2013年10月24日 星期四

意地


已說五識身相應地。云何意地?此亦五相應知。謂自性故,彼所依故,彼所緣故,彼助伴故,彼作業故。
[]五識身相應地己經說明。什麼是意地?這個意地也是有五個相貌,應該知道。哪五個相貌呢?就是自性故、彼所依故、彼所緣故、彼助伴故、彼作業故。
mano-bhūmiḥ katamā /sāpi pañcabhir ākārair draṣṭavyā / svabhāvata āśrayata ālambanataḥ sahāyataḥ karmataś ca //

1.自性
云何意自性?謂心、意、識。
[]什麼是意的自性?謂心、意、識。
1)什麼是心?有二義,第一,是集起,就是前七轉識與境界接觸的時候,一切的活動的相貌,第八阿賴耶識都把它收藏起來,成為種子,所以叫做集。種子,再現起一切法的形相。第二,是種種的意思,就是把種種的活動的相貌都能夠收集起來,收集起來以後,又能夠現起種種的分別。
2)什麼是意?有二義,第一,是思量。恒審思量這個阿阿賴耶識是我,恆與我癡、我見、我慢、我愛這四種煩惱相應。無有間斷,叫做恒。思惟很深刻,叫做審。第二,是依止。前一剎那識滅掉,為後一剎那的識生起的依止處。
3)什麼是識?了別。對色、聲、香、味、觸、法有所了別,又引起種種的分別心。
sva-bhāvaḥ katamaḥ / yac cittaṃ mano vijñānaṃ //

心,謂一切種子所隨依止性,所隨依附依止性,體能執受,異熟所攝阿賴耶識。
[]a)什麼是一切種子?無量無邊的種子,就是無量無邊的分別心,熏習阿賴耶識,儲藏成種子。能現起諸法的功能,叫做種子。
b)心是什麼?就是無量無邊的功能所隨逐,不相分離。種子和心不相捨離,常隨逐它。
c)什麼是依止性?就是住處。一切種子所隨逐,所居住的地方,就叫做心。
d)什麼是所隨依附依止性?一切種子所隨依附依止性,與前句有不同。一切種子所隨依止性,指有漏種子說,就是生死凡夫,從無始劫來虛妄分別心,所造成的雜染的種子的住處。阿賴耶識者,雜染種子的住處。這句所隨依附性,就是無漏的種子,本來就有,本俱的無漏種子。但是有的眾生有,有的眾生沒有。有無漏種子,也是隨逐心。
e)什麼是依附?無漏種子是對治阿賴耶識,能消滅阿賴耶識,和阿賴耶識不是同一種性,不是同一個性格。所以,它是暫時的依附在阿賴耶識裏面,依附在心裏面。無漏種子將來要依止無垢識。佛的清淨心,是一切無漏的種子的居住處。所以這個雜染心,是無漏種子所隨逐的地方,所依附的地方,所依止的地方。
f)心有這樣功能,它是有漏種子、無漏種子的居住處,第一個涵義。第二,體能執受。心的體,能夠執受眼、耳、鼻、舌、身這前五根,使令它變成一個活潑的生命體,所以叫能執受。這個廣大、現量的無分別的明了性,能夠執持地、水、火、風,使令它能組成五淨色根,使令它有感覺,它有這個作用。
g)異熟所攝。它是怎麼來的呢?就是在凡夫的時候,有漏的惡業或是善業,把它現出來。在因地的善、惡業,是有善、惡的分別。得果報的時候,是沒有善、惡,不善、不惡的明了性,所以是異。熟,是變異而熟、異時而熟。或者是前一生,或者前多生的善、惡業,得到這一生阿賴耶識的現行,叫做異時而熟。所攝,是屬於異熟。所以,一切種子所隨依止性,所隨依附依止性,體能執受的這個心性,就是已經成就果報的阿賴耶識。若是在因地,名為一切種子識。在果的時候,叫做異熟識,就是阿賴耶識。
cittaṃ katamat / yat sarva bījopagatam āśraya bhāvopagatam āśraya bhāva niṣṭam upādātṛ vipāka saṃgṛhītam ālaya-vijñānaṃ //

意,謂恒行意及六識身無間滅意。識,謂現前了別所緣境界。
[]什麼是意?就是沒有間斷,一直是這樣的活動,所以恒行,就是第七末那意。六識的體性,叫做身。六識體的無間滅的意,就是前一念識滅,為後一念識生起的依止處,叫做無間滅意。過去的時候就叫做意,在現在的時候就叫做識,未來的名心。只是在時間上有分別,過去就名之為意。識是什麼?就是已經出現在前,了別所緣境界。
manaḥ katamat / yat ṣaṇṇām api vijñāna-kāyānām anantar-aniruddhaṃ kliṣṭaṃ ca mano yan nityam a-vidyātma-drapty-asmi-māna-tṛṣṇā-lakṣaṇaiś caturbhiḥ kleśaiḥ samprayuktaṃ // vijñānaṃ katamat / yad ālambana- vijñaptau pratyupasthitaṃ //

2.所依
彼所依者,等無間依,謂意。種子依,謂如前說一切種子阿賴耶識。
[]意地的自性,說到心、意、識,就是第六識、末那識、阿賴耶識,都包括在內。這裏說到所依,也應該是第六識、第七識、第八識都有等無間依,就是自己這個識的前一剎那識過去,就是等無間依,所以叫做意。若是單說第六識,就是它的前一剎那識滅去,就是它的依,就叫做意。什麼是種子依?就是它的生起要有種子才可以,像前面五識相應地說的一切種子阿賴耶識。若是末那識,也是由種子才能出現剎那剎那的末那識。阿賴耶識,就是前七轉識,從無始劫來熏習它,成為種子。
āśrayaḥ katamaḥ / samanantarāśrayo manaḥ / bījāśrayaḥ pūrvavad eva / sarva-bījakam ālaya-vijñānaṃ //

3.所緣
彼所緣者,謂一切法,如其所應。若不共者,所緣即受、想、行蘊,無為、無見無對色、六內處,及一切種子。
[]a)心、意、識的所緣是什麼呢?一切法,都是心、意、識的所緣,如其心、意、識所適合的,就是它所緣。如果是第六識呢?前五識所緣,第六識也能緣。前五識所不能緣,它也能緣。所以乃至到第八識所變現的一切,它都能緣,所以是非常廣大。若是第七識末那識呢?緣第八識的見分,就是阿賴耶識的明了性,無分別的明了性,緣慮那個境界執之為我。同時阿賴耶識裏面種子,它也是能緣的。若是阿賴耶識能緣眼、耳、鼻、舌、身,山河大地,乃至它本身裏面所受熏一切種子,它都是能緣慮。但是阿賴耶識不緣心法。
b)什麼是不共於前五識的所緣?前五識不能緣心法,但是心、意、識是能緣。所緣慮的境界是什麼呢?受、想、行蘊,無為、無見無對色、六內處及一切種子,這是心、意、識所緣的境界。
c)受的時候,接觸到一切境界,或者感覺到苦,或者感覺到快樂,或者是不苦不樂。想,就是內心認識一切法的相貌。行蘊,就是有目地的行為。
d)無為,沒有生滅變化。
e)無見無對色,就是眼所不能見,沒有障礙的色法,就是意根所緣的色法。如定自在所生色,大威德三摩地所變現的一切的色法。大威德三摩地,就是佛菩薩在三昧裏面所變現出來的一切境界,這一切色法都屬於無見無對色。或是凡夫的第六識,思惟所見過的一切的色法,這種色法眼識也不能見,也還是無障礙。無見無對色,主要是指有神通的聖人的境界。
f)六內處,就是眼、耳、鼻、舌、身、意,是淨色根。意識對於自己的淨色根,也是不能見,第八識才可以見。前面說受、想、行蘊,沒有說識蘊,就含攝在六內處。
g)及一切種子,阿賴耶識裏邊無量無邊的種子,都是所緣。一般人第六識,不能緣一切種子,第八識才能緣。根據《攝大乘論》的意思,第七識也能緣。
ālambanaṃ katamat / sarva-dharma ālambanaṃ / kevalaṃ tu vedanā- skandhaḥ saṃjñā-skandhaḥ saṃskāra-skandho 'saṃskṛtaṃ cānidarśanama- pratighaṃ ca rūpaṃ ṣaḍ-āyatanaṃ sarva-bījāni ca //

4.助伴
彼助伴者,謂作意、觸、受、想、思,欲、勝解、念、三摩地、慧,信、慚、愧、無貪、無瞋、無癡、精進、輕安、不放逸、捨、不害,貪、恚、無明、慢、見、疑,忿、恨、覆、惱、嫉、慳、誑、諂、憍、害,無慚、無愧,惛沈、掉舉、不信、懈怠、放逸、邪欲、邪勝解、忘念、散亂、不正知,惡作、睡眠、尋、伺,如是等輩俱有、相應心所有法,是名助伴。同一所緣,非同一行相,一時俱有,一一而轉,各自種子所生。更互相應,有行相,有所緣,有所依。
[]幫助心、意、識,一起活動的心所有法是什麼呢?
1)作意、觸、受、想、思,這是遍行心所。只要有心就一定有這樣的心所有法,普遍一切心行,都有這種心所有法。
2)欲、勝解、念、定、慧,這是別境心所,特別的境界才有這樣的心理作用。
a)欲是什麼意思?有歡喜的事情,希望成就,就採取行動,做那件事,所以叫做欲。
b)勝解是什麼意思?對於某一種事情、學問、道理,有強有力的認識,有深刻的認識,不可移轉,不可以改變。
c)念是什麼意思?自己曾經經過的事情,能夠很分明的記憶不忘。
d)三摩地,就是等持,對於所觀察的境界,心能夠專注而不散亂,安住在所緣境界。
e)慧,是對於所觀察的境界,能夠很正確的、很深入的抉擇,決斷而沒有疑問。定和慧,都是在所觀察的境界上說。勝解,通於散、也通於定。阿賴耶識是無分別的境界,但是它有作意、觸、受、想、思,可見非常微細。但欲、勝解、念、定、慧,就沒有。
3)信、慚愧、無貪、無瞋、無癡、精進、輕安、不放逸、捨、不害,十一個善心所。
4)貪、恚、癡、慢、見、疑、忿、恨、覆、惱、嫉、慳、誑、諂、憍、害、無慚、無愧、昏沈、掉舉、不信、懈怠、放逸、邪欲、邪勝解、忘念、散亂、不正知。這是染污的心所。貪、恚、癡、慢、見、疑,這六個是根本煩惱。忿、恨、覆、惱、嫉、慳、誑、諂、憍、害,一共有十個心所,加無慚、無愧,邪欲、邪勝解,二十染污的心所。
5)惡作、睡眠、尋、伺,是不定心所。不一定是善、也不一定是惡。識是無記的,也不是善,也不是惡。與善心所在一起活動,就是善,所以叫做相應善。信、慚愧、無貪、無瞋這些善心所,叫做自性善,本身就是好東西。貪、恚、癡、慢、見、疑,這些本身就是壞東西,自性是惡。前面這麼多類的善心所、遍行心所、別境心所、善心所,和染污的心所、不定的心所這些類,和識同時在一起合作心所有法,有五十三個,這就是助伴的心所。阿賴耶識,只有五個心所,就是遍行心所。第六識是具足一切的心所,一切心所它都有。前五識才有三十六個心所。第七識具足觸、作意、受、想、思,但是別境心所只有一個慧。它有四個煩惱的心所:我執、我見、我愛、我慢這四個心所,還有昏沈、掉舉、不信、懈怠、放逸這些心所。成佛以後,每一個識,眼識乃至到阿賴耶識,乃至到無垢識,都是二十一個心所。就是觸、作意、受、想、思,欲、勝解、念、定、慧,這是十個。再加上十一個善心所,就是二十一個心所。俱有怎麼講呢?同一所緣的境界,這麼多的心所有法和心王在一起,都是緣一個境界。但是這麼多的心所,有不同的相貌。所緣的境界是一個,但是能緣的相貌就不同。同在一個時間內,大家都在活動,可是不同形相。每一個都從它自己的種子生起。相應怎麼講呢?每一個心所和心王,彼此都我同你相應,你同我相應,我同你合,你也同我合。每一個心所都是有能緣的行相,也有所緣的境界,有等無間依、種子依、俱有依。
sahāyaḥ katamaḥ / tad yathā / manas-kāraḥ sparśo vedanā saṃjñā cetanā chando 'dhimokṣaḥ smṛtiḥ samādhiḥ prajñā śraddhā hrīr apatrāpyam alobho 'dveṣo 'moho vīryaṃ prastrabdhir apramāda upekṣāhiṃsā rāgaḥ pratigho 'vidyā māno draṣṭir vicikitsā krodha upanāho mrakṣaḥ pradāśa īrṣyā mātsaryaṃ māyā śāṭhyaṃ mado vihiṃsa ahrīkya man-apatrāpyaṃ styānam auddhatyam āśraddhaṃya kausīdyaṃ pramādo muṣita-smṛtita adhikṣepo 'samprajanyaṃ kaukṛtyam iddhaṃ vitarko vicāraś ca ity evaṃ-bhāgīyāḥ saha-bhū-sampreyuktāś caitasā dharmāḥ sahāya ity ucyante ekālambanā anekākārāḥ saha-bhuva ekaika-vṛttayaḥ svabīja-niyatāḥ samprayuktāḥ sākārāḥ sālambanāḥ sāśrayāḥ //

5.作業
5.1.約通相辨
彼作業者,謂能了別自境所緣,是名初業。復能了別自相、共相。復能了別去、來、今世。復剎那了別,或相續了別。復為轉、隨轉發淨、不淨一切法業。復能取愛、非愛果。復能引餘識身。又能為因發起等流識身。
[]什麼是彼識的活動?
1)就是識能了別它自家的境界,做它的所緣,這是第一個活動。
2)復能了別自相、共相。復能了別過去世、未來世、現在世。復剎那了別,或相續了別。第六意識,或者是說第七識、第八識,但是主要還是說第六意識或是一剎那的了別,尋求之後,就改變。或是相續了別,就是一剎那、一剎那的相續下來,表示第六意識它有興趣,心裏面沒有散亂,尋求之後,繼續尋求、決定、染淨這樣就一剎那、一剎那相續下來。相續的明了分別所緣境界。
3)復為轉、隨轉,發淨、不淨一切法業。
a)轉,就是活動,剎那間的變動,就是心在一切境界上活動的相貌。
b)隨轉,第六識可以繼續的活動。或是說前五識隨著它活動,前五識一剎那間的活動,接著第六識開始活動,前五識隨著它活動。所以轉、隨轉,通於前五識,也是第六識。譬如第六識在對所緣境決定以後,就有染淨。決定以前,還是屬於無記。到染淨的時候,不是善、就是惡,不是染污、就是清淨。這個時候也會相續下去,相續下去,也是隨轉。或者說前五識在一剎那間的活動以後,第六識隨著尋求、決定、染淨、等流,也可以叫隨轉。前五識叫轉,第六識叫隨轉。或者說是第六識是轉,前五識是隨轉。
c)在隨轉的時候,能發出來活動,通過身、口,表現於外的行為,或者是清淨,就是一切善法,或者是不清淨的一切染污法的活動。業,就是活動。
4)復能取愛、非愛果。第六識能取得可愛的果報,或者不可愛的果報。若在因地的時候,能發出來清淨的業。在果的時候,能取得可愛的果報。若在因地的時候,有不淨的業力。在果的時候,就有非愛的果報取得。在取果的時候也是第六識,前五識也隨著,造業的時候是它,受果報也是它。
5)復能引餘識身。又能為因,發起等流識身。
a)第六識,乃至到第八識,能夠作主活動,別的識就是前五識,由它的引發才能夠有行動。等於說由第六識的作意心所,來警覺前五識去活動。
b)第六識能為因。譬如說尋求、決定、染淨之後,就能發出來等流識身,就是前五識隨著它相似、相續,或者是染污,或者是清淨。
karma katamat / sva-para-viṣayālambana-vijñaptiḥ prathamaṃ karma / punaḥ svasāmānya-lakṣaṇa-vijñaptiḥ / punar atītānāgata-pratyutpanna- kāla-vijñaptiḥ / punaḥ kṣaṇa-prabandha-vijñaptiḥ / punaḥ pravartanānu- vartanā śuddhāśuddhānāṃ dharmāṇāṃ karmaṇāṃ ca / punar iṣṭāniṣṭa- phala-parigrahas tad anyeṣāṃ ca vijñāna-kāyānāṃ tad dhetu niṣyanda samutthāpanā //

5.2.約最勝辨
又諸意識,望餘識身有勝作業。謂分別所緣,審慮所緣,若醉、若狂、若夢、若覺、若悶、若醒,若能發起身業、語業,若能離欲、若離欲退、若斷善根、若續善根、若死、若生等。
[]又,意識也是很多,有善、有惡、有無記,也還有各式各樣的意識,從它的相貌說,叫做諸,體性還是一個。對比前五識的體性,身,是體性的意思。意識有殊勝的作用,什麼是它的殊勝的作用呢?謂分別所緣,緣審所緣,若醉、若狂、若夢、若覺、若悶、若醒,若能發起身業、語業,若能離欲、若離欲退、若斷善根、若續善根、若死、若生等。這都是意識殊勝的作用,不是前五識所能辦。
api khalu sarveṇa sarvaṃ tad anyebhyo vijñāna-kāyebhyo vaiśeṣikaṃ karma/ avalambanaṃ vikalpayaty ālambanam upanidhyāti mādyaty unmādyati svapiti pratibudhyati mūrchām āpadyate mūrchāyā vyuttiṣṭhati kāya-vāk-karma pravartayati vairāgyaṃ karoti vairāgyāt parihīyate kuśala-mūlāni samucchinatti kuśala-mūlāni pratisandadhāti cyavata utpadyate ca iti //

5.2.1.分別所緣
云何分別所緣?由七種分別。謂有相分別、無相分別、任運分別、尋求分別、伺察分別、染污分別、不染污分別。
[]什麼是分別所緣?有七種分別,謂有相分別、無相分別、任運分別、尋求分別、伺察分別、染污分別、不染污分別。
katham ālambanaṃ vikalpayati / sapta-vidhena vikalpena / sa punaḥ katamaḥ / naimittiko 'naimittikaḥ svarasavāhī paryeṣakaḥ pratyavekṣakaḥ kliṣṭo 'kliṣṭo vikalpaḥ //

1)有相分別者,謂於先所受義,諸根成就善名言者,所起分別。
[]什麼叫做有相分別呢?謂於先所受義,諸根成就善名言者,所起分別。
a)於先所受義,善名言者,所起分別。於先所受義,就是先前所領受的義相。前五識是先,前五識和色、聲、香、味、觸的境界先接觸,叫做先所受義。先所受義的時候,第二剎那,就是尋求、決定、染淨,第六意識就開始活動。先所受義,是善名言者才能生起分別,就是要明白很多事物的名字,然後才能夠生起心裏的活動,有種種分別。尋求也是分別、決定也是分別、染淨也是分別,這樣叫做有相分別。
b)諸根成熟善名言者,所起分別。諸根成熟,就是眼、耳、鼻、舌 、身、意六根,六根成熟。善名言,能夠說話,包含讀很多書。或是善於說話。
naimittiko vikalpaḥ katamaḥ / pūrva anubhūteṣv artheṣu yaḥ paripakvendriyasya//

2)無相分別者,謂隨先所引,及嬰兒等,不善名言者,所有分別。
[]什麼叫做無相分別呢?謂隨先所引,及嬰兒等,不善名言者,所有分別。
a)隨先所引,所起分別。隨順先前尋求、決定、染淨這些的分別,引發出來等流分別,叫做無相分別。
b)及嬰兒等,不善名言者,所有分別。嬰兒等,就是初降生的小孩子,以及知道怎麼遊戲的小孩子。這些小孩子是不善名言者,因為,名言知道的很少,雖然內心也有分別,但是那個分別叫做無相分別。若這二項對比,什麼叫做有相?什麼叫做無相?就是內心要能特別的用心,觀察思惟這件事,叫做有相。有什麼事情,他可以深入的思惟觀察、了解這件事,然後怎麼處理,有這個能力叫做有相分別。無相,就是不能特別的用心,思惟什麼事情,叫做無相。
anaimittikaḥ katamaḥ / pūrvānusāreṇa anāgata-vikalpo yaś ca dahrasya avyavahāra-kuśalasya //

3)任運分別者,謂於現前境界,隨境勢力,任運而轉,所有分別。
[]什麼叫做任運分別呢?對於出現在眼前的境界,特別引起你的注意,或者境界特別大,或者是有什麼特別的境界、情況。內心隨順現前的境界的力量,任運而轉。可能是熟悉它的內涵、意義,一看,內心就能明白是怎麼回事。所以,隨著境界的轉變的情況,也不需要特別的用心,任運的起分別。
svarasavāhī katamaḥ / pratyupasthite viṣaye svarasena yo viṣaya-balād eva vartate //

4)尋求分別者,謂於諸法,觀察、尋求,所起分別。
[]什麼叫做尋求分別呢?就是對於世間上一切的事情,要觀察、思惟,這時候所生起的分別。
paryeṣakaḥ katamaḥ / yo dharmān mārgayato vicārayataḥ //

5)伺察分別者,謂於已所尋求、已所觀察,伺察安立,所起分別。
[]什麼叫做伺察分別呢?對於某一事情,已經尋求過,己經觀察過,再深入的觀察,發現更深一層的不同的事情,能夠取到它的相貌、意義,能夠安立名言把它表達出來,這樣所起的分別。佛教徒修學聖道的時候,就是不斷的深入觀察、思惟,才能得聖道。
pratyavekṣakaḥ katamaḥ / parimārgite vicārite vyavasthāpite yaḥ pratyavekṣa-māṇasya //

6)染污分別者,謂於過去顧戀俱行,於未來希樂俱行,於現在執著俱行,所有分別。若欲分別、若恚分別、若害分別,或隨與一煩惱、隨煩惱相應,所起分別。
[]什麼叫做染污分別呢?就是有垢穢的分別。
a)對於己經過去的事情,內心還在顧戀、染著。貪著心和心王一起活動,叫做俱行。對於將來的事情,內心希望這件事情能出現,希望能夠屬於我。對於現在前的這些境界,內心愛著。這是約過去、未來、現在,單獨的約貪煩惱來辨別,來說明染污分別。
b)什麼是欲分別?前面分成三世的過去、現在、未來,這都叫做欲分別,主要還是指男、女的欲。什麼是恚分別?遇見不如意的事情,心裏面憤怒,不想對他有什麼好處。什麼是害分別?就是要傷害他。大毗婆沙論的解釋是,想要斷他的命,叫做恚分別。害分別,只是要打一打他就好。或者是隨與某一個煩惱相應所起的分別,其他的高慢、疑惑,各式各樣的煩惱,指根本煩惱說。隨煩惱,就是由根本煩惱等流出來的煩惱,或者昏沈、掉舉、散亂、不正知這一些的煩惱相應,所生起的分別,都叫做染污分別。
kliṣṭaḥ katamaḥ / yo 'tīte 'pekṣā-sahagato 'nāgate 'bhinandanā-sahagataḥ pratyutpanne 'dhyavasāna-sahagataḥ / kāma-saṅkalpo vyāpāda-saṅkalpo vihiṃsā-saṅkalpo 'nyatamena anyatamena vā kleśopakleśena yaḥ samprayuktaḥ saṅkalpaḥ //

7)不染污分別者,若善、若無記。謂出離分別,無恚分別,無害分別,或隨與一信等善法相應,或威儀路、工巧處及諸變化所有分別。如是等類,名分別所緣。
[]什麼叫做不染污分別呢?善,對於現在世、未來世,這兩世都能得到利益,叫做善。或者是無記的事情,也不是善、也不是惡,叫無記。什麼是善的分別呢?就是出離欲的分別,像修不淨觀,能從欲得解脫,叫出離分別。沒有恚的分別、沒有害的分別。或隨順信、慚愧、無貪、無瞋、無癡、精進、輕安、不放逸、行捨、不害十一個善心所法,隨那一個與自己的心相應。什麼是無記的分別呢?就是威儀路,行、住、坐、臥的處所。威儀路,通於善、通於惡、也是無記,通於三性。現在只說這無記這一方面。工巧處,也是通於三性,現在只說無記這一方面。變化,或者是善、或者是無記,而不同於染污。為什麼?因為神通變化,一定是得四禪的人,沒有欲界的欲,不做惡事。若現神通變化,只是善,或是無記。現在也只說無記這一方面。無記的心情發動出來的威儀,由無記的心情做出種種工巧的事業,以無記的心情現出來種種的神通變化,所有的分別,叫做無記分別。無記的分別,和善的分別,總起來名之為不染污分別。如是等類,名分別所緣。
akliṣṭaḥ katamaḥ / yaḥ kuśalo 'vyākṛtaś ca naiṣkramyaṃ vikalpo 'vyāpāda-vikalpo-'vihiṃsā-vikalpo 'nyatamānyatamena vā punaḥ śraddhādikena kuśalena dharmeṇa yaḥ samprayukto vikalpa airyā-pathikaḥ śailpa-sthāniko vā nirmāṇaṃ nirmiṇvato (vikalpaḥ) / iyatālambanasya vikalpanā bhavati //

