2013年11月19日 星期二

有尋有伺等三地-4.不如理作意施設建立-4.1.因中有果論


4.不如理作意施設建立
復次,云何不如理作意施設建立?嗢柁南曰:
執因中有果,顯了有去來,我常宿作因,自在等害法。
邊無邊矯亂,計無因斷空,最勝淨吉祥,由十六異論。
由十六種異論差別,顯不如理作意應知。何等十六?一、因中有果論;二、從緣顯了論;三、去來實有論;四、計我論;五、計常論;六、宿作因論;七、計自在等為作者論;八、害為正法論;九、有邊無邊論;十、不死矯亂論;十一、無因見論;十二、斷見論;十三、空見論;十四、妄計最勝論;十五、妄計清淨論;十六、妄計吉祥論。
[]復次,什麼是不如理作意施設建立?嗢柁南曰:
執因中有果,顯了有去來;我常宿作因,自在等害法。
邊無邊矯亂,計無因斷空;最勝淨吉祥,由十六異論。
什麼叫做不如理作意施設建立?就是有十六種異論的差別,不同的異論,不同的知見,來顯示不如理作意,就可以明白。哪十六種?一、因中有果論,二、從緣顯了論,三、去來實有論,四、計我論,五、計常論,六、宿作因論,七、計自在等為作者論,八、害為正法論,九、有邊無邊論,十、不死矯亂論,十一、無因見論,十二、斷見論,十三、空見論,十四、妄計最勝論,十五、妄計清淨論,十六、妄計吉祥論。
tatrāyoniśo manas-kāra-prajñapti-vyavasthānaṃ katamat / tatroddānaṃ / hetau phalam abhivyaktir atītānāgatāstitā / ātmā ca śāśvataṃ karma īśvarādi-vihiṃsatā // antānantaṃ ca vikṣepaḥ ahetūcchedanāstitā / agraṃ śuddhiś ca mangalyaṃ para-vādāś ca ṣoḍaśa // ṣoḍaśa ime paravādāḥ / tad yathā / hetu-phala-sadvādaḥ / abhivyakti-vādaḥ / atītānāgata-dravya-sad- vādaḥ / ātma-vādaḥ / śāśvata-vādaḥ / pūrva-kṛta-hetu-sad-vādaḥ / īśvarādi- kartṛka-vādaḥ / vihiṃsā-dharma-vādaḥ / antānantika-vādaḥ / amarāvikṣepa- vādaḥ / ahetuvādaḥ / ucchedavādaḥ / na astikavādaḥ / agravādaḥ / śuddhi- vādaḥ / kautuka-maṅgalya-vādaś ca //

4.1.因中有果論
因中有果論者,謂如有一,若沙門、若婆羅門,起如是見,立如是論:常常時、恒恒時,於諸因中具有果性。謂雨眾外道,作如是計。
