2021年7月26日 星期一

有四事法得安隱勸進

 1.Rastrapalapariprccha (=RP)

http://gretil.sub.uni-goettingen.de/gretil/corpustei/transformations/html/sa_rASTrapAlaparipRcchA.htm

2.No. 170佛說德光太子經,西晉月氏國三藏竺法護譯

3.No. 310-18大寶積經卷第八十,隋三藏法師闍那崛多譯,護國菩薩會第一十八

4.No. 321佛說護國尊者所問大乘經,西天譯經三藏朝散大夫試鴻臚卿傳法大師臣施護奉詔譯

5.藏譯英 https://read.84000.co/translation/toh62.html

catvāra ime rāṣṭrapāla bodhisattvānām āśvāsa-pratilābhā dharmāḥ / katame catvāraḥ ? dhāraṇī pratilābhaḥ kalyāṇa-mitra-pratilābhaḥ gambhīra-dharma-kṣānti-pratilābhaḥ pariśuddha-śīla-samācāratā / ime rāṣṭrapāla catvāri bodhisattvānām āśvāsapratilābhā dharmāḥ / iyam atra dharmatā //

170:佛告賴吒和羅:菩薩復有四事法,得安隱勸進。何等為四?一者、得總持;二者、得善知識;三者、得法忍;四者、於戒清淨,所行平等;是為四事法。

310-18:佛說偈已,告護國菩薩言:善男子!菩薩摩訶薩復有四種無畏之法。何等為四?一者所謂得陀羅尼,二者值善知識,三者得深法忍,四者戒行清淨。是名菩薩四無畏法。

321:爾時,世尊說此頌已,告尊者護國言:復有四種法於諸菩薩令心安慰。何等四法?一者、於總持法門志求修學;二者、常近善友,威儀無缺;三者、求證甚深無生法忍;四者、精進修行持戒清淨。如是四法令彼菩薩安慰其心,進修不退。

1. 68 “Rāṣṭrapāla, there are four reassurances for bodhisattvas. What are these four? They are attaining retention, finding a spiritual friend, being receptive to the profound Dharma, and the correct application of completely pure discipline. Raṣṭrapāla, these four are the reassurances for bodhisattvas. This is how it is. About that, it is said:

1) tatredam ucyate -

lābhino bhavanti dhāraṇīṣu te sadā mahāyaśā

dhārayanti yena dharma śreṣṭha sarva-buddha-bhāṣitam /

310-18:爾時世尊欲重宣此義而說偈言:

菩薩大名稱,由得總持故,受持最妙法,如來所宣說,

321:復說頌曰:

若人愛敬總持法,名聞遠響眾所歸,能持無上妙法門,一切如來同所說。

1. 69 “Those of great renown possess retention, By which they behold the supreme Dharma that all buddhas have proclaimed.

2) na ca praṇāśayanti jātu bhūyu vardhate rati

asaṅgam eva teṣu jñāna sarva-dharma-pāragāḥ // 54 //

310-18:恒常無忘失,增長於智慧,彼等智無礙,超過一切法。

321:智慧增明無忘失,如是速得無礙智,通達一切最上法,成就無為解脫門。

Because they never lose it, their intellect increases. They possess wisdom, lack attachment, and have mastered all qualities. {54}

3) kalyāṇamitram āpnuvanti bodhi aṅga-vardhakā

deśayanti śreṣṭha mārga tasya yena yānti nāyakāḥ /

na kvacic ca te bhavanti pāpamitrasevakā

dūrato vivarjayanti te 'gnivac ca dāhanātmakān // 55 // (Vaidya, RP 126)

310-18:常遇善知識,增於助道法,常說於菩提,諸佛所行處,惡知識如火,畏燒故遠離,

321:皆因善友證菩提,出生七覺能修斷,增長八正作佛事,遠離惡友如怖火。

1. 70 “They have found a spiritual friend who causes the branches of enlightenment to grow. The guides show them the supreme path for progress. They do not attend to nefarious friends But turn far away from them like from a scorching fire. {55}

4) gambhīra dharma śrutva dhīra śūnyatopasaṃhitaṃ

na cātm-asattva-jīva-dṛṣṭi teṣu bhonti sarvaśaḥ /

acchidra-śīla te bhavanti śānta-dānta-mānasā

anuttare ca buddha-śīli sa tva tāṃ niyojayet // 56 //

310-18:若聞空相法,勇猛堅其心。菩薩離我人,一切諸見等,

持戒無缺漏,其心調寂靜,教化諸眾生,安住於佛戒。

321:聞甚深法證無生,能了諸法畢竟空,無我、無人、無眾生,如是永離一切見。

律儀出生諸善本,堅持守護離破犯,彼行能成寂靜心,佛為眾生親演說。

1. 71 “Once the heroes have heard the profound teaching on emptiness, They never generate any view of a self, a sentient being, or a life force. Their discipline is faultless, and they are endowed with a tame and peaceful mind. Living beings are encouraged to take up the unsurpassable discipline of the Buddha as well. {56}