5.2.2.審慮所緣
云何審慮所緣?謂如理所引,不如理所引,非如理非不如理所引。如理所引者,謂不增益非真實有,如四顛倒。謂於無常常倒,於苦樂倒,於不淨淨倒,於無我我倒。亦不損減諸真實有,如諸邪見。謂無施與等諸邪見行。或法住智如實了知諸所知事,或善清淨出世間智如實覺知所知諸法。如是名為如理所引。
[]什麼是審慮所緣呢?很認真、深入的思慮,觀察所緣慮的境界。就是如理所引、不如理所引、非如理非不如理所引。什麼是如理所引?隨順真理所引起的分別所緣,或者是契合真理的境界,所引起的觀察智慧。
1)就是不增益非真實有。內心思想上增加上去,這個有是不真實,是增益非真實有。現在沒有這過失,是不增益非真實有。什麼叫做增益非真實有?像佛法裏面,常常講的四種顛倒。a)於無常常倒。無常,是因緣生法的真實相。但是認為是常,這個常,就是增加上去,這是個錯誤。b)於苦樂倒。人生一切都是苦,但是認為是樂,這個是增益上去,那件事本身是沒有。c)於不淨淨倒。世間上事情,欲界、色界、無色界都是煩惱所創造。因是不淨,果也是不淨,但是總認為是很美、很清淨,這也是一種增加上去的一種顛倒。d)於無我我倒。人無我、法無我,都是無我。但是又認為是有我,這個都是顛倒。常、樂、我、淨,在無常、苦、不淨、無我,增加上去常、樂、我、淨,這是不真實有。現在因為學習佛法,深入觀察的時候,就不增益非真實有。無常,就觀察它是無常。苦,就觀察它是苦。不淨,就觀察它是不淨。無我,就觀察是無我,而不是增加常、樂、我、淨。
2)原來真實是有這一件事,就承認是有,不要否認,就叫亦不損減非真實有。像那些外道,有一種顛倒的看法。就是外道得到禪定以後,本來是有善、惡果報,現在看錯,就否認這件事,叫做損減,這就是邪知邪見。
3)或法住智,如實了知諸所知事。從經、律、論的學習,得到堅定的智慧,不輕易動搖,叫做住。通達一切法緣起道理的智慧,叫法住智。如一切法的真實相而了知到所知道的事情。從佛法中的經、律、論得到的智慧,按照名句文所詮的義,正確的了知,叫如實了知。諸所知事,所知道的事情,就是一切的染緣起、一切清淨的緣起、及一切的事情。哪些?或者是五蘊、十八界、十二處,乃至苦、集、滅、道的四諦、十二緣起。
4)或善清淨出世間智,如實覺知所知諸法。以法住智為基礎,進一步的修行,有成就得到善清淨出世間智。初得聖道的時候,得初果、得二果、得三果,是清淨的出世間智;若得阿羅漢果,是善清淨出世間智。成就出世間智,超越世間名言戲論的智慧,能夠如實覺知所知諸法,就是能夠證悟清淨法性的境界。前面的如實了知,依據名句文。這裏的如實覺知,得無分別智的聖人智慧,能如實覺知諸法。如是名為如理所引。
katham ālambanam upanidhyāti / yoga-vihitato 'yoga-vihitato na eva yoga- vihitato na ayoga-vihitataś ca // kathaṃ yogavihitataḥ / yathā-sad-bhūtaṃ na samāropayati catur-viparyāsaiḥ / anitye nityam iti viparyāsena / duḥkhe sukham iti viparyāsena / aśucau śuci iti viparyāsena / an-ātmany ātma iti viparyāsena / na api sad-bhūtam apavadate mithyā-dṛṣṭyā na asti dattam ity ādy-ākārayā mithyā-dṛṣṭyā / dharma-sthiti-jñāne vā punar yathā-bhūtaṃ vastu prekṣate parijānāti / su-viśudbhena vā punar lokottareṇa jñānena dharman yathā-bhūtam abhisambudhyate/ evaṃ yoga-vihitataḥ//

與此相違,當知不如理所引。非如理非不如理所引者,謂依無記慧,審察諸法。如是名為審慮所緣。
[]與如理所引相違反,就是不如於理的分別心,所引出來的問題,就是叫做不如理所引。如理所引,就是不增益、不損減,而能成就法住智、清淨的出世間智。與如理所引相違反,就是增益、損減,而不成就法住智、清淨的出世間智。非如理所引、非不如理所引的是什麼呢?由於無記的心理發動出來的活動,也是一種智慧。譬如說工巧明,工巧的智慧。以這樣的智慧,審察一切法,而有所成就。如是名為審慮所緣。
etad-viparyayād a-yoga-vihitato draṣṭavyaḥ // kathaṃ na eva yoga-vihitato na ayoga-vihitataḥ / avyākṛtāṃ prajñāṃ niṣritya dharmān upanidhyāti / evam ālambanam upanidhyāyati //

5.2.3.
云何醉?謂由依止性羸劣故,或不習飲故,或極數飲故,或過量飲故,便致醉亂。
[]醉是什麼原因呢?a)就是意識所依止那一部份,羸弱,沒有力量,氣、血太虛,所以容易醉。b)或者說不習慣飲酒。c)或者說數數的飲,不斷的飲酒,連續的飲,飲到最高。d)或者是超過自己的量。就失掉正常,亂了。
kathaṃ mādyati / prakṛtyā durbala-śarīrataya an-abhyasta-madya- pānatayā atitīkṣṇa-madya-pānatayā amātra-madya-pānatayā //

5.2.4.
云何狂?謂由先業所引,或由諸界錯亂,或由驚怖失志,或由打觸末摩,或由鬼魅所著,而發癲狂。
[]什麼是狂呢?狂,就是亂,失掉正念。一般說,就是神經病、失憶症。什麼原因會這樣子呢?a)就是因為過去生中,造一些罪業,由那個業力引發出來這種問題。哪些?勸人飲酒,做酒的生意。或者給人家吃毒藥,有意的謀害別人。或者故意的恐嚇別人。或者放火燒山林,使令山裏面禽獸傷害很多。b)或是由於地、水、火、風各部份錯亂,不合和、不平衡。為什會如此?因為過去罪過的業力,現在得到這樣的諸界互相不平衡,所以得神經錯亂。c)或者有什麼恐怖的事情,失掉正常的心理,得神精病。或者是鬼神現出恐怖的形像,看見就驚恐,得神精錯亂。d)或由於打觸身體裏面的肢節、死穴、死節。若是打或觸到這一節的話,就會痛得特別厲害,導致神經錯亂。e)或者是惡的鬼神,搗亂,神經錯亂,而發癲狂。狂,是第六識,而不是前五識。
katham unmādyati / pūrva-karmākṣepatayā dhātu-vaiṣamyataya uttrāsa- bhayatayā marmābhighāta-tayā bhūta-samāveśatayā //

5.2.5.
云何夢?謂由依止性羸劣,或由疲倦過失,或由食所沉重,或由暗相作意思惟,或由休息一切事業,或由串習睡眠,或由他所引發,如由搖扇、或由明咒、或由於藥、或由威神,而發昏夢。
[]什麼是作夢的原因?由於依止性羸劣,包括生理、心理的兩部分羸劣,所以會有夢。b)或由疲倦過失,用腦太過,或者勞動用力的太過,使令疲倦,所以會有夢。c)或由食所沉重,飲食吃太多,胃的容納太多、太重,在生理上起變化,也會有夢。d)或由暗相作意思惟,不思惟明相,思惟暗的形像,就想要睡。e)或由休息一切事業,就是心理上,所有的事情都停下來,一點也不去思惟什麼事情,就睡著。f)或由串習睡眠,就是連續不斷的睡,成了習慣,也有夢。g)或者由另外的力量,引發睡覺。另外的力量是什麼呢?或者別人搖扇子,就睡著。或由明咒,念咒能令人睡覺。或者是其他的藥,幫助睡覺。或者是有威力的神通力,能令睡覺。
kathaṃ svapiti / prakṛty-āśraya-daurbalyatayā pariśrama-klama-doṣatayā bhojana-gaurava-tayā andha-kāra-nimitta-manasikāratayā sarva-karma anta-prativisrambhaṇatayā nidrābhya-statayā paropasaṃhāratayā ca / tad yathā / saṃvāhyamāno vā vidyayā vauṣadhair vā prabhāveṇa apasvāpyamānaḥ svapiti //

5.2.6.
云何覺?謂睡增者,不勝疲極故,有所作者,要期睡故,或他所引,從夢而覺。
[]什麼是覺醒的原因?a)因睡眠睡太多,感覺到疲極,受不了,所以醒過來。b)有事情要做,到那個時候就醒。c)或者另外有一個力量來引發,從睡夢中醒過來。
kathaṃ pratibudhyate / nidropavṛṃhitasya tat-paryavasthānā-sahanatayā karaṇīyasya tad-ābhoga-svapanatayā paropasaṃhāratayā ca //

5.2.7.
云何悶?謂由風、熱亂故,或由捶打故,或由瀉故,如過量轉痢及出血,或由極勤勞而致悶絕。
[]什麼是悶絕的原因?a)身體裏面,風和熱不平衡,混亂的緣故,第六意識就不能活動,悶絕。b)或者是種種的因緣,被打,四大裏面有沖突,第六識不能安住,也就悶絕。c)或者由於排瀉的太過頭,如過量轉痢,或者出血出的太厲害。d)或由於勤勞的太過頭,也會悶絕。
kathaṃ mūrchām āpadyate / vāta-pitta-vibhramaṇatayā abhighātatayā ativirekatayā yad uta purīṣavirekeṇa vā śoṇita-virekeṇa vā viriktasya ca atyadhyavasāyatayā//

5.2.8.
云何醒?謂於悶已,而復出離。
[]什麼是醒?從悶絕裏面醒過來。從悶絕裏面出來,離開悶絕。
kathaṃ mūrchāyā vyuttiṣṭhate / tasya eva mūrchā-paryavasthānasya prativigamanatayā /

5.2.9.發起身業、語業
云何發起身業、語業?謂由發身、語業智前行故,次欲生故,次功用起故,次隨順功用為先,身、語業風轉故,從此發起身業、語業。
[]什麼是發起身業、語業的原因?由於發動身業、語業的智先有行動的緣故。什麼是智?就是第六意識相應的智,就是審慮思。為什麼?因為在發動身業、語業之前,先有意業的活動,而意業是思心所。這個有目的行為的領導者,有三個次第:第一,一開始的時候是審慮思,所以是前行。深刻的觀察這件事,應該怎麼樣處理?應該怎麼樣做?叫做審慮思。事情還沒有做,預先考慮它怎麼回事,叫做智。第二,就是決定思。經過審慮,而後決定這樣做之後,就想要發動身、語,這時候就叫做欲生。第三個次第,就是動發思,動身發語,叫做功用。第六意識動身發語的次第,先審慮而後決定,而後動發。如何動身發語?隨順動身發語功用的心要先動,然後帶動身語行為的風開始活動,從此之後,能夠發起身業、語業。身語業風是什麼呢?就是入、出息的風,周遍全身都有息,就是周遍全身都有風。
kathaṃ kāya-vāk-karma pravartayati / kāya-vāk-karma-sthānīya-jñāna- pūrvaṅgamanatayā tataś chanda-jananatayā tato yatnārambhaṇatayā tato yatna-pūrvaka-kāya-vāk-karma anukūla-vāyu-pravartanatayā //

5.2.10.離欲
云何離欲?謂隨順離欲根成就故,從他獲得隨順教誨故,遠離彼障故,方便正修無倒思惟故,方能離欲。
[]什麼是離欲的原因?a)隨順離欲的善根成熟,才能夠離欲。b)從善知識那裏得到隨順離欲的法語,隨順離欲的教誨。c)遠離彼很多的障礙。d)方便善巧,就是智慧,以智慧加強理智,正式的隨順善知識的教導、修行,修行的時候要不顛倒的思惟,就是修學止觀,才能遠離一切欲。
kathaṃ vairāgyaṃ karoti / vairāgyānukūlendriya-paripākatayā parato 'nulomi-kāvavāda-lābhatayā tad-antarāya-vivarjanatayā samyag-aviparīta- manasikāra-bhāvanatayā //

5.2.11.離欲退
云何離欲退?謂性軟根故,新修善品者,數數思惟彼形狀相故,受行順退法故,煩惱所障故,惡友所攝故,從離欲退。
[]什麼是離欲退的原因?a)這個人的根性,是鈍根人,沒有遠大的志願,不想要得聖道,不想做聖人。b)才開始修學聖道的人,道力不堅固,如果一次又一次的思惟世間五欲的行狀、相貌,就是要退。c)心裏面能夠忍受有順退法在心裏邊活動,就是心裏不能努力的止觀,常常在塵勞的境界上活動,常常和欲的境界親近,心裏面也常常做是思惟,這樣就不容易離欲。d)自己還是有貪、瞋、癡的煩惱,障礙自己不能得涅槃。e)和惡知識做朋友,同他常常的來往。惡友,就是沒有羞恥的人、有邪知見的人、有懈怠的人、有邪行不道德的行為的人、性怯劣的人。
kathaṃ vairāgyāt parihīyate / prakṛtyā mṛdv-indriyatayā abhinava-kuśala- pakṣasya tad-ākāra-liṅga-nimitta-manasikāratayā parihāṇāya dharmaṃ samādāya vartanatayā kleśā-vṛtatayā pāpa-mitra-parigrahaṇatayā ca //

5.2.12.斷善根
云何斷善根?謂利根者,成就上品諸惡意樂現行法故,得隨順彼惡友故,彼邪見纏極重圓滿到究竟故,彼於一切惡現行中得無畏故,無哀愍故,能斷善根。此中種子亦名善根。無貪、瞋等亦名善根。但由安立現行善根相違相續,名斷善根,非由永拔彼種子故。
[]1)什麼是斷善根的原因?a)就是利根人,根性特別利,成就行相特別猛利、特別惡)的意樂。歡喜做惡事,而且這個心情特別的強。這樣的意樂,表現在行動上,表現在行為上。b)隨順彼惡意樂的惡朋友,有惡知識和他合作,共同的做惡事。c)彼有邪知見煩惱的現行,就是不相信有善惡果報、不相信有阿羅漢、不相信有流轉生死的事情。什麼是邪見?對於惡法有勝解,就是邪見。邪知見到極嚴重的程度,非常的圓滿,到了究竟的程度。d)他在一切身所表現出來的惡行,語業表現出來暴惡的語言,不合道理的語言,一點也不恐怖,做惡事的時候,不怕受惡報,沒有恐怖心。e)對於一切眾生,或是人類,一點哀愍心也沒有。這種人能夠把善根斷滅。
2)什麼叫做善根?a)就是在這裏面,種子亦名善根。前一生做過好事,有一點同情心,做一點利益人的事情,就有種子,那個種子,也叫做善根。因為那個善根,能幫助你現在做善事,所以叫做善根。根有兩個意思:一、能生。前生做一點善事,今生就可能做更大一點的善事。第二個是增上,前一生有善根,那個善根,能幫助你去做好事情。b)沒貪心、沒瞋心、也沒有愚癡心,這也叫做善根,一切善法的根本。這個善根,是指現在的心裏面無貪、無瞋、無癡。
3)什麼叫做斷善根?善根,有生得善、有加行善。生得善,就是生來的,生來就有一點好心,願意幫助人做好事。加行善,就是從師長,或從善書,增長自己的智慧,有意地利益一切眾生,譬如聞、思、修是屬於加行善。這種加行善,叫做現行善根。與現行善根相違的一種力量,就是不相信因果,使令現行善根不能相續,安立這個情況,叫做斷善根。不是說把無貪、無瞋的善根的種子,做種種功德的種子,永久的消滅,叫做斷善根。只是說在現在的內心,一點好心也沒有,加行善沒有,生得善沒有,在心裏面完全是惡法,這就叫做斷善根。有這樣情況的人,內心裏面的善根也受影響,不容易現行,因為被現在的邪知見降伏,所以叫做斷善根。
kathaṃ kuśala-mūlāni samucchinatti / tīkṣṇendriyasya adhimātraṃ pāpāśayādhyā-cāra-dharma- samanvāgatatayā tad-anuloma-mitra-lābhatayā tasya ca mithyā-dṛṣṭi-paryavasthānasya ghanī-karaṇa-paryantopagamanatayā sarvapāpādhyācāreṣv asaṃkocākaukṛtya-pratilābha-tayā ca // tatra bījam api kuśala-mūlaṃ / alobhādayo 'pi kuśala-mūlaṃ / kuśala-mūla-samudācāra- virodhena santāna-sthāpana-kuśalamūla-samucchedana-bījoddharaṇatayā ca //

5.2.13.續善根
云何續善根?謂由性利根故,見親朋友修福業故,詣善丈夫聞正法故,因生猶豫證決定故,還續善根。
[]什麼是續善根的原因?為什麼斷善根,後來又能夠恢復過來,繼續栽培善根呢?a)就是因為這個人的心性,是屬於利根人。利根人,就是特別認真的人、智慧高的人,能重新的改善自己,創造自己,這是利根人的一種相貌。b)看見親愛的人,和他有感情的朋友,能夠修行很多利益人的事情,他受到感動。c)到善知識那裏,聽聞佛法的道理,佛法從根本上說明善有善報、惡有惡報,善惡果報是真實不虛,動搖他原來不相信因果的這種想法。d)因為看見親朋好友修福業,到善知識那裏聽聞正法,因此心裏猶豫,疑惑以前的思想是有問題。後來經過自己思惟觀察,決定,還是有善惡果報。所以,又繼續的栽培善根。
kathaṃ kuśala-mūlāni pratisandadhāti / prakṛtyā tīkṣṇendriyatayā mitra- jñāti-sahāyakānāṃ puṇya-kriyābhisaṃyoga-sandarśanatayā satpuruṣān upasaṅkmya saddharmaśravaṇatayā vicikitsotpattiniścayādhigamanatayā ca //

5.2.14.
云何死?謂由壽量極故,而便致死。此復三種:謂壽盡故,福盡故,不避不平等故。當知亦是時、非時死。或由善心,或不善心,或無記心。
[]什麼原因會死亡?因為那個眾生的壽量盡了,就死亡。這壽量盡的緣故,而便致死有三種不同。第一個原因,就是壽量盡。第二個原因是福盡,賴於生存的這些條件沒有,就是福盡。第三,不避不平等故,就是壽也沒有盡,福也沒有盡,不能夠躲避這些不合道理的事情,破壞自己身體,所以就死掉。應該知道,三種原因會死,其實也就是兩種,哪兩種呢?一,死的時候到,就死。二,死的時候沒有到,但是死掉。這些是致死的因緣。現在說,將要死亡還沒死,這個時候的內心的情況是怎麼回事?死亡的時候,或者心裏面思惟善法,然後死亡。或者思惟不善法,死掉。或者也不是善也不是惡心,就這樣死掉。臨命終的時候,眾生的內心的世界,有這三種不同。
kathaṃ cyavate / parimitāyuṣkatayā / tat punar maraṇam āyuḥ-kṣepāt puṇya-kṣepād viṣamā-parihārataś ca kāle apy akāle 'pi veditavyaṃ kuśala-cittasyāpy akuśala-cittasyāvyākṛta-cittasya api //

5.2.14.1.壽、福盡、不避不平等故死
云何壽盡故死?猶如有一隨感壽量滿盡故死,此名時死。云何福盡故死?猶如有一資具闕故死。云何不避不平等故死?如世尊說:九因、九緣未盡壽量而死。何等為九?謂食無度量,食所不宜,不消復食,生而不吐,熟而持之,不近醫藥,不知於己若損若益,非時、非量行非梵行。此名非時死。
[]1)什麼是壽命盡的關係而死亡呢?猶如有一個人,隨前一生所造的業力,所感得的壽命,有那麼長的壽命,而現在生存的時間也正好滿那個數量,這時候才死亡,叫做壽盡故死,叫做時死,這個時間是應該死。但現在所得到的壽命是前一生的業力,今生的思想行為,對於現在的生命有影響,但是主要是來生。
2)什麼是福盡故死?猶如一個人,生活所需的資具,衣、食、住闕少,就會死。
3)什麼叫做不避不平等故死呢?就像佛說,有九個因緣,使令壽命還沒有盡,就死掉。哪九個呢?
a)食無度量。吃東西,要有一個限度,有一定的量數,不能過量。過量,對於身體不好,壽命沒有到就會死掉。
b)食所不宜。吃的東西不合適,若吃有營養的食物,使令生命能夠旺盛的生存下去。若吃是毒,就會死亡。經論上說食,有段食、觸食、思食、識食,這四個食。第一個是段食,就是日常生活的飲食。一段一段的,吃下去有營養,沒有毒,就會生存下去,這叫做段食。第二個是觸食,就是眼、耳、鼻、舌、身、意六根,接觸到可意的境界,心裏面感覺到快樂,這也是一種飲食。若是常常的接觸一種不可意的事情,心裏面感覺到苦惱,感覺到悲痛,對自己的壽命有影響,令壽命變薄。第三個是思食,思食是就是有希望。感覺到有希望,對生命的延長很有幫助。第四個是識食,識食就是阿賴耶識。它能執持生理的組織,使令成為一個活潑生命。若是沒有阿賴耶識同它在一起,就是死屍。
c)不消復食,就是吃下的東西沒有消化,還要繼續吃,對身體不好。
d)生而不吐,就是吃下去的東西不消化,應該把它吐出來。但不能把它排泄出去,還在身體裏邊瘀積,生毒,對生命也是危險。
e)熟而持之,凡是瘀積在身體裏邊,時間一多,起變化變成毒,而還是不能排泄的話,這個生命有危險。
f)不近醫藥,自己本身又沒有能力把它排泄出來,又不去親近醫生。
g)不知於己若損若益,這種食品對於自己是有利益、有損害,不知道,就隨便吃。
h-j)非時、非量、行非梵行,非梵行的時間不適當,數量也不適當。這九種原因,就是非時而死。壽命沒有盡,福也沒有盡,因為做這九種之中的一種,就會死掉。
katham āyuḥ-kṣepāt / yathāpīha ekatyo yathā-kṣiptam āyuḥ paripūrṇaṃ kṣapayitvā cyavate / sa eva punaḥ kāla-cyutir ity ucyate // kathaṃ puṇya- kṣepāt / yathā api iha ekatya upakaraṇa-vaikalyena cyavate // kathaṃ viṣamā-parihārataḥ / yathā uktaṃ bhagavatā / nava hetavo nava pratyayā akṣīṇāyuṣaḥ kāla-kriyāyā iti / katame nava / amātrā-bhojī bhavati apathya- bhojī apariṇata-bhojī āmaṃ na āddharati pakvaṃ dhārayati bhaipajyaṃ na pratiṣevate sātmyā-sātmyaṃ na jānīte akāla-cārī bhavati abrahma-cārī bhavati iti / saiva punar akāla cyutir ity ucyate //

5.2.14.2.善心,或不善心,或無記心
1)云何善心死?猶如有一將命終時,自憶先時所習善法,或復由他令彼憶念。由此因緣,爾時信等善法現行於心,乃至麤想現行。若細想行時,善心即捨,唯住無記心。所以者何?彼於爾時,於曾習善亦不能憶,他亦不能令彼憶念。
[]什麼叫做善心而死呢?猶如有一個人,將要命終的時候,還沒有命終,自己能夠回想以前所做的一切的善法。或者自己不能憶念,是由別的人提醒,要他憶念他自己的功德的善法。由於自己憶念所習善法,或者好朋友令你憶念善法。由此因緣,這個時候內心裏面,就有信、進、念、定、慧、慚、愧、捨這些善法,在心裏面出現。這些戒、定、慧的事情,就是一樣一樣,明明了了的在心裏面顯現出來,叫做乃至粗想現行。若是細想現行,因為內心的思惟的力量薄弱,微細,想善的情形就棄捨,沒有能力思惟。這個時候,心裏沒有力量思惟過去所造的善法,就變成無記。為什麼變成無記呢?那個人在那個時候,於他過去曾經創造過的善法,不能夠回想,別的人也不能令彼憶念,心力軟弱,沒力量憶念。
kathaṃ kūśala-cittaś cyavate / yathā api iha ekatyo mriyamāṇaḥ pūrvān dharmān smarati / pareṇa vā punaḥ smāryate / yena asya tasmin samaye kuśalāḥ śraddhādayo dharmāś citte samudācaranti / te punar yāvad audārikī saṃjñā pravartate / sūkṣme punaḥ saṃjñāpracāre kuśalaṃ cittaṃ vyāvartate / avyākṛtam eva cittaṃ santiṣṭate / tathā hi / sa tasmin samaye pūrva abhyastaṃ ca kuśalam ābhogaṃ kartum asamartho bhavati parair api smārayitum aśakyaḥ //