[]什麼是因中有果論?就是說有一個,或者是沙門,或者是婆羅門。沙門,是出家人,婆羅門,就是在家人。他內心裏面發起這樣的思想,發表出來這樣的言論。什麼樣的見?什麼樣的論呢?從無始以來一直到現在,常常時是於諸因中具有果性。恒恒時,從現在到未來,盡未來際也都是於諸因中具有果性。有這樣思想的人是誰呢?就是雨眾外道內心裏面思惟出來這樣一套的理論,就是所謂二十五諦。什麼是二十五諦?第一、自性。第二、大。第三、慢。第四、五唯,就是色聲香味觸。第五、五大,就是地、水、火、風、空。第六、五知根,就是眼耳鼻舌皮。第七、五作業根,就語具、手、足、小便處、大便處。第八、心平等根,就是心藏。第九、我為知者,就是神我。總加起來就是二十五個。就是這個神我,他所執著的這個我感覺到寂寞,想要享受。
第一、自性,什麼是自性呢?自性也名為勝性。自性沒有變現萬法的時候,自性是一諦,神我是一諦,剩下二十三個是由自性變現出來。沒有變現宇宙間萬法的時候,處在本來面目時的境界,就叫做自性。變現萬法的時候,就叫做勝性,因為在萬法裏面他是最殊勝的。
第二、大。什麼是大?大是增長。就是自性表現於外的相貌擴大的時候,就叫做大。
第三、我慢。我慢是什麼意思呢?就是自性增長以後,就觀察神我,知道神我想要享受,這個時候叫做我慢。要滿足神我的需求,就變現五唯,變現色聲香味觸,變現地水火風空,五大、五唯。又變出來五知根,眼耳鼻舌皮,變出五作業根。享受的時候結果,又感覺到苦惱。二十三諦都是無常,無常中就有苦惱,所以神我又不高興。就修學聖道,修學聖道的時候,自性、勝性感覺到慚愧。因為變現出來的萬法使令神我苦惱,所以感覺慚愧就不變現。這些萬法又回到這自性裏面的本體裏面,就沒有使令神我苦惱的事情。神我它自己湛然獨立,就是得涅槃。為什麼自性能變現萬法,變現二十三諦?因為有貪瞋癡,貪瞋癡來迷惑自性,自性變出來萬法給神我享受。雨眾外道說,自性是萬法之本,在萬法之本裏面具足二十三諦,就是因中有果。
hetu-phala-sad-vādaḥ katamaḥ / yathāpīhaikatyaḥ śramaṇo vā brāhmaṇo vā evaṃ-dṛṣṭir bhavaty evaṃ-vādī nityaṃ nitya-kālaṃ dhruvaṃ dhruva-kālaṃ vidyata eva hetau phalam iti tad yathā vārṣagaṇyaḥ //

問:何因緣故,彼諸外道起如是見,立如是論,顯示因中具有果性?
答:由教及理故。教者,謂彼先師所造教藏,隨聞轉授,傳至于今,顯示因中先有果性。理者,謂即如彼沙門、若婆羅門,為性尋思,為性觀察,住尋思地,住自辦地,住異生地,住隨思惟觀察行地。彼作是思:若從彼性,此性得生,一切世間共知共立彼為此因,非餘。又求果者,唯取此因,非餘。又即於彼,加功營搆諸所求事,非餘 。又若彼果,即從彼生,不從餘生。是故彼果,因中已有。若不爾者,應立一切,是一切因;為求一果,應取一切;應於一切,加功營搆;應從一切,一切果生。如是由施設故,求取故,所作決定故,生故,彼見因中常有果性。
[]問:何因緣故,彼諸外道起如是見、立如是論,顯示因中具有果性?答:由於外道有這樣的言論,開示這樣的道理,這是第一個原因。第二個原因講出一大套的理論。1)什麼是教?就是最初發明這個理論的老師叫劫比羅,他所造的語言文字,詮顯很多道理。隨當時的人的學習,輾轉的授與後來學習的人,留傳到現在。這裏面的教藏,顯示因中先有果性。
2)什麼是理?
