2015年3月24日 星期二

因明入正理論-3.似能立-3.3.似喻

3.3.似喻
已說似因,當說似喻。似同法喻有其五種,一、能立法不成。二、所立法不成。三、俱不成。四、無合。五、倒合。似異法喻亦有五種,一、所立不遣。二、能立不遣。三、俱不遣。四、不離。五、倒離。
dṛṣṭāntābhāso dvividhaḥ| sādharmyeṇa vaidharmyeṇa ca|| tatra sādharmyeṇa tāvad dṛṣṭāntābhāsaḥ pañcaprakāraḥ| tadyathā| sādhanadharmāsiddhaḥ , sādhyadharmāsiddhaḥ , ubhayadharmāsiddhaḥ , ananvayaḥ , viparītānvayaśceti ||
[呂澂]1)上面講的是因過,下面講喻過。喻過共十種:同喻過五種,異喻過五種。法稱以後,同喻過加了四種(三種猶豫不成及缺合言),共成九過;異喻過也加了四種(三種猶豫不遣及缺離言)。亦成九過。
2)「因名能立,不法名所立。同喻之法必須具此二。因貫宗喻,喻必有能立,令宗義方成;喻必有所立,令因義方顯。今偏或雙,於喻非有,故有初三。」(大疏卷七)這是說,正確的同喻必須具有能立與所立,喻依如缺能立法謂之「能立法不成」,如缺所立法謂之「所立法不成」,如兩者俱缺謂之「俱不成」。
3)「喻以顯宗,令義見其邊極。不相連合,所立宗義不明,照智不生,故有第四。」(同上)這是說,喻體在於說明「因」與「宗中法」(能立與所立)的必然聯繫。說明了這種聯繫,才能令人了解宗義。可是,如果喻體不能說明這種聯繫,就不能說明宗義,不能令人生智。這種過失叫「無合」。
4)「初標能以所逐,有因宗必定隨逐。初宗以後因,乃有宗以因其逐,返覆能所,令心顛倒,共許不成,他智翻生,故有第五。」(同上)這是說,在喻體裏必須先說能立法,後說所立法,即「說因宗所隨」,倒過來就犯「倒合」的過失。
5)異喻法須無宗、因,就是說,異喻法必須與宗、因相離。離不開所立法謂之「所立不遣」;離不開能立法,謂之「能立不遣」。兩者都離不開,謂之「俱不遣」。看不出兩者相離的關係,謂之「不離」;要先離所立,後離能立,次序顛倒謂之「倒離」。上面舉了十種似喻的名字,下面是舉例說明。
 
3.3.1.似同法喻-能立法不成
能立法不成者,如說聲常,無質礙故,諸無質礙,見彼是常,猶如極微。然彼極微所成立法常性是有,能成立法無質礙無,以諸極微質礙性故。
tatra sādhanadharmāsiddho yathā| nityaḥ śabdo 'mūrtatvāt paramāṇuvat| yadamūrta tannityaṃ dṛṣṭaṃ yathā paramāṇauḥ| paramāṇu hi sādhyaṃ nityatvam asti sādhanadharmo 'mūrtatvaṃ nāsti mūrtatvāt paramāṇūnām iti||
[呂澂]1)這裏的「諸無質礙」應為「若無質礙」。這是講的「能立法不成」,其論證式為:
  宗:聲常
  因:無質礙故
  喻:若無質礙,見彼是常,猶如極微
2)這是聲論師對勝論立的比量。聲論師認為聲是常,而勝論則認為聲無常,故有爭論。聲論師論證聲常的理由是「無質礙」。這一點兩家都同意。但聲論舉極微為同喻,這就犯「能立法不成」的過失。「極微」:古代印度人所理解的物質最小單位。極微是常住的,永恒不滅,具有所立法(常)的性質,所以論文說:「彼極微所成立法常性是有。」但「聲、勝論計極微質礙,故無能立」(大疏卷七),所以論文說:「能成立法無質礙無,以諸極微質礙性故。」

3.3.2.似同法喻-所立法不成
所立法不成者,謂說如覺。然一切覺能成立法無質礙有,所成立法常住性無,以一切覺皆無常故。
sādhyadharmāsiddho yathā| nityaḥ śabdo 'mūrtatvād buddhivat| yadamurtaṃ tannityaṃ dṛṣṭaṃ yathā buddhiḥ|| buddhau hi sādhanadharmo 'mūrtatvam asti sādhyadharmo nityatvaṃ nāsti| anityatvād buddher iti||
[呂澂]1)這是沿用前面聲論對勝論所立的量,但改換了同喻例。其論證式為:
  宗:聲常
  因:無質礙故
  喻:若無質礙,見彼是常,猶如覺
2)「覺」:心、心所法之總名,亦即一切心理活動的總名。心理活動是沒有質礙的,具有能立法,所以論文說:「一切覺能成立法無質礙有。」但心理活動生滅無常,缺少所立法(常住性)。所以論文說:「所成立法常住性無。」

