2013年11月24日 星期日

有尋有伺等三地-4.不如理作意施設建立-4.5.計常論


4.5.計常論
計常論者,謂如有一,若沙門、若婆羅門,起如是見,立如是論:我及世間皆實常住,非作所作,非化所化,不可損害,積聚而住,如伊師迦。謂計前際說一切常者,說一分常者;及計後際說有相者,說無相者,說非想非非想者,復有計諸極微是常住者,作如是計。
[]什麼是計常論?就是譬如有一人,若是沙門,若是婆羅門,起如是見,立如是論,a)我及世間皆實常住。或者是計色受想行識是我,或者是離色受想行識是我。世間有二種,色受想行識是有情的世間,器世間就是無情的世間。都是真實有體性的東西,永久存在而不可破壞。b)認為自己的生命,不是作者所造作,也不是變化者所變化。也不是自己作,也不是他人作。什麼是自己作?就是我前生的業力,造成現在的生命。什麼是他作?或者是時間創造,或者是極微創造,或者是方、時等各式各樣的東西所創造。什麼是變化者所變化?就是大自在天或者梵天王等,能創造萬物,他們是化者、是變化者。c)不可損害,積聚而住。自然有的這些我及世間是不可以損害,有眾多成份的東西積聚在一起而存在下去。如伊師迦,是什麼?在王舍城附近有個高山,高山很牢固的存在那裏不可破壞。或者說有一種草,名字叫做伊師迦,很牢固,不可破壞。d)就是執著過去的事情,說一切法我及世間都是常住。或是說,只是一部分是常住。執著後際,說有想者、說無想者、說非想非非想者。無想就是無想天,非想非非想就指非非想天,其餘的都是屬於有想,有這三類不同。e)又有執著諸極微是常住。所以,分兩大類,第一類我及世間,第二就是說極微。我常有前際、有後際的不同,前際分兩種,後際分三種。極微是一種,是常住。這麼多的人,有這樣的執著。
śāśvata-vādaḥ katamaḥ / yathā api iha ekatyyaḥ śramaṇo vā brāhmaṇo vā iti pūrvavat / śāśvata ātmā lokaś ca / akṛtaḥ akṛtakṛtaḥ /anirmitaḥ / anirmāṇa- kṛtaḥ avadhyaḥ / kūṭa-sthāyī iṣikā-sthāyī sthitaḥ / tad yathā/ śāśvatavādinaḥ ekatyaśāśvatikāś ca pūrva antakalpakā apara antakalpakā vā saṃjñi-vādino asaṃjñi-vādino na evasaṃjñi-na asaṃjñi-vādinaś ca / eke vā punaḥ śāśvatikāḥ /