a)就是那個沙門或者是婆羅門,這個人的個性就是善於尋思,而他的心性又能進一步以智慧為體性,深入的觀察。所以,為性尋思,就是尋。為性觀察,就是伺。就是說這個人長於內心的思惟。住尋伺地,他安住在有尋伺欲的境界裏面,有尋伺欲,所以名為尋伺地。住自辦地,靠自己的力量,就是他的尋伺的智慧能夠發明這一大套的理論,能自圓其說。住異生地,三界裏面的見煩惱還沒有斷,所以是凡夫的境界。住隨思惟觀察行地,就是沒得聖人的智慧,內心裏面隨由他所思惟、所觀察,就執著,就住在這個境界裏面的人。
b)他心裏面這樣思惟:若是此一法性從彼法性生出來,彼法就是因,此法就是果,就是果是從因的法性裏面生出來。一切世間共同都知道這件事,所以大家都同意,可以安立彼為此因,不是別的。
c)又求果的人,想要拿到酪,一定是從牛奶那裏求,此乳為酪的因,不是其他的東西。
d)又比如說想要有酪,就加工營構,預備種種器具,就在牛乳的那個地方來求取酪,用種種的辦法做這件事,就求出酪。所以,決定是即於彼因,加功營構諸所求果的事,不是在別的因來求此果。
e)又若彼果,即從彼生,不從餘生。酪從牛奶生,瓶是從泥生,麥芽從麥種生,不是從別的地方生。所以,彼那個果,因中是已經有。
f)若不像前面說,若從彼性,此性得生等四個道理。f1)若不是那樣的話,應該立一切都是一切因,因為,每一法都是一切法的因,應該是這樣子吧!f2)若是因中沒有果而能生出果來,就不須要一定用牛奶來出酪,就是用水也可出來酪吧!用泥土也可以出來酪!所以為求一個果,應取一切法為酪的因,應該是這樣子吧!f3)應該在一切法上努力,就會出來酪。f4)應從一切法能出一切果,應該是這樣子。但是事實上不能這樣。像前面說,第一個是由施設故,就是因中有果。第二個是求取故,因中有果。第三個所作決定故,就是即於彼加工營構諸所求事,因中有果。第四個生故,因中有果。由這四個理由,彼劫比羅這些數論外道,就執著因中是常有果性。
te punaḥ kena kāraṇena hetau phalaṃ paśyanti vyavasthāpayanti paridīpa- yanti/yad uta āgamato yuktitaś ca //āgamaḥ katamaḥ/tatpratiyuktānuśrava- paramparā-piṭaka-sampradāna-yogenaiṣām āgataṃ bhavati vidyata eva hetau phalam iti // yuktiḥ katamā / yathā sa eva śramaṇo vā brāhmaṇo vā tārkiko bhavati mīmāṃsakas tarka-paryāpannāyāṃ bhūmau sthitaḥ svayaṃ prātibhānikyāṃ pārthag-janikyāṃ mīmāṃsānucaritāyāṃ / tasyaivaṃ bhavati / yebhyo bhāvebhyo ye bhāvā utpadyante te teṣāṃ kāraṇatvena prasiddhiḥ prajñāpyante ca / [na] tadanye / tasya ca phalasyārthe phalārthibhir apy ādīyante na tadanye / ta eva ca teṣu teṣu kṛtyeṣu viniyujyante na tad-anye /
tebhyaś ca tat phalam utpadyate na tadanyebhyaḥ / atas tat phalaṃ tasmiṃs tasmin / anyathā hi sarvaṃ sarvasya kāraṇatvena vyavasthāpyeta / sarvam upādīyeta / sarvaṃ kṛtye viniyujyeta / sarvataḥ sarvam utpadyeta iti // prajñaptitaś ca upādānataś ca kṛtya-viniyogataś ca utpattitaś ca nitya-kālaṃ hetau phalaṃ paśyanti //

應審問彼,汝何所欲?何者因相?何者果相?因果兩相為異?不異?若無異相,便無因果二種決定,因果二種無差別故,因中有果,不應道理。若有異相,汝意云何?因中果性,為未生相?為已生相?若未生相,便於因中,果猶未生,而說是有,不應道理。若已生相即果體已生,復從因生,不應道理。是故因中非先有果,然要有因,待緣果生。
[]應該認真的來反問他,你心裏面究竟想什麼呢?什麼叫做因的相貌?什麼叫做果的相貌?因的相和果的相,這兩個相到底是有差別呢?是無差別呢?
