2013年11月3日 星期日

有尋有伺等三地-2.相施設建立


2.相施設建立
云何相施設建立?嗢柁南曰:體、所緣、行相,等起與差別,決擇及流轉,略辯相應知。應知此相略有七種:一、體性;二、所緣;三、行相;四、等起;五、差別;六、決擇;七、流轉。
[]復次,云何相施設建立?嗢柁南說:體所緣行相,等起差別;決擇及流轉,略辨相應知。應知尋伺的相,是略有七種。第一,體性。第二,是尋伺的所緣。第三,是尋伺的行相。第四,是尋伺的等起。第五,是差別。第六,決擇。第七,是流轉。
tatra lakṣaṇa-prajñaptivyavasthānaṃ katamat / tat saptākāraṃ veditavyaṃ / śarīrato api / ālambanato api / ākārato api samutthānato api / prabhedato api / viniścayato api / pravṛttito api // tatroddānaṃ / śarīram ālambanam ākāraḥ samutthānaṃ prabhedanaṃ / viniścayaḥ pravṛttiś ca lakṣaṇasya samāsataḥ //

尋伺體性者,謂不深推度所緣,思為體性;若深推度所緣,慧為體性應知。尋伺所緣者,謂依名身、句身、文身義為所緣。尋伺行相者,謂即於此所緣,尋求行相是尋;即於此所緣,伺察行相是伺。尋伺等起者,謂發起語言。尋伺差別者,有七種差別,謂有相無相乃至不染污,如前說。尋伺決擇者,若尋伺即分別耶?設分別即尋伺耶?謂諸尋伺必是分別,或有分別非尋伺,謂望出世智,所餘一切三界心、心所皆是分別而非尋伺。
[]1)什麼是尋伺的體性?不是很深刻推求、測度所緣。推求測度,就是觀察、思惟。對於所緣的文義、境界,觀察、思惟它,但是不深刻。這樣的尋伺,是以誰為體性?以思心所做它的體性。若是深刻的觀察、思惟所緣的境界的時候,是慧為體性。
2)什麼是尋伺所緣?謂依名身、句身、文身,義為所緣。身,體相。文,就是字,都是有形象,就是有個體相。名,就是名字,每一法本身是沒有名字,但是有智慧的人,給它安立個名字。名,就是增語,能幫助你說話,能增上你的語言,就是有力量幫助你說話。句,就是一個名、一個名,把它組織起來。義,就是由名、句、文所詮顯,如果沒有名、句、文,義沒有辨法顯示。所以,依文顯義,依義以立文。內心的分別觀察,就是觀察文和義,能詮的文和所詮的義,就是所緣。
3)什麼是尋伺行相?就是尋伺在所緣的文義上活動的相貌。尋求行相就是尋,不深推度。在所緣的文義,更微細的觀察、思惟是深推度,就是伺的行相。
4)什麼是尋伺等起?就是由尋伺而發起語言。說話的時候,一定是先有尋伺,然後才能發出來語言。等,就是什麼樣的尋伺,就發起什麼樣的語言,它們是相等。
5)什麼是尋伺差別?有七種差別。在意地裏解釋過。就是第一、有相分別。第二、無相分別。第三、任運分別。第四、尋求分別。第五、伺察分別。第六、染汙分別。第七、不染汙分別。就是有相、無相,乃至不染污,如前面說過。
6)什麼是尋伺決擇?決擇,就是再觀察、簡擇,再分析一下,究竟尋伺裏面有什麼意義?怎麼樣的問法呢?若尋伺即分別耶?設分別即尋伺耶?這裏面的尋伺,是不是就是分別的意思呢?假設說心裏面在分別,是不是就是尋伺呢?內心裏有很多的尋伺,尋伺決定是分別。或者有的人內心在分別的時候,但是不能說那是尋伺。就是超越世間的聖人,在觀察世間一切緣起法的時候,心裏面也是有分別,這是染污、這是清淨,這是善、這是惡、這是無記,這是凡夫、這是聖人。這樣分別的時候,就是出世智,是一種有分別的智慧。另外一種,與第一義諦相應的時候,心裏面沒有分別,都是屬於出世間的智慧。剩餘的一切生死凡夫,內心裏面在動作的時候,都是分別。聖人內心的世界,都是與真理相應,是無分別,就是無執著的分別,在後得智也還是有分別,所以,聖人的有分別也屬於無分別。凡夫不與第一義諦相應,也不與世俗諦相應,都是虛妄分別,但是不是尋伺。凡有尋伺欲的人,內心的分別是屬於尋伺;無尋伺欲的人,內心裏面有分別,但不是尋伺。凡夫都是有分別,分二類:一個是有尋伺欲的分別,叫尋伺;無尋伺欲的分別,叫分別。所以尋伺是分別,但是有的人的分別不是尋伺,因為沒有尋伺欲。