2)云何不善心死?猶如有一命將欲終,自憶先時串習惡法,或復由他令彼憶念。彼於爾時,貪、瞋等俱諸不善法現行於心。乃至麤、細等想現行,如前善說。又善心死時,安樂而死。將欲終時,無極苦受逼迫於身。惡心死時,苦惱而死。將命終時,極重苦受逼迫於身。又善心死者,見不亂色相。不善心死者,見亂色相。
[]什麼是不善心死呢?猶如有一個眾生,命將欲終的時候,自憶先時連續做過的許多惡事,因為心力強,或者所造的惡事印象非常的深刻,很容易的就想起來。或者自己不能,由別的人令他憶念。在這個時候,與貪心、瞋心、高慢心,各式各樣的煩惱同時活動的種種不善法,顯現在他的心裏面活動。思惟以前做種種的惡事,心裏明明了了的思惟,叫做粗想現行。過了一個時候,就是細想,細想現行的時候,就變成無記心,就是不能夠回想。像前面善心死亡的情況,一樣的也有粗細的分別。又善心死的時候,思惟在生存的時候做種種好事,這個時候心情快樂而死。將要命終的時候,還沒命終,不是有很大的苦受,逼迫他的身體,也是有苦受,但是不是很強,這是善心死。惡心死的時候,很苦惱,並不是快樂。將命終的時候,極重的苦受逼迫於身。因為臨命終的時候,被他傷害的人,這個時候就現出影像,向他報復,所以心裏很苦惱。又做善的人死亡的時候,見到不是很亂的色相。若是作惡事的人,臨命終的時候,見雜亂的一種形相,或者人同他要命,或者現出種種恐怖的形相。
katham akuśala-cittaś cyavate / yathā api iha ekatyo mriyamāṇaḥ svayam eva pūrvābhyastān akuśala-dharman samanusmarati / parair vā smāryate / tasya tasmin samaye lobhādisahagatā akuśala-dharmāś citte samudācaranti yāvad audārikī saṃjñā... iti pūrva-vat sarvaṃ kuśalavat / tatra kuśala-citto mriyamāṇaḥ sukhamaraṇena mriyate / tasya pragāḍhā duḥkhā vedanāḥ kāye nāvakrāmanti māraṇāntikāḥ / akuśalacitto mriyamāṇo duḥkhamaraṇena mriyate /pragāḍhāś ca asya duḥkhā vedanāḥ kāye 'vakrāmanti māraṇāntikāḥ / kuśala-cittasya punar mriyamāṇasya avyākulaṃ rūpa- darśanaṃ bhavati / akuśala-cittasya tu vyākulaṃ rūpa- darśanaṃ bhavati //

3)云何無記心死?謂行善、不善者,或不行者,將命終時,自不能憶,無他令憶。爾時非善心非不善心死。既非安樂死,亦非苦惱死。
[]什麼是無記心死?就是做善事,也做不善事,或者不行善,也不行惡這種人。將命終的時候,自己不能憶念,也沒有別的人能叫他憶念。那時候,非善心非不善心死。善、惡都不能憶念,叫無記心死。死亡的時候,不感覺特別的苦惱,也不是什麼安樂。
katham avyākṛta-cittaś cy avate / kuśalā-kuśala-kārī vā tad-a-kārī vā svayam asamanusmaran parair vāsmāryamāṇo naiva kuśala-citto na klisṭa-citto mriyamāṇaḥ / sa na eva sukha-maraṇena mriyate na eva duḥkha-maraṇena /

5.2.14.3.隨義雜說
5.2.14.3.1.三性何類先起
又行善、不善補特伽羅將命終時,或自然憶先所習善及與不善,或他令憶。彼於爾時,於多曾習力最強者,其心偏記,餘悉皆忘。若俱平等曾串習者,彼於爾時,隨初自憶或他令憶,唯此不捨,不起餘心。
[]又,做善或不善的眾生,將要命終的時候,自己很容易想起來,以前做的善事,或者做的惡事,或者別人幫助他憶念。那眾生在那個時候,對於這一樣事做的最多,所以力量也是最強大,他的內心偏向於把它記起來,在心裏面現出來,其它的不是力量最大,就都忘記,不憶念。若是所做的善事,或者惡事,沒有什麼強弱的不同,是平等,差不多,對於過去曾經不斷的做這種事,那個人在臨命終的時候,隨他自已,初開始所想起來的那件事,或者是別的人幫助他想來,唯獨這一樣事,不捨掉,心裏面老是想念這個事,其它做的善事,或者惡事,都不生起。成佛之道所說,隨強、隨習、隨憶念,正好是這裏的意思。
sa ca punaḥ kuśalā kuśalakārī pudgalo mriyamāṇaḥ svayaṃ vā pūrvābhyastān kuśalākuśalān dharmān smarati parair vā smāryate / tasya tasmin samaye yad abhyāsa-bāhulyād balavattaraṃ bhavati tena cittaṃ nama te 'nyataḥ pramucyate // sacet punar ubhayaṃ samam abhyastaṃ bhavati tatra yad eva tat-prathamataḥ samanusmarati samanasmāryate vā na punar vyāvartate na anyataś cittaṃ parāvartate /

5.2.14.3.2.死因
彼於爾時,由二種因增上力故,而便命終。謂樂著戲論因增上力,及淨不淨業因增上力。
[]為什麼臨命終的時候會現出種種的相呢?那眾生在那個時候,由於二種原因的力量,樂著戲論因增上力,及淨不淨業因增上力。由於這二個原因會現出來種種相,而後就死掉。這個力量是很強大的力量,所以叫增上。哪兩種因增上力呢?第一個,樂著戲論因增上力。什麼是戲論?一切法都是假的,空無所有的,卻認為是真實的,所以在這裏虛妄分別。這個虛妄分別,和那個諸法實相是不相應,相違反,所以,戲論是沒有意義。就是一般說的名言種子,因種種的名字,而有種種的分別,因種種的分別,而有種種的煩惱。戲論因非常的廣,所有的淨不淨業因都在內,包括所有的惑業苦。第二個,淨不淨業因增上力。為什麼從名言種子裏面把淨不淨業提出來說明?因為有的只是內心裏虛妄分別,但是有的事情,經過不斷的重覆創造,所以力量就強大一點,和其他有不同。淨不淨業,就是善業和惡業,在生死裏流轉中,會發生作用。
sa tasmin samaye hetudvayam adhipatīkṛtvā yad uta prapañcābhirati-hetuṃ ca śubhāśubha-karma-hetuṃ ca

5.2.14.3.3.善惡相
受盡先業所引果已,若行不善業者,當於爾時,受先所作諸不善業所得不愛果之前相。猶如夢中,見無量種變怪色相。依此相故,薄伽梵說:若有先作惡不善業及增長已,彼於爾時,如日後分或山、山峰影等,懸覆、遍覆、極覆。當知如是補特伽羅從明趣闇。若先受盡不善業果而修善者,與上相違。當知如是補特伽羅從闇趣明。此中差別者,將命終時,猶如夢中見無量種非變怪色可意相生。
[]這個眾生生存的時候,享受盡了以前的業力所引得的果報,在臨近死亡的時候。若是在生存的時候,造很多的惡業的話,在接近死亡的時候,會先接觸過去所作種種惡業的果報的前相。就是果報還沒正式來,但是先有一個相貌給你看。不可愛果的前相,究竟是什麼呢?就像在夢裏邊看見很多種,變化出來各式各樣,不如意的境界。根據人在死亡的時候,作惡業的人會有這個前相,薄伽梵這樣說,若有眾生在死亡之前,這一生,或者更前的一生,造作很多罪過的事情,以及增長已。什麼是增長已?可以分二個意思說:一、造了以後,又繼續的造惡業,使令以前第一次造的惡業,所熏成的種子增長。繼續造,原來業力的種子就強大起來,可以得果報,若是造業力量不夠,不能得果報,就不能說是增長。二、若有慚愧心、懺悔,就把業的力量減少、減弱,就不一定得果報,也不能算是增長。若是臨命終的時候,由於我愛煩惱的滋潤,使令這個業力容易得果報。因為先前的憶念,若是如意的境界就染著,不如意的境界就憤怒,就是這個煩惱能幫助你的罪業得果報,這叫做潤。這個愛煩惱,就是滋潤原來的罪業,去得果報。那個眾生在臨命終的時候,就像太陽已經過中午,陽光照著大山,山在平地上就現出一個黑影,或是山的影像,或者山峰的影像。這影像有三種差別,懸覆、遍覆、極覆。什麼是懸覆?懸,就是遠的意思。從遠遠地,這個山的影就過來。臨死的人感覺這個世界上不是光明,這個光明暗下來。什麼是遍覆?就是普遍的被陰影遮覆住,太陽差不多完全落下去,在大山的對面,完全看不到光明,完全是陰影,但是還不是十分黑。什麼是極覆?這個時候完全是黑暗。所以,臨死的這個人,若是惡業發生作用得果報的時候,會顯現出黑暗的形相。當知這個眾生,是從光明的境界,趣向黑暗的地方,到三惡道受苦。若是這個眾生,在三惡道裏面受盡了不善業的果報,就是死亡的時候,但是在不善業果報之前,曾經造過善法,現在會發生作用。臨死的時候,現出來的相貌,和前面那個不善業不同,是相違反,就是看不見陰影。當知這個眾生,從黑暗的三惡道裏面,向人天的世界,向光明的地方。做善業,善業果報成熟,和前面的惡業不同的地方是什麼呢?就是將要命終的時候,猶如做夢似,在夢中看見很多種非變怪的色。非變怪色是什麼色呢?就是令人滿意、歡喜的地方,看見一個大花園,有很多的樹,有很多的花,有很多可愛的境界,有很多的樓閣,有很多美妙的音聲,是可愛的境界,和前面完全不同。這是說不善、善,臨命終的時候,現出來相貌的差別。
kālaṃ kurvann upayukte tasmin pūrva-karmākṣipte phale 'kuśala-karma-kārī iha pūrva-kṛtasya akuśalasya aniṣṭa-phalasya karmaṇaḥ pūrva-nimittāni pratyanubhavati / tadyathā svapna iva anekavikṛta rūpa-darśanam asya bhavati / idaṃ ca sandhāyoktaṃ bhagavatā / yad asya pūrvakaṃ pāpakam akuśalaṃ karma kṛtaṃ bhavaty upacitaṃ tat tasya tasmin samaye sāyāhna- kāla iva parvatānāṃ vā parvata-kūṭānāṃ vā chāya iva avalambate 'dhyava- lambate 'bhilambate ca / iti // ayaṃ ca pudgalo jyotis-tamaḥ-parāyaṇo veditavyaḥ / etad viparyayeṇa punaḥ pūrvaka-kuśala-karma-phale vartta- māna iha kuśala-kārī tamo-jyotiṣ-parāyaṇo veditvyaḥ /

若作上品不善業者,彼由見斯變怪相故,流汗毛豎,手足紛亂,遂失便穢,捫摸虛空,翻睛咀沫,彼於爾時有如是等變怪相生。若造中品不善業者,彼於爾時,變怪之相或有、或無,設有不具。
[]若是這個眾生,創造上品的不善業,就是做惡業傷害很多的人,或者是對父母、師長有嚴重的過失、罪過,那是上品。臨命終的時候,他因為看見這樣變怪的相貌,就是不如意,和恐怖的境界。所以,他流出很多的汗,全身的毛都豎起來,這是恐怖的相貌。臨命終的眾生,手和足忽然間掉動,遂失便穢,手在虛空裏摸,眼睛向上翻,或者嘴裏面嚼有口水,那個臨命終的有情,在臨終的時候,有這些變怪的相貌出現。若造中品不善業,那個時候的變怪之相,或者有、或者沒有,就是有,也不是那麼多。
tatra ayaṃ viśeṣaḥ /maraṇasamaye 'sya svapna iva avikṛtaṃ manāpavicitraṃ rūpadarśanaṃ prādurbhavati // tatra adhimātrākuśalakāriṇas tadvikṛta- nimitta-darśanāt prasvedaś ca jāyate / romakūpebhyo romāñcaś ca bhavati / hasta-pāda-vikṣepādayaś ca bhavanti / mūtra-purīpotsargaś ca bhavati / ākāśa-parāmarśanam akṣi-parivartanaṃ mukhataḥ phena-niḥsravaṇam ity evaṃ-bhāgīyā dharmā utpadyante // sa cet punar madhya-kārī bhavati tasya kecid vikārā bhavanti kecin na bhavanti / na paripūrṇāḥ sarve //

5.2.14.3.4.潤生相
又諸眾生將命終時,乃至未到惛昧想位,長時所習我愛現行。由此力故,謂我當無,便愛自身,由此建立中有、生報。
[]又很多的凡夫有情,將要命終的時候,能夠憶念所造的善業或者惡業,明明了了,還沒有到惛昧的情況。這時候,長時期習慣的我愛,在心裏面顯現出來。我愛,就是愛著這個我。由於我愛煩惱的力量,自己心裏想:我要死了,我要沒有。所以,對這個生命體的愛著心更強一點。由於有這樣我愛煩惱的關係,就會創造出來中有。前一剎那色、受、想、行、識死,中有就出來。臨命終時,我愛現行,所以就有中陰身。什麼是生報?中陰身結束以後,所得的果報。生,果報由業力發生出來的,叫做生。報,是酬謝。在生的時候,做很多的善事,或者做很多的惡事,應該酬勞,給你一個果報。果報,當然是由業力創造,可是要假藉我愛的幫助,才能出現。由此我愛的力量建立中有,由此我愛的力量,建立生報。
sarvasya ca mriyamāṇasya vispasṭa-saṃjñāvasthāma-prāptasya dīrgha- kālābhyasta ātma-snehaḥ samudācarati / tatas tad-vaśād ahaṃ na bhavāmīty ātma-bhāvābhinandanā bhavati / sa asya pratiṣṭā bhavaty antarābhavābhi- nirvṛttau //

若預流果及一來果,爾時我愛亦復現行。然此預流及一來果,於此我愛,由智慧力數數推求,制而不著。猶壯丈夫與羸劣者共相捔力,能制伏之。當知此中道理亦爾。若不還果,爾時我愛不復現行。
[]若是參預聖人的這一類初果及二果,臨命終的時候,我愛的煩惱也是出現在心裏面。然而這些聖人,對於此我愛,立刻會反省,愛著我是不對。由無我的智慧力,數數的推求,一次又一次的觀察色、受、想、行、識是沒有我,能制服住他,不執著有我,聖人臨命終的時候,能修無我觀,能制服我愛的煩惱。就像一個很強壯的大丈夫,有力量,與贏弱沒有力量的人,兩個在那裏摔角,爭一爭誰的力量大,那個壯丈夫能把那羸劣者制伏住。當知此中道理也是一樣,初果、二果聖人,能降伏我愛的煩惱。若是不還果,這個時候我愛煩惱不活動,但是又沒得無餘涅槃,還是要受生。為什麼能受生呢?因為我愛煩惱的種子還在,不需要修無我觀,我愛煩惱不會現行。
tatra srota āpannasya sakṛd-āgāminaś ca tasmin samaya ātma-snehaḥ samudācarati / sa ca srotāpannaḥ sakṛd-āgāmī vā tam ātma-snehaṃ nitīrya nitīrya abhinigṛhṇāti na adhivāsayati tadyathā balavattara-puruṣo durbala- tareṇa puruṣeṇa yudhyamāno durbalam abhinigṛhṇāti tadvad atra api nayo draṣṭavyaḥ // anāgamināṃ tu sa ātma-snehas tadā na eva samudācarati //

5.2.14.3.5.解肢節
又解肢節,除天、那落迦,所餘生處一切皆有。此復二種:一、重。二、輕。重謂作惡業者,輕謂作善業者。北拘盧洲,一切皆輕。
[]又臨命終的時候,有解肢節的事情。什麼是解肢節?臨命終的時候,水大、火大、風大起一個重大的變化,就會碰到生理上重要的地方,一碰到就痛的不得了,這個時候就死。臨命終的時候,天的有情、那落迦的有情,沒有解肢節的痛苦。除了天、那落迦,剩餘的一切眾生的地方,就是人、畜生、惡鬼、阿修羅,乃至一切鬼神,都有解肢節的痛。天和地獄為什麼沒有呢?因為天是化生,地獄也是化生。化生臨死的時候是頓死,一下子就死,所以沒有解肢節的事情。又,臨命終的時候,解肢節的痛有兩種:一種是特別嚴重,就是造惡業,到三惡道受果報的這些人。另一種,是輕微,就是做善業的眾生,或者來到人間,或者到天上受果報的人。北拘盧洲比其他三洲特別殊勝,壽命也長、福報也特別大。臨死的時候,解肢節痛是屬於輕微的一類。
tatra marma-cchedo naraka-gatiṃ devagatiṃ ca sthāpayitvā tad-anyeṣu sarva-janmāyataneṣu bhavati / sa punar dvividhaḥ / pragāḍhaḥ pratanukaś ca / pragāḍho duṣkṛta-karmaṇāṃ pratanukaḥ sukṛta-karmaṇāṃ / uttareṣu punaḥ kuruṣu saveṃṣāṃ pratanukaḥ /

5.2.14.3.6.根沒頓漸
又色界沒時,皆具諸根。欲界沒時,隨所有根,或具不具。
[]又色界天的眾生臨死的時候,眼、耳、鼻、舌、身、意,六根都是具足。欲界的眾生臨死的時候,隨原來所有的業力所得的根,或者具足,或者不具足。因為欲界的眾生,有互相殺害的事情,所以六根或者是具足,或者是不具足。色界天不互相殺害,所以沒有諸根缺的問題。
rūpa-dhātoś cyavatāṃ sakalendriyāṇāṃ kāla-kriyā / kāma-dhātoḥ punaś cyavatām ekatyānāṃ sakalendriyāṇām ekatyānāṃ vikalendriyāṇāṃ /

5.2.14.3.7.死名差別
又清淨解脫死者,名調善死。不清淨不解脫死者,名不調善死。
[]阿羅漢斷除愛煩惱、見煩惱,所以沒有愛著,或者說入無餘涅槃,就是清淨解脫死。解脫,就是沒有愛、見的煩惱,也沒愛、見的煩惱所招感的果報。心裏面非常的調和,沒有愛煩惱、也沒有見煩惱的擾亂,這叫調善死。就是說阿羅漢入無餘涅槃,這是調善的境界。又,不清淨不解脫死者,愛、見的煩惱沒有斷除,就是不清淨。苦惱的色、受、想、行、識還在苦惱他,就是不解脫。這種人要是死掉,就是不調善死。因為臨死的時候不是愛,就是恨,各式各樣的煩惱在活動,所以不能是調善死。
śuddhānāṃ punar muktānāṃ maraṇaṃ dānta-maraṇam ucyate / aśuddhānām amuktānām adānta-maraṇaṃ //

5.2.14.3.8.上、下捨相
又將終時,作惡業者,識於所依從上分捨,即從上分冷觸隨起,如此漸捨乃至心處。造善業者,識於所依從下分捨,即從下分冷觸隨起,如此漸捨乃至心處。當知後識唯心處捨,從此冷觸遍滿所依。
[]又將終了的時候,作惡的人,阿賴耶識對於所依止的身體,從最高的地方,一點一點的棄捨。從頭部向下,冷觸隨起,如此漸捨,到心藏這個位置,就停下來。若是做善業的人,識於所依的身體,從腳向上,一點一點的棄捨。識棄捨的地方就現出冷觸,就是這樣一點一點的棄捨,最後達到心藏的地方。應當知道,最後這個識從什麼地方棄捨呢?從心藏棄捨,從這地方開始,冷觸開始遍滿所依的身體。
tataś cyuti-kāle 'kuśala-karma-kāriṇāṃ tāvad ūrdhva-bhāgād vijñānam āśrayaṃ muñcati / urdhva bhāgo vā asya śītī-bhavati / sa punas tāvan muñcati yāvad dhṛdaya-pradeśaṃ // sukṛta-kāriṇāṃ punar adho-bhāgād vijñānam āśrayaṃ muñcati / adho-bhāgaś cāsya śītī-bhavati tāvad yāvad dhṛdaya-pradeśaṃ / hṛdaya-deśāc ca vijñānasya cyutir veditavyā / tataḥ kṛtsna evāśrayaḥ śitī-bhavati //

5.2.15.
5.2.15.1.中有
云何生?由我愛無間已生故,無始樂著戲論因已熏習故,淨、不淨業因已熏習故,彼所依體由二種因增上力故,從自種子,即於是處,中有異熟無間得生。
[]生是什麼情形呢?為什麼會生呢?a)由於我愛無間已生的緣故。執著有我,愛著我的自體,是我愛。從無始劫來就有我愛,從來就是不間斷的現起我愛,這是生死的一個原因。b)從久遠以來,樂著戲論。什麼是戲論?就是一切因緣生法,都是空無所有,虛妄不真實,但是我執著它是真實,這就是戲論。在執著的一切法相上,安立種種的名句文。依名句文而有種種的語言分別,從語言分別上,又引起種種的執著煩惱,不斷的這樣虛妄分別,都叫做戲論,都是不真實。不斷的這樣樂著戲論,就在阿賴耶識裏面,熏習名言種子。名言種子,是親生一切法的力量,就叫作因。戲論是一切法生起的原因。久遠以來不斷熏習,已經熏習成就,這是第二個原因。c)內心裏面有目的,而表現在身、口上的行為,叫做淨不淨業,也是受生死的一個原因,也是已經熏習成就。就是因為這三種熏習,才有生命的開始。那個我愛所依之體就是色、受、想、行、識。因為色、受、想、行、識是所愛,我愛,是能愛。這所依體的色、受、想、行、識,怎麼出現的呢?由前面的名言種子、淨不淨業,這兩種因的力量,增上,表示這個力量很強大。前面列出來三種,而這裡只說二種,因為我愛是通於名言種子,也通於淨不淨業。名言戲論的時候,以我為基礎。造作淨不淨業的時候,也是以我基礎。所以我愛,是名言戲論、淨不淨業的基礎。五蘊這個果報身體,從它自己的種子那裏出現,就是無始樂著戲論因,是這個五蘊的種子。淨不淨業,是幫助這個種子得果報,力量也是非常強大。就在六道這個地方,中有無間得生。有生有、本有、死有、中有,四個有。死有結束,接著中有生起。中有死掉,異熟無間得生。異熟,就是生有和本有,叫做果報。
anantarasamutpannatvāc ca tasya ātmabhāvasnehasya pūrvaprapañcābhirati- hetu-paribhāvitatvāc ca śubhāśubha-karma-paribhāvitatvāc ca tasyāśrayasya tad-dhetu-dvayam adhipatiṃ krtvā svabījād antarābhavasya tad-deśa- nirantarasya prādurbhāvo bhavati /

死生同時如秤兩頭,低昂時等。而此中有必具諸根。造惡業者所得中有,如黑羺光或陰闇夜。作善業者所得中有,如白衣光或晴明夜。
[]死和生是同時的,一剎那間死,那一剎那就是生。如稱的兩頭,一頭低、一頭昂,這高和低是同時。中有生的時候,一定具足六根。中有,在胎、卵、濕、化四生之中,是屬於化生,原來沒有忽然間就有。由於淨不淨業的力量,無而忽有,身體忽然間就出現,所以決定是具足六根。造惡業的中有是什麼樣子呢?造惡業的人,所得到的中有的生命,就像黑色山羊的光那樣子,或是黑的顏色,就像黑暗的夜間。若不做十惡業,受持五戒十善,修學善法,所得到的中有,像白色衣服那樣的光。或是晴明夜,沒有雲,而有月光,那樣的夜間。
tulya-kāla-nirodhotpāda-yogena tulāgra-prāntanāmonnāmavat// sa punar antarābhavaḥ sakalendriyaḥ / duṣkṛta-karma-kāriṇāṃ punar antarābhavas tad yathā kṛṣṇasya kutapasya nirbhāso 'ndha-kāra-tamistrāyā vā rātryāḥ / sukṛta-kāriṇāṃ punas tad yathā avadātasya vastrasya nirbhāsaḥ sajyotsnāyā vā rātrapāḥ /

又此中有是極清淨天眼所行。彼於爾時,先我愛類不復現行,識已住故。然於境界起戲論愛,隨所當生,即彼形類中有而生。
[]又此中有,這是極清淨的天眼通所見的境界。極清淨的天眼所行,是得到四禪的人,再修天眼通成功,就有天眼通。禪,有味禪、淨禪、有無漏禪。味禪,就是得禪的時候,愛著禪的輕安樂的味道,就不是極清淨的禪。若淨禪就是不愛著也不生高慢心,這樣的禪,叫極清淨的禪。由這樣的禪修天眼通成功,有天眼通,叫極清淨天眼。先前臨死的時候,長時所習的我愛會活動,而愛著這個臭皮囊。我愛類,是類似。第七識有我愛,而第六識也有我愛,是一類,是相類似,所以叫做類。但是第七識的我愛,是俱生,第六識的我愛,是分別,也有俱生的我愛。那個有情就在中有出現的那個時候,先前我愛類不再活動,因為已經把身體棄捨,有中有的生命出現。所以,我愛類不再現起。但是,對現在所接觸的境界有愛著心。中有,先我愛雖然不活動,接觸境界時,還是生起戲論愛。這個中有,隨他的業力所應該投生的地方,或者是人間,或者天上,或者三惡道。中有的樣子,就是他當生在什麼地方、什麼果報,就是那一類的形相的中有而生。譬如說是做老鼠的話,中有就是老鼠的樣子。若做人,中有就像人的樣子。若做天,就是天的樣子。隨所當生的果報處,即彼果報的形類出來中有。
sa ca viśuddhasya divyasya cakṣuṣo gocarībhavati / tasmin samaye sa pūrvaka ātmabhāvābhilāṣo na punaḥ samudācarati vijñānasya pratiṣiddha- tvāt /viṣayaprapañcābhilaṣas tu samudācarati /yatra ca anena upapattavyaṃ tad-ākṛtir eva antarābhavo jāyate /