問:何故彼諸外道,起如是見,立如是論:我及世間是常住耶?答:彼計因緣,如經廣說,隨其所應盡當知。此中計前際者,謂或依下中上靜慮,起宿住隨念,不善緣起故,於過去諸行,但唯憶念,不如實知,計過去世以為前際,發起常見。或依天眼,計現在世以為前際,於諸行剎那生滅流轉,不如實知。又見諸識流轉相續,從此世間至彼世間無斷絕故,發起常見。或見梵王隨意成立,或見四大種變異,或見諸識變異。
[]問:什麼原因彼諸外道,有這樣的見,有這樣的論,就是我及世間是常住的言論呢?答:彼外道有這樣思想的原因,像經裏面說的很詳細,就是《梵網六十二見經》裏面說。隨那部經裏說的事情,應該讀一讀,認識認識。
1)這裏面他執著在過去世,說一切常、或者說一分常。為什麼有這樣的思想?或者是依下品的靜慮、或者是中品、或者是上品的靜慮。在禪定裏面,發動宿住隨念。什麼是宿住隨念?宿,就是過去世你的生命的情況,一切我及世間的情況。住,是有世間的存在。隨念,隨順他的念力思惟觀察。我及世間都是緣起法,是剎那剎那生滅變化,都是無常。但是有禪定、神通這個人,不善通達緣起的道理,緣起道理是不常不斷,是有生滅變化相續不斷。相續故不斷,有生滅變化故不常。因為不懂得緣起的道理,他對於過去的剎那剎那生滅變化,相續流轉的諸行,只能夠知道,過去世中我姓什麼,我叫什麼名字,我在那時候生活的的情況怎麼樣,誰是我父親,誰是我母親。他不能真實知道過去諸行的真實相。就執著過去世的事情就是前際,現在以前的這段時間裏頭,認為都是常住、不可破壞。
2)或者依下中上靜慮,修天眼通成就的人。根據他的天眼,計現在世以為前際。為什麼這樣說?對後際來說,名之為前際,現在是在將來的以前,就算前際。所以,同過去際合在一起,都叫做前際。對色受想行識的有為法,剎那生、剎那滅的相續流轉,他不能夠真實的明了。人死的時候,五蘊的變化,有善色受想行識、有惡色受想行識,善色、惡色因果的變化,他不能真實的知道。
3)又依天眼,見這個人從久遠以來,一直到現在,人的思想相續不斷因果的變化。從這個世間到另一個世間,從人的世間到天上的世間,或者是又回到人的世間,或者到三惡道的世間,都是這個識來來去去,一直地沒有中斷,總是相續。所以,執著這個眼識、耳識乃至意識。不明白識是剎那生滅變化,種子生現行,由現行熏種子,這樣相續變化,他認為是常住,所以就發動說這個心是常住,其餘的一切法是有變化。就是以識為我,執著這個識是我,這個我是常住的,其餘的都是無常的。這是四一分常裏面的一個,一分常。
4)或見梵王隨意成立。因為,成劫的時候,最初來到初禪的這個人就是梵天王,他心動就希望有人來,就有人從二襌天或者其它天來到這裏來。梵天王心裏面就認為那個人是隨我心想而生,所以我是一切眾生之父,一切眾生都是我的兒子。後來的天,也認為這裏原來有一個天,我是隨梵天王的意所成立。所以,他是常,我是無常,梵王是常,其餘的人都是無常,這又是一分常。
5)或見四大種變異。有禪定的人,在神通中他看見地、水、火、風是有變化,不是真實。但是他沒有看見心識也是有變化,認為心是常住的。所以,就執著心這一部分的自性是常住的,這是又一分常論。
6)或見諸識變異。有禪定的人,在神通中他觀察思惟,識是剎那剎那變化,四大種是不變化的。所以就是四大種是常,識是無常。是一分常論。
kena kāraṇena evaṃ dṛṣṭir bhavaty evaṃ-vādī / śāśvata ātmā lokaś ca / tat- kāraṇaṃ yathā-sūtram eva yathā-yogam eva veditavyaṃ // tatra pūrva anta- kalpakānāṃ mṛdu-madhya adhimātra-dhyāna-saṃni śrayeṇa atīta adhvikaṃ pūrva antaṃ kalpayatāṃ pūrva-nivāsa anusmṛtyā pratītya-samutpāda-kuśa- lānāṃ atīta-saṃskāreṣu smṛti-mātraṃ yathā-bhūtaṃ saṃprajānatāṃ taddṛṣṭi- gatam utpadyate / divya-cakṣus-saṃniśrayaṃ vā punar vartamāna adhvikaṃ pūrva antaṃ kalpayatāṃ kṣaṇabhaṅga anupravṛttiṃ saṃskārāṇāṃ yathā- bhūtam aprajānatāṃ vijñānasrotaḥprabandhaṃ ca asmāl lokāt paraṃ lokam upalabhamānānāṃ taddṛṣṭigatam utpadyate / brahmaṇo vā punaḥ sva-mano- ratha-siddhim upalabhataḥ mahābhūta-vipariṇāmaṃ vijñāna-vipariṇāmaṃ ca upalabhamānasya //

計後際者於想及受雖見差別,然不見自相差別;是故發起常見,謂我及世間皆悉常住。
[]後際,就是在將來的時候,執著我見,我在將來的時候是怎麼回事。或者是在神通裏面、在禪定裏面,或者是這個人第六意根很利,他會思惟,感覺到這個我是常住,還有想和受的不同。1)想有各式各樣的想,或者就是一種想,空無邊處天、識無邊處天、無所有處天就是一種想。其他的欲界的人天、色界的人天,除無想之外,都是有種種想。2)我的這個體性是常住、真常不壞,但是他會有受。第四禪天、無色界天的四空天,都是捨受。初禪、二禪、三禪都是樂受。欲界的人、天乃至餓鬼、畜生,有苦、也有樂、也有捨。地獄的眾生唯獨是苦受。這個我在六道裏面,或是有時候天、有時候是人、有時候三惡道,有這樣變動,都是有想、也有受的不同,但是我是常住不變。3)雖然看見想也是不一樣,受也是不一樣。或者想不同於受,受也不同於想。可是他不能看出來這個我、想、受的自相差別。什麼是自相差別?我的本性是空無所有的,沒有我這回事,只是有個名字而已。他就說我及世間都是常住。
apara ante vā punaḥ saṃjñāṃ vedanā-bhedaṃ [ca] paśyato na sva-lakṣaṇa- bhedaṃ tad-dṛṣṭi-gatam utpadyate / yena asya evaṃ bhavati śāśvata ātmā lokaś ca //