vitarka-vicārāṇāṃ śarīraṃ katamat / ālambane anabhyūhataś cetana-śarīrā vitarka-vicārāḥ / ālambane punar abhyūhato jñāna-śarīrā vitarka-vicārā veditavyāḥ // tatra vitarka-vicārāṇām ālambanaṃ katamat / nāma-kāya- padakāya-vyañjana-kāyāśrito artha ālambanaṃ // vitarka-vicārāṇām ākāraḥ katamat / tasminn evālambane arpaṇānarpaṇākāro vitarkaḥ // tatraiva punaḥ pratyavekṣaṇākāro vicāraḥ // vitarkavicārāḥ kiṃ samutthānāḥ / vāk-samutthānāḥ // vitarka-vicārāṇāṃ prabhedaḥ katamat / sapta-vidhaḥ prabhedaḥ / naimittikaḥ pūrvavad yāvad akliṣṭaś ca // vitarka-vicārāṇāṃ viniścayaḥ katamaḥ / yo vitarka-vicāraḥ vikalpo api saḥ / yo vikalpo vitarka-vicāro api saḥ / yas tāvad vitarka-vicāro vikalpo api saḥ / syāt tu vikalpo na vitarka-vicāraḥ / lokottara-jñānam apekṣya tad-anye sarve traidhātukāvacarāś citta-caitasikā dharmā vikalpena na vitarka-vicāraḥ //

尋伺流轉者,若那落迦尋伺,何等行,何所觸,何所引,何相應,何所求,何業轉耶?如那落迦,如是傍生、餓鬼、人、欲界天、初靜慮地天所有尋伺,何等行,何所觸,何所引,何相應,何所求,何業轉耶?謂那落迦尋伺唯是慼行,觸非愛境,引發於苦,與憂相應,常求脫苦,嬈心業轉 。如那落迦尋伺一向受苦,餓鬼尋伺亦爾。傍生、人趣、大力餓鬼,所有尋伺:多分慼行,少分欣行;多分觸非愛境,少分觸可愛境;多分引苦,少分引樂;多分憂相應,少分喜相應;多分求脫苦,少分求遇樂;嬈心業轉。欲界諸天所有尋伺:多分欣行,少分慼行;多分觸可愛境,少分觸非愛境;多分引樂,少分引苦;多分喜相應,少分憂相應;多分求遇樂,少分求脫苦;嬈心業轉。初靜慮地天所有尋伺:一向欣行,一向觸內可愛境界,一向引樂,一向喜相應,唯求不離樂,不嬈心業轉。
[]7)什麼是尋伺流轉?在生死裏流轉的眾生,各式各樣的尋伺不同。地獄裏面的眾生,內心裏面的尋伺,是在什麼境界上活動?觸什麼境界呢?尋伺以後會引發什麼事情?尋伺心所和誰相應?和誰和合?內心的尋伺,希望什麼呢?什麼業來轉動他呢?如那落迦的眾生這樣。旁生、餓鬼、人、欲界天,和初靜慮地天,所有尋伺是何等行?何所觸?何所引?何相應?何所求?何業轉耶?
