2013年10月30日 星期三

有尋有伺等三地-1.界施設-1.8.因緣果建立


1.8.因緣果建立
1.8.1.由相
云何因緣果建立?謂略說有四種。一、由相故;二、由依處故;三、由差別故;四、由建立故。因等相者,謂若由此為先、此為建立、此和合故,彼法生、或得、或成、或辦、或用,說此為彼因。
[]復次,什麼是因緣果建立?就是按照重點來說,有四種。從相方面來說,從依止處來說,從差別來說,從建立來說,因緣果的建立。什麼是因等相?是因的相、緣的相、果的相。什麼是由此為先?這個法的生起,要有一個先決的條件,就是它的因。此為建立,就是緣,有因以後,還需要有緣的幫助,這樣法才能建立起來。此和合故,因和緣和合,具足,那一件事就出現。彼法的生起,或者說是得,或者說是成,或者說是辦,或者是用。生、得、成、辦、用是相同的,但是用不同的字來形容這件事。因等相,因相、緣相、果相,其中最先的,就是因,其次是緣,然後才有果。說此為彼因,就是那一樣法,要依此因緣為因,那一件事才出現。
tatra hetu-phala-vyavasthānaṃ caturbhir ākārair veditavyaṃ / lakṣaṇato adhiṣṭhānataḥ prabhedato vyavasthānataś ca / tatra hetulakṣaṇaṃ katamat / yat-pūrvaṃ yac ca pratiṣṭhāya yac ca saṅgamya yasya dharmasya prāptir vā siddhir vā niṣpattir vā kriyā vā sa tasya hetur ity ucyate /

問:以誰為先?誰為建立?誰和合故?何法生耶?答:自種子為先。除種子依,所餘若有色、若無色依,及業為建立。助伴、所緣為和合故。隨其所應,欲繫、色繫、無色繫及不繫諸法生 。
[]問:誰是最初就需要具足的呢?誰為建立?誰和合故?何法生呢?
1)自種子為先,一切有為法出現的時候,最先須要具足就是它的種子。
2)誰為建立,就指緣。緣,就是增上緣等。除了種子這個因緣是它重要的一個力量之外。剩餘的若有色、若無色依,及業這三樣,是建立者,就是它的緣。a)若有色是什麼呢?就是前五根,眼、耳、鼻、舌、身,都是地、水、火、風組成,所以是色。眼識的生起,一定要有眼根,不然眼識不能生起,乃至身識生起,要有身根,這就是俱有依,就是增上緣。b)無色依是什麼呢?就是等無間滅依,前一念的眼識滅,後一念的眼識才能生起。識,不是地、水、火、風的物質,所以是無色。c)業,就是活動,有因緣、增上緣活動的作用,就是業。這個時候眼識這個所生法,就建立。有種子、有無間滅依、有俱有依。
3)助伴,所緣,為和合故。還要有助伴,就是很多的心所法。眼識有它的心所法,耳識、鼻識、舌識、身識、意識,都有它的心所法。還要有所緣境,眼識以色為所緣境,乃至意識,以一切法為所緣境。這樣四緣都具足,因緣、增上緣、次第緣就是等無間滅依,所緣緣。四緣都具足,就是為和合故。什麼叫做和合?眾多須要的因緣都具備,都湊合在一起,那個時候就是此和合故。
4)彼法生是什麼呢?隨那個眾生所適合的,就是這樣子。a)這個眾生現在只是希求五欲樂,而不希求禪樂,也不想要得涅槃樂,它就是屬於欲界,這是欲界繫。欲界繫。繫,是繫縛、也是繫屬,就是屬於欲的範圍內。b)色繫,那個眾生希求色界的三昧樂,色界繫法就生出來。c)無色繫,這個眾生歡喜無色界天的三昧,無色界繫法,才能出現。d)不繫諸法生,這個眾生歡喜涅槃,希求出世間的聖道,沒有繫縛的,大自在的境界。也是要自種子為先,除種子依,所餘若有色、若無色依,及業為建立。助伴、所緣,為和合故,也是要這樣,當然性質不同。這樣眾緣具足,不繫諸法生。
kiṃ-pūrvā kiṃ pratiṣṭhāya kiṃ saṅgamya kasya dharmasyotpattir bhavati /
svabījapūrvā bījāśrayaṃ sthāpayitvā tad-anyam āśrayaṃ pratirūpiṇam arūpiṇaṃ vā karma ca pratiṣṭhāya sahāyam ālambanaṃ ca saṅgamya kāma-pratisaṃyuktānāṃ rūpa-pratisaṃyuktānām ārūpya-pratisaṃyuktānām apratisaṃyuktānām utpāditā bhavati / tac ca yathāyogaṃ //

問:以誰為先?誰為建立?誰和合故?得何法耶?答:聲聞、獨覺、如來種性為先,內分力為建立,外分力為和合故,煩惱離繫,證得涅槃。
[]問:以誰為先?誰為建立?誰和合故?得何法耶?答:聲聞,和獨覺,就是感覺到生死苦,要解脫生死苦,有這樣堅定意願的人,就是聲聞、獨覺的人。聲聞,出生在有佛處。獨覺,就是沒有佛法在世間,他能夠覺悟。如來種性,在出離心上又建立大悲心的人,願意普渡一切眾生,皆得三乘聖道,有這樣高尚意願的人,就是有這樣種性的人。什麼是種性?種,就是種子。性,也是種,有功能性。能成就聲聞聖道的功能性,成就獨覺、成就如來的這種功能性。還要有內分力,才能把種性建立起來。還要外分力和合來幫助才行。這樣說是誰為先?種性為先。誰為建立?內分力為建立。誰和合故呢?就是外分力為和合故。得何法,得到什麼成就呢?煩惱離繫,證得涅槃。由於修學聖道,遠離煩惱的繫縛,然後證悟一切法不生不滅,離一切相的勝義諦,叫做證得涅槃。
kiṃ pūrvā kiṃ pratiṣṭhāya kiṃ saṅgamya kasya dharmasya prāptir bhavati / śrāvaka-pratyeka-buddha-tathāgata-gotra-pūrvādhyātmāṅga-balaṃ pratiṣṭhāya bāhyāṅga-balaṃ saṅgamya kleśa-visaṃyogasya nirvāṇasya prāptir bhavati //

內分力者謂如理作意、少欲知足等內分善法,及得人身,生在聖處,諸根無缺,無事業障,於其善處深生淨信,如是等法名內分力。
[]1)什麼是內分力?內分,就是你自己要具備的條件,自己這一方面要成就的力量,哪些呢?a)就是如理作意,聲聞、獨覺、如來在因地的時候,要能夠如理作意,隨順真理來發動你的心,心的動作要合理。合理的動作是哪些?止也是合理的動作,觀也是合理的動作,用正知正見指揮你的心,叫做如理作意。
b)少欲知足,欲要少,就是生活上所須的要少,不能夠貪求很多。或是我有功德,不欲人知,叫做少欲。知足,得到生存所需的條件,就滿足。得到的東西,不管是好、是壞,心裏面不染著這些事情,叫做知足。
c)等指易滿易養,就是很容易滿足,很容易侍奉他。這些是你本身具足的功德。
d)得到人的果報,人的身體,人間有苦,容易生厭離心,人間也有樂,心情自在,能夠用功修行。所以人身寶貴,就是他能栽培善根,能修學聖道。
e)生在聖處,得人身的時候,這個地區有佛法在那裏流通,有比丘、比丘尼、優婆塞、優婆夷,在這裏來來往往。所以生在聖處,就是有佛法流行。
f)諸根無缺,若是盲聾、音啞,學習佛法也很困難。所以說也不盲,也不聾,也不音啞。第六意根特別強,心力特別強的人,修學佛法是最容易、最好。
g)無事業障,做很多事,廢修善品,不能修學聖道,怎麼能得聖道呢?所以這些事就是業障。沒有其他相似的佛法的事情,障礙修學聖道,就叫無事業障。
h)於其善處深生淨信,就是遇見佛法,對於佛法說的道理,深深的生起清淨的信心。什麼是清淨信心?佛法能令你了脫生死,得成聖道,或是度化一切眾生皆成聖道,你這樣相信,叫淨信。深深的非常堅定,而能夠明白佛意,叫深生淨信。如是等七種功德法,叫做內分力。
tatredam adhyātmāṅgabalaṃ / tad yathā yoniśo manasikāro alpecchatādayaś ca / adhyātmaṃ kuśalā dharmās tad yathā manuṣyatvaṃ / āryāyatane pratyājātiḥ / indriyair avikalatā / aparivṛtta-karmāntatā / āyatana-gataḥ prasādaḥ / ity evaṃ-bhāgīyā dharmā adhyātmāṅgabalam ity ucyate //