又計極微是常住者,以依世間靜慮,起如是見,由不如實知緣起故,而計有為先,有果集起,離散為先,有果壞滅。由此因緣,彼謂從眾微性麤物果生,漸析麤物乃至微住,是故麤物無常,極微是常。
[]什麼是計極微是常住?這個人是依據世間的靜慮,就是在禪定裏面有愛、有見、有慢的煩惱的人,就叫做世間靜慮。住在世間的靜慮裏面,他起如是見。因為,不能真實的知道世間緣起法的道理, 1)執著有極微,世間上一切法先要有,然後才有果的集起。意思是說在空劫的時候,極微是散布在虛空裏面。等到成劫、住劫的時候,極微集合起來,就有一個大的世界出現,或者有生命出現。等到因緣壞散,這個人的生命體,或者這個世界的高山大海都分離、散壞,這個果就壞滅,變成極微,極微又是保留在虛空裏面,又不散滅。由此因緣,彼謂從眾微性,粗物果生,漸析粗物,乃至微住,是故粗物無常,極微是常。2)由前面他在靜慮中有這樣的思想,這樣觀察思惟以後,就決定。從眾多的微細的體性的東西,就是極微。由此極微的集合,才有粗大的東西現前,就是果。極微就是因,粗物就是果。若是粗大的物體逐漸的分析破壞,到最後,唯有極微繼續存在而不可破壞,極微是常住。因此,粗物無常,極微是常。
aṇu-nityatvagrāhiṇo vā punar laukika-dhyāna-saṃniśrayeṇa evaṃ paśyanti / yathā-bhūtaṃ pratītya-samutpādam aprajānato bhāva-pūrvakaṃ bhāvānāṃ phala-pracaya udayaṃ / apacaya-pūrvakaṃ ca vināśaṃ kalpayato yena evaṃ bhavati / aṇubhyaḥ sthūlaṃ dravyam utpadyate /sthūlaṃ ca dravyaṃ vibhajyamānam aṇv-avastham avatiṣṭhati iti / ataḥ sthūlaṃ dravyam anityaṃ / nityāḥ parama aṇava [iti]/

此中計前際、後際常住論者,是我執論差別相所攝故,我論已破,當知我差別相論,亦已破訖。又我今問汝?隨汝意答,宿住之念,為取諸蘊?為取我耶?若取蘊者,執我及世間是常,不應道理。若取我者,憶念過去如是名等諸有情類,我曾於彼如是名、如是姓,乃至廣說,不應道理。
[]在各式各樣的常住思想中,執著前際是常住、後際也是常住的這些人,就是計我論,但是執著的行相和前面又不一樣,內容還是執著有我,屬於不同相貌的我執論的關係。前面已經破壞計我論,所以知道我差別論,同樣的也破壞。又我現在問一問你,你可自由的回答。宿命通裏面發出來的念力,觀察過去世時,以什麼為所緣境呢?是念色受想行識的諸蘊呢?還是念這個我的體性呢?a)假設隨你宿住的念力,是念過去世的五蘊,就因此而執著我及世間是常住,是不合道理。因為五蘊是無常、生滅變化,都是老病死,身體不是常住,怎麼執著常呢?這是不合道理。
b)若是取這我的體性是常住,怎麼取法呢?還是憶念、回想以前的過去世我叫什麼名字、我是沙門、或者是婆羅門、或者是男、或者是女,或者是富貴、是貧賤這樣子,壽命是長、是短等,那只是念這名姓一類,這不是我,怎麼能說是取我呢?這也是不合道理。
tatra pūrva antakalpakānām apara antakalpakānāṃ ca viśeṣa-lakṣaṇa- saṃgṛhītatvāc chāśvata-vādasya ātma-vāde vidūṣita ātmano viśeṣa-lakṣaṇa- vādo api vidūṣito bhavati // api ca sa idaṃ syād vacanīyaḥ / kaccid icchasi pūrva-nivāsa anu-smṛtiḥ skandha-grāhikā vā ātma-grāhikā vā iti / sacet skandha-prāhikā / śāśvata ātmā lokaśceti na yujyate / sacedātmagrāhikā / tena amukā nāma te abhavan sattvā yatra aham abhūvam evaṃ-nāma evaṃ-jātya iti vistareṇa [kathanaṃ na] yujyate //

