2013年11月25日 星期一

有尋有伺等三地-4.不如理作意施設建立-4.7.自在等作者論


4.7.自在等作者論
自在等作者論者,由如有一或沙門或婆羅門,起如是見、立如是論:凡諸世間所有士夫補特伽羅所受彼一切,或以自在變化為因,或餘丈夫變化為因,諸如是等。謂說自在等不平等因論者作如是計。
[]什麼是自在等作者論?大自在天能夠創造宇宙的萬物,還有其他或者是說梵天,或者時間能創造一切,或者是方所能創造一切,或者微塵能創造一切,種種的論。猶如有一類或者是沙門,或者是婆羅門,起如是見,立如是論。凡諸世間所有士夫補特伽羅所受的苦,或者所受的樂。彼一切所受的苦樂的果報,以誰為因?1)或是以自在變化為因,就是大自在天能變化一切的事情,他變化苦你就得受苦,他變化樂你就是受樂,你只有受,不能創造。2)或者其餘的丈夫變化為因。什麼是丈夫?就是我,就是執著的實我。這麼多的作者論。能有這樣思想的人是誰呢?就是說自在等不平等因論者,作如是計。大自在天能創造萬物,萬物就以大自在天為因,是有因論。但是自在天以誰為因呢?自在天是無因而有。這樣說就是不平等,有的有因,有的無因,是不平等論。而佛法是平等,一切法都是因緣所生。所以,說自在等是不平等因論。
īśvara-ādi-kartṛ-vādaḥ katamaḥ / yathā api iha ekatyyaḥ śramaṇo vā brāhmaṇo vā iti vista-reṇa pūrvavat / yat kiñcid ayaṃ puruṣa-pudgalaḥ pratisaṃvedayate sarvaṃ tad īśvara-nirmāṇa-hetukaṃ vā puruṣa antara- nirmāṇahetukaṃ vā ity evamādi /tadyathā īśvara-ādiviṣayahetuka-vādinaḥ /

問:何因緣故起如是見、立如是論?答:由教及理。教如前說。理者,猶如有一為性尋思、為性觀察,廣說如前。彼由現見於因果中,世間有情不隨欲轉,故作此計。所以者何?現見世間有情,於彼因時欲修淨業,不遂本欲,反更為惡。於彼果時願生善趣樂世界中,不遂本欲,墮惡趣等。意謂受樂不遂所欲,反受諸苦。由見此故,彼作是思:世間諸物必應別有作者、生者及變化者為彼物父,謂自在天或復其餘。
[]問:何因緣故,起如是見,立如是論?由教及理。教如前說。理者,猶如有一為性尋思,為性觀察,如前面因中有果論那裏說。彼由於現前發現因果之中,世間的有情不能隨自己的心意而出現。所有的行為,所有的境界,不是隨你心願出現,所以他有這樣的思想。為什麼是這樣子呢?1)現見世間上有情識的人,在因地的時候,想要修清淨良好的功德的事情,於人有利益的事情,但是不能滿足他的願望,做不到。不願意做惡,做惡的因緣出現,反而做惡。想要做善不能做,所以不遂本欲。2)於受果報的時候,那個有情是希望能夠往生到人天的善趣,快樂的世界裏面生活,不能夠滿足他的願望,反而墮落到三惡道。所以,因也不能隨意,果也不能隨意,他看見這樣的事情。前面那段文的意思,就是那個眾生心裏面是不想受苦,想要受樂,但是不能夠滿足他的願望,所以他受苦。3)由於他發現這樣事實的原因,所以內心觀察思惟怎麼回事情呢?世間上這一切的事物不能隨順他自己的意願,願意做善做不成,想要受到好的果報不行,這什麼原因呢?一定是另外有一個作者、生者、及變化者。作者,就是主宰者,你想要做好事不行,叫你要做壞事。生者,造作很多的苦惱叫你受,他能夠出現這一切的苦樂的事情。變化者,變化出來苦樂的事情。就是說有另外一個主宰者給你做,給你生、給你變化這些事情。為彼一切事物的父親,他能造作一切,一切都是他的兒子。這個是父是誰呢?就是大自在天,或者其餘的梵天王這些人。
kena kāraṇena evaṃdṛṣṭir bhavaty evaṃvādī /āgamato yuktitaś ca / āgamaḥ pūrvavat /yuktiḥ katamā /yathā api iha ekatyyas tārkiko bhavati iti pūrvavat / hetau ca phale ca kāmakāra-pravṛtti-darśanataḥ /tathā hi / sattvā hetu-kāle ca śubhe pravartsyāma ity akāmakāḥ pāpe api pravartante / phalakāle ca sugatau svargaloke deveṣu upapatsyāmaḥ ity apāyeṣu upapadyante / sukham upabhokṣyāma iti duḥkham eva upabhuñjate / yena eṣām evaṃ bhavati asti sa kaścit kartā sraṣṭā nirmātā pitṛ-bhūto bhāvānām īśvaras tad-anyo vā iti /

