2021年7月29日 星期四

有四種法受未來苦

1.Rastrapalapariprccha (=RP)

http://gretil.sub.uni-goettingen.de/gretil/corpustei/transformations/html/sa_rASTrapAlaparipRcchA.htm

2.No. 170佛說德光太子經,西晉月氏國三藏竺法護譯

3.No. 310-18大寶積經卷第八十,隋三藏法師闍那崛多譯,護國菩薩會第一十八

4.No. 321佛說護國尊者所問大乘經,西天譯經三藏朝散大夫試鴻臚卿傳法大師臣施護奉詔譯

5.藏譯英 https://read.84000.co/translation/toh62.html

catvāra ime rāṣṭrapāla bodhisattvānāṃ duḥkhavipākā dharmāḥ / katame catvāraḥ ? jñānenābhimanyanatā rāṣṭrapāla bodhisattvānāṃ duḥkhavipāko dharmaḥ / īrṣyāmātsaryacittaṃ rāṣṭrapāla bodhisattvānāṃ duḥkhavipāko dharmāḥ / anadhimuktī rāṣṭrapāla bodhisattvānāṃ duḥkhavipāko dharmaḥ / apariśuddhajñānakṣāntisaṃbhogaparyeṣṭī rāṣṭrapāla bodhisattvānāṃ duḥkhavipāko dharmaḥ / ime rāṣṭrapāla bodhisattvānāṃ duḥkhavipākā dharmāḥ //

170:佛告賴吒和羅:菩薩有四事法,得苦痛之罪。何等為四?一者、以智慧自貢高,懷憎嫉意;二者、心不歡悅,無清淨行;三者、不能忍辱,但欲貪他人財物;四者、謂有我人著法;是為四事法,菩薩得苦痛之罪。

310-18:爾時世尊說此偈已,復告護國:菩薩有四種法受未來苦。何等為四?一者輕慢有智之人,二者常懷嫉妬之心,三者於一切法無有信心,四者於淨智法常疑無忍而求利養。是謂四法受未來苦。


321:爾時,世尊說此頌已,告尊者護國言:復有四種法,於諸菩薩為苦報法。何等四法?一者、輕慢教法,二者、執著我、人,三者、心無信解,四者、於不淨境具足印持。如是四法為菩薩苦報法。

1. 121 “Rāṣṭrapāla, there are four things that result in suffering for bodhisattvas. What are these four? Rāṣṭrapāla, conceit due to knowledge is something that results in suffering for bodhisattvas. Rāṣṭrapāla, a jealous and avaricious mind is something that results in suffering for bodhisattvas. Rāṣṭrapāla, lack of devotion is something that results in suffering for bodhisattvas. [F.236.b] Rāṣṭrapāla, seeking out enjoyments based on knowing and enduring impure things is something that results in suffering for bodhisattvas. Rāṣṭrapāla, these four are the things that result in suffering for bodhisattvas.”1)atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata -

dharmadharā bhuvi ye tu bhavanti pūjita sarva-jageṣu bhavanti /

avamanyati tāni ājñaḥ (?) tena sa vindati duḥkham anantam // 98 //

310-18:爾時世尊重說偈言:侍佛之人有智者,一切天人應供養,而反貢高懷憍慢,是故彼受無邊苦。

321:復說頌曰:若有受持微妙法,堪受世間諸供養,於彼輕慢無大智,當受無邊眾惡苦;

1. 122 Then, the Bhagavān uttered the following verses: “When the ignorant ones despise Those who uphold the Dharma on earth And are worshiped by all beings, They will encounter limitless suffering. {98}

2)viṣameṇa sa deśati bhogen chandaruciḥ sada jñāni aśuddhe /

mānonnata yaś ca hi nityaṃ namate guruāryajaneṣu // 99 //

310-18:於淨法中心無忍,所求利養皆非法,常懷憍慢而貢高,見有智者不恭敬。

321:於佛本師及父母,常懷人我不恭敬,如是大福心不求,當得不淨無知處;

1. 123 “These wicked ones —who are always filled with pride And do not bow down to the gurus, the noble beings — Look for riches And always desire impure knowledge. {99}

3)adhimukti na vidyati buddhe dharmagaṇe ca na tasyadhimuktiḥ /

śikṣa dhuteṣu na tasyadhimuktiḥ pāpamates trir apāyamukhasya // 100 //

310-18:於佛法中無信解,於賢聖眾亦復然,此人常遊三惡道,若在人中多愚癡。

321:三寶最上良福田,而無信解行歸敬,純以虛誑昧世間,如是當獲罪惡苦;

1. 124 “Those who have a negative mindset and are directed toward the three lower realms Have no devotion to the Buddha, Dharma, and Saṅgha. They are not devoted to training and practice. {100}

4)sa itaś cyuto hi manujeṣu karmavaśād abudho hi vimūḍhaḥ /

narakeṣv atha tiryag-gatiṣu preta-gatiṣu ca vandati duḥkham / 101 //

310-18:彼捨人間壽命已,在大地獄受劇苦,若此劫盡生餘方,畜生餓鬼亦復然。

321:女人即是惡趣門,流浪生死無窮盡,無智愚癡作彼業,永沈地獄及畜趣。

1. 125 “Having transmigrated from here, the human abode, These unskillful, foolish ones, through their actions, Undergo suffering in the realms of hell, animals, Or hungry ghosts. {101}

5)yasya matir bhuvi lokapradīpo duḥkhakṣayāntakaro naravīraḥ /

tena apāyapathaṃ pravihāya bodhi-pathaḥ satataṃ hi niṣevyaḥ // 102 //

310-18:若欲求作世間燈,能盡諸苦勝丈夫,常當遠離三塗業,修諸功德成菩提。

321:若人尊重向諸佛,能滅眾苦得無畏,復閉一切惡趣門,開引眾生得佛道。

1. 126 “The heroes of men, whose intelligence is a light for the world, 40 Who terminated suffering, Abandon the paths toward lower realms, And will always follow the path toward enlightenment.” {102} [B2]