2021年7月29日 星期四

須捨四種福伽羅不得親近

1.Rastrapalapariprccha (=RP)

http://gretil.sub.uni-goettingen.de/gretil/corpustei/transformations/html/sa_rASTrapAlaparipRcchA.htm

2.No. 170佛說德光太子經,西晉月氏國三藏竺法護譯

3.No. 310-18大寶積經卷第八十,隋三藏法師闍那崛多譯,護國菩薩會第一十八

4.No. 321佛說護國尊者所問大乘經,西天譯經三藏朝散大夫試鴻臚卿傳法大師臣施護奉詔譯

5.藏譯英 https://read.84000.co/translation/toh62.html

catvāra ime rāṣṭrapāla pudgalā bodhisattvena na sevitavyāḥ / katame catvāraḥ ? pāpamitraṃ rāṣṭrapāla pudgalo bodhisattvena na sevitavyaḥ / upalambhadṛṣṭiko rāṣṭrapāla pudgalo bodhisattvena na sevitavyaḥ / saddharmapratikṣepakaḥ pudgalo rāṣṭrapāla bodhisattvena na sevitavyaḥ / āmiṣalolupaḥ pudgalo rāṣṭrapāla bodhisattvena na sevitavyaḥ / ime rāṣṭrapāla catvāraḥ pudgalā bodhisattvena na sevitavyāḥ //

170:佛告賴吒和羅:菩薩不當習四事法。何等為四?一者、菩薩不當與諸邪見人相習;二者、菩薩不當與誹謗正法之人相習行;三者、菩薩不當與惡知識相習;四者、菩薩不當與貪衣食人相習;是為四事法。

310-18:爾時世尊說此偈已,復告護國:菩薩須捨四種福伽羅,不得親近。何等為四?一者不得親近惡知識,二者不得親近執見之人,三者不得親近謗法之人,四者不得親近貪利養人。是謂四種之人不得親近。

321:爾時,世尊說此頌已,告尊者護國言:有四種法,於諸菩薩不應行。何等四法?一者、惡友補特伽羅不應行,二者、有見補特伽羅不應行,三者、捨一切善法補特伽羅不應行,四者、樂著財利補特伽羅不應行。如是四種補特伽羅不應行。

1. 114 “Rāṣṭrapāla, there are four persons that a bodhisattva should not attend to. Who are these four? Rāṣṭrapāla, a bodhisattva should not attend to a person who is a nefarious friend. Rāṣṭrapāla, a bodhisattva should not attend to a person who entertains an objectifying view. Rāṣṭrapāla, a bodhisattva [F.236.a] should not attend to a person who abandons the true Dharma. And Rāṣṭrapāla, a bodhisattva should not attend to a person who craves material things. Rāṣṭrapāla, these four are the persons that a bodhisattva should not attend to.”

1)atha khalu bhagavāṃs tasyāṃ velāyām imā gāthā abhāṣata -

ye pāpamitrāṇi vivarjayanti kalpāṇamitrāṇi sadā bhajanti /

vardhanti te bodhipatheṣu nityaṃ yatha śuklapakṣe divi candramaṇḍalam // 92 //

310-18:爾時世尊重說偈言:能捨惡知識,親近善知識,菩提道增長,猶月漸圓滿。

321:復說頌曰:若人遠離諸惡友,常得善友來親近,如夜圓月現當空,除暗明顯菩提道。

1. 115 Then, the Bhagavān uttered the following verses: “Those who avoid nefarious friends And turn to virtuous friends Always progress on the path to enlightenment, Like the waxing moon in the sky. {92}

2)upalambhadṛṣṭyāṃ ca sadā niviṣṭā ātme niviṣṭās tatha jīvapoṣe /

viṣakumbhavatte sada varjayanti ye buddhajñānena bhavanti arthikāḥ // 93 //

310-18:遠離執見人,及捨我壽等,為求佛道故,棄之如毒器。

321:凡有所見常不斷,於己身命偏養育,如是毒氣能遠離,彼人成佛大智慧。

1. 116 “Those who seek the wisdom of a buddha Always avoid, like a pot of poison, Those who constantly cling to an objectifying view, And who cling to self, vitality, and sustenance. {93}

3)kṣipanti ye dharma narottamānāṃ śāntaṃ virāgam amṛtānukūlam /

tān varjayen mīḍhaghaṭāṃ yathaiva ya icchate budhyitum agra-bodhim // 94 //

310-18:誹謗於佛法,寂靜甘露味,若欲求菩提,應避如糞穢。

321:若捨最上微妙法,不樂寂靜甘露味,如是名為不淨器,遠離求證大菩提。

1. 117 “Those who desire to awaken to genuine enlightenment Avoid, like a pot of vomit, Those who reject the Dharma of the supreme ones among men, Which is peaceful, passionless, and ambrosia-like. 39 {94}

4)adhyoṣitā āmiṣa pātracīvare kulasaṃstave caiva sadābhiyuktāḥ /

kurvīta sārdhaṃ na hi teṣu saṃstavaṃ tān varjayedagnikhadhāṃ (khadāṃ) yathaiva // 95 //

310-18:遠離貪利養,亦捨惡行人,是等不應近,猶如避火坑。

321:貪求財利、衣鉢等,復與在家同營事,如是遠離此火坑,而能成就最上道。

1. 118 “They do not associate with those Who are attached to material things, bowls, and robes, And who always seek to mingle with householders. They avoid them like a pit of fire. {95}

5)yasyepsitaṃ dharṣayituṃ hi māraṃ pravartituṃ cakravaraṃ hy anuttaram /

sattvārtham evaṃ vipulaṃ ca kartuṃ varjyāś ca tenāpi ca pāpamitrāḥ // 96 //

310-18:若欲降眾魔,轉無上法輪,欲求第一利,速遠惡知識。

321:常樂降伏諸魔怨,恒轉法輪度群品,如是廣作大利益,常逢善友得菩提。

1. 119 “Those who wish to tame Māra, To turn the excellent, unsurpassed wheel, And to likewise accomplish the benefit of beings Should avoid nefarious friends. {96}

6)vivarjayitvā ca priyāpriyāṇi lābhaṃ yaśo bhaṇḍanamānamīrṣyām /

eṣeta nityaṃ sada buddhajñānaṃ ya icchate budhyitum agrabodhim // 97 //(Vaidya, RP 132)

310-18:捨愛及憎惡,利譽亦嫉妬,若求無上道,常修於佛智。

321:親踈毀讚常平等,利養、嫉妬亦復然,如是無上諸佛智,彼人不久悉成就。

1. 120 “Those who desire awakening to genuine enlightenment Abandon gain, pleasant and unpleasant, As well as fame, calumny, jealousy, and ego, And constantly seek the wisdom of a buddha.” {97}