又汝意云何?緣彼現前和合色境眼識起時,於餘不現不和合境所餘諸識,為滅、為轉?若言滅者,滅壞之識而計為常,不應道理。若言轉者,由一境界,依一切時,一切識起,不應道理。
[]又你的心裏面是怎麼想的呢?因為外道執著色是我,受想行識是我所,或者執著受是我乃至到執著識是我,是各式各樣。現在這裏指識是我的話,依於色的境界現前的時候,眼識就生起。眼根由作意心所,緣現前的色境,眼識就生起。對於其他的聲香味觸法的境界,這個時候不現前,所以,根和那個境界不和合,識是現起嗎?還是不現起?意識支持眼識在活動的時候,其餘的根境不和合的識,是滅呢?在那兒活動呢?a)若是說眼識在活動的時候,其他的耳識、鼻識、舌識是滅,就是不活動,就不是常住,若執著那個常住的是我,這不合道理。b)若是說眼識在活動時候,其他的識也在活動,其他的境界不現前,大家都在一個境界上。在這色境上面,不管什麼時候,一切的了別性識都能活動,這是不合道理。眼識在動的時候,耳識就不動,或者鼻識、舌識不動。你說一個識活動,其他識都活動,這是不合道理。所以說識是有生滅變化,你執著他是常的我,這個有矛盾。
kaccid icchasi rūpa avalambane cakṣur-vijñāne saṃmukhī-bhūte rūpa eva viṣaye samavahite tad-anyeṣu viṣayeṣu vyavahiteṣu tad-anyeṣāṃ vijñānānāṃ nirodho vā pravṛttir vā iti / sacen nirodhaḥ / viruddhaṃ vijñānaṃ nimittam iti na yujyate / sacet pravṛttiḥ / tena ekena viṣayeṇa sarva-kālaṃ sarva- vijñāna-pravṛttir iti na yujyate //

又汝何所欲?所執之我,由想所作及受所作,為有變異?為無變異?若言有者,計彼世間及我常住,不應道理。若言無者,有一想已,復種種想,復有小想及無量想,不應道理。又純有樂已,復純有苦,復有苦、有樂、有不苦不樂,不應道理。
[]又汝何所欲?你所固執的我的體性,是離開色受想行識另外有一個我,或者說是色是我,想和受是我所有的工具,那麼想在活動的時候,或者受在活動的時候,你所執著的我有沒有受到影響呢?這個我是有變化?或者是沒有變化?a)若是說想的活動,或者說空無邊處想、識無邊處想,或者是初禪、二禪、三禪、四禪約種種想,或者是欲界人天有種種的分別心貪心癡慢疑各式各樣的想。若是有變異,你就執著世間是常,我的體性也是常住,就不對。這個我受到想的影響有變化,還執著世間及我是常住的,不應道理。b)若說想在活動的時候,這個我的體性沒有變化。若是沒有變化的話,有一個思想出現,然後又有種種想出現,復有小想,及無量想,就不合道理。什麼是小想?指欲界人天的想。什麼是無量想?色界四襌的想。什麼是廣大的想?空無邊處天、識無邊處天以上。因為,想若動的時候,這個我也受到影響,不能說它沒有受影響,若說沒有受影響是不合道理。c)又,這個眾生如果生到色界初禪、二禪、三禪的時候,純是有快樂。而後從那裏生命死掉,跑到三惡道,又復純有苦的感覺。從這樣的世界出來,又跑到四禪天,是不苦也不樂。受有這麼多的變化,我不受影響不合道理。我是受影響,而執著我及世間是常住,這是不合道理。
kaccid icchasi asty ātmanaḥ saṃjñā kṛto vā vedanā-kṛto vā vikāro na vā iti /
tena śāśvata ātmā ca lokaś ca iti na yujyate /sacen nāsti / tena ekatva saṃjñī bhūtvā nānātva-saṃjñī parītta-saṃjñī apramāṇa-saṃjñī bhavati iti na yujyate / ekānta-sukhī ekānta-duḥkhī sukha-duḥkhī aduḥkha asukhī bhavati iti na yujyate //