3.3.3.似同法喻-俱不成
俱不成者,復有二種,有及非有。若言如瓶,有俱不成。若說如空,對非有論,無俱不成。
ubhayāsiddho dvividhaḥ| sannasaṃśceti| tatra ghaṭavaditi vidyamānobhayāsiddhaḥ| anityatvān mūrtatvāc ca ghaṭasya| ākāśavadityavidyamānobhayāsiddhaḥ| tadasattvavādinaṃ prati||
[呂澂]這是講的「俱不成」,即能立法與所立法均不成。俱不成有二種。()有體俱不成,即論文中說的「有」、「有俱不成」。()無體俱不成,即論文中說的「非有」、「無俱不成」。
  ()有體俱不成的論證式:
  宗:聲常
  因:無質礙故
  同喻:如瓶
  瓶,既不是常,又不是無質礙,能立法、所立法俱缺,所以是「俱不成」。瓶是實有其物的,所以是有體俱不成。
  ()無體俱不成的論證式:
  宗:聲常
  因:無質礙故
  同喻:如空
  對無空論者立這個量,同喻就缺少能立法與所立法。因為無空論者根本不承認空的存在。空(同喻)本身尚且沒有,能立法(無質礙)與所立法(常)就更加談不上了。這也是「俱不成」。無空論不承認空為實有,所以是無體俱不成。

3.3.4.似同法喻-無合
無合者,謂於是處無有配合,但於瓶等雙現能立所立二法;如言於瓶見所作性及無常性。
ananvayo yatra vinānvayena sādhyasādhanayoḥ sahabhāvaḥ pradarśyate| yathā ghaṭe kṛtakatvamanityatvaṃ ca dṛṣṭamiti||
[呂澂]這是講「無合」的過失,其論證式為:
  宗:聲無常
  因:所作性故
  同喻:如於瓶見所作及無常。
這是古因明師所用的論證式。新因明認為,這個論證式的宗因是可以的,但同喻則犯了「無合」的過失。因為這裏的同喻喻體並未表明能立法與所立法之間的關係,而只是把它們並列起來。正確的喻體應當是:「若是所作,見彼無常。」這就看得出所作與無常之間的必然聯係了。

3.3.5.似同法喻-倒合
倒合者,謂應說言諸所作者,皆是無常。而倒說言諸無常者,皆是所作。如是名似同法喻品。
viparītānvayo yathā| yat kṛtakaṃ tadanityaṃ dṛṣṭam iti vaktavye yadanityaṃ
tatkṛtakaṃ dṛṣṭam iti vravīti||
[呂澂]1)首先談一下「諸所作者」的問題。這裏說:「諸所作者,皆是無常。」梵本、藏本都說:「若是所作,見彼無常。」此論在前面能立那一部分裏也是這樣說的。看來,這是玄奘給改動了。玄奘為什麼要做這樣的改動呢?這是因為玄奘在翻譯此論時,還不可能發現這兩個判斷是不同的,所以在翻譯時便隨意做了改動。
2)從形式邏輯觀點看。「諸所作者」是直言判斷,「若是所作」則是假言判斷。這兩個判斷在性質上還是不完全相同的。「諸所作者,皆是無常」主要表明某事物具有某種性質:「若是所作,見彼無常」主要表明事物的條件與結果之間的關係。
3)有人說,因明不會有什麼比形式邏輯特殊的地方。仔細看來,還是有不同的。形式邏輯的三段論式是演繹推理,而因明的三支則包含有歸納的意味。所以,因明的三支不僅在形式上與形式邏輯的三段論式不同,就是在內容上也不完全相同。形式邏輯的直言判斷(全稱肯定判斷)。結論預先就包括在前提裏。如說「諸所作者,皆是無常」這個大前提裏就包括聲在內,而因明三支的假言判斷說「若是所作,見彼無常」,口氣就活些。並且,因明的三支還要求舉出例子。「如瓶等」,這就兼有歸納推理的意味了。
4)現在講「倒合」。倒合就是在喻體裏顛倒了能立法與所立法的次序。它們的次序應是「說因宗所隨」,即能立法在前,所立法在後,如說:「若是所作,見彼無常。」如果次序顛倒,說「若是無常,見彼所作」,就是倒合。事實上,無常並非全是所作。如瓶等無常,是所作,而電等也是無常,但並非所作。
5)如是名似同法喻品。這是似同法喻的結語。下面講似異法喻。