又中有眼猶如天眼,無有障礙,唯至生處。所趣無礙,如得神通,亦唯至生處。又由此眼,見己同類中有有情及見自身當所生處。又造惡業者,眼視下淨,伏面而行。往天趣者上,往人趣者傍。
[]又中有的五蘊上面的眼根,像天眼似的,在眼所見色的境界上,無有障礙,只是,能看見生處無障礙,不是普遍一切無障礙。想要到什麼地方,也無有障礙,就像得神足通的境界似,沒有障礙,只是到投生的地方無障礙。又由於有這樣的眼睛,能看見自己的同類的中有有情。中有與中有是同類,若是天的中有,能看見人的中有,乃至三惡道的中有,都能看見,因為都是中有,中有能見中有。也能看見他生到什麼地方。又造惡業的人,眼睛是向下看,就看到三惡道的地方很美妙,生歡喜心。他的面是向下而活動,所以眼睛向下看。若生到天上,面向上而走路。若是往人趣,就是向前走。
tasya ca divya-cakṣur iva cakṣur na vyāhanyate yāvad upapatty-āyatanāt / gatir api na vihanyate yathā ṛddhimato yāvad upapatty-āyatanād eva / sa tena cakṣuṣā atmasabhāgān āntarābhavikān sattvān paśyati teṣāṃ ca upapattis-thānam ātmanaś ca / duṣkṛta-karma kāriṇām adhaś cakṣur viśudhyate / avāṅ-bhukhaś ca gacchati / ūrdhvaṃ deva-gāmināṃ / manuṣya-gāmināṃ punas tiryak//

又此中有,若未得生緣,極七日住。有得生緣,即不決定。若極七日未得生緣,死而復生,極七日住,如是展轉未得生緣,乃至七七日住,自此以後,決得生緣。又此中有七日死已,或即於此類生。若由餘業可轉中有種子轉者,便於餘類中生。
[]又此中有,若是沒能得到成就生命的因緣,極長的時間就是生七天,壽命只有七天。若是有得生的因緣,就不一定。若是壽命只能七天,沒能遇見出生的因緣,死而復生,是第二個七,還是最長是七天。如是輾轉沒得生緣,輾轉最長,就是七個七天。從這以後,決定得到生命成就的因緣。又這個中有,只能活七天,不能超過七個七天。那個眾生若是應該做牛,中有就是牛的形相,這時候,牛的果報開始,但不是正式,還要到牛的世界投胎,所以是或即於此類生。或,有個不定的意思。若是有其他的業力能轉變中有種子,就跑到別的眾生類得果報,就是轉變。譬如說業力是在人間受生,如果沒有緣,人的果報不能得,業力就潛伏下來,別的業力出現,就跑到別的眾生那裏受果報。這是可轉變。
sa punar antarābhavaḥ saptāhaṃ tiṣṭaty asaty upapatti-pratyaya-lābhe / sati punaḥ pratyaya-lābhe 'niyamaḥ / alābhe punaś cyutvā punaḥ saptāhaṃ tiṣṭhati yāvat sapta saptāhāni tiṣṭaty upapatti-pratyayam alabhamānaḥ / tata ūrdhvam avaśyam upapatti-pratyayaṃ labhate / tasya ca saptāha-cyutasya kadācit tatra eva abhinirvṛttir bhavati / kadācid anyatra visabhāge sacet karmāntara-kriyā parivarteta tad-antarābhava-bījaṃ parivartayati //

又此中有有種種名。或名中有,在死、生二有中間生故。或名健達縛,尋香行故,香所資故。或名意行,以意為依往生處故。此說身往,非心緣往。或名趣生,對生有起故。當知中有,除無色界一切生處。
[]又這裏邊說的中有,有各式各樣的名稱。a)或名字叫做中有,為什麼立這樣的名稱呢?因為在死有和生有,這兩個有的中間出現,所以名之為中有。死有,就是本有的最後一剎那,生命結束的時候,名為死有。生有,就是生命開始的那一剎,名之為生有。在這兩個有的中間,也有生命存在的,就叫做中有。b)或名健達縛,就是尋香行。因為要飲食,以維持生命,所以到各處走,為了尋找食品的香,以香為食,所以叫做尋香行。他的生命要香的氣味來滋養,所以叫做尋香行。c)或名意行,因為中有,是以意為依止處,以意往生投胎的那個地方,到受生的那個地方,所以叫做意行。心到那個地方,叫做意行。但是這裏又不是這樣意思,是身往。到受生的地方,是全部的色、受、想、行、識的五蘊身都去,不只是心。不是心裏面打妄想,想到那裏,是全部的身體都去,所以叫做身往。d)或名趣生,就是急急的希求到一個地方受生,叫做趣生。趣生,就是趣求生有的現起,希望新的生命能夠正式的現起來。當知中有這個生命是要減除無色界的一切生處。無色界的一切生處,就是四空天:空無邊處天、識無邊處天、無所有處天、非非想處天,是沒有這個中有。因為無色界天,只有受、想、行、識,四個蘊,沒有色蘊。中有裏面是有色,所以無色界的眾生是沒有這個中有。若四個空定修成功,死亡的時候,就在無色界天。
tasya punaḥ paryāyā antarābhava ity apy ucyate maraṇabhavotpattibhavayor antarāle prādur-bhāvāt / gandharva ity ucyate gandhena gamanād gandhena puṣṭitaś ca / manomaya ity ucyate tan-niśritya manasa upapatty-āyatana- gamanatayā / śarīra-gatyā ca punar na alamyana gatyā / abhinirvṛttir apy ucyate upapatter ābhimukhyena nirvartanatayā // sa punar antarābhva ārūpyopapatty-āyatanaṃ sthāpayitvā draṣṭavyaḥ //

又造惡業者,謂屠羊、雞、豬等,隨其一類,由住不律儀眾同分故,作感那落迦惡不善業及增長已。彼於爾時猶如夢中,自於彼業所得生處,還見如是種類有情及屠羊等事。由先所習喜樂馳趣,即於生處境色所礙,中有遂滅,生有續起。彼將沒時,如先死有,見紛亂色。如是乃至生滅道理,如前應知。
[]又這個眾生在世間,造罪過的事情,什麼事情呢?就是屠羊、屠雞、屠豬等,以此為生活,以此為職業。隨這個人在做這一類,或是屠羊、或者是屠雞、或者是屠豬,或者又屠羊、屠雞、屠豬等等。由於住不律儀眾同分的緣故。眾同分,就是這麼多的人,彼此有相似性,彼此有相通的地方,就叫做眾同分。人和人是同分,而人裏面又是各式各樣的情形,一類一類,彼此相通,叫同分。什麼是律儀?制惡之法名之為律,停止一切有罪過的事情,不許做惡,這樣的法,這樣的戒,叫做律。儀,行於律戒,身行、語行、意行,這三業要隨順於律,能這樣隨順,就叫做律儀。律,是指法上說,這個法在人的身、口、意上實行,就叫做儀。或者內調身、口、意三業,或者是內淨三業,這叫做律。外應真則,名之為儀。外面的行為符合佛所說的真實法則。現在屠羊、雞、豬等這一類人,是不律儀,不守佛的戒法。住,他心甘情願,心裏面很歡喜,願意以此為職業,從這個時候開始就是不律儀眾同分,一直的不棄捨這種事,叫做住。從他開始入這一行,願意很歡喜做這種惡事,這個時候就有不律儀的無表色,這也就是有不律儀的體,等於發心,以後就作屠羊及豬這種事,做這種業,就是感那落迦的惡不善業。這個惡不善業,就是有罪過,沒有功德,這種業力能夠招感那落迦的苦惱,他一直的做,這個罪過一直在增長。那個人到臨死的時候,就像在做夢似,他自己對於他所造的那個惡不善業,所得受生的地方,就是地獄,就在那個地方看見有很多雞、很多豬、很多羊,也有很多殺豬、殺羊的人在那裏。看到有人在那裏屠羊、殺雞、殺豬這些事情。由於在生前的時候,是做這種事情,現在一看見,心裏面很歡喜,很快的跑到那裏。就在受生的那個地方,那個境界當然是有色相,就障礙住,不能到別的地方,就在這留下來。他一歡喜那個境界,中有就悶絕,死了。地獄的那個生命,一剎那無間相續的現起,就得果報。那個造那落迦業,感那落迦惡不善業的那個眾生,將要死沒的時候,就像前面說中有還沒出現的時候,死有的那個時候,見到一種不正常,變怪的一些雜亂的境界,苦惱而死。死生同時,如稱兩頭低昂等等的生滅道理。以及前面又說:由二種因增上力故,從自種子即於是處,無間得生,這個道理。就是有名言種子的熏習,加業種子的熏習,這兩種力量使令他得果報。如前應知。
sacet punas tena akuśala-karma-kāriṇa urabhrika-bhūtena vā kokkuṭika- bhūtena vā saukarika-bhūtena vā ity anyatamānyatam asminn asaṃvarika- nikāye vyavasthitena naraka-saṃvartanīyaṃ pāpakam akuśalaṃ karma kṛtaṃ bhavaty upacitaṃ sa tathābhūtān eva sattvāṃs tathā karmāṇy upapatty-āyatane paśyati tāṃś ca urabhrādīn svapnavat / sa pūrvābhyāsābhi- ratyā tatra eva anudhāvati / tasmiṃś ca upapatti-sthāna-rūpe pratihatasya abhavīyate[?] so 'ntarābhava upapatti-bhavaś ca nirvartate tasya / tasmāc cyavamānasya yathā-pūrvaṃ maraṇa-bhave vyākulaṃ rūpa-dadarśanaṃ tatha eva bhavati / utpāda-nirodha-yogaś ca pūrvavad draṣṭavyaḥ //

又彼生時,唯是化生,六處具足。復起是心而往趣之,謂我與彼嬉戲受樂,習諸伎藝。彼於爾時顛倒,謂造種種事業及觸冷、熱。若離妄見,如是相貌尚無趣欲,何況往彼。若不往彼,便不應生。如於那落迦,如是於餘似那落迦鬼趣中生,當知亦爾,如癭鬼等。又於餘鬼、傍生、人等及欲、色界天眾同分中,將受生時,於當生處見己同類可意有情,由此於彼起其欣欲,即往生處,便被拘礙。死生道理,如前應知。
[]又生有生的時候,地獄裏面沒有胎生、卵生、濕生,唯是化生,無而忽有,因為業的增上力,眼、耳、鼻、舌、身、意,一下子就現起,六處都是具足。在中有的時候,他看見那個境界,心裏面妄想,生起這樣的心情,跑向那裡。心裏想:那些人在那殺豬、殺羊,正合我意,我和他們在一起,嬉戲,會得到快樂,可以習學很多的技能。歡喜、願意到那邊。那個有情在那個時候,他是糊塗、顛倒。什麼糊塗呢?心裏想在這裏殺豬、殺羊,做種種事業,接觸到冷的事情,或者是熱的事情。接觸到冷,希望熱。若接觸熱,就希望冷。希望冷,就下寒冰地獄。若希望熱,就是猛火地獄。若是沒有這個錯誤的看法,那個猛火的境界,寒冰的境界,很多很多苦惱的事情,怎麼會歡喜去呢?尚且沒有求的欲,何況還到那邊呢?若不去,就不會下地獄。因為有妄見,所以下地獄。像這個墮落那落迦的有情,經過的情形是這樣。對於其餘的像地獄,與地獄的苦惱相似的鬼趣中生,和這裏一樣,也是這次第。如癭鬼等,癭鬼,就是這個鬼的脖子那裏,有一個大包,這種痛苦使令他不能吃飯,不能有飲食。這種鬼的世界和地獄相似。又於其餘的鬼趣的眾生、旁生、或者是人,及欲界天、色界天,眾同分裏面,將要受果報的時候,於當生處,看見他自己一類可意有情。由於看見這種境界,對於投生的人來說,發起歡喜心,願意到那邊,到那個地方的時候,就被困住。死生道理,如前應知。
sa tatra upapādukaḥ paripūrṇa-ṣaḍ-āyatanaś ca jāyate / sa evaṃ-citta upasaṃkrānto bhavati / ebhir ahaṃ sārdhaṃ krīḍiṣyāmi ramiṣyāmi paricārayiṣyāmi śilpaṃ śikṣiṣyāmīti / sa tatra viparyāsādi vidhaiḥ karma kāraṇaiḥ kāryate/ mahā-paridāhaṃ ca spṛśati / anyathā punas tādṛśaṃ darśanaṃ vinā tasya tatra gamanābhilāṣa eva na syāt / kutaḥ punar gamanam/ ato na gacchet tataś ca na upapadyate // yathā naraka evaṃ naraka-sadṛśeṣu preteṣu utpādo draṣṭavyaḥ / gala-gaṇḍādiṣv anyeṣu punas tiryak preteṣu manuṣyeṣu kāmāvacareṣu rūpāvacareṣu ca deva-nikāyeṣu upapadyamāna ātmasabhāgān abhipramodamānān sattvān paśyaty upapatty- āyatane / tatas tatra pūrvavad ratim abhilāṣaṃ ca utpādya gacchati / tatra ca upapatty āyatane pratihatasya cyutir upapattiś ca pūrvavad draṣṭavyā //

又由三處現前,得入母胎。一、其母調適,而復值時。二、父母和合,俱起愛染。三、健達縛正現在前。復無三種障礙,謂產處過患所作,種子過患所作,宿業過患所作。[]又胎生這件事,和前面的地獄、餓鬼、畜生又有不同,要三處現前,阿賴耶識才能夠入母胎。哪三處?一、他的母親四大要調和,沒有病。又要遇見正要受孕的那個時候。第二父母和合,俱起愛染。三、健達縛正現在前。又沒有三種障礙,才能入母胎。第一、產處過患所作的障礙,第二、種子過患所作,第三、宿業過患所作。
tatra trayāṇāṃ sthānānāṃ sammukhī-bhāvān mātuḥ kukṣau garbhasya avakrāntir bhavati / mātā kalyā bhavati ṛtumatī / mātā-pitarau raktau bhavataḥ sannipatitau/ gandharvaś ca partyupasthito bhavati / sacet tatra trividho 'ntarāyo na bhavati yonidoṣakṛto bījadoṣakṛtaḥ karmadoṣakṛtaś ca /

云何產處過患?謂若產處為風熱癊之所逼迫,或於其中有麻麥果,或復其門如車螺形,有形有曲,有穢有濁。如是等類產處過患應知。云何種子過患?謂父出不淨非母,或母非父,或俱不出,或父精朽爛,或母,或俱。如是等類種子過患應知。云何宿業過患?謂或父或母不作、不增長感子之業,或復俱無。或彼有情不作、不增長感父母業;或彼父母作及增長感餘子業。或彼有情作及增長感餘父母業。或感大宗葉業。或感非大宗葉業。如是等類宿業過患應知。若無如是三種過患,三處現前,得入母胎。
[]1)什麼是產處過患?若生產之處為風的病、熱的病、癊的病所逼迫,或於其中有麻、麥、果的大小。或復其門如車螺形,有形、有曲、有穢、有濁。如是等類,產處的過患應知。2)什麼是種子過患呢?父親出不淨,母親沒有出不淨。或者母親出不淨,而不是父親。或者父母兩個都沒有出不淨。或父精朽爛,或母也是朽爛,或者都是朽爛。如是等類叫做種子過患應知。父母的所遺出來的不淨,叫做種子。3)什麼叫做宿業的過患呢?或者是父親,或者是母親,沒有造作,或造而不增長能感得兒子的業力。或者父親、母親都沒有造這種業。或者是中有那個人,沒有造作,或者造而沒有增長,有這個業,但力量不夠,也不能夠感父母業。或彼父母,作及增長感另外的人,這個有情就不能入母胎。或彼有情,作及增長感別的父母業,也不能在這個父母投胎。或感大宗葉業,或感非大宗葉業。大宗業是什麼呢?譬如說是皇帝這富貴的人家。宗者,族也。在一個族姓裏邊,他最有權威,一代一代的傳下來,就像一葉一葉的那樣,就是一事一事的傳下來。這些差別的情形叫做宿業過患應知。若無如是三種過患,也三處現前,阿賴耶識就入母胎。
tatra katame yoni-doṣāḥ / saced yonir vātopastabdhā bhavati pittopastavdhā vā tila-madhyā vā śakaṭa-mukhī vā śaṅska-mukhī vā saliṅgā savaṅkā sa-doṣā sakaṣāya ity evaṃ-bhāgīyā yonidoṣā veditavyāḥ // bīja-doṣāḥ katame / sacet pitur aśucir mucyate na mātuḥ / mātur vā mucyate na pituḥ / tad-ubhyor vā na mucyate / mātur vā pūtiko bhavati pitur vā tad-ubhayor va ity evaṃ bhāgīyā bīja-doṣā veditavyāḥ // karma-doṣāḥ katame / sacen mātrā vā pitrā vā putra-saṃvartanīyaṃ karma na kṛtaṃ bhavaty upacitam ubhābhyāṃ vā / punas tena vā sattvena mātā-pitṛ-saṃvartanīyaṃ karma na kṛtaṃ bhavaty upacitaṃ / tābhyāṃ vā mātā-pitṛbhyām anyā-dṛśa-putra-saṃvartanīyaṃ karma kṛtaṃ bhavaty upacitaṃ / tena vā sattvena anyā-dṛśa-mātā-pitṛ- saṃvaṛtanīyaṃ karma kṛtaṃ bhavaty upacitaṃ /maheśākhya-saṃvartanīyam amaheśākhyasaṃvartanīyaṃ va ity evaṃ bhāgiyāḥ karmadoṣāḥ veditavyāḥ / eṣāṃ doṣāṇām abhāvāt tyāṇāṃ ca sthānānāṃ sammukhībhāvād garbhasya avakrāntir bhavati //

彼即於中有處,自見與己同類有情,為嬉戲等,於所生處,起希趣欲。彼於爾時,見其父母共行邪行所出精血,而起顛倒。起顛倒者,謂見父母為邪行時,不謂父母行此邪行,乃起倒覺,見己自行。見自行已,便起貪愛。若當欲為女,彼即於父便起會貪。若當欲為男,彼即於母起貪亦爾。乃往逼趣,若女於母,欲其遠去。若男於父,心亦復爾。生此欲已,或唯見男,或唯見女。如如漸近彼之處所,如是如是漸漸不見父母餘分,唯見男女根門。即於此處,便被拘礙。死生道理,如是應知。
[]那個有情就在中有活動的地方,看見以前共同合作的人,心裏歡喜,對於所生處,起希趣的一種欲,希望能到那裏,有這樣的歡喜心。遠遠的看見同類有情,為了嬉戲等,願意到那裏,到了那裡又不是了,又看見父母共行邪行,所出精血,就起顛倒的錯誤的想法。起顛倒怎麼講呢?就是看見父母起邪行時,不認為是父母行此邪行,乃起錯誤的想法,見己自行。見自行已,便起貪愛。若這個眾生的業力,要使令他做女人,彼即對於父親生起和父親合會的貪心。若業力使令他要做男人,彼即於母起貪這樣。先有這樣的貪欲,而後到那裡,近趣彼處。若是女,願意他母遠遠的離開。若是男,願意他父親躲開。生這樣的心情以後,或唯見男,或唯獨看見女,如如的漸近彼之處所的時候,如是如是漸漸不見父母的餘分,唯見男女根門。即於此處,就把他困住,就是悶絕,中有就死。死生的道理,如是應知。
so 'ntarā-bhava-stha eva sabhāga-sattva-darśana-krīḍādy-abhilāṣeṇa gantu- kāmatām upapādayaty upapatty-āyatane / tasya mātā-pitṛ-sambhūte śukra- śoṇite viparyastaṃ darśanaṃ tadā pravartate / tatra ayaṃ viparyāsaḥ / mātaraṃ ca pitaraṃ ca paśyaty anyonyaṃ viprati-padyamānaṃ / na ca tatra matā-pitros tadā vipratipattir bhavati / sa viparyasta-buddhis tadā paśyati māyā-kṛtam etat /tāṃ ca vipratipattiṃ /dṛṣṭvā tasya tatra saṃrāga utpadyate / sacet strī bhavitu-kāmo bhavati puruṣe saṃrāgaḥ saṃvāseccha utpadyate / sacet puruṣo bhavitukāmo bhavati tasya striyāṃ saṃrāgaḥ saṃvāseccha utpadyate / tatas tat samīpaṃ ca gacchti / striyaś ca stry-apagamaneccha utpadyate puruṣasya ca puruṣāpagama-necchā / tad-utpādāc ca puruṣam eva vā kevalaṃ paśyati striyaṃ vā / sa ca yathā yathā taṃ deśam upasliṣyate tathā tathāsya tad anyeṣām aṅgānāṃ darśanam avahīyate / yoni-darśanaṃ vā puruṣendriya darśanaṃ vā kevalaṃ pratyupasthitaṃ bhavati / tatra ca asya pratighātāt / tasya cyutir upapattiś ca pūrvavad veditavyā //

若薄福者,當生下賤家,彼於死時及入胎時,便聞種種紛亂之聲,及自妄見入於叢林竹葦蘆荻等中。若多福者,當生尊貴家,彼於爾時,便自聞有寂靜美妙可意音聲,及自妄見昇宮殿等可意相現。
[]入胎那位眾生,假設是少福德的人,要生到貧苦的人家裏頭,他在死亡的時候,乃至到入胎的時候,在這一段時期內,就會聽到很多的雜亂、不可愛的聲音。及他自己虛妄的看見,入在叢林裏面,或者是竹、葦裏面,或者是蘆、荻等中,他不知道是入胎,就感覺是到這些地方。若是多福德的人,當生尊貴家,彼於爾時,便自聞有寂靜、美妙可意的音聲。及自己錯誤、虛妄的看見,升到宮殿裏面,他不知道是入胎,認為是到宮殿裏面去。宮殿裏面的境界,是令人很滿意的境界,有這樣的相貌顯現出。
saced alpa-puṇyo bhavati nīceṣu / kuleṣu pratyājāyate tasya cyuti-kale praveśa-kāle ca kolāhala-śabdo naḍa-vana-gahanādi-praveśaś ca nimittaṃ prādur bhavati // sacet sukṛta-karma-kārī bhavaty ucceṣu kuleṣu pratyājāyate / tasya praśānta-madhura-śabda-prādur-bhāvaḥ prāsāda vimānādi-sthānārohaṇaṃ ca nimittaṃ prādur bhavati //

5.2.15.2.生有
爾時父母貪愛俱極,最後決定各出一滴濃厚精血。二滴和合住母胎中,合為一段,猶如熟乳凝結之時。當於此處,一切種子、異熟所攝、執受所依阿賴耶識和合依託。
[]這個時候,中陰身要入胎的時候,父親、母親貪愛俱極,最後決定,各出一滴濃厚的精血。二滴和合,住母胎中合為一段,猶如熟乳凝結之時的相狀。當於此處,一切種子異熟所攝執受所依阿賴耶識,和合依托。阿賴耶識有三個相貌,第一個是一切種子的相貌,儲藏一切種子。第二,阿賴耶識是異熟所攝,是屬於果報。一切種子是因,異熟所攝就是果。第三,執受所依,阿賴耶識,和熟乳凝結的這一段物質,和合起來叫做執。因為執,所以也就有受,也就有感覺。熟乳凝結的那一段,是生命的所依體,要阿賴耶識執受才可以,不執受就是不能受孕。阿賴耶識同熟乳凝結的一段和合,阿賴耶識以凝結的熟乳為所依止處,就寄托在那裏。但是反過來說熟乳凝結,也以阿賴耶識為依托,互相依托。所以識緣名色,名色緣識。
tatra saṃraktayor mātā-pitros tīvrāvasthāgate rage ['vasāne] śukraṃ mucyate/tvadante ca avaśyam ubhayoḥ [śukra] śoṇitabinduḥ prādur bhavati / dvayor api ca tau śukra-śoṇita-bindū mātur eva yonau miśrī bhūtau śaraṃ baddhā tiṣṭhata eka piṇḍī-bhūtau tad yathā pakvaṃ payaḥ śita-bhāvam āpadyamānaṃ / [tatra] sarva-bījakaṃ vipāka-saṃgṛhītam āśrayopādānād ālaya-vijñānaṃ sammūrcchati //