又若計命即是身者,彼計我是色。若計命異於身者,彼計我非色。若計我俱遍,無二無缺者,彼計我亦是色亦非色。若為對治此故,即於此義中,由異句異文而起執者,彼計我非色非非色。
[]又,a)若計命即是身者,彼計我是色。命是什麼?身就是命,就是我,這個我是身體的主宰者。我就是有形相的身體。計命即是身的那個人,執著色是我。b)若是他所執著的我,是不同於有體相的身體,而執受想行識是我。c)若是那個人所執著的我,是遍於色、遍於非色。無二,不是遍於色的一,也不遍於非色的一。無缺,就是這個我,是遍於色不缺非色、遍於非色不缺於色,無所缺少。那個人執著色也是我,非色也是我。受想行識也是我,色也是我,這樣的執著。d)第四種人的思想,他反對又是色、又是非色,不同於前三種的思想,就對治他們。他怎麼執著呢?即在這個執著有我的意義裏面,由不同的文句,執著有我,而內容和人家並沒有不同。怎麼說的呢?他所執著的我,也不是有形相的色,也不是非色。非色,就是與前面的非色一樣。非非色就是色,內容一樣,但是文句不同。所以,執著有我就是有三個,第一、命即是身。第二、命異於身。第三、計我俱遍、無二、無缺。總之,一共有四種?執著有我,即色受想行識是我,是一種執著。色受想行識不是我,另外有一個我,而我是在五蘊裏面。第三個不在五蘊裏面,但和五蘊有關繫。第四個離開五蘊而又與五蘊沒有關繫。
tatra yaḥ kaścit sa-jīvas tac-charīram iti paśyati sa rūpiṇam ātmānaṃ paśyati / yo anyo jīvo anyac-charīraṃ [iti] / so arūpiṇaṃ / ya ubhayaṃ kṛtsnam advayam avikalpam ātmānaṃ / sa rūpiṇaṃ ca arūpiṇaṃ ca tad-vipakṣe ca etam eva artha m anyena pada-vyañjanena abhiniviśann eva rūpiṇam ātmānaṃ na arūpiṇaṃ paśyati //

又若見少色少非色者,彼計有邊。若見彼無量者,彼計有無邊。若復遍見而色分少、非色分無量,或色分無量、非色分少者;彼計亦有邊亦無邊。若為對治此故,但由文異,不由義異,而起執者,彼計非有邊非無邊。或計解脫之我、遠離二種。
[]又,a)若是有這樣的思想,他認為只有少色,是我。受想行識是非色,少少的一部份是我。這樣的話,他所執著的我,是有邊際。執著這個我,像芥菜子那麼大,或是計著有手指頭那麼大,或者計著全身是我,是少色。b)若是認為我是無量的色、無量的非色,所執著的我就是無邊。欲界、色界天的人,還沒能夠說受想行識是無量;但是在空無邊處天、識無邊處天,就觀察識是無量無邊,執著識是我,我就是無邊。若執著色也是無量無邊;執著非色,也是無量無邊,所以他所執著的我是無邊際。c)若他是遍見,但是色的這一部分是少、不多,非色的那一部分是無量。這個我是有色,但是色是少,非色是無量。或色分是無量無邊,非色分是一少分,那個人執著的我也是有邊、也是無邊。c)若是他為對治前面三種,不同於前三種,只是語言上不一樣,意義是無差別,而起執著有我。他執著的我,也不是有邊,也不是無邊。這和前面亦有邊、亦無邊是一樣。或是說七種斷見論者,執著解脫之我,遠離二種。解脫之我是什麼意思呢?就是人死亡以後,就斷滅,什麼也沒有,那個時候這個我斷滅,就叫做解脫我。這樣,就是遠離前面的色、非色及邊、無邊那兩種。七種斷見論者,就是欲界人、天,色界諸天,無色界四天為四種,合起來就是七種。
sacet punaḥ rūpiṇaṃ vā arūpiṇaṃ vā parīttaṃ paśyati so antavantaṃ paśyati //saced apramāṇaṃ paśyati so anantavantaṃ paśyati / sacet kṛtsnaṃ paśyati / rūpa aṃśena parīttam arūpa aṃśena apramāṇam arūpa aṃśena vā parīttaṃ rūpa aṃśena apramāṇaṃ / so antavantaṃ ca anantavantaṃ ca paśyati / tad- vipakṣeṇa vā vyañjananānātvaṃ no tv artha-nānātvam abhiniviśan na anta- vantaṃ na anantavantaṃ paśyati mukto vā punar advayaṃ paśyati //

