辱諸比丘,驅逐儐出於塔寺。

321:復說頌曰:無信、懈怠心愚迷,心懷嫉妬常瞋恚,見有沙門持忍辱,却行驅擯出伽藍。

1. 109 Then, the Bhagavān uttered the following verses: “Lacking faith, being lazy, and always deluded, They are self-conceited and constantly enraged. When they see a monk who is always patient and exerts himself, They hit him with sticks as he leaves the monastery. {87}

2)parasya pūjārthamiherṣya jātā avasthānu cittasya ca teṣu nāsti /(Vaidya, RP 131)

avatāraprekṣī skhalitāṃ gaveṣī ko 'syāparādho 'stiha codayiṣye // 88 //

310-18:若得利養心歡喜,各言我是常住者,恒作方便求人短,何人有過我治罰。

321:於彼世間貴賤人,都無分別善惡事,一向只行於是非,如是過失從瞋得。

1. 110 “Feeling envy because others are honored, Their minds are not at rest. Being opportunity seekers and fault finders, They think, ‘I will accuse the one who has faults.’ {88}

3)dūre itaste mama śāsanasya guṇadveṣiṇaste hi apāyanimnāḥ /

tyaktvā jinasyāpi ca śāsanaṃ te yāsyantyapāyaṃ jvalitaṃ pracaṇḍam // 89 //

310-18:如是等人去法遠,憎嫉功德墜三塗,厭惡諸佛微妙法,是人當入猛火中。

321:遠離佛法諸功德,墮入惡趣大火坑,

1. 111 “They are far away from this teaching of mine; They hate good qualities and are on their way to lower realms. Having abandoned the teaching of the Victorious One, They go to the extremely horrific, blazing lower realms. {89}

4)śrutvā ca teṣāmiha pāpacaryām adharmayuktāṃ ca gatiṃ sudāruṇām /

yujyadhva nityaṃ sada bodhimārge mā tapsyathā durgatiṣūpapannāḥ // 90 //

310-18:彼人造惡不休息,必當具受苦中苦,是故汝等求菩提,無令後悔墮惡道。

321:如是所行惡趣行,不依教法獲斯苦,是故常行菩提道,無令淪沒惡趣生。

1. 112 “Having heard about their bad conduct And improper, exceedingly evil way of living here, 38Always practice uninterruptedly the path to enlightenment. Beware —you are sure to be reborn and suffer in the lower realms! {90}

5)bahukalpa-koṭībhi kadāci buddho utpadyate lokahito maharṣiḥ /

labdho 'dhunā sa pravaraḥ kṣaṇo 'dya tyaja pramādaṃ yadi mokṣa-kāmaḥ // 91 //

310-18:無量億劫佛乃出,為諸眾生作利益,汝等既得善趣身,應捨放逸求解脫。

321:利益有情大金仙,多劫俱胝方出世,今時暫得遇牟尼,速捨諸過求解脫。

1. 113 “A buddha, a great sage who benefits the world, Will appear only once in many millions of eons. Now that you have arrived at this excellent and unique moment, Renounce your carelessness if you desire liberation!” {91}