云何和合依託?謂此所出濃厚精血,合成一段,與顛倒緣中有俱滅。與滅同時,即由一切種子識功能力故,有餘微細根及大種和合而生,及餘有根同分精血和合摶生。於此時中,說識已住,結生相續,即此名為羯羅藍位。此羯羅藍中,有諸根大種,唯與身根及根所依處大種俱生。即由此身根俱生諸根大種力故,眼等諸根次第當生。
[]什麼是和合依托?就是父母所出濃厚精血,合成一段,因為生有一現前,中有就滅。中有是個顛倒的因緣,這些虛妄的聞見,生貪愛心,都是顛倒。和中有滅的同時,生有就現前,是什麼情形呢?就是阿賴耶識裏面種子的能力,由種子發生作用,就在胎裏面有另外一種微細的五淨色根,以及地、水、火、風的大種,和合而出現。另外還有根同分,什麼是根同分?就是淨色根的同分,就是浮根塵,肉眼所見的眼、耳、鼻、舌、身。浮根塵和淨色根是同分,彼此有點相似。根同分究竟是什麼呢?就是精血和合,積聚在一起出現。就在淨色根和浮根塵已經和合而生,這個時候,就是說阿賴耶識住在這個合成一段的裏面。和合而生,生命就相續下去。由本有的生命死掉,中有相續下來。中有死掉,生有又相續下來,生命是有變化,但是相續不斷。這個時候,這就是羯羅藍的這一個階段。入胎以後一共有八個次第,現在是第一個次第。這個羯羅藍的這一段物質裏面,有眼根、耳根、鼻根、舌根這四淨色根的大種,唯與身根大種在一起生。及身根的所依處,就是浮根塵。就是由於與這個身根同時生的諸根大種力故,就是眼、耳、鼻、舌諸根的大種的力量故,眼根那四根,次第出現。
kathaṃ punaḥ sammūrcchati / tena saṃjāta śareṇa śukra-śoṇita-piṇḍena saha tad viparyastālambanato 'ntarābhavo nirudhyate / tan nirodha-sama- kālaṃ ca tasya eva sarva-bījasya sāmarthyāt tad-anya-sūksmendriya-mahā- bhūta-vyatimiśro 'nyas tat sabhāgaḥ śukra-śoṇita-piṇḍo jāyate sendriyaḥ tasyāṃ ca avasthāyāṃ pratiṣṭitaṃ vijñānaṃ pratisandhir ity ucyate / sā ca asau kalalāvasthā / tāni ca tasya kalalasyendriya-mahābhūtāni kāyendriyeṇa eva saha utpadyante / indriyādhiṣṭhāna-mahābhūtāni ca tair eva indriya- mahābhūtaiḥ kāyendriyeṇa ca saha utpadyante /

又由此身根俱生根所依處大種力故,諸根依處次第當生。由彼諸根及所依處具足生故,名得圓滿依止成就。又此羯羅藍色,心心所安危共同,故名依託。由心心所依託力故,色不爛壞。色損益故,彼亦損益,是故說彼安危共同。又此羯羅藍,識最初託處,即名肉心。如是識於此處最初託,即從此處最後捨。
[]又同身根在一起又出現的根所依處大種力故,身根的浮根塵的大種力故,眼的浮根塵,乃至到舌根的浮根塵,也是次第的將會出現。淨色根有淨色根的大種,浮根塵有浮根塵的大種,都是依據大種而出現。大種從那裏來呢?是一切種子識功能力故。
由彼淨色根的諸根,及淨色根的依止處,就是浮根塵,這兩種全部的都出現,這個時候就叫做圓滿,依止成就。依止,就是為心心所法的依止處。淨色根要有浮根塵做依止,心心所法要以諸淨色根為依止。成就,淨色根、浮根塵時時的現前。又此羯羅藍色,與心心所法的安危是共同。有什麼傷害不安樂的事情,是共同的,就是安樂的時候也是共同的,所以叫做依托。怎麼叫做安危共同呢?由於心和心所法,依羯羅藍色為依托處,所以羯羅藍色不壞。如果羯羅藍色本身,被傷害受損,心心所法也是受到傷害。如果羯羅藍色滋養的很好,很健康,很正常,彼心心所法也是很正常,也是很明利。所以說心心所法,和羯羅藍色,是安危共同。又此羯羅藍色,是阿賴耶識最先寄托之處,寄托在那裏就叫做肉心。這樣,阿賴耶識在這個地方是最初寄托,要死亡的時候也是從這裏最後離開。
tatas tānīndriya-mahāka-bhūtāny upādāya cakṣur-ādīni indriyāṇi krameṇa niṣpadyante / indriyāṇāṃ tad-adhiṣṭhānānāṃ ca prādur-bhāvāt kṛtstra āśrayo niṣpanno bhavati pratilabdhaḥ tat punaḥ kalala-rūpaṃ taiś citta- caitasikair dharmair anyo-nya-[yoga]-kṣematayā sammūrcchitam ity ucyate / citta-vaśena ca tan na pariklidyate / tasya ca anugraha upaghātāc citta-caita sikānām anugrahopaghātaḥ / tasmāt tad-anyonya-yoga-kṣemam ity ucyate // yatra ca kalala-deśe tad vijñānaṃ sammūrcchitaṃ so 'sya bhavati tasmin samaye hṛdaya-deśaḥ / evaṃ hi tad vijñānaṃ yasmād eva deśāc cyavate tasminn eva deśe tat prathamataḥ sammūrchati/

復次,此一切種子識,若般涅槃法者,一切種子皆悉具足。不般涅槃法者,便闕三種菩提種子。隨所生處自體之中,餘體種子皆悉隨逐。是故欲界自體中亦有色、無色界一切種子,如是色界自體中亦有欲、無色界一切種子,無色界自體中亦有欲、色界一切種子。
[]復次,很多無量無邊的種子依止在識裏邊,但是還是有差別,什麼差別呢?若這個眾生有能力能夠入於第一義諦的涅槃,有漏的種子隨逐、依止這個識,無漏的種子也依附這個識裏面,一切種子都具足。若是不能夠入於涅槃,沒有入涅槃的法,就是沒有這個種子,缺少聲聞菩提、緣覺菩提、佛菩提,這三種菩提的種子,就永久的在生死裏流轉。隨這一個有情的業力,使令他到一個地方得果報,得到的生命體,也就是異熟所攝的阿賴耶識。其餘生命體的種子也都是隨著來,不會與識分離。所以欲界眾生的色、受、想、行、識這五個自體中,亦有色、無色界一切的種子。但是要使令它能夠現行,還要再努力,加強原來具足的種子的力量,才能夠升到色界天、升到無色界天。具足種子,所以若修行就能成功。欲界這樣,色界也是。色界天的眾生,阿賴耶識裏面,亦有欲界、無色界的一切種子。所以色界天的眾生死掉,有可能又是來到欲界來,也有到無色界天上。無色界天的眾生,阿賴耶識裏面也有欲界的種子,也有色界天的一切種子。所以無色界天的人死掉,可能來到欲界,也可能是到色界。
tat punaḥ sarvabījakaṃ vijñānaṃ parinirvāṇadharmakāṇāṃ paripūrṇabījam aparinirvāṇa-dharmakāṇāṃ punas trividha-bodhibījavikalaṃ // yaś ca kaścid ātmabhāvo 'bhinirvartate sarvo 'sau sarvātmabhāva-bījopagato veditavyaḥ // kāmāvacara ātmabhāve rūpārūpyāvacarasya apy asti bījaṃ / evaṃ rūpāvacare ['pi] kāmāvacarārūpyāvacarasya / a[ā]rūpyāvacare kāmāvacara- rūpāvacarasya //

5.2.15.3.本有
又羯羅藍漸增長時,名之與色平等增長,俱漸廣大,如是增長乃至依止圓滿。應知此中由地界故,依止造色漸漸增廣。由水界故,攝持不散。由火界故,成熟堅硬。由無潤故,由風界故,分別肢節,各安其所。
[]又羯羅藍,在母胎中逐漸地增長的時候,受、想、行、識和色,彼此是一樣在增長,都是漸漸的廣大起來。這樣不斷的增長,乃至到最後依止圓滿,淨色根與扶根塵都圓滿,一直到這個程度,叫做增長。為什麼能增長呢?應該知道此中增長是這樣。地、水、火、風這個造色,因為地界的力量,使令造色漸漸的增廣,由微小而逐漸地廣大。地界依止造色,而造色又是由地界成就。因為有水界的關係,地、水、火、風彼此能聯合在一起而不分散。由於有火大種,所以地、水、火、風會成熟,堅硬。由無潤故,由風界故,各式各樣的肢節分開,每一部分的肢節都能安在適當的地方。
tasmiṃś ca punaḥ kalale vardhamāne sama-samaṃ nāma-rūpayor vṛddhis tad-ubhayor viṃstīrṇa-taratopagamāt / sā punar vṛddhir yāvad āśraya- paripūrito draṣṭavyā / tatra pṛthivī-dhātum upādāyarūpaṃ vardhate vistīrṇa- taratāṃ gacchati / āb-dhātuḥ punas tad eva saṃgṛhṇāti / tejo-dhātus tad eva paripācayati / vāyu-dhātur aṅgāni vibhajati saṃniveśayati /

又一切種子識,於生自體,雖有淨、不淨業因,然唯樂著戲論為最勝因。
[]又一切種子識,對於所得到的果報體裏面,他們的關繫是什麼樣子呢?這裏分三類。第一個名言習氣。什麼是習氣?內心在一切的境界上的虛妄分別,時時的這樣分別、思惟、妄想,對阿賴耶識就熏習一種氣氛,就叫做種子。熏習是現在,種子就為以後的分別、思惟、說話、做事的一種功能,再現起這種活動的功能。什麼是是名言習氣?名,就是名字。言,就是語言、說話。先有思想而後才能說話,先有名字,心才能夠思想,有名字才能說話,所以名字、思想、語言是不可分離。這個生命體的出現,當然要有淨不淨業的力量,或者是淨業、或者是不淨業,能夠牽引到人間,或者牽引到天上,或者牽引到地獄,業有這個力量。可是樂著戲論的名言種子,才是得果報的最強大力量,所以稱為親生,種子對於生此果報而言,關繫太密切。所以,名言種子對於得果報體是為最勝因。
tasyāṃ punaḥ sarva-bījakāyām ātma-bhāvābhinirvṛttau śubhāśubha-karma- hetutve 'pi sati prapañcābhiratir eva kāraṇaṃ draṣṭavyaṃ /

於生族姓、色力、壽量、資具等果,即淨、不淨業為最勝因。
[]第二個業習氣。什麼是業習氣?也還是內心的分別、思惟,或者是表現在語言、行動上,就加強熏習的的力量。或者是善業、或者是惡業、或者是無記業,這樣熏習的種子就叫做業習氣。業習氣有什麼樣的作用呢?於生族姓、色力、壽量、資具等果就是以淨不淨業最勝因。什麼是族姓?就是彼此有血統的關繫的親屬,叫做族姓。色,就是身體表現於外的形相,面貌端嚴、或者是丑陋,叫做色。力,或是身體健康,或者多疾病;或者有智慧力,或者是沒有智慧;或者是做事有能力,或者是沒有能力。壽量,就是這壽量比一般長,或者是很短。資具,生活的資具很豐富或者是缺少。等果,這些都是所得的果報。這些事情的差別相是什麼原因呢?就是淨業、不淨業為他最殊勝的一個原因。若做淨業,做一些善業,生的族姓,或者色、力、壽量、資具等都是如意。如果做不淨業,族姓、色、力、壽量、資具等就是不如意。名言習氣和淨不淨業對比起來,名言習氣在這裏來說,就叫做引業;淨不淨業這個地方,叫做滿業。引業是什麼呢?就是它的力量能引導你到某一道,名言種子有這個力量,但是也要淨不淨業有支種子幫助。什麼是滿業?就是到六道的某一道裏,影響族姓、色、力、壽命、資具等的力量,令其圓滿。所以,各式各樣的差別的果報,就是由淨不淨業為最勝因,所以叫做滿業。
kula-bala-rūpāyur-bhogādikasya tu phalasya prādhānyena śubhāśubhaṃ karma kāraṇaṃ //

又諸凡夫,於自體上計我、我所,及起我慢,一切聖者觀唯是苦。
[]第三類的習氣,叫我執習氣。什麼是我執習氣呢?沒有見到法性理的凡夫眾生,就在自己的色、受、想、行、識的生命體上面,執著、衡量、思惟、觀察我我所。這個色、受、想、行、識,只是因緣所生法,剎那剎那變化,這裏面沒有所執著、常恒住不變異的我,但是就執著有我,有我所有的一切法。執著有我、我所,也會生起我慢,就是高慢:我比你強。有我的時候,就愛著這個我;因為愛著這個我,就生出貪、瞋、癡的一切煩惱,這樣,名言習氣、淨不淨業的業習氣,就都生起,凡夫就是這樣。一切的聖人也是觀察自體,觀察色、受、想、行、識的自體只是苦惱而已,那有我、我所可得。為什麼說是苦?通常說的八苦之中的七苦,生、老、病、死苦、愛別離苦、怨憎會苦、求不得苦,這七種苦誰都知道。但是行苦,這種不苦不樂的也是苦,一般人是不知道。譬如得到色界定、無色界定的人,或是色界天、無色界天的人,在佛法來看,也是行苦。這種苦唯有聖人才能觀察到那是苦,凡夫不知道。聖者能觀察自體是無常、是無我,能夠與第一義諦相應,那麼名言種子、業習氣、我執習氣就都寂滅,就是離苦得樂。
tatra ca atma-bhāve bālānām aham iti vā mama iti vāsmi iti vā bhavati / āryāṇāṃ punar duḥkham ity eva bhavati /

又處胎分中,有自性受,不苦、不樂,依識增長。唯此性受,異熟所攝。餘一切受,或異熟所生,或境界緣生。又苦受、樂受或於一時從緣現起,或時不起。
[]又處胎分中,就是中有死掉,生有、本有現前的時候,還沒有出胎,就在胎裏面的時候。分者,位也,就在這個階段的時候。有一個自性受。自性受是什麼呢?外邊的因緣沒有來干擾,本身有一種感覺,這叫做自性受,不感覺到苦、也不感覺到樂。這個受以阿賴耶識為依止處,不斷的延續、生長下去。唯此自性受是屬於果報本身的一種覺受,其實就是阿賴耶識的受,不苦不樂受、無記受。其餘的一切覺受,或是由果報生出來,也就是業力所生。過去的善業,從異熟識裏面發生作用的時候,引來一些如意的事情,就有樂受。如果有罪業,從異熟識裏面發出來作用的時候,引來一些苦惱的事情,就有苦受。或者是由外面境界的因緣關繫,所以生起苦受、樂受、或者不苦不樂受。又日常生活的苦受和樂受,有的時候,從外面的因緣沖擊,顯現出來。或者有的時候,沒有因緣沖擊,不苦、不樂,不現起苦、樂受,就是無常變化。自性受沒有這種分別,一切時都是有,但是有時覺知、有時不覺知。
prakṛtyā ca garbhāvasthāyām aduḥkhā-sukha-vedanā-pratiṣṭhitaṃ vijñānam upacīyate / sa eva ca tatra vedanā vipāka-saṃgṛhītā / tad anyat tu sarvaṃ veditaṃ vipākajaṃ vā viṣayapratyayaṃ vā / tatra sukha-duḥkham ekadā pratyaya-saṃmukhī-bhāva utpadyate / ekadā na utpadyate //

又種子體,無始時來相續不絕。性雖無始有之,然由淨、不淨業差別熏發,望數數取異熟果,說彼為新。若果已生,說此種子為已受果。由此道理,生死流轉,相續不絕,乃至未般涅槃。
[]又,阿賴耶識裏面的一切種子,從久遠以來,是相續不斷。因為我們不斷的相續分別、虛妄分別,所以種子也就是相續不斷。熏成種子以後,在沒有得果報的時候,一直的在阿賴耶識裏面相續不斷。種子的體性,雖然從無始以來就有,就是名言種子雖然是有力量,但是不能自己得果報,要由淨業、罪業的不同,來熏習它,力量就強大,就和業種子和合起來,得果報。這個種子,與數數的得果報,相比對的來說,就說它是新。因為要淨不淨業的新熏它才能得果報,就是有業種子的幫助它才能得果報,所以就說它為新。但它本身實在是無始就有,因為要假藉新的淨不淨業的種子熏習它,才能得果報。若是果報已經現前,就說此種子已經得果報。就是有感覺,感覺到苦,或是感覺到樂,也是得果報。由這樣的道理,種子在阿賴耶識裏面,一受熏發,就要得果報,使令眾生生了又死,死了又生,相續的活動不斷絕,一直的相續下去。到什麼時候才停下來呢?就是要得涅槃。得涅槃以後,一切法不受,就不熏習,不造業,就沒有生死果報可受。
sa ca bīja-santāna-pravandho 'nādi-kālikaḥ / anādikālikatve 'pi śubhāśubha- karma-viśeṣa-paribhāvanayā punaḥ punar vipākaphala-parigrahān navī- bhavati/ prādurbhūte ca phala upayukta-phalaṃ bhavati tad-bījaṃ / evaṃ hi saṃsāra-prabandhaḥ pravartate yāvan na parinirvāti /

又諸種子未與果者,或順生受,或順後受,雖經百千劫,從自種子一切自體,復圓滿生。雖餘果生要由自種,若至壽量盡邊,爾時此種名已受果。所餘自體種子未與果故,不名已受果。
[]又,內心的虛妄分別,在阿賴耶識裏面熏成種子,不斷的熏習,形成很多的種子,還在那裏面。在裏面它不得果報嗎?不是,一定是要得果報。或順生受,或順後受這兩種,其實是三種。第一種就是順現受,造這種業,現在就得果報,這只是滿業,而不是引業。第二種就是順生受,就是第二生受果報。什麼是順?利益的意思,因能利益果,就叫做順。譬如做善業能利益你得一個可愛的果報,因能利益果。或是受的意思,做善得樂果,叫做順。第三種就是順後受,就是第三生以後才能得果報。雖然經過百千劫那麼長遠的時間,這個種子在阿賴耶識裏面不失壞,還是從百千劫前栽培的種子,得到那個自體的果報,還是會圓滿的生起來。這是說定受業。怎麼樣叫定受業呢?就是故思造業。為了達成某一種願望,心裏面考慮、計劃,然後采取行動,把這件事做圓滿,做完心裏面很快樂,這就是定業。假設做完,後悔,這業力得不得果報?不一定。做了以後還要再做,這就是決定得果報,因為它的力量強大,這叫定業。若是定業,就是要重、有力量。所以業有定受業、有不定受業,而有輕、有重的不同。如果是重業,決定是要受果報,不過時間不一定,時間有順生受、有順後受。其中一個種子得果報,而其餘的也會有果報出現,決定是要由它自己本身的種子為因緣,才能得果報。但是要等到現在這個果報的壽量結束的時候,那個時候,成熟的種子才可以起現行得果報。異熟果一定是前一個果報結束,後一個果報才能出現,叫做爾時此種名已受果,已經給你一個果報,給你享受,或者是樂的果報,或者是苦的果報。已受果揀除,所剩餘的自體種子,就是能得果報自體的種子,沒有給果報,所以不名為已受果。
yāni punas tatra ādatta-phalāni bījāni tāni kānicid upapadya vedanīyāni bhavanti / kānicid apara-paryāye vedanīyāni / kalpa-śata-sahasraiḥ svabījataś ca punas teṣām ātma bhāvānāṃ paripūrir bhavati // yad apy anyat phalam utpadyate tad api svabījād eva / kṣīṇāyupaś ca atratad bījaṃ paryupa-yukta-phalaṃ bhavati / śeṣāṇāṃ punar ātma-bhāvānāṃ bījāny adatta-phalatvān na upayukta-phalāni bhavanti /

又諸種子即於此身中應受異熟,緣差不受,順不定受攝故,然此種子亦唯住此位。是故一一自體中,皆有一切自體種子,若於一處有染欲,即說一切處有染欲。若於一處得離欲,即說於一切處得離欲。
[]前面是說定受,決定要受果報,屬於那一類。現在是不決定得果報所攝的一類。又一切種子識裏面的種子,得果報的時間,就是在現在的五蘊身裏面,應該得果報,但是因緣有一點不足,就不能受果報。什麼原因呢?因為他是屬於不決定這一類,所以就不一定得果報。這個原因在那裏呢?就是最初創造這樣的業力的時候,是屬於輕的業力,不是重業,屬於順現受,但是力量不夠,就順不定受攝。沒有受果報,這種子又怎麼情形?此種子也是一樣的安住在原來狀態,不變。所以每一個眾生他的果報體裏面,就是五蘊身裏面,或者是阿賴耶識裏面,普遍的都有一切果報的自體種子。就是欲界的六道眾生、色界天十八天、無色界四空處,這麼多類眾生的自體種子都是具足,但是有染淨之別。若是這一個眾生,在那一處,有染污欲的話,染污欲就是我愛,通於俱生的我愛、分別所生的我愛。有這個染污的愛,當然愛著自體,也是愛著一切境。那就是說,決定在一切處都是有染污欲。只要內心裏面有我愛,到地獄去也是有我愛,到餓鬼、畜生,來到人間、天上,乃至到非非想天也還是有欲,到任何地方都是有欲。若是佛教徒能修四念處,對一切境界也不愛、對於自我也不愛,這件事做成功,你在人間沒有這種染欲,那到天上也是沒有欲,到非非想天也是沒有欲。所以若於一處得離欲,即說於一切處得離欲。
yasya ca bījasya tasminn ātma-bhāve phalaṃ pratisaṃvedyam api pratyaya- vaikalyān na pratisaṃvedyate 'niyata-vedanīyasya tad api bījaṃ tad avasthaya eva avatiṣṭhate / ataḥ sarvātma bhāva-bījakatvāt pratyekaṃ sarvātma-bhāvānām ekatra rajyamānaḥ sarvatra rakto vaktavyaḥ / ekasmād virajyamānaḥ sarvasmād virakto vaktavyaḥ /

又於諸自體中所有種子,若煩惱品所攝,名為麤重,亦名隨眠。若異熟品所攝及餘無記品所攝,唯名麤重,不名隨眠。若信等善法品所攝種子,不名麤重,亦非隨眠。何以故?由此法生時,所依自體唯有堪能,非不堪能。是故一切所依自體,麤重所隨故,麤重所生故,麤重自性故,諸佛如來安立為苦。所謂由行苦故。
[]又在每一個眾生的阿賴耶識裏面有很多的種子,若是這個種子是屬於煩惱這一類,一動了的時候,不能修行,無堪能,給它安立個名字叫做粗重。它在阿賴耶識裏面隱藏著,也可以給它個名字叫做隨眠。粗重是什麼意思呢?就是無堪能,沒有能力修集功德,不能修奢摩他、毗婆舍那、無我觀。隨眠是什麼意思?就是煩惱,引來很多的苦惱,增長一些煩惱,所以叫隨眠。另外的意思,隨,就是隨逐阿賴耶識,儲藏在阿賴耶識裏面,隨逐不捨。眠,就潛伏在阿賴耶識裏面,就是在種子位的時候,在那裏不動。若是異熟品所攝,及餘無記品所攝,唯名粗重,不名隨眠。異熟品,就是這種種子是屬於得果報的這一類種子。譬如阿賴耶識是無記品,是個果報。其餘無記,就是其他的前六識,也不全是善、也不全是惡、也有無記,屬於無記性。就只能叫做粗重,就是無堪能性,不能夠修學善法,不能夠名之為隨眠,因為這種無記性,不是煩惱,不令你生煩惱,所以不名隨眠。若是你有信這種種子,無貪、無瞋、無癡、慚、愧這些善法的種子,他能做善法,能修學善法是這些力量。若信等善法品所攝的這些種子,有堪能性,所以不名粗重。能對治煩惱,不生煩惱,不令你苦惱,所以非隨眠。為什麼?由於這個信等善法的種子,若發生作用的時候,色、受、想、行、識這個生命體,它有能力、有堪能性,不是沒有能力。這個種子生起的時候,就是最好這個時候修行、學習佛法。因此,一切種子所依的自體,說是阿賴耶識,或者說是五蘊身,是一切粗重的煩惱品、或者是無記品的種子所隨,常隨逐它,依附在那裏面,使令它不清淨。而這個自體也是這些粗重的力量所引生,這些煩惱品、無記品的種子所引生。而它的體性還是個粗重,就是這是屬於無記性,像阿賴耶識是個無記性,有這麼多的問題附在那上面,隨時都會出來問題。佛就為它安立一個名字,叫做苦。怎麼叫苦呢?就是行苦故苦,五取蘊苦。為什麼呢?因為裏邊,粗重所隨、粗重所生、粗重自性,隨時有因緣的時候,會生很多的煩惱、會生出來很多的苦惱,所以這才叫做行苦。唯獨聖人觀察這個五蘊是苦而不是樂。
teṣu punar ātma-bhāveṣu yāni bījāni kleśa-pakṣyāṇi tatra dauṣṭhulyānuśaya- saṃjñā / yāni ca punar vipāka-pakṣyāṇi tad anyā vyākṛta-pakṣyāṇi ca teṣu dauṣṭhulya-saṃjña eva na anu-śaya-saṃjñā / yāni punaḥ śraddhādi-kuśala- dharma-pakṣyāṇi bījāni teṣu na eva anuśaya-saṃjñā dauṣṭhulya saṃjñā / tathā hi / teṣām utpādāt karmaṇya eva āśrayo bhavati na akarmaṇyaḥ / ataś ca sakalam āsrayaṃ dauṣṭhulyopagatatvād dauṣṭulya sva-bhāvāt tathāgatā duḥkhataḥ prajñāpayanti / yad uta saṃskāra-duḥkhatayā //