1)如果說因的相貌和果的相貌是無差別的,就沒有因果的二種決定。因是果,因就不決定。果若是因,果也不決定。因和果無差別,就是因的別相沒有;果和因沒有差別,果的別相也沒有。兩個是一回事,無差別故。若是這樣,執著因中有果就不合道理。
2)若是因果有異相,你心裏再想一想怎麼回事?因中那個果已經有果的相呢?還沒有生呢?a)若說因中有果,而果還沒有生,說因中有果是不合道理。b)若是說因中的果,已經有果的體相,就是果的體相已經出現,已經成就,還說果從因生,就不合道理。
3)是故因中,不是原來就有果的體相。然而是要有因,因就是能生果的功能性,但是還沒有果的體相。有這個功能的時候,憑借其他的助緣,果才能生出來。
sa idaṃ syād vacanīyaḥ kaccid icchasi hetu-lakṣaṇaṃ phala-lakṣaṇaṃ hetor vā punaḥ phala-lakṣaṇam abhinna-lakṣaṇaṃ vā bhinna-lakṣaṇaṃ vā / sa ced abhinnalakṣaṇaṃ / tena nāsti hetu-niyamaḥ / phala-niyama iti nirviśiṣṭatvād dhetu-phalayor hetau phalaṃ vidyata iti na yujyate / saced bhinna-lakṣaṇaṃ / tena kaccid icchasi anutpanna-lakṣaṇaṃ va utpanna-lakṣaṇaṃ vā / sa ced anutpanna-lakṣaṇaṃ / tena hetau phalam anutpannam astīti na yujyate //
sa ced utpanna-lakṣaṇaṃ / tena hetau phalam utpadyata iti na yujyate / tasmān nāsti hetau phalaṃ / hetau na sati pratyayam apekṣyotpadyate /

又有相法 ,於有相法中,由五種相方可了知。一、於處所可得,如甕中水。二、於所依可得,如眼中眼識。三、即由自相可得,如因自體不由比度。四、即由自作業可得 。五、由因變異故,果成變異;或由緣變異故,果成變異。是故彼說:常常時,恒恒時因中有果。不應道理。由此因緣,彼所立論,非如理說。如是不異相故、異相故、未生相故、已生相故,不應道理。
[]又有體相的法,就是果法,就是一切有為法。於有相法中,也是有為法,但是屬於因。果和因的關繫是怎麼樣?由五種相,就可以明白果和因的關繫。
一、於處所可得,如甕中水。就是要有依止的處所可得,就像瓶子裏面有水。於處所可得,主要是指阿賴耶識。
二、於所依可得,如眼中眼識。眼識以眼根為依止處,眼根為眼識生起的增上緣。
三、即由自相可得,如因自體不由比度。就是他本身還是有體相,就是指種子。因的自體就是種子,而不是由比度、推比而來。這是說他本身是有體相,有這麼一個功能存在的,所以說有自相可得,不是推比來,就是他本身現量可得。
四、即由自作業可得。由自己本身的行動這件事才出現。若在眼識來說,先要有作意心所,眼識才能生起,意識才能生起,一切的心心所法才能生起。這也還是增上緣。
五、由因變異故,果成變異;或由緣變異故,果成變異。剎那滅是種子所具足的一個功能。種子是變異故;果也就是變異,都是無常相。或由緣是變異的,所以果也是變異。所以,彼數論外道說恒恒時常常時因中有果,是不合道理,不能成立。由此因緣,彼所立論,是不合道理。因果是不異相,這是不對。因果是有差別,也還是不合道理。因中有果是未生,未生也不能成立。已生也不能成立。所以,因中有果是不合道理。
tatra vidyamāna-lakṣaṇo dharmo vidyamāna-lakṣaṇe dharme pañcākāreṇa lakṣaṇena veditavyaḥ / tad deśa upalabhyate / tad yathā / kumbhe salilaṃ / tadāśraye vopalabhyate / tad yathā cakṣuṣi cakṣur-vijñānaṃ / tathaiva vā svena lakṣaṇenopalabhyate /tad yathā hetur na anumeyo bhavati / svaṃ ca karma karoti / vikriyamāṇe ca hetau vikāram āpadyate vikāra-pratyayair vā / tasmād api nityakālaṃ dhruvakālaṃ vidyata eva hetau phalam iti na yujyate / anenāpi paryāyeṇāyoga-vihita evaiṣa vāda ity aviśiṣṭa-lakṣaṇato api viśiṣṭa-lakṣaṇato api anutpanna-lakṣaṇato api utpanna-lakṣaṇa to api na yujyate //