外分力者,謂諸佛興世,宣說妙法,教法猶存,住正法者隨順而轉,具悲信者以為施主,如是等法,名外分力。
[]什麼是外分力?
a)就是無量無邊的佛,成就無上菩提,有大悲心到世間教化眾生。
b)隨順眾生的根性,宣說苦、集、滅、道、十二因緣、六波羅蜜,無量無邊的佛法。
c)佛入涅槃以後,宣說的語言文字的佛法,還在世間上流傳。
d)住正法者隨順而轉,佛入涅槃之後,還有佛的弟子得成聖道,住持正法,隨順佛的教法,也隨順佛的證法而轉。
e)具悲信者以為施主,這個人有慈悲心,對於佛法也有信心,這樣的人做施主,來支持你的生活所需,幫助你用功修行。如是等法,叫做外分力,外邊的助緣。
tatredaṃ bāhyāṅgabalaṃ tad yathā buddhānām utpādaḥ / saddharmasya deśanā /deśitānāṃ dharmāṇām avasthānaṃ /avasthitānāṃ cānupravartanaṃ / parataś ca pratyanukampā / ity evaṃ-bhāgīyā dharmā bāhyāṅgabalam ity ucyate //

問:以誰為先?誰為建立?誰和合故?何法成耶?答:所知勝解愛樂為先;宗、因、譬喻為建立;不相違眾,善敵論者,為和合故,所立義成。
[]問:以誰為先?誰為建立?誰和合故?何法成耶?答:
a)所知勝解愛樂為先,就是想要宏揚佛法,先要做好這件事。什麼事呢?所知勝解,對你所學習、所知、所通達的這一些佛法,要達到勝解的程度。別的人不能動搖你的見地,叫做勝解,就是有強大力量的解悟的智慧。而且對於所勝解的佛法,也有愛樂心、有歡喜心。
b)宗、因、譬喻為建立,若想要為人宣說所勝解、所愛樂的殊勝佛法的時候,要用宗、因、譬喻的方法。要把這一段講解佛法的宗旨提出來,就是宗。然後把它為什麼這樣,說出來理由,就是因。然後還要有譬喻,使人家容易聽明白,容易生起信心。所以,由宗、因、譬喻,建立所勝解愛樂的佛法。
c)不相違眾,善敵論者,就是聽眾不違抗你。因為被你的勝解、智慧、辨才,宗、因、譬喻折服,所以不能夠違抗你。善敵論者,就是善於對抗敵對者,敵對者,就是他對於佛法沒有信心,但是善於辯論的人。為和合故,被你折服,同意你的說法。
d)所立義成,就是所住持、所宣揚的佛法就成立。
tatra kiṃ pūrvā kiṃ pratiṣṭhāya kiṃ saṅgamya kasya dharmasya siddhir bhavati / jñeyādhi-mukti-ruci-pūrvā pratijñā-hetūdāharaṇaṃ pratiṣṭhāya prativādinam avilomāṃ ca pariṣadaṃ saṅgamya sādhyasyārthasya siddhir bhavati //

問:以誰為先?誰為建立?誰和合故?何法辦耶?答:工巧智為先,隨彼勤劬為建立,工巧業處眾具為和合故,工巧業處辦。
[]問:以誰為先?誰為建立?誰和合故?何法辦耶?答:工巧智為先,若是宏揚佛法,要有一個事業,首先就是要有工巧智。什麼是工巧智?就是有世間上各式各樣知識,成熟的一種知識。先要有這種知識,才能做這個事。隨彼勤劬為建立,然後隨順那件事,不怕辛苦,精進勇猛的心力、體力,那工巧智的計劃,才能建立起來。工巧業處,眾具為和合故,事實上要做這件事,要有工巧業處的眾多因緣資具,就是要有很多的財力、物力、人力。工巧業處辦,各式各樣的所計劃的事情,才成功,辦好。
kiṃ pūrvā kiṃ pratiṣṭhāya kiṃ saṅgamya kasya dharmasya niṣpattir bhavati / śilpa jñānapūrvā tadanugaṃ vyavasāyaṃ pratiṣṭhāya śilpakarma-sthānīyaṃ bhāṇḍopaskaraṃ tasya tasya śilpa-karma-sthānasya siddhir bhavati //

又愛為先,由食住者依止為建立,四食為和合故,受生有情安住充辦 。
[]有情怎麼樣才能安住呢?也是要有因緣果。有情能得安住,先要有一個五蘊身生命體。五蘊身的成就,先要有愛,來滋潤業種子,才能發生作用,得果報體,所以愛是在先,然後才能得到生命體。之後,還要有食,這個果報才能夠住持下來,才能建立起來。依止為建立,身體以識為依止才能夠成就。四食為和合故,得到生命體的這個有情,才能安住,才能夠充足、成辦。辦,是成辦,成功。充,是足,就是圓滿。
[kiṃ-pūrvā kiṃ pratiṣṭhāya kiṃ saṅgamya kasya dharmasya sthitir bhavati] tṛṣṇā-pūrvā punar āhārasthitikarmāśrayaṃ pratiṣṭhāya catura āhārān saṅgamya bhūtānāṃ sattvānāṃ sthitir bhavati / yāpanapuṣṭiś ca /

問:以誰為先?誰為建立?誰和合故?何法用耶?答:即自種子為先,即此生為建立 ,即此生緣為和合故,自業諸法作用可知。何等名為自業作用?謂眼以見為業,如是餘根各自業用應知。又地能持、水能爛、火能燒、風能燥,如是等類,當知外分,自業差別。
[]問:以誰為先?誰為建立?誰和合故?何法用耶?答:就是這一法它本身的種子是最重要,種子就是名言種子,所以是名言種子為先,而後才有業種子。就此名言種子生出來果報,就是建立。就是名言種子生起果報的時候,還有種種的因緣,就叫做和合。這樣種子先、生為建立、生緣和合,這三樣具足。他本身發出來作用的諸法就可以知道。什麼稱為自業作用?譬如眼睛,見就是它的作用。像眼根是這樣,耳根、鼻根、舌根、身根、意根,各自業用也就可以知道。又地,它能夠攝持。水的業用,就是能爛。火,是能燒。風,能夠乾燥。如是等類,當知外分自業差別。
kiṃ pūrvā kiṃ pratiṣṭhāya kiṃ saṅgamya kasya dharmasya kriyā bhavati / sva-bīja-pūrvotpattiṃ pratiṣṭhāyotpatti-pratyayaṃ saṅgamya sakarmakasya dharmasya svakriyā prajñāyate svakarmakaraṇaṃ tad yathā cakṣuṣo darśanaṃ / evam avaśiṣṭānām indriyāṇāṃ svakaṃsvakaṃ karma veditavyaṃ / tathā pṛthivī dhārayati / āpaḥ kledayanti / agnir dahati / vāyuḥ śoṣayatīty evaṃbhāgīyaṃ bāhyānām api bhāvānāṃ svaka-svakaṃ karma veditavyaṃ //