今當問彼,汝何所欲?嗢拕南曰:功能無體性,攝、不攝相違,有用、及無用、為因成過失。
[]現在這裏用佛法的道理來破斥,難問他,1)大自在天有創造世間的功能,這個功能是有因、無因,都是不成就,所以叫做功能無體性。2)攝不攝相違。大自在天,他是屬於世間?是不屬於世間呢?從道理上看,都是相違背,也是不能成立。3)有用及無用。難問大自在天創造世間,什麼原因創造?他有用嗎?是沒有用而創造的呢?都是不對。4)為因,以自在天為因,或者是其餘的為因,而創造世間,都是有過失。
sa idaṃ syād vacanīyaḥ / uddānaṃ / sāmarthya asambhavād antar-bhāva abhāva-virodhataḥ saniṣprayojanatve api hetutve doṣa-sambhavāt //

自在天等變化功能,為用業方便為因?為無因耶?若用業方便為因者,唯此功能用業方便為因,非餘世間,不應道理。若無因者,唯此功能無因而有,非世間物,不應道理。
[]自在天或者是梵天等,有變化世間的功能,所以世間的上的一切事,不是有情自己的業力,是天所賜予,是天造化。天有這種能力,這個能力為用業方便為因?為無因耶?業,就是行動。方便,就是方法。是用業、用方便這兩種為因由,而這功能發出來才創造世間的嗎?為不須要有業、有方便,就有功能創造世間呢?1)若是自在天的功能是用業、用方便為因由,而創造世間的話。唯獨是自在天創造世間的功能是用業、用方便為因,這個不公平。世間上的人也可以用業方便為因,怎麼就單獨自在天用業方便為因,其餘的世間人就不可以有業方便創造一切,這個不公平,不合道理。2)如果說自在天創造世間的功能,不須要假藉任何的條件,就能創造。唯獨是自在天的功能是不須要有因,這個不對。其餘世間人也可以無因而有,為什麼單獨你是無因而有呢?這個不應道理。
yat tad īśvarasya nirmāṇa-sāmarthyaṃ tat kaccid icchasi karmayogahetukaṃ vā ahetukaṃ vā iti / sacet karmayogahetukaṃ tat karmayogahetukaṃ jagad iti na yujyate // saced ahetukaṃ / tena tad ahetukaṃ jagad iti na yujyate //

又,汝何所欲?此大自在為墮世間攝?為不攝耶?若言攝者,此大自在則同世法,而能遍生世間,不應道理。若不攝者,則是解脫,而言能生世間,不應道理。
[]又你歡喜什麼呢?大自在天是落於世間法之內,為世間法所攝呢?或者超越世間,不屬於世間呢?1)如果說大自在天是屬於世間法,都是因緣生法,都有生有死。若這樣,這大自在天就同於世間法一樣,世間上每一樣事情的出現都有它各別的因緣,而現在大自在天既然是同於世間法,而能遍生世間,是不合道理。2)如果說大自在天不是凡人,他超越世間,沒有生死,已經得解脫,就是聖人。而說他能生世間,世間上的有漏的、苦惱的境界,由他創造出來,這是不合道理。他應該創造清淨、安樂法,令一切眾生得大解脫才對,怎麼變化出來很多的苦惱,讓眾生受苦,這是不對。
kaccid icchasi īśvaro jagaty antarbhūto anantarbhūto vā iti / saced antar- bhūtaḥ / jagat samāna-dharmā jagat sṛjati iti na yujyate // saced anantar- bhūtaḥ / tena mukto jagat sṛjati iti na yujyate //