又計極微常住論者,我今問汝,隨汝意答。汝為觀察計極微常?為不觀察計彼常耶?若不觀察者,離慧觀察而定計常,不應道理。若言已觀察者,違諸量故,不應道理。
[]又計極微常住論者,我今問汝,隨汝意答。你執著極微是常住不變,這種思想是經過內心裏面微細的觀察,而後才計極微常呢?為是不用觀察,糊糊塗塗的就計彼常耶?a)若不觀察的話,就執著極微是常住,遠離智慧,不觀察那件事的內外、前後、過去現在未來種種的情況,就決定執著極微是常,是不合道理。b)若說是已經觀察,觀察錯誤,說極微常,就違背學習真理的標準,所以不應道理。現量,前五識對粗的色聲香味觸,能明了;極微,眼、耳、鼻、舌、身,都不能知道,所以違背現量。比量,也不知道有個極微常。聖言量,佛也沒有說極微是常,所以你說的不合道理。
aṇu-nitya[tva]-vādī punar idaṃ syād vacanīyaḥ / kaccid icchasi aparīkṣitaṃ vā parama aṇu-nityatvaṃ parīkṣitaṃ vā / saced aparīkṣitaṃ / tena parīkṣām antareṇa nityatva-niścaya iti na yujyate // sacet parīkṣitaṃ / tena sarva- pramāṇa-viruddham iti na yujyate //

又汝何所欲?諸微塵性,為由細故,計彼是常?為由與麤果物其相異故,計彼常耶?若由細者,離散損減,轉復羸劣,而言是常,不應道理。若言由相異故者,是則極微超過地水火風之相,不同種類相故,而言能生彼類果,不應道理。又彼極微,更無異相可得,故不中理。
[]又汝何所欲?諸微塵的體性,就是極微,什麼理由說它是常呢?是因為它特別的微細,不能再分析,就執著它是常?計極微是常的人,認為極微是因,粗大的物體是果,它們的相貌不同故,所以執著極微是常嗎?a)若是因為極微太微細,就執著它是常,不合道理。為什麼呢?若是這種物體大,凝結在一起是有力量,如果它一分離、一分散、一損減,力量就是輾轉的更羸弱、更低劣,而說這種極微是常,是不合道理。b)如果說極微的體相,和粗大的物體的相貌,不一樣,所以說它是常,也不合道理。怎麼知道呢?這樣說極微就超過地水火風的相貌,就是說分析到極微的時候,沒有地水火風的相貌。這樣的話,極微和粗大的物體,對比起來,是不同種類相,你說由極微生出來地水火風,這就是不合道理。因為不同一類,就不應生彼類果,而你說能生,這是不合道理。又,由粗大的物體,在心裏面用智慧分析,分析到極微的時候,它沒有地水火風的相,但另外還有別的相嗎?也是沒有。這樣它能生地水火風,不合道理。
kaccid icchasi sūkṣmatvāt parama aṇu-nityatvam āhosvit sthūla-phala- dravya-bhinna-lakṣaṇa-tvāt / sacet sūkṣmatvāt / tena yad apacitaṃ [tad] durbalatara[m iti] nityam iti na yujyate // saced bhinna-lakṣaṇatvāt / tena pṛthivy-ap-tejo-vāyu-lakṣaṇam ati kramya atulya-jātīya lakṣaṇā tat-kārya utpattir api na yujyate / lakṣaṇa antaram api na upapadyata iti na yujyate //