1.8.2.由依處
因等依處者,謂十五種:一、語;二、領受;三、習氣;四、有潤種子;五、無間滅;六、境界;七、根;八、作用;九、士用;十、真實見;十一、隨順;十二、差別功能;十三、和合;十四、障礙;十五、無障礙。
[]什麼是因緣果的依止處?有十五種。一、語。二、領受。三、習氣。四、有潤種子。五、無間滅。六、境界。七、根。八、作用。九、士用。十、真實見。十一、隨順。十二、差別功能。十三、和合。十四、障礙。十五、無障礙。
hetupratyaya-phalādhiṣṭhānaṃ katamat / pañcadaśemāni hetor adhiṣṭhānāni / tad yathā / vāk / anubhavaḥ / vāsanā / sābhiniṣyandaṃ bījaṃ / śliṣṭa- nirodhaḥ / viṣayaḥ / indriyaṃ / kriyā / puruṣa-kāraḥ / tattva-darśanaṃ / ānukūlyaṃ / śakti-vaicitryaṃ / sāmagrī / antarāyaḥ / anantarāyaś ca //

1.8.3.由差別
因等差別者,謂十因、四緣、五果。十因者,一、隨說因,二、觀待因,三、牽引因,四、生起因,五、攝受因,六、引發因,七、定異因,八、同事因,九、相違因,十、不相違因。四緣者,一、因緣,二、等無間緣,三、所緣緣,四、增上緣。五果者,一、異熟果,二、等流果,三、離繫果,四、士用果,五、增上果。
[]什麼是因、緣、果的差別?因有十種差別,緣有四種差別,果有五種差別。十因是什麼呢?一、隨說因。二、觀待因。三、牽引因。四、生起因。五、攝受因。六、引發因。七、定異因。八、同事因。九、相違因。十、不相違因。四緣有什麼差別呢?一、因緣。二、等無間緣。三、所緣緣。四、增上緣。果有幾種差別呢?一、異熟果。二、等流果。三、離繫果。四、士用果。五、增上果。
hetu-pratyaya-phala-prabhedaḥ katamaḥ / daśa hetavaḥ / catvāraḥ pratyayāḥ / pañca phalāni // daśa hetavaḥ katame / anuvyavahāra-hetuḥ / apekṣā-hetuḥ / ākṣepa-hetuḥ / abhinirvṛtti-hetuḥ / parigraha-hetuḥ āvāhaka- hetuḥ / pratiniyamahetuḥ / sahakāri-hetuḥ / virodha-hetuḥ / avirodha-hetuś ca // catvāraḥ pratyayāḥ katame / hetupratyayaḥ / samanantarapratyayaḥ / ālambana-pratyayaḥ / adhipati-pratyayaś ca // pañca phalāni katamāni / vipāka-phalaṃ / niṣyandaphalaṃ / visaṃyoga-phalaṃ puruṣa-kāra-phalaṃ / adhipati-phalaṃ ca //

1.8.4.由建立
1.8.4.1.十因
1.因等建立者,謂依語因依處,施設隨說因。所以者何?由於欲界繫法,色、無色界繫法及不繫法,施設名為先故想轉;想為先故語轉;由語故隨見、聞、覺、知,起諸言說。是故依語依處施設隨說因。
[]以前面的十五種為所依,而建立因、緣、果。十因,是能依止;十五種,是所依止。隨說因怎麼樣建立呢?依止前面說的語因。以語因做為隨說因的依處,就是依止語因施設、安立隨說因。為什麼?因為屬於欲界的一切法,繫屬於欲界的一切法,也就是色、受、想、行、識。屬於色界、無色界的法;及不屬於三界,得大解脫的聖人的法,叫不繫法。欲界、色、無色界,這三界是有漏法;不繫法,就是無漏法。這些有漏法、無漏法,本身是沒有名字,但是佛陀為了覺悟顛倒的眾生,先安立欲界繫法等等名字,一切法,每一法都要安立名字,就是先為它安立名字。然後,內心的思想分別,才能活動。為什麼?有能詮顯的名,也有所詮顯的義。有名,有義的時候,內心的分別思惟,就可以活動。若沒有能詮、所詮的時候,內心的想,是不能活動。內心裏面會思想,然後才會說話;如果心裏面不會思想,當然說話就受到限制。名、想、語的關係,想以名為依處,語以想為依處,就叫做語依處。語的依處,就是名、想,由於說話的緣故。怎麼回事情呢?就是隨見、聞、覺、知,就會發起種種的語言,這是語的因。前邊名想是語的依處。這是會說話的原因,因為有見、聞、覺、知。由見、聞、覺、知,得到很多的資料,然後就會發出來種種的語言。就是見、聞、覺、知,得到很多的名與義,然後內心去取,才發出來種種的語言,就是說話,還是說那個名、說那個義。因此,要依止語依處,就是名想,安立隨見、聞、覺、知,起諸言說,表達種種義,叫做隨說因。
hetu-pratyaya-vyavasthānaṃ katamat / tatra vācaṃ hetv-adhiṣṭhānam adhiṣṭhāyānuvyavahārahetuḥ prajñāyate / tat kasya hetoḥ / tathā hi / kāma- pratisaṃyukteṣu dharmeṣu rūpapratisaṃyukteṣv ārūpyapratisaṃyukteṣu apratisaṃyukteṣu nāma-vyavasthāna-pūrvā saṃjñā pravartate / saṃjñāpūrvā vāk pravartate / vācā yathādṛṣṭaṃ yathāśrutaṃ yathāmataṃ yathāvijñānam anuvyavahriyate / tasmād vācam adhiṣṭhāyānuvyavahārahetuḥ prajñāpyate //