汝何所欲?為有用故變生世間?為無用耶?若有用者,則於彼用無有自在,而於世間有自在者,不應道理。若無用者,無有所須,而生世間,不應道理。
[]又汝何所欲?世間上的事情通常是這件事有作用、有須要才做這件事。大自在天創造世間上的事情,是不是他須要這件事才創造?為是沒有用,就做這件事嗎?1)如果說大自在天創造世間,有這種須要,就做這個事。對於這個用處的事情,他就沒有自在力。為什麼?若是有須要做這件事,還要有所求,還有所缺,須要做這件事,就是不自在。所以,你是不自在,卻說你於世間有自在,這是不應道理。2)若說是大自在天什麼都滿足,不須要再做什麼事情,而無端的造出很多的事情,不應道理。
kaccid icchasi saprayojanaṃ vā sṛjaty aprayojanaṃ vā iti / sacet saprayoja- naṃ / tena tasmin prayojane anīśvaro jagad īśvara iti na yujyate // sacen niṣprayojanaṃ / tena nāsti ca prayojanaṃ sṛjati iti ca na yujyate //

又,汝何所欲?此所出生為唯大自在為因?為亦取餘為因耶?若唯大自在為因者,是則若時有大自在,是時則有出生;若時有出生,是時則有大自在;而言出生用大自在為因者,不應道理。若言亦取餘為因者,此唯取樂欲為因?為除樂欲更取餘為因?若唯取樂欲為因者,此樂欲為唯取大自在為因?為亦取餘為因耶?若唯取大自在為因者,若時有大自在是時則有樂欲;若時有樂欲是時則有大自在,便應無始常有出生,此亦不應道理。若言亦取餘為因者,此因不可得故,不應道理。又,於彼欲無有自在,而言於世間物有自在者,不應道理。如是由功用故,攝、不攝故,有用、無用故,為因性故,皆不應理。是故此論非如理說。
[]又汝何所欲?這個大自在有這種功能,能出生世界上一切的萬物,怎麼樣出生法呢?只是唯獨是大自在天就是出生世間的因呢?為大自在天本身還不能,還要取其他的條件做因由,才能出生世間呢?1)如果說就唯獨大自在本身就是出生世間的因由,不須要另外再假藉其他的什麼條件。若是這樣,若那個時候有大自在的話,是時則有世間出生。若是這個時候有世間萬事萬物出現,這個時候就是有大自在。這樣說,大自在天本來就是常有的,那麼世間也應該是常有。而你是說世間的出生要用大自在為因,就和原來這個意思不符合。2)若是說也須要憑借其餘的因素才能出生世間。這樣的話,這個餘是什麼呢?大自在天歡喜,要這樣子,就以這個心理為因?為除了樂欲,更取其他法為因呢?a)若是唯獨取樂欲為因,這樂欲唯獨是以大自在為因呢?還要取餘法為樂欲的因呢?a1)若是唯大自在為樂欲之因,若時有大自在,是時則有樂欲;若時有樂欲,是時則有大自在。若是這樣的話,就應該從無始以來就有,世間上一切事情都出現,不應該現在又出現一件事,這是不對。a2)若是說也要取餘為因,不但是大自在天為因,也不但是樂欲為因,還有其他的法為因,才出生一切世間。若這樣的話,你是這樣子,世間萬物也應該這樣子,世間萬物每一個眾生他也可以取因,他也可以有樂欲,或者他有其他的條件,也可以創造什麼事情,單獨你是這樣子,這是不合道理。此因不可得,或說是不能成立,或者說你在創造萬事萬物,萬事萬物才出現。在創造之前,沒有萬事萬物,就是一個樂欲,另外沒有,此因是不可得,就不能創造萬物,你說能創造出生世間,這是不應道理。b)又,若是有樂欲的話,還有所求,就是不自在,而言於世間物有自在者,不應道理。如是由功用故,第一段那個功能,第二個是攝不攝故,第三是有用無用故,第四是為因性故,都是不合道理。是故自在是萬物的作者,這個說法是不合道理。
kaccid icchasi īśvara-hetukaḥ sargas tad-anya upādāna-hetuko vā iti / saced īśvara-hetuka eva / tena yadā īśvaras tadā sargaḥ / yadā sargas tadā īśvara iti īiśvara-hetukaḥ sarga iti na yujyate // sacet tad-anya upādāna-hetukaḥ / tena tadicchāhetuko vā syād icchāṃ vā sthāpayitvā tadanya upādānahetukaḥ /saced tadicchāhetukaḥ/sā api icchā kim īśvarahetukā eva tadanya upādāna- hetukā vā / saced īśvara-hetukā eva / yadā īśvaras tadā icchā tadā iśvara iti nityaṃ sargeṇa bhavitavyaṃ / saced anya upādānahetukā / tac ca na upala- bhyate / tatra ca na īśvaro jagadīśvara iti na yujyate // iti sāmarthyato api / antarbhāva anantarbhāvato api/saprayojananiṣprayojanato api/ hetubhāvato api na yujyate /tasmād ayoga-vihita eṣo api vādaḥ //