2013年11月27日 星期三

有尋有伺等三地-4.不如理作意施設建立-4.12.斷見論


4.12.斷見論
斷見論者,謂如有一若沙門、若婆羅門,起如是見、立如是論:乃至我有麁色,四大所造之身,住持未壞,爾時有病、有癰、有箭。若我死後,斷壞無有,爾時我善斷滅。如是欲界諸天,色界諸天,若無色界空無邊處所攝,乃至非想非非想處所攝,廣說如經。謂說七種斷見論者作如是計。
[]什麼是斷見論?就是有一個,或者是出家的沙門、或者是在家的婆羅門,內心裏面建立這樣的思想,用語言文字宣傳出來。我現在有粗顯的地、水、火、風所造的身體,還保持住原來樣,還沒有死掉。有四大身體的時候,就有三件事:一個是有病,就是四大不調和,就有病痛。第二個是有癰,就是有毒,很嚴重的病痛。第三個是有箭,是在心裏上,和別人有怨恨,心裏一想這問題就像箭射過來似,所以有這種苦惱。若這個我生命體結束,也就是我斷滅,這個病、癰、箭也沒有,眾苦解除。這個時候是最好的時候,我是沒有、斷滅。以我為主有這麼一個粗劣、粗蔽的身體,我若斷滅,這個粗蔽的身體也就沒有。或者說,我這個粗蔽的身體死,這四大所造的身體壞,爾時那個我也就沒有。有我就有身體,有身體就有我。像前面欲界諸天是這樣子,色界諸天,或無色界天,就是空無邊處天所攝的眾生,識無邊處天所攝,無所有處天所攝的眾生,乃至非想非非想處天所攝的眾生,廣說像《長阿含經》裏所說。誰有這樣的思想呢?就是說七種斷見論者,作這樣的執著,有這樣的思想。哪七種呢?是欲界的人、欲界的天,這是兩種;色界諸天算一種,這合起來是三種;無色界天算四種,加起來就是七種。這七種都會斷滅,斷以後就不相續,所以稱之為斷見論。
uccheda-vādaḥ katamaḥ / yathā api iha ekatyyaḥ śramaṇo vā brāhmaṇo vā evaṃdṛṣṭir bhavaty evaṃvādī yāvad ātmā arūpya audārikaś cātur-mahā- bhūtikas tiṣṭhati [kha] dhriyate yāpayati tāvat sarogaḥ sagaṇḍaḥ saśalyaḥ sajvaraḥ [saparitāpaḥ]/ yataś ca ātmā ucchidyate vinaśyati na bhavati paraṃ maraṇād iyata ātmā samucchinno bhavati // evaṃ divyaḥ kāma avacaro divyo rūpa avacaro arūpya ākāśa ānantya āyatana upago yāvan na eva saṃjñā na asaṃjñā āayatana upagaḥ / yathā-sūtram eva vistaraḥ / tad yathā sapta uccheda-vādinaḥ //