2.依領受因依處,施設觀待因。所以者何?由諸有情,諸有欲求欲繫樂者,彼觀待此,於諸欲具,為求得、或為積集、或為受用。諸有欲求色、無色繫樂者,彼觀待此,於彼諸緣,或為求得、或為受用。諸有欲求不繫樂者,彼觀待此,於彼諸緣,或為求得、為受用。諸有不欲苦者,彼觀待此,於彼生緣,於彼斷緣,或為遠離、或為求得、或為受用。是故依領受依處,施設觀待因。
[]依領受因依處,領受,就是心和一切法接觸時,或者感覺苦、或者感覺樂、或感覺不苦不樂,就是領受。依領受因為依處,施設觀待因,為什麼?
1)由於很多的眾生中,有的眾生,歡喜求得屬於五欲的快樂。為什麼想要求樂?因為有領受的原因,曾經領受過樂,知道樂很美、很好,於是乎就要求。如何求呢?那位求欲樂的人,觀察、思惟,經過觀察,知道這個樂是要靠這條件,才能有樂,所以就求這個條件。什麼是欲樂的條件呢?就是欲樂的資具,若是得到,才能夠有欲樂。因為觀察而知道,憑借這些資具,才能有樂,所以叫觀待因。若是不具足欲的資具,為求得這欲具,就是要努力發財,求欲具。或為積集,已經求得,還不足,要再多一點,叫做積集。或為受用,求得以後、積集以後,就染著於欲具所成就的樂,染著這個樂,就叫做觀待因。觀待因是由領受因來。
2)因為這個人,享受欲樂的時候,為欲樂所苦惱,覺悟欲樂是苦惱,求色無色界的三昧樂。那個人觀察,三昧樂不是憑借外邊的資具,是內心不亂,修禪定,才能得到三昧樂。於是乎,於彼得三昧樂的這些條件,或為求得、或為受用。
3)得到這個三昧樂的人,三昧樂還是無常,所以要求更高的、更圓滿的不繫樂。那個人觀察,不繫樂所憑借的條件,是出世間的戒、定、慧。於彼諸緣,努力求得,然後成功,受用。
4)有的眾生,不想要受苦,怎麼辦呢?彼觀察,若不想到三惡道受苦,得憑借什麼條件呢?就是於彼苦生起的因緣,於彼苦斷滅的因緣,注意這件事。或者為遠離彼生苦的因緣;或為求得彼斷苦的因緣,這時候才能不受苦。這裏通於三惡道,乃至人間、天上、色無色界。所以佛菩薩慈悲開示,依領受依處安立觀待因。
tatra anubhavahetvadhiṣṭhānam adhiṣṭhāyāpekṣāhetuḥ prajñāpyate / tat kasya hetoḥ / tathā hi / yaḥ kāma-pratisaṃyuktena sukhenārthī bhavati sa tad apekṣya kāmānāṃ lābhaṃ paryeṣate saṃnicayaṃ vā pratiniṣevaṇaṃ vā paryeṣate // yo rūpārūpya-pratisaṃyuktena sukhenārthī bhavati sa tad apekṣya tatpratyayānāṃ lābhaṃ vā pratiniṣevaṇaṃ vā paryeṣate / yo vā pratisaṃyuktena sukhenārthī bhavati sa tad apekṣya tatpratyayānāṃ lābhaṃ vā pratiṣevaṇaṃ vā paryeṣate / yo vā punar duḥkhenānarthī sa tad apekṣya tatpratyayānāṃ parihāraṃ tatprahāṇapratyayānāṃ lābhaṃ vā pratiniṣevaṇaṃ vā paryeṣate / tasmād anubhavam adhiṣṭhāyākṣepa-hetuḥ prajñāpyate //

3.依習氣因依處,施設牽引因。所以者何?由淨不淨業,熏習三界諸行,於愛不愛趣中,牽引愛不愛自體。又即由此增上力故外物盛衰。是故依諸行淨不淨業習氣依處,施設牽引因。
[]依習氣因為依處,施設牽引的因。什麼是習氣?就是身、口、意三業,數數的這樣活動,造成一種氣氛,怎麼樣活動,就造成怎麼樣的氣氛。由這樣的習氣,就會牽引出來果報。為什麼?因為內心的活動大略分成兩類,淨與不淨。什麼是淨?修禪定離欲,就是淨。什麼是不淨?修欲界的一切善、惡業,都是屬於不淨,都是欲,就是不淨。或者說是三惡道的惡業,算是不淨。人天善業,都算是淨,都指有漏業說。由於內心的身、口、意三業,造作淨不淨業的時候,就在阿賴耶識裏邊,熏習成三界諸行,行是遷流造作,就是一切有漏法。習氣牽引什麼呢?在愛不愛趣中,牽引愛不愛自體。什麼是愛不愛趣?三惡道是不可愛的,人、天以上是可愛。或者欲界都不可愛,唯獨色界、無色界的三昧樂,是可愛。由於習氣,可愛的、不可愛的自體就牽來,出現,所以叫牽引。復即由此的習氣因的強大的力量,所招感的外器世間的一切萬物,有的興盛榮茂,也有的衰竭枯萎的不同。這樣,眼、耳、鼻、舌、身、意的正報,是業力招感。正報所依止的器世間,也是習氣因所招感。因此依諸行的淨不淨業習氣,施設、安立牽引的因,就是以種子來牽引果報。
tatra vāsanā-hetv-adhiṣṭhānam adhiṣṭhāyākṣepa-hetuḥ prajñāpyate / tat kasya hetoḥ / tathā hi / śubhāśubha-karma-paribhāvitāḥ saṃskārās traidhātukeṣṭāniṣṭagatiṣv iṣṭāniṣṭātma-bhāvān ākṣipanti/ bāhyānāṃ ca bhāvānāṃ tenaivādhipatyena sampanna-vipannatā/ tasmāt saṃskārāṇāṃ śubhāśubha-karma-vāsanām adhiṣṭhāya apekṣā-hetuḥ prajñāpyate //

4.依有潤種子因依處,施設生起因。所以者何?由欲、色、無色界繫法各從自種子生。愛名能潤,種是所潤。由此所潤諸種子故,先所牽引各別自體當得生起,如經言:業為感生因,愛為生起因。是故依有潤種子依處,施設生起因。
[]依有潤種子因作為依處,施設生起因。什麼是有潤種子?就是有愛來滋潤的種子。內心裏面造很多的名言種子,也有很多業種子,然後由愛來滋潤它。就是說有滋潤的種子,距離果報近,很快就得果報。若是沒有潤的種子呢?也是能牽引果報,但是遠。依有潤種子因依處,施設生起因。所以者何?由於欲界繫法、色界無色界繫法,每一類都從他自己那一類的種子,才能生起。愛來滋潤種子,才能生起。愛,是能滋潤,業種子,是所潤。開始的時候,所造的淨不淨業,能牽引各別的果報,那個果報受愛的滋潤的時候,才能夠生起,力量就是加強。如經言:業為感生因,愛為生起因。業應該包括名言種子和業種子,是能招感果報的生因,也就是牽引因。愛為生起因,有愛以後,業種子才能生起。所以若前生造很多的業,或者今生造業,但是修學戒、定、慧,斷愛的時候,那個業就不動,不能生起生死的果報,所以入涅槃的時候,一切業力不能動,不能發生作用,因為沒有愛的關係。所以愛的力量很大,也就表示聖道的力量大,所以能令他不動。是故依有潤種子依處,施設生起因。
tatra sābhiṣyandaṃ bījaṃ hetv-adhiṣṭhānam adhiṣṭhāyābhinirvṛtti-hetuḥ prajñāpyate / tat kasya hetoḥ /tathā hi /kāmapratisaṃyuktānāṃ dharmāṇāṃ rūpārūpyapratisaṃyuktānāṃ svaka-svakād bījāt prādurbhāvo bhavati / tṛṣṇā punar bījābhiniṣyanda ity ucyate / tatas tayā abhiṣyandaṃ bījam ākṣiptānām ātmabhāvānām abhinirvṛttaye bhavati / yathoktaṃ / karmahetur upapattaye /tṛṣṇāhetur abhinirvṛttaya iti/tasmāt sābhiṣyandaṃ bījam adhiṣṭhāyābhinir- vṛttihetuḥ prajñāpyate //