又諸種子,乃有多種差別之名。所謂名界、名種姓、名自性、名因、名薩迦耶、名戲論、名阿賴耶、名取、名苦、名薩迦耶見所依止處、名我慢所依止處。如是等類差別應知。
[]又諸種子,乃有很多種的差別的名稱。種子有不同的名稱。
a)界,在唯識上說十八界這個界,就是一類一類的種子。十八界各有各的種子,它引起現行,就名為十八界。
b)種姓,就是各別的種類叫種子。有本性住種姓、習所成種姓。什麼是本性住種姓?不是由熏習而有,不是由自己努力創造而有,本性本來就有這種種姓,就是無漏的種子。什麼是習所成種姓?遇見好因緣,能夠努力的創造,能修學戒、定、慧,修學六波羅蜜廣度眾生,栽培很多很多的良好的功能,就叫做習所成種姓,指清淨的善法。如果在時間上來說,由現前的一剎那以前,已經有的,叫本性住種姓。這一剎那以後重新創造,就叫做習所成種姓。或者從前一生以前所創造,叫做本性住種姓。從現在、從今生以後重新努力栽培,叫做習所成種姓。等到第二生,現在的習所成種姓又變成本性住種姓。界,還是通於清淨、染污。種姓,就是屬於清淨。
c)自性,每一法的自體叫做自性。每一法有它的自體,而這一切的自體,都是由種子來的,就是以種子為一切法的自性,種子也名為自性。
d)因,種子也叫做因。因是對果說。能建立種種的果,所以叫做因。它能給你果報,有這種功能,名之為因。
e)薩迦耶,就是我見。前邊說的是各式各樣的種子,現在這是我執種子,或者是俱生,或者是分別起,有四種,我執、我見、我愛、我慢。我執,不知道是沒有我。我見,就是執著有我。我愛,愛著這個自我。我慢,自己高慢起來。俱生的四種煩惱,或者分別起的四種煩惱,就叫做薩迦耶。
f)戲論,就是名言種子。雖然名言種子是見煩惱、愛煩惱,都叫做戲論;主要還是指分別言說,種種的分別言說、言論,叫做戲論。因為用無明相應、執著心相應的分別,都是戲論,與諸法實相不相應。
g)阿賴耶,就是愛著處。心裏面愛著,就熏成種子。種子一現行又是愛著。愛也好、不愛也好,都是執著。
h)取,種子也叫做取。取,也是執著。由煩惱滋潤的種子叫做取。愛緣取,先是愛,而後更數數的愛,愛執著的重,就叫愛名為取。
i)苦,是逼迫的意思。種子生現行,給你苦惱的時候,這時候轉名為苦。
j)薩迦耶見所依止處,名我慢所依止處。薩迦耶見以什麼為依止處?就是種子,阿賴耶識與一切法所熏習的種子不一不異,和阿賴耶識融合為一,執著阿賴耶識是我,所以叫做薩迦見所依止處。執著阿賴耶識,阿賴耶識就是種子,執著阿賴耶識有我,也就有我慢,所以也是我慢所依止處。所以,種子是薩迦耶見的依止處,種子是我慢的依止處,而種子是與阿賴耶識融合為一,所以執之為我。有這麼多的不同,應該知道這都是種子的異名。
bīja-paryāyāḥ punar dhātur gotraṃ prakṛtir hetuḥ sat-kāyaḥ prapañca ālaya upādānaṃ duḥkhaṃ sat-kāya-dṛṣṭy-adhiṣṭhānam asmi-mānādhiṣṭhācnaṃ ca ity evam-bhāgīyāḥ paryāyā veditavyāḥ //

又般涅槃時,已得轉依諸淨行者,轉捨一切染污法種子所依。於一切善、無記法種子,轉令緣闕,轉得內緣自在。
[]又,佛教徒努力的修行,入涅槃的時候,是已得轉依諸淨行者。什麼是轉依?轉變這個依止,就是轉變阿賴耶識。把阿賴耶識裏邊的許多有漏種子,經過戒、定、慧的熏習,把裏面轉變。什麼是諸淨行者?三業清淨,內心也是清淨。就是聲聞行者,或者是大菩提心的行者。這兩種有修行的人,經過長時期的修行,已經輾轉、逐漸的棄捨阿賴耶識裏面一切的染污法的種子。種子是一切法的所依,染污種子是染污法的所依,已經棄捨,這個時候阿賴耶識是清淨的。由於深觀諸法實相,能棄捨染污法的種子;而善法、無記法的種子還存在,沒有被消滅,但是現在也是被傷害。為什麼?因為阿賴耶識的現起一定要有有漏法的業力,就是善、惡業的種子幫助名言種子,才能夠現起阿賴耶識。現在把染污法的種子都棄捨,一切善法、無記法的種子,在阿賴耶識的現起的因緣不具足,就是轉令緣闕。什麼是染污法種子?有我、有我愛的人,做一切功德的時候,這個功德也是染污、不清淨。所以,這個地方,包括善法種子在內。下面一切善,應該是一切無漏功德的種子,加上無記法的種子。因此,一切染污法,是阿賴耶識現起的一個條件;現在它被消滅,阿賴耶識緣闕,不能現起;阿賴耶識不現起,一切功德法的種子、無記法種子沒有依止處,所以也被傷害,般涅槃的時候,阿羅漢的阿賴耶識也是不存在,所以轉令緣闕。存在的因緣不具足,這個時候就完全消失,這個時候是什麼境界?就是不生不滅、離一切相、不可思議的真如的境界。什麼是轉得內緣自在?指菩提心的行者。譬如說第八地菩薩可以入無餘涅槃,但是這些大菩薩大悲心的關繫,有十方諸佛的勸請,不入無餘涅槃,那是什麼狀況?沒有染污法的種子,一切功德法的種子還是存在,內心的世界是大自在的境界,無量功德莊嚴的境界,所以能夠現起應化身去廣度一切眾生、去利益一切眾生,大自在的境界出現,叫得內緣自在。內緣自在,內就是指心,就是心自在;心自在,一切法也自在。
parinirvāṇa-kāle punar viśuddhānāṃ yogināṃ parivṛttāśrayāṇāṃ sarva kliṣṭa-dharma-nirbīja āśrayaḥ parivartate / sarva-kuśalā-vyākṛta-dharma- bījeṣu ca pratyayān vikalī-karoti / adhyātma-pratyaya-darśitāṃ ca pratilabhate //

又於胎中,經三十八七日,此之胎藏,一切支分皆悉具足。從此已後,復經四日,方乃出生。如薄伽梵於《入胎經》廣說。此說極滿足者,或經九月,或復過此。若唯經八月,此名圓滿,非極圓滿。若經七月、六月,不名圓滿,或復缺減。
[]又阿賴耶識入胎以後,有多少時間在胎裏邊呢?經三十八個七天,在胎藏的時候,手、足、眼、耳各部分,內藏或者外形,一切的部分都是具足,沒有缺少。從三十八個七日以後,還要經過四天,就是兩百七十天,九個月,這時候才能夠出胎。這裏邊的情形在《入胎經》說得很詳細。這是說住胎的時間完全滿足,或者是經過九個月出胎,或者超過九個月,就是十個月。若是這個補特伽羅住胎只經過八個月就出胎,名之為圓滿,但是不是極圓滿。若經七月、六月,不名圓滿,或者是還不足六個月。
sa punar garbho 'ṣtatriṃśatā saptāhaiḥ sarvāṅga-pratyaṅgopeto bhavati/ tataḥ paraṃ caturaheṇa jāyate / yathā uktaṃ bhagavatā garbhāvakrāntisūtre / sa punaḥ sampūrṇo bhavati navabhir māsaiḥ pareṇa vā punar iti / aṣṭabhiḥ punar māsaiḥ sampūrṇo na uttama sampūrṇaḥ / ṣaḍibhaḥ saptabhir vā māsair asampūrṇa eva vikalo vā /

又此胎藏六處位中,由母所食,生麤津味,而得資長。於羯羅藍等微細位中,由微細津味資長應知。
[]又此胎藏六根這個階段裏面,由母親所飲食之後,生出來麤的津液之味,津液之味就是營養,而得滋長。這胎藏之中,六處位就是很明顯地要出胎的時候。羯羅藍的時候,眼、耳、鼻、舌都還不明顯,這個階段還屬於微細位,就是名色的階段,是微細的那些營養來滋養他,應該知道。
tasyāṃ punaḥ ṣaḍ-āyatanāvasthāyāṃ mātur abhyantara-jātaudariko raso yena asya puṣṭir bhavati / kalalādyāsu punaḥ sūkṣmatarāsv avasthāsu sūkṣmeṇa rasena puṣṭir veditavyā //

復次,此之胎藏,八位差別。何等為八?謂羯羅藍位、遏部曇位、閉尸位、鍵南位、缽羅賒佉位、髮毛爪位、根位、形位。若已結凝,箭內仍稀,名羯羅藍。若表裏如酪,未至肉位,名遏部曇。若已成肉,仍極柔軟,名閉尸。若已堅厚,稍堪摩觸,名為鍵南。即此肉摶增長,支分相現,名缽羅賒佉。從此以後,髮毛爪現,即名此位。從此以後,眼等根生,名為根位。從此以後,彼所依處分明顯現,名為形位。
[]復次,此之胎藏總計起來有八個階段的不同。哪八位?a)羯羅藍位,就是雜穢,猶如薄酪。b)遏部曇位,就是泡,猶如稠酪。c)閉屍位,翻譯為凝結。d)鍵南位,翻為堅厚,就是一個肉摶。e)缽羅賒佉位,翻為支分,現出頭、二足、二臂。f)髮毛爪齒位,髮、毛、爪都現出來。g)根位,就是五淨色根現出來。h)形位,就是扶根塵也現出來。第一、羯羅藍,表面上看是凝結,但是裏面還是很稀薄,用雜穢來形容,就是可厭惡,不可愛。什麼是結凝?結是和合的意思,就是父親、母親的遺體組合起來,凝結在一起,稀就是不稠,是一種流質的相貌。什麼是箭?入胎的這一段不淨,叫做箭。為什麼?因為箭有隨逐不捨的意思,生命體就是大苦惱聚,使令你受很多的苦,而現在是開始,後面有很多的苦隨逐不捨。第二、遏部曇,表面上如酪,裏邊也是如酪,可是還沒有到肉的那個階段。第三、閉屍,若已成肉,仍極柔軟,就是成為酥。第四、鍵南,比較堅強一點、厚實一點,可堪摩觸,就是一個肉摶。第五、缽羅賒佉,即此肉摶增長,支分的形相現出來。第六、髮毛爪齒,從此以後,髮毛爪齒現出來。第七、根位,從此以後,眼等根生。第八、形位,從此以後,彼根所依處,就是扶根塵,眼、耳、鼻、舌、身,很分明地顯現出來。
sa ca garbho 'ṣṭāvasthaḥ / aṣṭāvasthāḥ katamāḥ / kalalāvasthā arbudāvasthā peśyavasthā ghanāvasthā praśākhāvasthā keśaromanakhāvasthā indriyāva- sthā vyañjanāvasthā ca/ tatra śaropanibaddham antardravaṃ kalalaṃ sāntarbahiḥ śarī-bhūtaṃ dadhiyamānam aprāptaṃ ca māṃsāvastham arbudaṃ māṃsī bhūtaṃ śithilaṃ ca peśī / ghanī-bhūtam āmarśa-kṣamaṃ ghanaḥ / tata eva ca adhimāṃsa-yogena aṅga-pratyaṅga-nimitta-prādur- bhāvaḥ praśākhā / tataḥ keśa-roma-nakha-prādur-bhāvas tad avastha eva / tataś cakṣur-ādīnām indriyāṇām abhinirvṛttir indriyāvasthā / tatas tad adhiṣṭhānābhivyaktir vyañjanāvasthā//

又於胎藏中,或由先業力,或由其母不避不平等力所生隨順風故,令此胎藏或髮、或色、或皮及餘支分變異而生。
[]又於胎藏中,為什麼會有變化呢?或者由於過去世業力使令它有變化。或者是由於他的母親不避不平等力,使令它有變化,怎麼變化呢?或由先業力所生隨順風,或者他母親不避不平等力所生的隨順風。什麼是隨順風?就是果是隨順因,果由因生,現在先世的業力和不平等力是因。果是什麼樣子,要隨順這個因。隨順業力所產生的風,或者不平等力所產生的風,令此胎藏,或髮、或色、或皮、及餘支分,就有變化。
tataḥ pūrva-karma-vaśān mātrā ca viṣamā-parihaṇād viṣamā-parihāra-jaiś ca garbhe tad anukṛlair vāyubhiḥ keśavaikṛtyaṃ varṇavaikṛtyaṃ tvagvaikṛtyam aṅga-vaikṛtyaṃ ca jāyate //

髮變異生者,謂由先世所作能感此惡不善業,及由其母多習灰鹽等味,若飲、若食,令此胎藏髮毛稀尠。
[]附在胎藏裏的眾生,他的頭髮有變化出現。為什麼會這樣?a)先世所作的業力,能得此髮變異生的惡不善業。b)他母親多數是習慣於灰鹽等味。灰,就是雜碎。所食的鹽就是碎,或者是粉。若飲中、若食品中有這種味,使令胎藏裏面的眾生髮毛特別的稀少。
kathaṃ keśa-vaikṛtyaṃ jāyate / pūrvaṃ tāvad anena tat-saṃvarṇanīyaṃ pāpakam akuśalaṃ karma kṛtaṃ bhavati / mātā vā asya kṣāra-lavaṇa-rasa- prāyam anna-pānaṃ bāhulyena niṣevate yena manda-keśa-romatā garbhaṃsya bhavati //

色變異生者,謂由先業因,如前說。及由其母習近煖熱,現在緣故,令彼胎藏黑黯色生。又母習近極寒室等,令彼胎藏極白色生。又由其母多噉熱食,令彼胎藏極赤色生。
[]色變異生者,像前面說能感此惡不善業。及由其母數數的歡喜暖、歡喜熱,這是現在緣,業力是過去的緣。令彼胎藏黑黯色生。又他母親常常的接近極寒冷的房子,歡喜寒冷,令彼胎藏極白色生。又由他母親多數是歡喜啖熱的食品,令彼胎藏極赤色。
kathaṃ varṇa-vaikṛtyaṃ bhavati / karma pūrvavad dhetuḥ / pratyutpannaḥ pratyayo māta atyuṣṇātapādi-niṣeviṇī bhavati / tena asya kṛṣṇaśyāma varṇatā jāyate / atiśītala-garbha-gṛha-niveśinī vā bhavati / tenāsya śukla- varṇatā bhavati / atyuṣṇā-bhyavahāriṇī vā punar bhavati / yena asya lohita-varṇatā jāyate //

皮變異生者,謂由宿業因,如前說。及由其母多習婬欲,現在緣故,令彼胎藏或癬、疥、癩等惡皮而生。
[]皮變異生怎麼樣呢?由宿業為因,像前面說的。以及由其母多習淫欲,這是現在緣,業因是先世緣,這兩個因緣加起來,令彼胎藏,或癬、疥、癩等惡皮而生。
kathaṃ tvag-vaikṛtyaṃ bhavati / karma pūvavat taddhetuḥ/ vartamānaḥ pratyayo mātā-tyarthaṃ maithunadharma-niṣeviṇī bhavati / yenāsya dadrulatā vā kacchulatā vā kuṣṭalatā vā tvag-doṣā jāyante //

支分變異生者,謂由先業因,如前說。及由其母多習馳、走、跳、躑威儀,及不避不平等,現在緣故,令彼胎藏諸根支分缺減而生。
[]支分變異生者,由先業因,如前說。及由他母親歡喜跑,不但是走得快,而且還歡喜跳。躑是立在那裏不動,然後這樣跳,歡喜這個威儀。及不避不平等這些事情。這些是現在緣。有過去的緣、現在緣,令彼胎藏諸根支分缺減而生。
katham aṅga-vaikṛtyaṃ bhavati / karma pūrvavat taddhetuḥ / vartamānaḥ pratyayo mātā dhāvana-plavana-laṅghanādīn īryā-pathān adhyāpadyate yena asya viṣamā-parihārād aṅga-vaikṛtyaṃ jāyate indriya-vaikalyaṃ vā bhavet //

又彼胎藏,若當為女,於母左脅,倚脊向腹而住。若當為男,於母右脅,倚腹向脊而住。又此胎藏極成滿時,其母不堪持此重胎,內風便發,生大苦惱。又此胎藏,業報所發,生分風起,令頭向下,足便向上,胎衣纏裹,而趣產門。其正出時,胎衣遂裂,分之兩腋。出產門時,名正生位。
[]又彼胎藏,若當為女,於母左邊,背靠著她母親的脊,面向於母親的腹,而住。業力要使令做男人,於母右脅,背靠著腹,面向著脊而住。又此胎藏逐漸的增長到極圓滿的時候,他母親不能夠再持此重胎,長得太大、太重。裏面就有風出來,生大苦惱,是誰生大苦惱?可能是母親苦惱,或是胎兒苦惱。又,此胎藏的業報所發的生分風起,由業報所發來的這種風,這個風能令他出胎,所以叫做生。這個風起來,使令胎兒頭向下,足便向上,胎衣纏裹,而趣產門。其正出時,胎衣就分裂,分成兩邊。出產門時,名正生位。
[sacet] punasrī bhavati sa pṛṣṭha-vaṃśaṃ niśritya uraḥ saṃpuraskṛtya vāme pārśve mātur avatiṣṭhate /sacet pumān bhavati sa uro niśritya pṛṣṭhavaṃśaṃ saṃpuraskṛtya dakṣiṇe pārśve mātur avatiṣṭhate // sampūrṇe ca punas tasmin garbhe mātur adhimātraṃ garbhama-sahamānāyā adhyātma-bhavā vātāḥ prādur bhavanti ye 'sya rujaṃ janayanti / tasya ca karma-vipākajā upapattyaṃ śikā vāyavo jāyante / te garbham ūrdhva-pādam ava-śiraskaṃ kurvanti / tataḥ sa garbhaḥ kośa-pariveṣṭita eva niṣkrāmati / niśkrāmataḥ punaḥ sa kośaḥ kukṣau bhavati / yoni-dvāra-nirgama-sama- kālaṃ ca punar jātāvasthā ity ucyate/

生後漸次觸生分觸,所謂眼觸乃至意觸。次復隨墮施設事中,所謂隨學世事言說。次復耽著家室,謂長大種類故,諸根成就故。次造諸業,謂起世間工巧業處。次復受用境界,所謂色等,若可愛、不可愛。受此苦、樂,謂由先業因,或由現在緣。隨緣所牽,或往五趣,或向涅槃。
[]a)從母胎裏面生出來以後,逐漸的就接觸到不同的觸,不同的感覺。因為在胎的時候,逐漸的形成,都是有感覺,有阿賴耶識和羯羅藍和合就有覺受,阿賴耶識入母胎以後,一結胎就有覺受,一直是有覺受,都可以名之為身受。現在漸次生出來以後,就又接觸到各式各樣的所接觸的境界。究竟是什麼觸呢?眼所生觸,眼遇見色的時候,也會有觸;耳、鼻、舌、身、意都有觸,有這六觸。從十二因緣來說,觸是出胎以後名之為觸。b)以後又隨順因緣墮在施設事中。墮者、入也,入於施設的事情上面。什麼是施設事呢?就是隨著他母親學習世間的事,學說話。c)以後又耽著、愛著家。就是嬰兒出胎以後,漸漸長大,入於童子位,又入於少年位、入於壯年,逐漸的種類不同。諸根逐漸的成熟,到最後是成熟,能學世間的事業,也能言說,也耽著家室,愛著自己的的家。d)以後有種種的行動,他能發起世間上的工巧。農、商、工,各式各樣,乃至在政府裏做官,都是工巧,都要有知識、要有智慧的學習這些事情。e)以後又能領受而又能有作用,就是所謂色、聲、香、味、觸的這些事情,若是受用可愛的境界、若受用不可愛的境界。不管富貴、貧賤,都有可愛、不可愛,不受也得受。f)接受這個苦惱的境界,也接受這個安樂的境界。什麼原因受此苦樂呢?或者是由過去世所造的善惡業,使令他受苦、或者受樂。或者是因為現在的分別心,或者是一時的糊塗,或者是一時的聰明,在所受用的境界上,或者是苦、或者是樂。g)隨順因緣牽引,如果不相信因果,只要有利可圖這件事就要做,可能要到三惡道。如果有好心腸,做一些利益人的事情,可能是到人間天上。如果遇見善知識,相信佛法,修學戒定慧,就到安隱自在的地方。
sa jātaḥ krameṇaupapaty-aṃśikaṃ ca sparśaṃ spṛśati / tad yathā / cakṣuḥ- saṃsparśaṃ prajñaptiṃ ca anupatati yad uta loka-yātrā-vyavahārānuśikṣa- māṇatayā / kulaṃ vā adhyāvasati / yad uta vṛddher anvayād indriyāṇāṃ paripākāt / karmāṇi ca karoti yad uta laukikāni śilpa-karma-sthānāni / viṣayāṃś ca upabhuṅkte yad uta rūpādīn iṣṭhāniṣṭhān/ sa duḥkhaṃ ca pratisaṃvedayate yad uta pūrva-karma-pratyayaṃ vā vartamāna-pratyayaṃ vā / yathā pratyaya-hāryaś ca bhavati yad uta pañca-gati-gamana-pratyayair vā nirvāṇa-gamana-pratyayair vā //

又諸有情隨於如是有情類中,自體生時,彼有情類於此有情作四種緣,謂種子所引故,食所資養故,隨逐守護故,隨學造作身語業故。初謂父母精血所引。次彼生已,知其所欲,方求飲食而用資長。次常隨逐,專志守護,不令起作非時之行及不平等行。次令習學世俗言說等事。由長大種類故,諸根成就故,此復於餘,此復於餘。
[]又一切的眾生,隨順他自己業力,來到這樣的有情類中,有情類當然是很多種類別;或者是他是生到貧賤的家庭裏頭,或者是富貴的家庭裏,或者是有學問,或者是沒有學問,各式各樣的情況。這個果報出現以後,他的父母,或者是他的祖父母,於此新來的兒女,作四種幫助。哪四種?第一、種子所引,一開始就是他的父母的精血為他做因緣,使令他可以得到果報。第二、食所資養,彼有情出胎以後,他的父母知道他的所欲,依他所適合,求他所適合的飲食,用這個相適、相應的飲食來資長他的生命。第三、隨逐守護,他的父母常隨逐他,專心的來守護他,不使令他造作不是那個時候的行為,這件事做是合道理,但是現在不能做,叫非時之行。及不平等行,就是不合道理的事情。第四、隨學造業,漸漸長大,就叫他學習語言,也就是讀書、學習世間的事情,就是指在社會上生存的能力,人與人之間的關繫。他逐漸的長大,身心都成熟,也是諸根成熟,所以,有這個能力可以讀書、可以在社會上做事。得到父母的這四種因緣、四種的幫助,所以他能夠可以逐漸的這樣生活,可以獨自的生活下去。他本人得到父母的四種因緣的資助,以後他又有兒女了,他也一樣的給他兒女四種因緣,幫助他兒女。向上推,父母親的父母親也是對他這樣照顧;向下推,父母對兒女也是這樣照顧,所以說兩句此復於餘,此復於餘。
yeṣāṃ ca sattvānāṃ yasmin sattva-nikāya ātma-bhāvasya prādur-bhāvo bhavati tatra yā sattva-sabhāgatā sā teṣāṃ sattvānāṃ caturbhiḥ pratyayaiḥ pratyaya-kāryaṃ karoti / bīja-dharmopasaṃhāreṇāhāropacayena rakṣā- vidhānena kāya-vāk-karmābhisaṃskārā-nuśikṣaṇtayā ca / tad yathā / mātā- pitarau tat-prathamataḥ śuka-śoṇitam rupasaṃharataḥ / tato jātaṃ viditvā tad upamenāhāreṇa stanyena cāpāyayanti poṣayanti saṃvardhayanti / tatas tatra [tatra] ānuvicarantam akāla-caryāyā viṣama-caryāyā ārakṣā-vidhānaṃ kurvanti / tataḥ saṃlāpa-vyavahāram anuśikṣayanti vṛddher anvayād indriyāṇāṃ paripākāt / te apy anyeṣām [anuśikṣayanti] /