a)地獄的眾生內心裏面的尋伺,在憂愁的境界上活動。尋伺所接觸的境界呢?就是不可愛的苦惱的境界,或者是猛火,或者是大寒冷的境界,種種的苦惱的境界。尋伺引出來的是什麼呢?就是苦惱。尋伺和憂在一起活動,和合相應。他的尋伺就是一直想要解脫苦惱的境界。何業轉耶?就是嬈心業轉。嬈,就是煩燥心裏不安,心裏面不寂靜。欲界的人都有這種問題,心裏面老是不安。不安的原因,在地獄裏面的眾生,受這麼多的苦惱,心裏不安。另外一個原因,因為有欲的關繫,心裏面老是向外攀緣,不安、不自在,叫做嬈心業轉。
b)如那落迦尋伺,一向受苦。餓鬼的尋伺也是這樣,都是受苦。
c)旁生,和人趣,和大力的餓鬼,所有的尋伺,多數是憂愁,少分的心情是歡喜。多分觸非愛境,少分觸可愛的境界。多分引苦,少分引樂;多分憂相應,少分喜相應。苦、樂,約前五識說;憂、喜,約第六識說。多分求脫苦,少分求遇樂;嬈心業轉。
d)欲界的諸天內心也是尋伺,多分是歡喜,少分是憂愁。多分是觸可愛境,少分是觸非可愛境。多分是引樂,少分是引苦。多分喜相應,少分憂相應。多分求遇樂,少分求脫苦,還是嬈心業轉,心裏老是不寂靜,老是攀緣,老是希求,老是不安。
e)初靜慮地天,所有的尋伺,都是歡喜,沒有不歡喜。內裏面禪定的境界,都是可愛,沒有不可愛的境界。一向是引樂,一向是喜相應,也有所求,希望樂,與他不分離,沒有嬈心的業,心裏面寂靜,不攀緣,沒有不安的煩躁的心情。
vitarka-vicārāṇāṃ pravṛttiḥ katamā / nārakāṇāṃ vitarka-vicārāḥ kim ākārāḥ pravartante kiṃ sparśāḥ kiṃ samudīritāḥ kiṃ samprayuktāḥ kiṃ prārthanāḥ kiṃ karmakāḥ / yathā nārakāṇām evaṃ tiraścāṃ pretānāṃ manuṣyāṇāṃ kāmāvacarāṇāṃ devānāṃ prathama-dhyāna-bhūmikānāṃ devānāṃ vitarka- vicārāḥ kim-ākārāḥ kiṃ-sparśāḥ kiṃ-samudīritāḥ kiṃ-samprayuktāḥ kiṃ- prārthanāḥ kiṃ-karmakāś ca pravartante / tatra nārakāṇāṃ vitarka-vicārā ekāntena dainyākārā aniṣṭaviṣayasaṃsparśā duḥkhasamudīritā daurmanasya- samprayuktā duḥkha-vimokṣa-prārthanāś citta-saṃkṣobha-karmakāś ca pravartante // yathā nārakāṇām evaṃ duḥkhitānāṃ pretānāṃ tiraścāṃ manuṣyāṇāṃ preta-saha-gatikānāṃ vitarka-vicārā bāhulyena dainyākārā alpamodākārāḥ / bāhulyenāniṣṭaviṣayasaṃsparśā alpeṣṭa-viṣayasaṃsparśāḥ / bāhulyena duḥkha-samudīritā alpa-sukha-samudīritāḥ / bāhulyena daurmanasyālpa-saumanasya-saṃprayuktāḥ / bāhulyena duḥkha-vimokṣa- prārthanā alpa-sukha-samavadhāna-prārthanāś citta-saṃkṣobha-karmakāś ca pravartante // devānāṃ kāmāvacarāṇāṃ vitarka-vicārā bāhulyenāmodākārā alpaṃ dainyākārāḥ / bāhulyeneṣṭa-viṣaya-saṃsparśā alpam aniṣṭa-viṣaya- saṃsparśāḥ/ bāhulyena sukha-samudīritā alpaṃ duḥkha-samudīritāḥ / bāhulyena saumanasya-saṃprayuktā alpaṃ daurmanasya-saṃprayuktāḥ/ bāhulyena sukha-samavadhāna-prārthanā alpaṃ duḥkha-vimokṣa-prārthanāś citta-saṃkṣobha-karmakāś ca pravartante // prathamadhyāna-bhūmikānāṃ devānāṃ vitarka-vicārā ekāntenāmodākārāḥ ekāntenādhyātmam iṣṭaviṣaya- saṃsparśāḥ/ekāntena sukhasamudīritāḥ/ekāntena saumanasyasaṃprayuktāḥ / ekāntena sukhāviyogaprārthanāś cintāsaṃkṣobhakarmakāś ca //