5.依無間滅因依處及依境界、根、作用、士用、真實見因依處,施設攝受因。所以者何?由欲繫諸法,無間滅攝受故,境界攝受故,根攝受故,作用攝受故,士用攝受故,諸行轉。如欲繫法,如是色、無色繫法亦爾。或由真實見攝受故,餘不繫法轉。是故依無間滅、境界、根、作用、士用、真實見依處,施設攝受因。
[]依無間滅因依處。什麼是無間滅因?就是每一類的識,前一念滅,為後一念生起的因緣。依等無間滅因作為一個依止處。什麼是攝受因?牽引因、生起因綜合起來,可以說是因緣。剩餘的一切力量,幫助他得果報,還要有其他的種子,很多因緣的生起的力量,就叫做攝受因。不只是依等無間滅因依處,還要以境界為依處,境界就是所緣緣。還要有根,就是眼根、耳根、鼻根、舌根、身根、意根,就是增上緣。另外還有作用。作用,就是其他的事情。譬如說要做工的時候,可能是拿一個刀,或拿一個斧子,或者是拿什麼器具,這些都是有它的作用,都可以是叫作用。士用,就是這個人有精進的力量,肯努力做這件事,有這麼多的條件,若沒有士用還是不行。真實見因依處,真實見,觀一切法空無我、無我所的智慧。施設攝受因,安立攝受因,所以,攝受因包括無間滅、境界、根、作用、士用、真實見,一共是六個,來施設攝受因。所以者何?由於欲界所繫縛的這一切法,由無間滅的力量,由於所緣境的力量,還要有根的力量,其餘的一切的因緣也有他的力量,以及人的力量。彼心、心所法才能活動或者諸行指五蘊,彼五蘊才能夠活動。如欲繫法如是,色無色繫法也是要這五法作為攝受因,這是指有漏法說。前五法,再加上真實見的力量,其餘的無漏法,才能夠活動。譬如無漏的智慧成就,正念一提起,無漏智慧一動,就能引發更強大的無漏的戒、定、慧,展轉殊勝生起,能見到真理的無為法。是故依無間滅、境界、根、作用、士用、真實見依處,施設攝受因。
tatra śliṣṭa-nirodhaṃ hetv-adhiṣṭhānam adhiṣṭhāya tathā viṣayam indriyaṃ kriyāṃ puruṣakāraṃ tattvadarśanaṃ ca hetvadhiṣṭhānam adhiṣṭhāya pari- grahahetuḥ prajñāpyate / tat kasya hetoḥ / tathā hi / kāmapratisaṃyukteṣu dharmeṣu samanantara-nirodha-parigṛhītā saṃskārāṇāṃ pravṛttir bhavati / viṣaya-parigṛhītendriya-parigṛhītā kriyā-parigṛhītā puruṣa-kāra-parigṛhītā ca / yathā kāma-pratisaṃyuktānām evaṃ rūpa-pratisaṃyuktānām ārūpya- pratisaṃyuktānāṃ tattva-darśana-parigṛhītā vā punas tad-anyeṣām aprati- saṃyuktānāṃ dharmāṇāṃ pravṛttir bhavati / tasmāc chiṣṭa-nirodhaṃ viṣayam indriyaṃ kriyāṃ puruṣa-kāraṃ tattva-darśanaṃ cādhiṣṭhāya parigraha-hetuḥ prajñāpyate //

6.依隨順因依處,施設引發因。所以者何?由欲繫善法,能引欲繫諸勝善法;如是欲繫善法,能引色、無色繫及不繫善法。由隨順彼故。如欲繫善法,如是色繫善法能引色繫諸勝善法及無色繫善法、不繫善法。如色繫善法,如是無色繫善法能引無色繫諸勝善法及不繫善法。如無色繫善法如是,不繫善法能引不繫諸勝善法,及能引發無為作證。又不善法能引諸勝不善法,謂欲貪能引瞋、癡、慢、見、疑、身惡行、語惡行、意惡行;如欲貪如是,瞋、癡、慢、見、疑,隨其所應盡當知。如是無記法能引善、不善、無記法,如善、不善、無記種子阿賴耶識。又無記法能引無記勝法,如段食能引受生有情令住令安勢力增長,由隨順彼故。是故依隨順依處,施設引發因。
[]依據隨順因依處,施設引發因。所以者何?
1)由於欲界繫的善法,能夠引發欲界繫的諸勝善法,所以依隨順因,施設引發因。什麼是欲界繫的善法,能引欲繫諸勝善法?就是有欲的人,也有善的思想,善的心所法,做一些利益人的事情。初開始,勉強作善法,能引發不勉強的善法,就有殊勝的意義在裏邊。勉強的心做的善法,後來再做善法的時候,心情就很自在,很容易做。從內心的動機上看,就增長,就是殊勝,就叫做欲繫善法,能引欲繫諸勝善法。什麼是隨順因?這樣引發,就有隨順的意味。前一次的善法,和後一次的善法,是同一類性質,彼此間是互相隨順。這裏說隨順,是由劣的隨順勝,由劣弱的善法,能隨順增長殊勝的善法。現在善和善,是隨順,所以依隨順因,施設引發因。隨順裏邊也有引發的意思,就是由以前的善法,引發出來後來的善法。像前邊說欲界繫的善法,能夠引發出來色界繫善法、無色界繫的善法,能引發出來出世間的不繫善法,為什麼?因為有隨順的力量,屬於善,但是性質上不一樣,展轉的殊勝引發,所以隨順因施設引發因。
2)如欲界繫的善法,有這樣力量。色界繫的善法,也有這種力量,能引色繫的諸勝善法。同樣的性質,由劣而勝。得初禪可得二禪,由二禪可以得三禪,三禪以後就可以得四禪,就是能引色繫的諸勝善法。不同一性質,也能引發出來。還能夠引發出來無色繫、不繫善法。得到色界定,修出世間的四念處,可以得聖道,所以能引不繫善法。
3)如色繫善法如是。無色繫善法,能引無色繫諸勝善法及不繫善法。
4)如無色界的繫的善法是這樣,有殊勝的引發性。出世間的不繫善法,也有這種功能。能引不繫諸勝善法,就是由初果能得二果,二果又能得三果,能得四果。能引發無為作證,就是無分別智,無分別智才能證悟無為的理性。
5)又不善法,能引發諸殊勝的不善法。小小的的惡,就有可能做大的惡。就是欲貪這個煩惱,有能力引發瞋心,能引出來愚癡、高慢心、常見、斷見、戒禁取見、見取見、邪知邪見乃至我見,還有疑惑,這是說內心的煩惱。由欲貪還能引發出來,身惡行、語惡行、意惡行。做身惡行、語惡行的時候,都是由意惡行發出來的,所以有身惡行、有語惡行的時候,就決定是有意惡行。
6)像欲貪一樣,瞋煩惱也會引出來欲貪,也會引出來癡、慢、見、疑。乃至疑也會引出來欲貪、瞋、癡、慢、見等煩惱,隨其所應,應該知道。
7)如是無記法,也有能力引發善法、不善法、無記法。為什麼?無記法,是指阿賴耶識的種子說。因為,由現行熏成種子,現行是有善、惡、無記的差別,種子生出來現行,也有善、惡、無記的差別,但是在種子的時候是無記。在種子的時候,就是在阿賴耶識裏面的時候,因為它和阿賴耶識同是無記性,不能說它有善、惡差別。所以如善、不善、無記的種子,在阿賴耶識裏面都是無記法。但是由阿賴耶識的無記種子,能引出來善的現行、惡的現行、無記的現行,所以無記法,能引善、不善、無記法。
8)又無記法能引發無記的殊勝的善法。就是日常生活的飲食,這是屬於段食。受生的有情受用段食以後,使令有情的生命體,在生理上說是令住,在心裏上說是令安。這樣說身體安住,是無記的勝法,段食是無記法,由這個無記能令生命體,有更好的無記法。為什麼?因為,有隨順的力量,所以能引發。因此,依隨順依處,安立引發因。
tatrānukūlya-hetv-adhiṣṭhānam adhiṣṭhāyāvahaka-hetuḥ prajñāpyate / tat kasya hetoḥ / tathā hi / kāma-pratisaṃyuktāḥ kuśalā dharmāḥ kāmaprati- saṃyuktān kuśalān vaiśeṣikān dharmān āvahanti /evaṃ kāmapratisaṃyuktā kuśalā dharmā rūpa-pratisaṃyuktān ārūpya-pratisaṃyuktān apratisaṃyuktān kuśalān dharmān āvahanti / tad-anukūlatayā yathā kāma-pratisaṃyuktā evaṃ rūpa-pratisaṃyuktā rūpa-prati saṃyuktān kuśalān dharmān vaiśeṣikān ārūpya-pratisaṃyuktān apratisaṃyuktān/ yathā rūpya-pratisaṃyuktā evam ārūpya-pratisaṃyuktā ārūpya-pratisaṃyuktān kuśalān dharmān vaiśeṣikān pratisaṃyuktān apratisaṃyuktāṃś ca kuśalān dharmān āvahanti / yathārūpya-pratisaṃyuktā evam a-pratisaṃyuktā apratisaṃyuktān kuśalān dharmān āvahanti / apy asaṃskṛtaṃ sākṣād rūpam āvahanti / tathākuśala- dharmā akuśalān vaiśeṣikān dharmān āvahanti / tad yathā kāma-rāgo dveṣaṃ mohaṃ mānaṃ dṛṣṭiṃ vicikitsāṃ kāya-duścaritaṃ vāg-duścaritaṃ mano-duścaritaṃ / yathā kāmarāgau evaṃ dveṣo moho māno dṛṣṭir vicikitsā yathāyogaṃ veditavyāḥ/ evam avyākṛtā dharmā kuśalākuśalāvyākṛtān dharmān āvahanti / tadyathā kuśalākuśalāvyā- kṛtabījakam ālayavijñāna[m āvahanti] / tathāvyākṛtā dharmā avyākṛtān vaiśeṣikān dharmān āvahanti / tad yathā kavaḍīkāra āhāro bhūtānāṃ sattvānāṃ sthitaye yāpanāyā ojaso balasya puṣṭeś cāvāhakas tad-anukūlatayā / tasmād ānukūlya-hetum adhiṣṭhāyāvāhaka-hetuḥ prajñāpyate//