如是展轉,諸有情類無始時來,受苦、受樂,未曾獲得出苦樂法,乃至諸佛未證菩提,若從他聞音及內正思惟,由如是故,方得漏盡。如是句義,甚為難悟,謂我無有,若分、若誰、若事。我亦都非,若分、若誰、若事。
[]這樣祖父母對於父母、父母又對兒女、兒女又對兒女,這樣展轉的流轉生死,無窮無盡的下去。諸有情類,無始時來在生死裏邊,有的時候受苦,有的時候受樂。到天上去樂多,人間有苦、也有樂,三惡道裏邊苦多而樂少,總是這樣子流轉變化。從無始以來到現在,沒能夠得到超出這種苦樂的法門,一直的在生死裏流轉,沒有辦法得解脫,乃至諸佛菩薩原來也是生死凡夫,沒有證悟無上菩提的時候,也是一樣的生死流轉。後來為什麼他們到涅槃的世界呢?或者是從善知識邊聽聞佛法的法音,聞法以後,內心能夠審諦的思惟佛法的道理。就是因為他有這兩個力量,才能夠斷除煩惱,得成聖道。為什麼眾生會一直的流轉生死?第一個原因,沒有遇見善知識,沒有遇見佛法。第二個原因,就是佛法這個道理不容易明白,所聽聞的佛法的句義不容易明白。語言文字叫做句,它是能顯示;義,是所顯示。這樣的佛法,有能詮的文、有所詮的義,這樣的義甚為難悟。就是聽見佛菩薩說法,但是不容易明白,也不能夠得解脫。什麼樣的句義呢?第一句,謂我無有若分、若誰、若事。第二句,我亦都非若分、若誰、若事。第一句話可以說是觀察自已。第二句話,是觀察他人。什麼是我無有若分、若誰、若事?分,就是時間,時分,過去世、現在世、未來世。誰,是約人說,一切眾生只是兩類:一個是聖人、一個是凡夫。事,就是五蘊、十二處、十八界。整句的意思,就是我不可得。一切眾生流轉生死的原因,就是因為執著有我,而實在這個我也是沒有。若過去世、若現在、若未來都是沒有我,我是不可得。約人來說,凡夫是無我,聖人也是無我的。若在色、受、想、行、識上,在眼、鼻、舌、身、意上,在色、聲、香、味、觸、法上,乃至十八界、一切法上,也都是無我,我是沒有的,在這三個地方看不見有我。若能觀察無我,就了脫生死,但是這種話不容易明白。第二句話,我亦都非若分、若誰、若事。前面是觀察自己,這一句話是觀察他人,觀察其餘的一切眾生也是沒有我,也是若分、若誰、若事,也是沒有我可得,只是在一切有為法上有生滅相,就說有過去、有現在、有未來,並不是有我可得。一切眾生裏面有覺悟的,就修學聖道;有迷惑的,就是惑業苦流轉,所以就有凡夫、有聖人,而實在還是沒有我可得。若事,就是果報。有樂著戲論名言的熏習,加上善業、惡業的熏習,就有果報,只此而已,這個沒有我可得,但是這種道理不容易明白。不明白,不能覺悟,也就不能修學聖道,就在生死裏流轉,受苦受樂而不能得解脫。
evam amī sattvā an-ādi-kālaṃ sukha-duḥkhe pratyanubhavanti / no tu sukha-duḥkha-vyatikamam avāpnuvanti yāvan na buddhānāṃ bodhim āgamya parato ghoṣānvayād avyātmaṃ ca yoniśo manasi kārād āsrava- kṣayam anuprāpnuvanti / tad idaṃ sudurbudhaṃ padaṃ yad uta na me kvacana kaścana kiñcana asti / na apy ahaṃ kvacana kasyacit kiñcid iti /

6.外分成壞
6.1.總明成壞
6.1.1.明成壞由眾生業
如是略說內分死、生已。云何外分若壞、若成?謂由諸有情所作能感成、壞業故,若有能感壞業現前,爾時便有外壞緣起,由彼外分皆悉散壞,非如內分由壽量盡。何以故?由一切外分所有麤色四大所成,恒相續住,非如內分。又感成器世間業,此業決定能引劫住,不增、不減。若有情數,時無決定。所以者何?由彼造作種種業故,或過一劫,或復減少,乃至一歲。
[]這個生命體有死、也有生,究竟怎麼叫做死?怎麼叫做生?完全說明白。什麼是外分若壞、若成?外分,就是生命體所生存的這個世界,也不是永久常住,也會壞,壞了也還會成就,成就也會壞。居住的這個世界,它也會壞、它也會成,什麼原因呢?因為在這個世界上居住的有情,他所造作的業力,這個業力是能成立這個世界,也能破壞這個世界。造這樣的業,業若發生作用的時候,這個世界就有成、壞。假設眾生所造作的能感得世界壞的業力出現,那時候,世界破壞的因緣就出現。由於大火、大水、大風的力量,就把這個世界全部破壞,不像我們內裏面這個生命體,只是壽量盡就死亡。何以故?因為外邊的器世間,是很粗顯的色法,由地、水、火、風所造成,外邊器世間的地、水、火、風四大,雖然也有變化,但是常相續住,不像這身體裏面的四大,不是恒相續住。這是第一個原因,恒相續住。第二個原因,又能夠得到成就器世間的業力,這個業力它是決定的,能牽引這個世界,令住一劫,不超過一劫,也不減少一劫。若有情識的眾生,時間是不決定。原因是什麼呢?由於那個眾生,或者是造罪業,或者是造善業,或者是造不動業。不動業也各式各樣,善業也是各式各樣,罪業也是各式各樣。由業力所引的壽命,或者能夠超過一個劫,或不足一劫,乃至到他的壽命不能超過十二個月,或者壽命只是一個月,或者壽命只是一天。壽命各式各樣的長短的不同,有的眾生還沒出胎就死,各式各樣的情形,和外面的器世間不一樣。
evaṃ tāvad ādhyātmikānāṃ bhāvānāṃ cyuty-upapādo bhavati // kathaṃ punar bāhyānāṃ bhāvānāṃ saṃvarta-vivarto bhavati / saṃvarta-vivarta- saṃvartanīyena karmaṇā / sacet saṃvarta-saṃvartanīyaṃ karma praty-upasthitaṃ bhavati tato bāhyena saṃvarta-pratyayena teṣāṃ saṃvarto bhavati / no tu yathā ādhyātmikānām āyuḥ-kṣepāt / tat kasya hetoḥ / tathā hi / bāhya-bhāvā rūpiṇa audārikāś cātur-mahā-bhūtikā sthāvara-santatayaś ca na tu tathā ādhyātmikāḥ/teṣāṃ ca bhājanānāṃ yad vivartasaṃvartanīyaṃ karma tan niyataṃ kalpākṣepakaṃ / na tata ūrdhvaṃ na arvāk // yat punaḥ sattvasaṅkhyātaṃ tasya na asti kāla-niyamaḥ / tathā hi / te vicitrakarmābhi- saṃskārāḥ / tasmāt teṣāṃ pareṇa api kalpād bhavati tataś ca arvāg yāvad daśa saṃvatsarād iti //

6.1.2.明三災劫壞處所
又彼壞劫,由三種災:一者火災,能壞世間,從無間獄乃至梵世。二者水災,能壞一切,乃至第二靜慮。三者風災,能壞一切,乃至第三靜慮。第四靜慮無災能壞,由彼諸天,身與宮殿,俱生俱沒故,更無能壞因緣法故。復有三災之頂,謂第二靜慮、第三靜慮、第四靜慮。
[]又彼器世間在破壞的時候,由三種災難來破壞這個世界。哪三種?一者、火災,它能破壞這個世間,從無間地獄,一直到梵世,就是初禪天,初禪天有梵眾天、梵輔天、大梵天這三種天,都被火所燒。二者、水災,它能夠破壞這一切世間,不但是把從地獄乃至到欲界天、到梵天、到第二靜慮天,就是少光天、無量光天、光音天,這三種天也都被破壞。三者、風災,能壞一切,乃至第三靜慮,就是少淨天、無量淨天、遍淨天這三種天,也都被大水破壞。第四靜慮,一共是九層天,沒有災能破壞它。什麼原因呢?由彼諸天的身體生的時候,宮殿也就出現;等到死亡的時候,這身體沒有,宮殿也就沒有,這是俱生俱沒。這大三災:火災、水災、風災,只是破壞這個世界,而不是破壞眾生。因為災難來之前,有情走了,這個世界上沒有眾生。小三災是破壞眾生。大三災如何生起?火災出現的時候,原因是地獄乃至到初禪天這個範圍內的眾生有諂誑心,有欲、恚、害尋伺,所以外面有火災。初禪雖無欲、恚、害尋伺;但是初禪天為了對治,也要修出離的尋伺,所以也就是被火燒。二禪天是被水災破壞,因為他有歡喜心。內裏面是喜,外面感來的災難就是水。三禪天是被風災所破壞,因為他內心裏面有樂。內身裏邊有樂,所以外邊有風的災難。第四禪天沒有這些事情,因為它沒有尋伺、沒有諂誑、也沒有喜、也沒有樂、也沒有氣息,所以無災能壞。內裏面沒有災,外邊也就沒有災。外邊沒有能破壞,他自己破壞,還是要死。初禪天和欲界一樣大小,一千個初禪天的大小等於一個二禪天。一千個二禪天等於一個三禪天。一千個三禪天等於一個四禪天大。第二禪天是火災之頂,就是火災只燒到初禪就停下來,燒不到二禪天。水災,能夠破壞二禪天,不能破壞第三禪,第三靜慮是水災之頂。風災只能破壞三禪天以下,不能破壞第四禪,所以第四禪是風災之頂。
sa punaḥ saṃvartas tri-vidho veditavyaḥ / tejaḥ-saṃvartany-avīcim-ūpādāya yavad brahma-lokāt saṃvartate / ap-saṃvartanī sakalaṃ dvitīyaṃ dhyānaṃ saṃvartate/ vāyu-saṃvartanī yāvat sakalaṃ tṛtīyaṃ dhyānaṃ saṃvartate / caturthe punar dhyāne teṣāṃ caturtha-dhyāna-bhūmikānāṃ devānāṃ saha eva vimānair utpattiḥ / saha eva vimānaiḥ pracyutir bhavati / tasmāt teṣāṃ na asti saṃvarto/ na asti saṃvarta-kāraṇaṃ / trīṇi saṃvartanī-śīrṣāṇi / dvitīyaṃ dhyānaṃ tṛtīyaṃ dhyānaṃ caturthaṃ dhyānaṃ//

6.1.3.明壞、空、成、住
又此世間二十中劫壞,二十中劫壞已空,二十中劫成,二十中劫成已住。如是八十中劫,假立為一大劫數。
[]又此欲界世間,要經過二十個中劫,才完全破壞。二十中劫壞已,沒有這個世界,這個時候是虛空,也是二十中劫。過了二十個中劫的空,以後這個世界又成立,也是二十中劫。成立以後,可以在上面居住,也是二十個中劫。什麼是中劫?就是一增、一減為一個中劫。從八萬歲或者無量壽,一直減到人壽命十歲;由十歲再增到無量壽、到八萬歲,就是一增一減。二十個增減,就是二十個中劫。四個二十就是八十個中劫;假立為一個大劫數,就是一個大劫。
sa punar ayaṃ loko viṃśatim antara-kalpān saṃvartate/ viṃśatim antara- kalpān saṃvṛttas tiṣṭhati / viśatim antarakalpān vivartate / viṃśatim antara- kalpān vivṛttas tiṣṭhati / te bhavanty aśītir antara-kalpāḥ / sa eva mahā- kalpaḥ saṃkhyā-prajñaptitaḥ/

6.1.4.梵世壽量
又梵世間壽量一劫,此最後壞,亦最初成。當知此劫異相建立,謂梵眾天,二十中劫合為一劫,即依此劫施設壽量。梵前益天,四十中劫合為一劫,即依此劫施設壽量。若大梵天,六十中劫合為一劫,即依此劫施設壽量。
[]又,色界初禪,稱為梵世間,相對於欲界不清淨,稱為梵。梵世間的人的壽命是一劫,這個地方最後破壞,但是也最初形成。譬如大火生起來,欲界先破壞,大火一直延燒,燒到初禪,初禪是最後被燒壞的。等到世界成立的時候,初禪天先成立。初禪成立以後,然後欲界的第六天才成就。第六天、第五天向下乃至到地居天,乃至到下面的地獄,是由高而下,逐漸成立。當知此梵世間的壽量一劫,不同於欲界的劫的建立,另有一個因緣來說它的劫。怎麼說法的呢?初禪天有三個類別:一個梵眾天、梵前益天和大梵天,這三天。梵眾天,是二十個中劫合為一個劫,即依此二十個中劫為一劫,來安立梵眾天的壽量。梵前益天,或叫做梵輔天,四十個中劫合為一劫,也是一劫的壽命。即依此劫,施設他這個世界的壽量,也名之為一劫。若大梵天,六十中劫合為一劫,即依此劫,施設他的壽量。
tatra brahmaloke kalpam āyuḥ / sa ca sarva-paścāt saṃvartate / sarva- prathamaṃ punaḥ sa eva vivartate // tasya ca kalpasya anyathā vyavasthānaṃ draṣṭavyaṃ / brahma-kāyikānāṃ viṃśatir antara-kalpāḥ kalpa iti kṛtva āyuṣo vyavasthānaṃ / brahma-purohitānāṃ catvāriśad antara-kalpāḥ kalpa iti kṛtvā ā[yuṣo vyavasthānaṃ]/ mahā-brahmaṇāṃ ṣaṣṭir antara-kalpāḥ kalpa iti kṛtvā āyuṣo vyavasthānaṃ //

6.2.壞世間
6.2.1.火災
6.2.1.1.二十住劫
云何火災能壞世間?謂有如是時,世間有情壽量無限,從此漸減,乃至壽量經八萬歲。彼復受行不善法故,壽量轉減,乃至十歲。彼復獲得厭離之心,受行善法,由此因緣,壽量漸增,乃至八萬。如是壽量一減一增,合成一中劫。
[]什麼是火災能壞世間?就是有這樣的時代,這個世界上居住的眾生,他的壽量是沒有限度。究竟是多少呢?這個世界是成、住、壞、空四個劫,加起來就是八十個中劫。而在住劫的時候,有眾生居住;壞劫、空劫的時候是沒有。在成劫的時候,頭一個中劫,世界成就,等到第二個中劫,就開始有眾生,從他方世界來到這個世界住。初開始來到人間的人,壽命是無量壽。無限,但是不可能會超過一個劫,就是超過二十個中劫,不可能這麼長。無量壽的時候,人開始有過失,做惡事,人的壽命就開始減。成劫的第二十劫開始減,還是超過八萬歲。等到減到八萬歲的時候,住劫開始。這個時候,這些人還繼續的接受不合乎因果的思想,造不善法,對人不利益的事情,就是所謂十惡業。因為做不善法的關係,壽命就輾轉的減少,從八萬歲往下減,輾轉的減少,乃至到最後人的壽命最長不超過十歲。那個時候的人,是非常的暴惡,所以彼此間都很苦惱,就感覺到不對,心裏面厭惡:做惡事是不對。有這樣的正知見,接受有因有果的思想,而做十善法。由此因緣,壽命逐漸逐漸又增加,一直到八萬歲。如是壽量一減、一增,合成一中劫。
tejaḥ saṃvartanī katamā bhavati /sa samayo yadā aparimitāyuṣaḥ sattvā āyuṣā hīyamānā yāvad aśītivaṛṣasahasrāyuṣo bhavanti /te punar akuśalānāṃ dharmāṇāṃ samādāna-hetor hīyamānā yāvad daśa-varṣāyuṣo bhavanti / te punaḥ saṃvega-prāptanāṃ kuśalānāṃ dharmāṇāṃ samādānahetor āyuṣā vardhmānāḥ punar yāvad aśīti-varpasahasrāyuṣo bhavanti iti yaś ca ayam apakarṣo yaś ca ayam utkarṣas ta[d dvayam] abhisamasyāntarakalpa ity ucyate / saṃkhyā-vyavasthānataḥ /

6.2.1.1.1.三種小災
6.2.1.1.1.1.儉災
又此中劫復有三種小災出現,謂儉、病、刀。儉災者,所謂人壽三十歲時,方始建立。當爾之時,精妙飲食不可復得,唯煎煮朽骨,共為讌會。若遇得一粒稻、麥、粟、稗等子,重若末尼,藏置箱篋而守護之。彼諸有情多無氣勢,蹎僵在地,不復能起。由此飢儉,有情之類亡沒殆盡。此之儉災經七年七月七日七夜,方乃得過。彼諸有情,復共聚集,起下厭離。由此因緣,壽不退減,儉災遂息。
[]又這裏面的劫,有三種小災出現,就是人的壽命到減的時候,有三種小災。火、水、風是大災,破壞這個世界。三個小災出現的時候,是破壞眾生。哪三種小災呢?儉、病、刀這三種災。怎麼叫做儉災呢?就是人從八萬歲向下減,減到壽命最高就是三十歲左右,才出現儉的災難。出現是什麼樣子呢?當那個時候,特別好的飲食不能再得到,唯獨是腐朽的骨頭,煎一煎,用火燒、用水放在鍋裏面煮一煮,這就是最好的飲食,大家在那兒宴會,聚會來吃這個朽骨的水。那個時代,若是遇到一粒稻、一粒麥、一粒粟、一粒稗等種子。尊重到什麼程度?就像如意珠似,把它收藏在箱子裏頭、盒子裏頭、筐裏頭,保藏起來,而守護它。那時候那個眾生多數是沒有氣力,都是很軟弱的,因為營養太差,就倒在地下,起不來。因為大家沒有飯吃,很少東西可吃,有情之類死的很多,差不多都死光。這個饑饉沒有糧食,大家生活困難,要經過七年又七個月又七天又七夜,這個饑饉的災難才過去。彼諸有情,又共同的集會在一起開會,大家一討論,還是自己的思想行為造成,就發動下品的厭離心,不敢做惡事。由於有點厭離心不敢做惡、不敢太放逸,壽命三十歲還保持住,饑饉的災難就停下來。
tasya punar antara-kalpasya tribhir niyāṇaṃ bhavati durbhikṣeṇa rogeṇa śastreṇa ca/ tat punar durbhikṣaṃ yadā triṃśad-varṣayuṣo manuṣyā bhavanti / evaṃ-rūpaṃ ca punaḥ punaḥ prajñāyate/ yaj jīrṇāsthy api kvāthayitvā yātrāṃ kalpayati / yac ca tatra kadācit kathañcid yava-kalaṃ vā taṇḍula- kalaṃ vā kola-kulattha-tila-kalaṃ vā adhigacchati taṃ maṇi-ratnam iva samudge prakṣipya vikarṣati/ te ca sattvā yad bhūyasā nisthāmāḥ pṛthivyām uttānakā nipatitā utthātum api na śaknuvanti / evaṃ-rūpeṇa durbhikṣeṇa yad bhūyasā sattvāḥ kālaṃ kurvanti // tat puna durbhiksaṃ paraṃ sapta- varṣāṇi sapta-māsān saptāho-rātrāṇi bhavati/ tataḥ pareṇa niryataṃ vaktavyaṃ / te ca sattvāḥ saṅgamya samāgamya mṛdukaṃ saṃvegaṃ labhante / teṣāṃ tena hetunā tena pratyayena āyuṣaś ca ahānir bhavati durbhikṣasya ca vyāvṛttiḥ //

6.2.1.1.1.2.病災
又若人壽二十歲時,本起厭患,今乃退捨。爾時多有疫氣、障癘、災橫、熱惱,相續而生。彼諸有情遇此諸病,多悉殞沒。如是病災經七月七日七夜,方乃得過。彼諸有情,復共聚集,起中厭離。由此因緣,壽量無減,病災乃息。
[]又若人壽,從三十歲減到二十歲的時候,以前生起,不要做惡事,做惡事有問題。這種知見,現在棄捨。那個時候很多的地方、很多的人遇見各式各樣的疾病、惡病,忽然間普遍到很多地方都有,使令眾生很苦惱,繼續的有惡病。那麼多的人,遇見這種病的時候,多數都是死掉,很難還能生存下去。如是病災,經七月七日七夜,方乃得過。彼諸有情,復共聚集,起中等的厭離。由此因緣,壽量無減,病痛就停下來。
yadā punar viśati varṣāyuṣo manuṣyā bhavanti / tasya eva saṃvegasya punar vigamād dhīyamānās tadā bahava ītaya upadravā upāyāsā bhavanti / te vyādhi-bahulā yad bhūyasā kālaṃ kurvanti/ sa punas teṣāṃ rogaḥ paraṃ sapta-māsān sapta ca aho-rātrāṇi bhavati / tataḥ pareṇa niryāto vaktavyaḥ/ tatas te sattvā madhya-saṃvegāḥ / tena hetunā tena pratyayena punar āyuṣā [na] hīyante / te ca rogā na pravartante //

6.2.1.1.1.3.刀災
又人壽十歲時,本起厭患,今還退捨。爾時有情展轉相見,各起猛利殺害之心。由此因緣,隨執草、木及以瓦、石,皆成最極銳利刀劍,更相殘害,死喪略盡。如是刀災極經七日,方乃得過。
[]這時候人的壽命,最高就是十歲左右,原來在很多很多年代以前,大家會議的時候:不要做惡,要厭煩這些惡的思想、惡的行為。現在是都不管,又是無惡不做。爾時有情輾轉相見的時候,就有猛利殺害之心。由於內心裏面有猛利的殺害心,所以隨抓到什麼草、什麼木及以瓦石,皆成最極銳利刀劍,互相殺害,把人都殺光。如是刀災,最長經過七天,這個戰爭才停下來。
yadā punar manuṣyā daśa-varṣāyuṣo bhavanti / tasya eva saṃvegasya vigamād āyuṣā hīyamānās tadā teṣām anyonyaṃ sattvaṃ dṛṣṭvā tīvraṃ vadhakacittaṃ pratyupasthitaṃ bhavati / tatas te yad eva tṛṇaṃ vā śarkarāṃ vā kaṭhallaṃ vā gṛhṇanti tāni bhavanti tīkṣṇāni śastrāṇi suniśitāni / yais te 'nyonyaṃ vipraghātikāṃ kurvanti/ tac ca paraṃ saptadivasāni bhavanti / tataḥ pareṇa niryāto vaktavyaḥ //

6.2.1.1.2.三種最極衰損
爾時有情,復有三種最極衰損,謂壽量衰損,依止衰損,資具衰損。壽量衰損者,所謂壽量極至十歲。依止衰損者,謂其身量極至一搩,或復一握。資具衰損者,爾時有情唯以粟、稗為食中第一,以髮毼為衣中第一,以鐵為莊嚴中第一。五種上味,悉皆隱沒,所謂酥、蜜、油、鹽等味,及甘蔗變味。
[]爾時有情,復有三種最極衰損。謂壽量衰損、依止衰損、資具衰損。壽量衰損是什麼呢?最高的壽量就是到十歲,這是一種衰損。依止是什麼?人的身體叫做依止。依止的衰損是什麼呢?身高最高就是張開拇指、中指或食指的長度,或是一個拳頭的長度。什麼是資具衰損?爾時有情,唯以粟稗為食中第一。粟,五穀。稗,是一種草,類似穀,也有種可以吃。以髮、毼為衣中第一。毼,雞的毛、或是什麼毛做的衣服。以鐵為莊嚴中的第一種莊嚴。五種上味,悉皆隱沒。五種上味是什麼呢?就是酥、蜜、油、鹽等味,及甘蔗變味。甘蔗變味,就是糖。
teṣāṃ ca sattvānāṃ tadā paramās tisro vipattayo bhavanti / tad yathā / āyur-vipattir āśraya-vipattir upakaraṇa-vipattiś ca / tatra āyur-vipattiḥ paraṃ daśavarṣāṇi / tatra āśrayavipattiḥ ṣaraṃ vitastir muṣṭiś cāśrāśrayasya parimāṇaṃ bhavati / tatra upakaraṇa-vipattiḥ / kodravo bhojanānāṃ magryo bhavati / keśa-kambalo vastrāṇām agrayo bhavati / śastram alaṅkārāṇām agryaṃ bhavati / pañca-rasāḥ sarveṇa sarvam antardhiyante / sarpa-raso madhu-rasas taila-rasa ikṣu-vikāra-raso lavaṇa-rasaś ca /