又汝何所欲?從諸極微所起麤物,為不異相?為異相耶?若言不異相者,由與彼因無差別故,亦應是常,是則應無因果決定,不應道理。若異相者,汝意云何?為從離散極微?麤物得生?為從聚集耶?若言從離散者,應一切時一切果生,是則應無因果決定,不應道理。若從聚集者,汝意云何?彼麤果物,從極微生時,為不過彼形質之量?為過彼形質量耶?若言不過彼形質量者,從形質分物,生形質有分物,不應道理。若言過者,諸極微體無細分,故不可分析,所生麤物亦應是常,亦不中理。若復說言有諸極微,本無今起者,是則計極微常,不應道理。
[]又汝何所欲?從極微小的物,能夠生起極大的物體,極微的相和它所生起物體的相,沒有差別相,是這樣子?為是不同呢?1)假設,能生粗大物體的極微的相貌,和所生粗大物體的相,沒有差別相。因為所生粗大物體的果相,與彼極微的因相,沒有差別,那麼極微是常,極微所生的物體也應該是常,這就不對。事實上,粗大的地水火風都是有變化,怎麼能說是常呢?若是常的話,因果的決定還有問題。因不決定是因,果不能決定是果,因為因和果是一樣,因就是果,因就不決定是因,果也不決定是果。若是這樣子的話,沒有秩序,所以不應道理。2)若異相者,你心裏面怎麼樣想呢?是從極微生出來粗大的物體?是從聚集的極微生出來?a)若是說極微不須要和合,就是極微小的那個極微,它有力量能生出來廣大的地水火風。若是這樣的話,應什麼時候都能生一切果,就不必定在什麼一個時候,那一切的地水火風的果,都應該生起。這樣說也不是決定在這個時候,因能生果,什麼時候都能生,因為什麼時候都有能力。若這樣說,事實上卻不是這樣,所以就是不應道理。b)若是各別的極微聚集在一起,才能生出來廣大的物體,汝意云何?彼粗果物,從極微生起的時候,粗果物體的量,不超過極微形質之量,輕重的量、或大小的量,是這樣子嗎?為是所生的粗大的物體,超過極微的形質量,是那樣子?b1)若是認為所生出來的粗大的物體,不超過極微的量,還是有問題。有什麼問題呢?形質分物,就是極微那個形質,分析又分析,極小的這種極微,是不可捉持。形質有分物,就是由極微生出來的廣大的物質,是可以捉持。由不可以捉持的微小的物,生出來很大的可以捉持的物,就是超過,這是不合道理。b2)若說粗果物超過極微的量,諸極微的體性是它微細到不能再分析,所以不可分析,也就是不能再破壞,所以你執著它是常。由極微生出來廣大的物體,超過原來的這個量,這一部份的粗果物,就應該是常住。因為你執著,由極微生出來粗大的物體是無常,現在超過的一部份,就不是極微生,那麼該是常,這不合道理,因為事實上,地、水、火、風、山河大地,都是無常。
3)若你再說,極微生起的粗大的物體那一部分是本無今有,就是極微生起,不過極微量的那一部分,它是無常,就是極微成就。另外超過的一部份,原來是沒有,現在現起,若是你這樣子執著的話呢?執著極微是常,就不合道理。因為原來沒有,現在有,就不是常。
kaccid icchasi parama aṇubhyaḥ sthūlaṃ dravyam abhinna-lakṣaṇaṃ vā bhinna-lakṣaṇaṃ vā / saced abhinna-lakṣaṇaṃ / nirviśiṣṭaṃ hetunā tathā eva nityaṃ / na ca asti hetu-niyamo na phala-niyama iti na yujyate // saced bhinna-lakṣaṇaṃ / tena kaccid icchasi vibhaktebhyaḥ parama aṇubhyo niṣpadyate saṃyuktebhyo vā / saced vibhaktebhyaḥ / tena sadā sarva-kārya utpattir na ca hetu-niyamo na ca phala-niyama iti na yujyate // sacet saṃyuktebhyaḥ / tena kaccid icchasi tasmād anatiricyamāna-vigraha-mūrtti vā atiricya-māna-vigraha-mūrtti vā iti / saced anatiricyamāna-vigraha-mūrtti /tanmūrttidravya aniṣpannaṃ na mūrtty eva(?)/saced atiricyamāna-vigraha- mūrtti / tena parama aṇu-niravayavatvād vibhāge asati sthūlam api dravyaṃ nityam iti na yujyate / apūrva-parama aṇu-prādurbhāve punaḥ parama aṇur nitya iti na yujyate //

又汝何所欲?彼諸極微起造麤物,為如種子等?為如陶師等耶?若言如種子等者,應如種子體是無常。若言如陶師等者,彼諸極微應有思慮如陶師等,不應道理。若不如種等及陶師等者,是則同喻不可得故,不應道理。
[]又汝何所欲?彼諸極微起造粗物的時候,怎麼樣創造的呢?像種子生芽那樣創造?為如陶師制造陶器的時候這樣造?a)若說極微創造粗大的世界,像種子那樣,種子是無常,極微也應該是無常,你執著極微是常,不合道理。b)若說像陶師制造陶器的時候,心裏面要想、要思惟,那極微也有思慮嗎?極微是物質,是沒有思慮。若不如種等,及陶師等者,這樣找一個和事實相符合的比喻是找不到,你說的就不合道理。
kaccid icchasi bīja-ādivat parama aṇūnāṃ sthūla-dravya ārambhakatvaṃ kumbha-kāra-ādivad vā iti / saced bīja-ādivat / tena bījavad anitya iti na yujyate sacet kumbhakāra-ādivat / tena cetanaḥ parama aṇur iti na yujyate / sacen na bīja-ādivan na kumbhakāra-ādivat / tena dṛṣṭa anto na upalabhyata iti na yujyate //