7.依差別功能因依處,施設定異因。所以者何?由欲繫諸法自性功能有差別故,能生種種自性功能。如欲繫法,如是色、無色繫及不繫法亦爾。是故依差別功能依處,施設定異因。
[]依差別功能因依處,施設定異因。什麼是差別功能呢?就是一切有為法,本身都有引發它將來的果的差別功能。譬如色、受、想、行、識,色引發出來一種功能,這個功能將來還是招感色。受,心裏面一受,就引發出來一種功能,這個功能將來還是引出來受。想、行、識都是這樣。各有各的不同,彼此都是不一樣,各有本身的差別功能,叫自性功能。什麼是定異因?現在自己創造一個功能,是在因,由因感果,因、果是相稱,決定是這樣,就是定。異是什麼呢?就是不共於他法,此法的功能感此法的果,是不同於他法。定異,就是決定不混亂,此法感此法的功能,彼法感彼法的功能。所以者何?由於欲界眾生的煩惱境界,所有的諸法,每一法都有自性功能,都是有差別,彼此是不一樣。有能力生出來種種的功能,由這功能感種種的果。如欲繫法如是,色、無色繫、及不繫法也是這樣。是故依差別功能依處,施設定異因。
tatra śakti-vaicitryaṃ hetv-adhiṣṭhānam adhiṣṭhāya pratiniyama-hetuḥ prajñāpyate / tat kasya hetoḥ / tathā hi / kāma-pratisaṃyuktā dharmā vicitra-svabhāvā-vicitrāt sva-bhāva-viśeṣāc chakti-vaicitryād utpadyante / yathā kāma-pratisaṃyuktā evaṃ rūpa-pratisaṃyuktā ārūpya-pratisaṃyuktā apratisaṃyuktāḥ / tasmāc chakti-vaicitryam adhiṣṭhāya pratiniyama-hetuḥ prajñāpyate /

8.依和合因依處,施設同事因。所以者何?要由獲得自生和合故,欲繫法生。如欲繫法,如是色、無色繫及不繫法亦爾。如生和合,如是得、成、辦、用和合亦爾。是故依和合依處,施設同事因。
[]依和合因依處,安立同事因。什麼是和合因?觀待因、牽引因、生起因、攝受因、引發因、定異因,這六個因和合起來,得果報,和合在一起同做一事。什麼是同事?有這麼多的因和合在一起,同做一事,同成一事,叫做同事因。為什麼還要建立同事因呢?同事因就是總,而六個因就是別,有總、別之異。表示這麼多的因,不是各別的發生作用,實在是合在一起,發生作用。所以者何?一定要得到自生的和合。此一法,叫做自,此一法對彼法來說,此法就是自。這一法的生的和合。此法的生原來是沒有,後來由無而有,叫做生,這個生是由和合而來,欲繫法才出現。由觀待因乃至到定異因,這麼多的因要和合。如欲繫法是這樣,色繫、無色繫、及不繫法也是這樣。一定要由獲得自生和合故,色繫法生、無色繫法生、不繫法生,都是要因緣和合具足。如生和合如是,得、成、辦、用、和合亦爾。是故依和合依處,施設同事因。
tatra sāmagrī-hetv-adhiṣṭhānam adhiṣṭhāya saha-kāri-hetuḥ prajñāpyate / tat kasya hetoḥ/tathā hi/svām utpattisāmagrīm āgamya kāmapratisaṃyuktānāṃ dharmāṇām utpādo bhavati / yathā kāma-pratisaṃyuktānām evaṃ rūpa- pratisaṃyuktānām ārūpya-pratisaṃyuktānām apratisaṃyuktānaṃ / yathotpatti-sāmagry evaṃ prāpti-sāmagrī siddhi-sāmagrī niṣpatti-sāmagrī kriyā-sāmagrī / tasmāt sāmagrīm adhiṣṭhāya saha-kāri-hetuḥ prajñāpyate //

9.依障礙因依處,施設相違因。所以者何?由欲繫法將得生,若障礙現前,便不得生。如欲繫法,如是色、無色繫及不繫法亦爾。如生,如是得、成、辦、用亦爾。是故依障礙依處,施設相違因。
[]依障礙因依處,施設相違因。因為相違所以有障礙,因為障礙,施設相違因。所以者何?由欲繫法將得生的時候,若障礙現前的時候,便不得生,就改變。譬如說臨命終的時候,應該生天,天的果報這個現象,將要現出來的時候。若忽然間生起惡念,就不能生。譬如臨命終的時候,三惡道的境界前相現出來。忽然間生善念,生歡喜心,三惡道的相不現,到佛世界。善能障礙惡,惡也能障礙善。如欲繫法如是,色、無色繫、及不繫法也是一樣。如生如是,得、成、辦、用也是一樣。是故依障礙依處,施設相違因。可見一切法都不決定,若不同的因緣出現,就會變。
tatrāntarāyahetvadhiṣṭhānam adhiṣṭhāya virodhahetuḥ prajñāpyate / tat kasya hetoḥ / tathā hi / kāmapratisaṃyuktānāṃ dharmāṇām utpattaye saced antarāyaḥ pratyupasthito bhavati notpadyante/yathākāmapratisaṃyuktānām evaṃ rūpapratisaṃyuktānām ārūpyapratisaṃyuktānām apratisaṃyuktānāṃ/ yathotpattaya evaṃ prāptaye siddhaye niṣpattaye kriyāyai / tasmād antarāyam adhiṣṭhāya virodha-hetuḥ prajñāpyate //