3.3.6.似異法喻-所立不遣
似異法中所立不遣者,且如有言,諸無常者,見彼質礙,譬如極微。由於極微所成立法常性不遣,彼立極微是常性故,能成立法無質礙無。
vaidharmyeṇāpi dṛṣṭāntābhāsaḥ pañcaprakāraḥ| tadyathā| sādhyāvyāvṛttaḥ , sādhanāvyāvṛttaḥ , ubhayāvyāvṛttaḥ , avyatirekaḥ , viparītavyatirekaśceti || tatra sādhyāvyāvṛtto yathā| nityaḥ śabdo 'mūrtatvāt paramāṇuvat| yadanityaṃ tanmurtaṃ dṛṣṭaṃ yathā paramāṇuḥ| paramāṇor hi sādhānadharmo 'mūrtatvaṃ vyāvṛttaṃ mūrtatvāt paramāṇunām iti| sādhyadharmo nityatvaṃ na vyāvṛttaṃ nityatvāt paramāṇūnām iti||
[呂澂] 這是講的「所立不遣」,論證式是:
  宗:聲常
  因:無質礙故
  異喻:諸無常者,見彼質礙,如極微
「不遣」即不離。「所立不遣」即異喻依離不開所立法。異喻依極微有質礙,與能立法(無質礙)遠離,可以成立,所以論文說:「於……能成立法無質礙無。」但極微是常,與所立法(常)不離,所以犯「所立不遣」的錯誤。

3.3.7.似異法喻-能立不遣
能立不遣者,謂說如業,但遣所立,不遣能立,彼說諸業,無質礙故。
sādhānāvyāvṛtto yathā| karmavad iti| karmaṇaḥ sādhyaṃ nityatvaṃ vyāvṛttam| anityatvāt karmaṇāḥ| sādhanadharmo 'mūrtatvaṃ na vyāvṛttam| amūrtatvāt karmaṇaḥ||
[呂澂]這是講的「能立不遣」。「能立不遣」即異喻喻依不離能立法。如把前喻例改換成「業」則犯這種過失。「業」無常,與所立法(常)遠離,可以成立。但「業」無質礙,與能立法(無質礙)不離,犯「能立不遣」的過失。

3.3.8.似異法喻-俱不遣
俱不遣者,對彼有論說如虛空,由彼虛空不遣常性、無質礙性,以說虛空是常性故、無質礙故。
ubhayāvyāvṛttaḥ| ākāśavad iti| tatsattvavādinaṃ prati| tato nityatva mamūrtatvaṃ ca na vyāvṛttam| nityatvād amūrtatvāc cākāśasyeti||
[呂澂]這是講的「俱不遣」,是聲論對薩婆多部(佛教小乘有部)立的量。其論證式是:
  宗:聲常
  因:無質礙故
  異喻:若是其常,見彼無質礙,如虛空
「對彼有論」即對有空論者。薩婆多部主張虛空實有,可稱「有論」。但此部所說的虛空是常、無質礙,如果對薩婆多部以虛空為異喻例,就與所立法(常)能立法(無質礙)都不離,因而犯「俱不遣」的過錯。

3.3.9.似異法喻-不離
不離者,謂說,如瓶,見無常性,有質礙性。
avyatir eko yatra vinā sādhyasādhananivṛttyā taddhipakṣabhāvo nidarśyate| yathā ghaṭe mūrtatvam anityatvaṃ ca dṛṣṭam iti||
[呂澂]1)這裏的「不離」和後面的「倒離」都是講異喻體的過失。異喻體不能顯示與宗、因遠離,謂之「不離」。其論證式為:
  宗:聲常
  因:無質礙故
  異喻:見無常性、有質礙性,如瓶
2)異喻是從反面論證宗義的。這裏的異喻體——無常性與有質礙性——各自獨立,不能顯示與宗因遠離,從而不能從反面論證無質礙與常的聯繫。正確的異喻應這樣說:
  若是無常,見彼質礙,如瓶
3)這顯示出無常與有質礙的聯繫,從而從反面顯示出無質礙與常的聯繫。但應看到,這僅是為了指出「不離」的過失,才舉這樣的異喻。其實,這個異喻本身就不能成立,因為並不是一切無常皆有質礙,如電是無常,但並無質礙。

3.3.10.似異法喻-倒離
倒離者,謂如說言諸質礙者,皆是無常。如是等似宗因喻言,非正能立。
viparītavyatir eko yathā| yadanityaṃ tanmūrtaṃ dṛṣṭam iti vaktavye yanmūrtaṃ tadanityaṃ dṛṣṭam iti bravīti|| eṣāṃ pakṣahetudṛṣṭāntābhāsānāṃ vacanāni sādhanābhāsam||
[呂澂]異喻體雖然表示出與宗(所立法)、因遠離,但關係顛倒了,這叫「倒離」。其論證式為:
  宗:聲常
  因:無質礙故
  異喻:諸質礙者,皆是無常,如瓶

  這就把無常與質礙的關係說顛倒了。並不是一切有質礙的東西皆無常,如極微有質礙,但不是無常。由於異喻體本身有「倒離」過,便不能從反面論證無質礙與常的聯繫。如是等似宗因喻言非正能立,這是似能立這部分的結語。不過這裏用了「非正能立」的名字。下面講現量等。