又汝意云何?諸外物起,為由有情?為不爾耶?若言由有情者,彼外麤物由有情生,所依細物不由有情,不應道理,誰復於彼制其功能?若言不由有情者,是則無用而外物生,不應道理。
[]又汝意云何?諸外物生起的時候,山河大地,地水火風生起的時候,是由於有情共同的業力的創造,而生起?為不是有情的業力創造?a)如果你同意這些粗大的物體、地水火風,是由有情的共業所創造。粗物是依止細物而成,這個極微不是由有情造,這不合道理。你說一部份的粗物,是眾生的業力所造,極微就不是,這不合道理。若一定執著極微不是有情造,誰又能於彼極微,制服住有情的業力,不能制造極微呢?b)若是說極微不由有情的業力創造,就是粗大的物體也不是有情的業力所造。若不是有情業力制造,就是不須要,而有一個地水火風廣大世界出現,這是不合道理。
kaccid icchasi sattva naimittikī bāhyānāṃ bhāvānām utpattir na vā iti/ sacet sattva-naimittikī / tena sthūlaṃ dravyaṃ sattva-naimittikaṃ / sūkṣmaṃ dravyaṃ tad-āśrayaṃ na sattva-naimittikam iti na yujyate / kena tac-chaktir vāryate / sacen na sattva-naimittikī tena niṣprayojano bāhyānāṃ bhāvānāṃ prādur-bhāvo na yujyate //

如是隨念諸蘊有情故,由一境界一切識流不斷絕故,由想及受變不變故,計彼前際及計後際常住論者,不應道理。又由觀察不觀察故,由共相故,由自相故,由起造故,根本所用故,極微常論,不應道理。是故計常論者、非如理說。
[]1)如是隨念諸蘊有情,就是前際計常論。2)由一境界一切識流不斷絕故,這是約諸識難那一段。3)由想及受變不變故,這是計後際常。這總起來這兩段,就計彼前際及計後際常住論者,不應道理。4)又由觀察、不觀察故,破極微常。5)由共相故,就是常、無常。6)由自相故,就是極微的相,和果的相,是異?是不異?7)由起造故,根本所用故。執著極微是常,不合道理。是故計常論者,不是合乎道理的說法。
iti skandhasattva anusmaraṇato api / ekena viṣayeṇa sarvavijñānasrotaḥ- pravṛttito api / saṃjñā vedanābhir vikāra-nirvikārato api pūrva anta- kalpakānām apara anta-kalpakānāṃ ca śāśvata-vādo na yujyate // parikṣ aparīṣaṇato api sāmānyalakṣaṇato api mūlalakṣaṇato api ārambhato api mūlaprayojanato api parama aṇunitya[tva]vādo api na yujyate / tasmād eṣo api vādo ayoga-vihitaḥ //

我今當說常住之相,若一切時,無變異相;若一切種,無變異相;若自然,無變異相,若由他,無變異相;又無生相,當知是常住相 。
[]我今當說常住的相貌。1)若一切時無變異相,是可以名之為常,過去的、現在的、未來的,它是一切時,都常不變化,這時候可以名之為常。2)若一切種無變異相。若是說這個我,一切時無變異,就是說我的體性本身無變異。但是,這個我是在色受想行識裏面,和色受想行識有關繫。色受想行識有的時候苦、有時候苦惱,有時候安樂。有的時候造善、有的時候造惡,有種種的變動。這個我在果報裏面,不受變異嗎?若是不受變異,就可以稱之為常。3)若自然無變異相。若是這一法,若是這個我,它本身沒有生滅變化,也可以稱之為常。4)若由他無變異相。若由別的物,或者擁護他,或者破壞他,也不變化,也可以稱之為常。5)又無生相,若是無生、無滅,也可以說是常住相。但是你所說的我及世間常,都不符合這個條件,都是有變化。所以說極微是常、我是常、世間是常,都不能成立。
api tu nitya-lakṣaṇaṃ vakṣyāmi / yat sarvadā nirvikāra-lakṣaṇaṃ / svayaṃ nirvikāra-lakṣaṇaṃ / parato nirvikāra-lakṣaṇam ajanmavac ca / idaṃ śāśvata-lakṣaṇaṃ veditavyaṃ//