10.依無障礙因依處,施設不相違因。所以者何?由欲繫法將得生,若無障礙現前,爾時便生。如欲繫法,如是色、無色繫及不繫法亦爾。如生,如是得、成、辦、用亦爾。是故依無障礙依處,施設不相違因。
[]依無障礙因依處,施設不相違因。所以者何?由欲繫法將得生,若無障礙現前,爾時便生。如欲繫法如是,色、無色繫、及不繫法亦爾。如生如是,得、成、辦、用亦爾。是故依無障礙依處,施設不相違因。
tatrānantarāyaṃ hetv-adhiṣṭhānam adhiṣṭhāyā-virodha-hetuḥ prajñāpyate / tat kasya hetoḥ / tathā hi / kāma-pratisaṃyuktānāṃ dharmāṇā[m utpattaye] / saced anantarāyaḥ pratyupasthito bhavati bhavaty eṣām utpādaḥ / kāma- pratisaṃyuktānām evaṃ rūpa-pratisaṃyuktānām ārūpya-pratisaṃyuktānāṃ
yathotpattir evaṃ prāptiḥ siddhir niṣpattiḥ / kriyā / tasmād anantarāyam adhiṣṭhānam adhiṣṭhāyā-virodha-hetuḥ prajñāpyate //

1.8.4.2.四緣
復次,依種子緣依處,施設因緣。依無間滅緣依處,施設等無間緣。依境界緣依處,施設所緣緣。依所餘緣依處,施設增上緣。
[]復次,1)依種子緣依處,施設因緣。什麼是因緣?當依來講,依靠他而有這件事,此事是依彼而有,彼是依此而有,叫做因,也叫做緣,就是緣也是因。依種子的緣依處,安立因緣,就是依種子為因緣,每一法熏成種子,依靠種子得果報,從種子得果報,叫做因緣,就是特別強。
2)依無間滅為緣,依此緣為依處,安立等無間緣。等無間緣,是心法。
3)依境界緣依處,安立所緣緣。
4)依所餘緣依處,施設增上緣。所餘緣,除掉因緣、等無間緣、所緣緣,其餘的一切,都是屬於增上緣。對於果的現起,有強大的助力,不障礙,就叫做增上緣。所以增上緣範圍很廣。
tatra bījaṃ pratyayādhiṣṭhānam adhiṣṭhāya hetu-pratyayaḥ prajñāpyate // śliṣṭa-nirodhaṃ pratyayādhiṣṭhānam adhiṣṭhāya samanantara-pratyayaḥ prajñāpyate // viṣayaṃ pratyayā-dhiṣṭhānam adhiṣṭhāyālambana-pratyayaḥ prajñāpyate // tadanyāni pratyayādhiṣṭhānāny adhiṣṭhāyādhipati-pratyayaḥ prajñāpyate //

1.8.4.3.五果
復次,依習氣、隨順因緣依處,施設異熟果及等流果。依真實見因緣依處,施設離繫果。依士用因緣依處,施設士用果。依所餘因緣依處,施設增上果。
[]復次,1-2)依習氣依處,依隨順因緣依處,施設異熟果及等流果。什麼是習氣?就是由善,惡,無記的現行,熏習阿賴耶識的時候,裏面成就善、惡、無記的種子,包括名言種子,和有支種子,這兩種種子合起來,就感異熟果。所以,習氣招感異熟果。習氣,也是牽引因,把異熟果牽引出來。因中有善惡,果無記,所以叫做異熟果。習氣裏邊也是有等流。有善、惡、無記,善得善報、惡得惡報、無記得無記報,就是等流。什麼是隨順因緣?善能隨順善,惡隨順惡,無記隨順無記,也是有等流。習氣,是招感異熟果;隨順因緣,就招感等流果,但隨順因緣有增上緣的意思。等流果,雖然是同類因得同類果,也要有增上緣,才能得果。所以,習氣因施設異熟果;隨順因安立等流果。
3)依真實見因緣依處,施設離繫果。什麼是離繫果?就是修學無漏的戒、定、慧,將來遠離一切煩惱的繫縛,得涅槃果,叫離繫果。什麼是真實見?就是無我、無我所的智慧,能見諸法真實相的智慧。以此為依處,來安立離繫果。但是真實見依處,也還是有等無間緣、所緣緣、增上緣,因緣。
4)依士用因緣依處,施設士用果。什麼是士用?就是人為的努力。此法得此果,彼法得彼果,眾生自己要努力,才能得果。士用,就是因;後來得的成效就是果,所以施設士用果。
5)除去因緣、增上緣、所緣緣,剩餘的一切因緣依處,都是增上果。
tatra vāsanām ānukūlyaṃ ca hetv-adhiṣṭhānaṃ pratyayādhiṣṭhānaṃ cādhiṣṭhāya vipāka-phalaṃ niṣyanda-phalaṃ ca prajñāpyate / tattva- darśanaṃ hetv-adhiṣṭhānaṃ pratyayādhiṣṭhānaṃ cādhiṣṭhāya visaṃyoga- phalaṃ prajñāpyate / puruṣa-kāraṃ hetv-adhiṣṭhānaṃ pratyayādhiṣṭhānaṃ cādhiṣṭhāya puruṣa-kāra-phalaṃ prajñāpyate / avaśiṣṭāni hetv-adhiṣṭhānāni pratyayā-dhiṣṭhānāni cādhiṣṭhāyādhipati-phalaṃ prajñāpyate //

復次,順益義是因義。建立義是緣義。成辦義是果義。又建立因有五種相:一、能生因;二、方便因;三、俱有因;四、無間滅因;五、久遠滅因。能生因者,謂生起因;方便因者,謂所餘因;俱有因者,謂攝受因一分,如眼於眼識,如是耳等於所餘識;無間滅因者,謂生起因;久遠滅因者,謂牽引因。
[]復次,什麼是因義?因是順益於果,與果是相順,能滋益,能幫助果成就。什麼是緣義?它本身有順益的力量,還要另外力量來建立,幫助它,所以建立義是緣義。什麼是果義?成辦義是果義,因和緣合起來,不斷增長因,不斷增長緣,最後成功、圓滿,是為果義。又,建立因有五種相貌。第一、能生因。第二、方便因。第三、具有因。第四、無間滅因。第五、久遠滅因。
1)什麼是能生因?就是十因裏面的生起因,也名為牽引因。造淨、不淨業的時候,所熏習成的種子,就叫做生起因,能生起將來的果報。
2)什麼是方便因?就是十個因裏邊,除掉生起因,剩餘的九種因,都名為方便因。幫助生起因生起果報的力量,就叫做方便因。就像種子生芽是生起因,其餘的水、土、陽光,對芽來說,也有很大生起的力量,所以叫做方便因。方便,有幫助他生起的意思,或是對於這件事的成就,有隨順助成的意思。不障礙而能夠支持,隨順你生起的力量,叫做方便。
3)什麼是俱有因?就是攝受因裏面的一部分。俱有是什麼意思?就是所生起的事情,和能生的力量同時存在,叫俱有。像人的眼根對眼識來說,有強大的力量幫助它生起,就叫做增上緣。所緣緣也是同時,心緣境界,這個境界就有幫助心生起的力量,兩個也是同時,所以增上緣、所緣緣都是俱有因。現在,只是說增上緣,就是攝受因一分。耳根於耳識、鼻根於鼻識、舌根於舌識、身根於身識,都叫做俱有因。
4)什麼是無間滅因?就是生起因。所生的果,和這個因是無間隔的,前一念滅,後一念就生起,就叫做無間滅因。它和久遠滅因有直接關繫。有何關繫呢?創造淨業、不淨業,善業、不善業,這個時候叫做生起因,也叫做牽引因。但是它不能立刻得果報,要經過愛煩惱的滋潤,淨、不淨業,善業、惡業,就有足夠的力量得果報。它一剎那間就得果報,達到最高的程度,這個時候就叫做無間滅因,因和果,中間是不間隔,達到那個程度,所以叫做生起因。
5)什麼是久遠滅因?就是牽引因。創造這樣的業力,雖然有能力得果報,但是還要愛煩惱的滋潤才可以;愛煩惱沒有滋潤,它還是停留在那裏。對於得果報的時候,還有一段距離,所以叫做久遠。滅怎麼講呢?就是創造業力的時候,已經剎那的過去,但是熏習成的力量,隨順阿賴耶識繼續存在到現在。所以,久遠滅因,就是牽引因;無間滅因,就是生起因。一個是引因,一個是生因。在十二因緣,行就是引因;愛緣取,取緣有,就是生起因。
tatra hitārtho hetuḥ / pratiṣṭhārthaḥ pratyayaḥ / niṣpattyarthaḥ phalārthaḥ / api khalu pañcabhir ākārair hetu-vyavasthānaṃ bhavati / tad yathā janako hetuḥ / upāya-hetuḥ / sahabhūto [hetuḥ] / anantara-niruddhaḥ / cira- niruddhaś ca // tatra janako abhinirvṛtti-hetuḥ / avaśiṣṭā upāya-hetavaḥ
sahabhūtāḥ / tad yathā / ekatyaḥ parigraha-hetuḥ / tad yathā cakṣuś cakṣur- vijñānasya / evaṃ śrotrādayas tadanyeṣāṃ vijñānānām anantaraniruddhaḥ / tad yathā / abhinirvṛttihetuḥ / cira-niruddhaḥ / tad yathā / ākṣipto hetuḥ //