問:何因緣故,彼諸外道,起如是見、立如是論?答:由教及理故。教如前說。理者,謂如有一為性尋思,乃至廣說。彼如是思:若我死後復有身者,應不作業而得果異熟。若我體性一切永無,是則應無受業果異熟。觀此二種,理俱不可,是故起如是見、立如是論:我身死已,斷壞無有,猶如瓦石,若一破已不可還合;彼亦如是,道理應知。
[]問:什麼理由,彼諸外道起如是見,立如是論呢?答:就是由教及理故,根據這兩個理由起如是見,立如是論。什麼是教?教如前面說過。什麼是理?就是如有一個人,善於思惟,乃至廣說。他內心的思惟,思惟什麼呢?他這樣想,若我死亡以後,這個身體死亡以後,又有一個生命體出現的話,就應該是沒有造業就得果報。什麼意思呢?就是人死亡,身體破壞,這一生造的福業也好、罪業也好,也是隨身體的破壞都破壞,業力也都消滅。身體滅,所造的業隨著都消滅。沒有業,而後又得一個身體,那身體就不是業所得。所以,身體壞以後,不應該再得一個身體,應該是斷滅,這是第一個理由,主張斷滅。第二個理由,若在一切的生命體裏面永久是沒有我的體性,就應該是沒有能領受果報的人,所領受的果報也不應該有。但是事實上,人是有生命體的果報,所以應該有我。他主張人在生存的時候是有我,死亡的時候,我也沒有,身體也沒有。如果你不同意的話,死亡以後還有身體,不作業而得果,若不斷滅的話,就有這個過失。若像佛法主張無我,無我誰受果報呢?這也是過失。斷見論者,認為這兩個理由,如果不斷滅的話,在道理上都是不可以,斷滅才是對的。是故起如是見,立如是論,就是我和身體死亡以後,我也沒有,身體也沒有。猶如瓦或石頭一破開,不能再合。若死亡,就不能再有生命。彼斷滅論者,就是類似這樣子,他們的道理就是這樣,你應該知道。
kena kāraṇena evaṃ-dṛṣṭir bhavaty evaṃ-vādī / āgamato yuktitaś ca / āgamataḥ pūrvavat / yuktiḥ katamā / yathā api iha ekatyyas tārkiko bhavati pūrvavat / tasya evaṃ bhavati / saced ātmā paraṃ maraṇāt syād akṛta abhyāgama-doṣaḥ karmaṇāṃ bhavet / saced ātmā sarveṇa sarvaṃ na syāt / tena upabhogo api karma-phalānāṃ na bhavet / ubhayatha ayujyamānatāṃ paśyann evaṃdṛṣṭir bhavaty evaṃ-vādī ātmā ucchidyate vinaśyati na bhavati paraṃ maraṇād iti/tad yathā kapālāni bhinnāny apratisandhikāni bhavanti / aśmā vā bhinno apratisandhiko bhavati / tadvad atra api nayo draṣṭavyaḥ //

今應問彼:汝何所欲?為蘊斷滅?為我斷滅耶?若言蘊斷滅者,蘊體無常,因果展轉生起不絕,而言斷滅,不應道理。若言我斷:汝先所說,麁色四大所造之身有病、有癰、有箭;欲界諸天,色界諸天,若無色界空無邊處所攝,乃至非想非非想處所攝,不應道理。如是若蘊斷滅故,若我斷滅故,皆不應理。是故此論非如理說。
[]現在應該問你,你想怎麼地?你主張斷滅,是蘊斷滅呢?是我斷滅?蘊就是身體。1)如果你說這個蘊或者說色受想行識,死亡的時候就斷滅的話。色受想行識這個體性,是變異無常,滅了會生起,因為造的業沒有滅,所以業又會發生作用,再得果報。得果報又是無常,死亡,業又會再得果報。這樣展轉生起,不斷絕。而你說身體滅以後,就永久不相續,這個不合道理。
2)如果說是斷滅論是以我為主,我斷。你前面說粗色四大所造之身,有病、有癰、有箭,欲界諸天是這樣子,色界諸天,若無色界,空無邊處所攝,乃至非想非非想處所攝,他們也有蘊。因為你說過有蘊就有我,有我就有蘊,這樣的話,你說乃至非想非非想處所攝,不合道理。這樣說,蘊斷滅也不可以,我斷滅也是不可以,也不合道理。所以,斷見論,不是合道理的說法。
sa idaṃ syād vacanīyaḥ / kaccid icchasi skandhā vā samucchi-dyante / [ātmā vā samucchidyate] / sacet skandhāḥ / tena skandhā anityāḥ [hetu]-phala-param parāḥ pravṛttāḥ samucchidyante ca iti na yujyate // saced ātmā [samucchidyate] rūpya audārikaś cātur-mahā-bhūtikaḥ sarogaḥ sagaṇḍaḥ saśalyaḥ [sajvaraḥ saparitāpo] divyaḥ kāma avacaro divyo rūpa avacaro rūpya ākāśa ānantya āyatana upago yāvan na evasaṃjñā na asaṃjñā āyatana upaga iti / [evaṃ]skandha-samucche-dato api na yujyate / tasmād eṣo api vādo ayoga-vihitaḥ //