又建立因有五種相:一、可愛因,二、不可愛因,三、增長因,四、流轉因,五、還滅因。
[]又建立因,有五種相。哪五相?第一、可愛因。第二、不可愛因。可愛因,就是因得的果報,果報是可愛的,令心裏歡喜。不可愛因,就是因得的果報,令心裏不歡喜。因中造因的時候,都是自己歡喜,得果報的時候,就是因所發出來的作用。可愛因,就是做善業;不可愛因,就是做惡業。
第三、增長因。就是前面的無間滅因,有愛、取的滋潤的時候,他的力量增長,所以叫做增長因。也就是可愛因、不可愛因,被愛、取滋潤,就叫做增長因。
第四、流轉因。就是前面三個因都是流轉生死,做惡業也是流轉生死,做善業也是流轉生死,但有可愛、不可愛的分別。
第五、還滅因。就是出世間的聖道,修學戒、定、慧。把流轉生死的惑、業、苦滅掉,回到第一義諦。
punar aparaiḥ pañcabhir ākārair hetu-vyavasthānaṃ bhavati / tad yathā / iṣṭo hetuḥ / aniṣṭo hetuḥ / dṛṣṭi-hetuḥ / pravṛtti-hetuḥ / nivṛtti-hetuś ca //

又建立因有七種相 :謂無常法是因,無有常法能為法因,謂或為生因,或為得因,或為成立因,或為成辦因,或為作用因。又雖無常法為無常法因,然與他性為因,亦與後自性為因,非即此剎那。又雖與他性為因,及與後自性為因,然已生未滅方能為因,非未生已滅。又雖已生未滅,能為因然得餘緣方能為因,非不得。又雖得餘緣,然成變異方能為因,非未變異。又雖成變異,必與功能相應方能為因,非失功能。又雖與功能相應,然必相稱相順方能為因,非不相稱相順。由如是七種相,隨其所應,諸因建立應知。
[]又建立因,有七種相。
1)就是無常法是因。因能招感果報,但是要什麼樣的因,才能得果報呢?其中一個條件,就是因是無常的,沒有常法才能做果的因,若是常就不能作因,為什麼呢?常,一直是那樣不變化,這樣就不符合因的定義。因,是由無而有,是創造有的;常,就不是創造的,所以常是不能做因,一定是有剎那滅。或為生因,或為得因,或為成立因,或為成辨因,或為作用因。生、得、成、辨、用這個五法,都是指果,由因而來。現在這個無常法,剎那滅的種子因,或者是生果的因,或者得的因,或者是成立的因,或者是成辨的因,或者是作用因。
2)要望他性及後自性,要具足這樣的條件才是因。又雖然說無常法為無常法的因,可是只是一個因還不能具足,還要再具足一個條件,就是與他性為因。什麼是與他性為因?就是因為果作因,果和因對望起來,就將果叫做他。為什麼?因得果的時候,果的體性和因不同。亦與後自性為因,就是種子在沒有得果報的時候,一直的隨著阿賴耶識繼續活動,它是剎那滅、剎那生,剎那滅、剎那生,前一剎那的種子,為後一剎的種子為因,但是那個種子,又是滅又生,生又滅,叫做與後自性為因。為什麼是自?因為不是與他,是與自。種子與種子,稱為自;種子與現行,稱為他。前一個剎那滅,有後一個剎那又生起,生起又滅,就是前後的性質,所以不即此剎那。與他性為因的時候,是同一個剎那。種子生現行,現行就是果,因和果是同時,是同一剎那。與後自性為因,不是同一剎那,是有前後的不同,說非即此剎那。
3)又雖與他性為因,及與後自性為因;然而他要作因的時候,是已現起,還沒有滅,這時候才能作因。不是說沒有生與已滅;未生,是未來;已滅,是過去,這樣不能作因。一定是已經生而未滅,是現在,這個時候才可以作因。
4)又雖已生未滅,能作因,但是還要得到其他的助緣,才可以作因。不得餘緣的時候,它不可以發生作用,不可能得果。
5)又雖然是有其他的因緣出現,但因本身也要成熟,才能成為因。變異,就是成熟。如果是生的還沒成熟,沒有變化,那個力量還不足以得果。所以得到因緣,而因本身沒有成熟,還不能得果報。
6)又雖然是成熟,力量是夠,必定要與功能相應,才能為因,不是失去功能。就是原來作因的時候,或者是得善的果報的功能,或者是得惡報的功能,或者得禪定的功能,這功能存在。這個種子和這個功能還是相應的,沒有失掉,這時候才能為因得果,功能失掉就不行。譬如說造很大的罪,將來是要到三惡道,但是他誠懇的懺悔,或者是修止觀,觀一切法無常、無我,照見五蘊皆空,度一切若厄。止觀的力量,把罪業的種子損害,那力量不夠,就不能到三惡道得果報。所以在沒有得果報的時候,造什麼罪業趕緊懺悔,還有希望可能不得果報,就是失掉功能。
7)又雖與功能相應,然而決定是這個因和果,是相稱、相合,相隨順的,無障疑的才可以。因和果是相稱相順,就智慧的因才能得智慧果,福的果要有福的因才能得,是無量無邊的差別,就是要相稱相順才能得果,不然是不能得。由這樣七種相,隨他合適的,就是建出來這七種因相,應該要注意。
punar aparaiḥ saptabhir ākārair hetu-vyavasthānaṃ bhavati / tad yathā anityo hetuḥ / na nityo dharmaḥ kasyacid dhetur bhavati / utpatti-hetur vā prāpti-hetur vā / siddhi-hetur vā / niṣpatti-hetur vā / [sthiti-hetur vā]/kriyā- hetur vā / anityo api ca dharmo anityasya hetur bhavan parabhāvasya hetur bhavati uttarasya ca svabhāvasya / no tu tatkṣaṇikasya parasyottarasya ca svabhāvasya hetur bhavati / utpannāniruddho bhavati nānutpannaniruddhaḥ / utpanna-niruddho api/ bhavat pratyayāntaraṃ labhamāno bhavati nālabhamānaḥ / pratyayāntaram api labdhvā bhavan vikāram āpadyamāno bhavati na vikāram an-āpannaḥ /vikāram āpadyamāno api bhavañ chakti- yuktād bhavati na śakti-hīnāt/ śakti-yuktād api bhavan nanurūpānukūlād bhavati nānanurūpān-anukūlād ity ebhiḥ saptabhir ākārair hetunā yathā- yogaṃ vyavasthānaṃ veditavyaṃ //