爾時有情,展轉聚集,起上厭離,不復退減。又能棄捨損減壽量惡不善法,受行增長壽量善法。由此因緣,壽量、色力、富樂、自在皆漸增長,乃至壽量經八萬歲。如是二十減,二十增,合四十增減,便出住劫。
[]爾時有情,展轉的集會,聚會一起,互相開導。這時候發起上品的厭離心,肯定做惡事是不好。因為心裏面正知見,力量逐漸的強大起來,如意的事情就不退減。又能夠棄捨損減壽量的惡不善,就是殺、盜、淫、妄這些事情。能夠接受、肯做增長壽量的善法,不殺害人,而還能救護人。由此因緣,壽量逐漸的增長,身體的顏色、身體的力量和他的財富、快樂自在,皆逐漸的增長廣大。這時候壽增長到八萬歲。這樣二十減、二十增。但是,住劫的第一劫,只是減而沒有增;住劫,最後的只是增而不減。所以,減只有十九個,增只有十九個。說大數就是二十減、二十增,合起來就是四十減增,也還就是二十個中劫。這個時候,住劫過去,壞劫開始。
tatas te sattvāḥ adhimātra-saṃvegā / na punaḥ saṃvegāt parihīyante / tāṃś ca āyuṣaḥ parihāṇīyān akuśalān dharmāt parihāyāyur vīrya-kārakān kuśalān dharmān samādāya vartante / anyonyaṃ saṅgamya samāgamya punar apy āyuṣā vardhante/varṇena [balena] sukhenaiśvaryādhipatyena [ca] vardhante / yāvad aśīti-varṣa-sahasrā-yuṣo bhavanti / evaṃ viṃśatir apakarṣā viśatir utkarṣāḥ / cattvāriṃśad apakarṣoktarṣā /

6.2.1.2.二十壞劫
6.2.1.2.1.有情世間壞
於最後增已,爾時那落迦有情,唯沒不生,如是漸漸乃至沒盡,當知說名那落迦世間壞。如那落迦壞,傍生、餓鬼壞亦如是。爾時人中隨一有情,自然法爾所得第二靜慮,其餘有情展轉隨學,亦復如是。皆此沒已,生極淨光天眾同分中。當知爾時說名人世間壞。如人趣既爾,天趣亦然。
[]於最後增已,爾時地獄的有情,唯獨是死以後,再沒有有情墮落地獄,為什麼?因為那時候人不造惡,所以不到地獄。如是漸漸的乃至地獄裏面一個眾生也沒有,地獄是空。當知這叫做地獄的世界壞。如那落迦壞,沒有傍生的世界、也沒有餓鬼的世界。這時候的人間,隨那一個人,沒有怎麼樣特別的努力,很容易就得到第二禪。應該是由欲界定、未到地定、色界初禪、色界二禪。其餘有情看見得禪定很好,就展轉地隨順學習。你成就,我隨你學習;我成就以後,別人又隨我學習,也是一樣得到二禪。得到二禪以後,死掉,從此沒已,就生到極淨光天眾同分中,大家都得同樣的禪定、同樣的身體,都是有光明,稱為眾同分。二禪天裏邊有三類天:少光天、無量光天、光音天或翻為極淨光天。那個時候,世間也壞,都到天上。欲界的六天也是這樣,乃至到初禪天的人也走。這個時候,從初禪天以下的只是一個世界而已,沒有眾生。
yadā niryātā bhavanti tadā sarva paścima utkrṣe narakebhyaḥ sattvāś cyavante na upapadyante / sakalacyutau ca tesāṃ saṃvṛtto loko vaktavyo yad uta narakasaṃvartanyā / yathā narakasaṃvartanyā evaḥ tiryak- saṃvartanyā preta-saṃvartanyā // manuṣyepu punar anyatamaḥ sattvo dhramatā-pratilambhiko yāvad dvitīyaṃ dhyāna m upasampadya viharati / tasya anuśikṣamāṇā anye 'pi sattvā dhrmatā-prati lambhikā yāvad vitīya[ṃ] dhyānam upasampadya viharanti / ta itaś cyutā ābhāsvare deva-nikāya upapadyante / tadā ca ayaṃ lokaḥ saṃvṛtto vaktavyo yad uta manuṣya- saṃvartanyā / yathā ca manuṣya-saṃvartanyā evaṃ deva-saṃvartanyā //

6.2.1.2.2.器世間壞
6.2.1.2.2.1.七日輪
當於此時,五趣世間居住之處,無一有情可得,所有資具亦不可得。非唯資具不可復得,爾時天雨亦不可得。由無雨故,大地所有藥草、叢林皆悉枯槁。復由無雨之所攝故,令此日輪熱勢增大。又諸有情能感壞劫業增上力故,及依六種所燒事故,復有六日輪漸次而現。彼諸日輪望舊日輪,所有熱勢,踰前四倍。既成七已,熱遂增七。
[]當這個時候,五趣居住的地方,沒有一個有情可得,都走了。生存的資具也沒有。非唯資具不可復得,這個時候天也不下雨。因為天不下雨的關係,大地上所有的藥草、所有的叢林,都枯槁。又由於沒有雨的關係,使令太陽的熱力加大、擴大。又諸有情能招感壞劫的業力,由業的強大力量,以及依六種事都是被熱所燒。因為壞劫的業的強大力量的關係,有六個太陽漸次的出現,燒這六種事。那個逐漸出現的太陽,對比以前出現的太陽所有的熱力,超過以前的四倍。第二個太陽的熱力要超過第一個太陽的四倍;第三個又超過第二個四倍;第四個超過第三的四倍;到第七,超過第六個太陽的四倍。既然出現七個太陽,熱力增加七番。
yadā ca pañcagatike lokasanniviśa eko 'pi sattvo na prajñāyato tadā upakaraṇa-sambhavo 'pi na prajñāyate / yadā upakaraṇa-sambhavo 'pi na prajñāyate tadā vṛṣṭir api na prajñāyate / deve khalv avarṣati ye 'syāṃ mahā- pṛthivyāṃ tṛṇa oṣadhi vanas-patayas ta ucchuṣyante / idam eva ca sūrya- maṇḍalaṃ santāpa-kataraṃ bhavaty akāla-vṛṣṭi-parigṛhītaṃ / ṣaṭ-prakāra- dāhyavastv-adhikārataś cāpareṣā sūrya-maṇḍalānaṃ prādurbhāvo bhavati yad uta sattvānām eva saṃvartanī-karmādhi-patyataḥ / tāni punaḥ sūrya- maṇḍalāny asmāt sūrya-maṇḍalāc catur-guṇa-saṃtāpāni prabhā vataḥ/ te punaḥ sapta bhūtvā sapta guṇaṃ tāpayanti /

6.2.1.2.2.2.六所燒事
云何名為六所燒事?一、小、大溝坑由第二日輪之所枯竭。二、小河、大河由第三日輪之所枯竭。三、無熱大池由第四日輪之所枯竭。四者,大海由第五日輪及第六一分之所枯竭。五、蘇迷盧山及以大地,體堅實故,由第六一分及第七日輪之所燒然。即此火焰,為風所鼓,展轉熾盛,極至梵世。
[]云何名為六所燒事?
一、小的溝坑、大的溝坑裏面的水,由第二日輪之所枯竭,熱力太高,水都被蒸發。
二、小的河流、大的河流,由第三個日輪之所枯竭。
三、無熱大池,由第四日輪之所枯竭。無熱大池,是在雪山之北、香醉山的南面。
四、大海裏面的水被第五個太陽和第六個太陽的一分的力量所枯竭。
五、妙高山是第五,大地就是第六,體性是特別堅固實在,不容易被燃燒。由第六個太陽的一分的力量、及第七日輪之所燒然。這麼多的大地、山河、須彌山所燃燒的火焰,為風所鼓動,展轉地熾盛,火愈來愈猛,燒到最後的地方,就是燒到梵天。梵眾天、梵輔天、乃至大梵天都被燒掉。
ṣaḍ vastūni katamāni / ku...[?] mahā...drā [?] yeṣāṃ dvitīyena sūryamaṇḍa- lena śoṣaḥ / kunadyo mahā-nadyo yesāṃ tṛtīyena sūrya-maṇḍalena śoṣaḥ / an-avataptam mahā-saro yasya caturthena sūrya-maṇḍalena śoṣaḥ / mahā- samudro 'sya pañcamena sūrya-maṇḍalena śoṣah / ṣaṣṭhasya ca ekadeśena śoṣaḥ / sumerur mahā-pṛthivī ca yayoḥ ṣaṣṭhena eva saptamena ca sūrya- maṇḍalena sāratara-vigrahatayā dāhaḥ / tata eva ca arcir vāyunā preritā yāvad brahma-lokaṃ vahantī paraiti //

又如是等, 略為三事:一、水所生事,謂藥草等,由初所槁,二、即水事,由五所涸,三、恒相續住體堅實事,由二所燒。如是世界皆悉燒已,乃至灰燼及與餘影皆不可得,廣說如經。
[]又這六樣事把它歸納成三種事。一、藥草、樹木都要有水才可以生出來,由第一個太陽,它就枯槁。第二樣事,即是水事,小大溝、小河、大河,乃至無熱大池、大海,由後來又出來六個太陽的前五個,把它枯竭。第三樣事,就是蘇迷盧山及大地這二樣,是恒相續住體堅實事,由第六個太陽的一分,和第七個太陽燃燒。像前面說的這個世界,全部被燒壞,乃至燒成灰,以及餘影也皆不可得,經文有詳細的說這件事。從上面說的情形,可以明白,我們居住的器世界,雖然是很廣大、很堅實,也是無常。
tāny etāni bhavanti punas triṇi vastūni / apsambhavaṃ vastu tṛṇādayo yeṣāṃ prathamena eva śoṣaḥ / tad eva abvastu yasyāparaiḥ pañcabhiḥ śoṣaḥ / sthāvaraṃ sāra-vigrahaṃ vastu yasya dvābhyāṃ dāhaḥ // tasya khalu loka-sanniveśasya evaṃ dagdhasya dhmātasya yathā-sūtram eva vistareṇa masir api na prajñāyate chārika api na prajñāyate /

6.2.1.3.壞已復住
從此名為器世間已壞。滿足二十中劫。如是壞已,復二十中劫住。
[]火災的燃燒,從開始燒到最後要經過二十中劫。如是燒完以後,就是沒有這世界,就是虛空,這個空的境界又是二十中劫。
iyatā lokaḥ saṃvṛtto bhavati yad uta bhājana-saṃvartanyā / viśatiś ca antara-kalpā ativṛttāḥ / tathā saṃvṛttaś ca loko viṃśaty antara-kalpāṃs tiṣṭhati //

6.2.2.水災
云何水災?謂過七火災已,於第二靜慮中,有俱生水界起,壞器世間,如水消鹽。 此之水界與器世間一時俱沒。如是沒已,復二十中劫住。
[]水災是怎麼一個情形呢?經過七次的火災以後,在第二禪天裏面有俱生的水界生起來,這個水來破壞這個世間。什麼是七火災?一次火災就是一個大劫,八十個中劫一個大劫,成、住、壞、空,各二十中劫,成就以後就是住,然後就破壞,壞的時候就是一次火災,火災完了,就是空劫,這就是一次火災。再一次災就是又一個大劫,過七個大劫。第二禪是少光天、無量光天、極光淨天,有俱生的水界生起來。第二禪天裏面的人,到三禪天以上,所以第二禪天也是空。什麼是俱生水界?就是得禪定的人,生到二禪天的時候,同時也有水。或是說,與業力同生,水界與那個世界同時生。可是現在有水災的時候,俱生的水界就是特別的廣大,不但把二禪天破壞,也同時把初禪以下的這些世界通通都破壞,就像鹽被水溶化那樣。這個水能破壞這個世界,世界破壞以後,水同時也沒有。如是沒已,復二十中劫,這個世界又是空。過七火災已,然後才有水災出現。七火災就是七個大劫。七個大劫以後,又經過一個劫,這個世界空了,又出現成、住、壞,這樣子又經過了一個大劫,加起來就是八個劫。七火災是七個大劫,然後才有水災,這又是一個劫。什麼意思呢?第二禪天:少光天、無量光天、極光淨天。少光天的壽命是兩個大劫;無量光天是四個大劫;極光淨天是八大劫,壽命是八大劫。這樣說,七火災就是七個劫,只是梵天以下,第二禪天沒有事。再過一個大劫,這個時候實在就是成、住,然後壞才來,就是第八劫的時候。所以,這個時候世界壞,極光淨天的壽命也到。數目和災的劫數是相合。
ap-saṃvartanī katamā / yataś ca sapta tejaḥ-saṃvartanyaḥ samatikrāntā bhavanti tato dvitīye dhyāne sahajo 'bdhātuḥ sambhavati yas taṃ bhājana- lokaṃ lavaṇam iva ab-dhātur vilopayati/ sa ca abdhātus tena eva bhājana- lokena saha antardhīyate / antarhitaś ca punas tathaiva viṃśatim antara- kalpāṃs tiṣṭhati //

6.2.3.風災
云何風災?謂七水災過已,復七火災,從此無間,於第三靜慮中,有俱生風界起,壞器世間,如風乾支節,復能消盡。此之風界與器世間一時俱沒。所以者何?現見有一由風界發,乃令其骨皆悉消盡。從此壞已,復二十中劫住。
[]云何風災?有一次水災以後,又要有七次的火災;火災以後,再有一次水災。七水災,就是要經過七個七火災。七火災過已,又有,第八次的七火災。從此無間,於第三靜慮中,有俱生風界起,壞這個器世間,把第三禪天破壞。第三禪天是少淨天、無量淨天、極光淨天。少淨天壽命是十六大劫。無量淨天,就是三十二個大劫。等到最高的一層天就是六十四個大劫。最後一個風災的確是六十四個大劫。譬如風能把樹的支節吹幹,也能夠消盡支節。現在說的風災的風界,一動起來把世界破壞,世界沒有,風也沒有。為什麼?現在可以看見的一件事,有一有情由風界發動,使令他的骨都消盡。從此壞已,復有二十劫是空。
vāyu-saṃvartanī katamā / yataś ca saptāp-saṃvartanyo 'tivṛttā bhavanti tataḥ punar ekā tejaḥ-saṃvartanī bhavati / tad-an-antaraṃ tṛtīye dhyāne saha-jo vāyu-dhātuḥ sambhavati / yas taṃ bhājana-lokaṃ vāyuneva aṅgaṃ śopayann antardhāpayati / sa ca vāyus tena eva saha antardhīyate / tathā hi dṛśyate / ekatyasya vāyudhātau prakupite yāvad asthy api kārśyam āpadyate / saṃvṛttaś ca tatha eva viṃśātam antarakalpāṃs tiṣṭhati //

6.3.世間成
6.3.1.色界成
如是略說世間已壞。云何世間成?謂過如是二十中劫已,一切有情業增上力故,世間復成。爾時最初,於虛空中,第三靜慮器世間成。如第三靜慮,第二及初亦復如是。
[]如是略說世間已壞,是說壞劫。云何世間的成立?前邊世界被火、水、風破壞以後,就有二十劫的空。過這二十劫的空以後,因為這個世界上一切的眾生所造的業的殊勝力量的緣故,這個世界又成立。所以總的說,是業的力量,使令世界成立。第四靜慮,他們的世界,大宮殿與正報,與修行人的生命俱生俱減。第三、第二、第一這些禪天,他們的世界不和那個人的生命體俱生俱滅,所以單獨提到。爾時,最初,於虛空中第三靜慮器世間成,由這個有情的業增上力。如第三靜慮,第二及初,也都是由業增上力成就。
evaṃ hi lokasya saṃvarto bhavati // vivartaḥ katamaḥ / teṣām eva viṃśa- tīnām antara-kalpānām atyayāt punar vivarta-karmādhipatyāt sattvānāṃ vivarta-kalpa-samārambho veditavyaḥ / tatra tat prathamata ākāśe tṛtīyaṃ dhyānaṃ vivartate / yad uta bhājana-vivṛttyā / yathā tṛtīyaṃ dhyānam evaṃ dvitīyaṃ / evaṃ prathamaṃ /

爾時第三災頂,有諸有情,由壽盡故、業盡故、福盡故,從彼沒已,生第三靜慮。餘一切處,漸次亦爾。復從第二災頂,生第二靜慮。餘一切處,應知亦爾。復從第一災頂,有一有情由壽等盡故,從彼沒已,生初靜慮梵世界中,為最大梵。由獨一故,而懷不悅,便有希望:今當云何令餘有情亦來生此?當發心時,諸餘有情由壽等盡故,從第二靜慮沒已,生初靜慮彼同分中。
[]爾時,第三災頂,就是風災之頂,就是第四禪。有諸有情,由壽盡故、業盡故、福盡故,從第四禪天,生到第三靜慮。還有其它的地方也屬於第三靜慮,所以叫餘一切處,也是由四禪天裏面的人死掉,也到這裏,逐漸的都來。復從第二災頂,就是三禪天,他們的人死後,就是生到第二靜慮。第二靜慮也有其他的地方,叫做餘一切處,應知也是這樣。或是說生到第三靜慮、第二靜慮是上品生。餘一切處,就是餘品。復從第一災頂,就是二禪天,有一個有情,由壽盡、業盡、福盡故,從彼沒已,生到初靜慮的梵世界中,初來的這一位叫做大梵天。只他一個人,心裏不歡喜,便希望心:怎麼辦法令其他的有情,也能來到這裏來給我做伴呢?當發心時,諸餘有情,由壽等盡故,從第二靜慮沒已,生初靜慮彼同分中。所以,初禪的大梵天王,認為那些人來,是由他的心念而來,所以認為這是他的兒子,他們也同意他是他們的父親。
tatra tṛtīyāt saṃvarta-śīrṣāt sattvā āyuḥ-kśayāt puṇya kṣayāc cyutvā tṛtīye dhyāna upapadyante / evaṃ sarvatra / evaṃ dvitīyāt saṃvartanīśīrṣād ditīye dhyāne/ evaṃ sarvatra // prathamāt punaḥ saṃvartanīśīrṣād anyatamaḥ sattva āyuḥ-kṣayād yāvat puṇyakṣayāc cyutvā prathamadhyāna upapadyate / yad uta brahma-loke / sa tatra bhavati brahmā mahā-brahmā / tasya ekākina utkaṇṭhā utpadyate / aratiḥ sañjāyate / aho vata anyepi sattvā iha upapadye- ran/ tasya ca cittābhisaṃskārād anye 'pi sattvā āyuḥ-kṣayād yāvat puṇya- kṣayād [dvitīyād] dhyānāc cyuttvā prathama eva dhyāna upapadyante/

6.3.2.欲界成
6.3.2.1.四天宮成
如是下三靜慮器及有情世間成已,於虛空中,欲界四天宮殿漸成。當知彼諸虛空宮殿皆如化出。又諸有情從極淨光天眾同分沒,而來生此諸宮殿中。餘如前說。
[]如是下三靜慮,器世間和有情世間都成立。於虛空中,欲界天的四天宮殿逐漸的成就。欲界天一共有六層天:有四王天、忉利天是在地面上居住,其餘是在虛空裏面。當知彼諸虛空宮殿,皆如化出,無而忽有,因為有情的業增上力。從極淨光天眾同分沒,而來生此諸宮殿中。極淨光天,就是二禪天。因為初禪和欲界是同時被火燒,燒以後經過空,然後再成立,同時成立,所以不說是從梵天來到人間、欲界天。每一層天之外,還有其他所屬的地方,也都是從第二禪天的人來。
evam etāni trīṇi dhyānāni vivṛttāni bhavanti / yad uta sattva-vivartanyā api /tataś caturṇāṃ kāmāvacarāṇāṃ devanikāyānām ākāśe vimānāni prādur- bhavanti /sarveṣāṃ ca teṣām ākāśavimānānāṃ nirmāṇavat sambhavo draṣṭa- vyah/teṣu ca ābhāsvarād devanikāyāt sattvāś cyutvā upapadyante pūrvavat /

6.3.2.2.造餘天及餘處
6.3.2.2.1.風、水、地輪
自此以後有大風輪,量等三千大千世界,從下而起,與彼世界作所依持,為欲安立無有宮殿諸有情類。此大風輪有二種相,謂仰周布及傍側布。由此持水,令不散墜。
[]自欲界天虛空諸天成就以後,有很廣大的風輪,量等三千大千世界,先從下面活動,為這個世界作依持處,依大風輪為一個依止處,為了讓這些沒有宮殿的有情類有個處所安立、有個居住的地方。此大風輪有二種相貌,就是由下向上,遍布到像三千大千世界這麼大。及周圍、旁邊,也有風輪。因為風能攝持水令它不散、也不墜。
tataḥ paścād iha tri-sāhasra-mahā-sāhasra-[lokaṃ-dhātu]-pramāṇaṃ vāyu- maṇḍalam abhinirvartate tri-sāhasra-mahā-sāhasrasya [lokasya] pratiṣṭhā- bhūtam avaimānikānāṃ sattvānāṃ [ca] / tat punar dvividham/ uttānaśayaṃ pārśva-śayaṃ ca / yena tāsām araṃ tiryag-vimānaḥ adhaścāyatanaṃ [?]/

次由彼業增上力故,於虛空界,金藏雲興。從此降雨,注風輪上。次復起風,鼓水令堅,此即名為金性地輪。上堪水雨之所激注,下為風颷之所衝薄。
[]風輪也是眾生業增上力成就,然後還是由彼業增上力故,於虛空中有金藏雲興。金藏雲興怎麼講呢?就是雲裏面含藏著金屬的東西。雲興起來以後,就降雨流注在風輪上面。降大雨以後,又生起來一種風,鼓動水,使令它變成一個堅固的實體,此即名為金性地輪。什麼是金性地輪?就是金屬的東西,就是這個大地。地輪是堅固的,這上面可以有大雨,降大雨的時候,在大地上流注。下邊,為大風所沖擊。
tatas tasya upari tat karmādhipatyena kāñcanagarbhā meghāḥ sambhavanti / yato vṛṣṭiḥ sañjāyate / tāś ca apo vāyu-maṇḍale santiṣṭhante / tato vāyavah sambhūya apah saṃmūrchayanti kaṭhinī-kurvanti / sā bhavati kāñcana-mayī pṛthivy ūrdhvañ ca adhaś ca udaka-vimarda-kṣamatvāt //

6.3.2.2.2.造須彌山、七金山
此地成已,即由彼業增上力故,空中復起諸界藏雲。又從彼雲降種種雨,然其雨水,乃依金性地輪而住。次復風起,鼓水令堅。即由此風力所引故,諸有清淨、第一、最勝、精妙性者,成蘇迷盧山。此山成已,四寶為體,所謂金、銀、頗胝、琉璃。
[]這個大地的地輪成就以後,即由彼業增上力故,虛空裏面又生起諸界藏雲。什麼是諸界藏雲?就是雲裏面藏著地、水、火、風的性質的東西。又從那個雲裏降落很多的、各式各樣的雨。然其雨水,乃依這個大地而住。次復風起,鼓水令堅。即由這個風的力量的引發,所以諸有的清淨、第一、最殊勝、精妙體性的東西,造成須彌山。這個須彌山是四種寶為它的體性。哪四種寶?所謂金、銀、頗胝、玻璃這四種寶。
tasyāṃ vivṛttāyāṃ punas tasya upari tatkarmādhipatyād eva nānādhātu- garbho meghaḥ sambhavati / yato vṛṣṭiḥ sañjāyāte / tāś ca apaḥ kāñcana- mayyāṃ pṛthivyāṃ santiṣṭhante / tatha eva ca punar vāyavaḥ saṃmūrcha- yāṃnta kaṭhinī kurvanti / tatra ca yaḥ śubho 'graḥ śreṣṭhaḥ praṇīto dhātus tato vāyusaṃhāra-vaśena sumeruḥ sañjāyate catūratna-mayaḥ suvarṇamayo rūpya-mayaḥ sphaṭika-mayo vaidūrya-mayaḥ //

若中品性者,成七金山,謂持雙山、毘那矺迦山、馬耳山、善見山、朅達洛迦山、持軸山、尼民達羅山。如是諸山,其峰布列,各由形狀差別為名,繞蘇迷盧,次第而住。蘇迷盧量,高八萬踰繕那,廣亦如之,下入水際,量亦復爾。又持雙山,等彼之半。從此次第,餘六金山,其量漸減,各等其半。
[]若中性品者,成七金山。就是持雙山、毘那矺迦山、馬耳山、善見山、朅達洛迦山、持軸山、尼民達羅山。持雙山,就是山頂上有兩個山嶺。毘那矺迦山,翻作障礙。山上有個神,會障礙人修善法,叫做障礙山。馬耳山,就是山的形相像馬耳朵。善見山,人看見這個山能生善念,所以叫做善見山。朅達洛迦山,翻做擔木山。持軸山,類似車軸的山。尼民達羅山,魚的名字叫做尼民達羅。這麼多的山叫做七金山,每一個山都是有山峰,一個一個地陳列在那裏、分布在那裏,各由他們形狀的不同而立出來不同的名字。在須彌山的外邊,一個山、一個山圍繞著而住。蘇迷盧有幾高呢?高有八萬逾繕那,廣也是有八萬由旬,入到水裏面的量,也是八萬由旬。又持雙山,與須彌山的一半是相等,就是四萬由旬。從這個持雙山來論次第,剩餘的六個金山,他們的量逐漸的減少。第二個金山就是第一個金山之半,就是兩萬由旬。第三個、第四個、第五個、第六個、第七個都是這樣。
yaḥ punas tatra madhyo dhātus tasmāt sapta kāñcanaparvatā abhinirvartante / tad yathā yugandharo vinatako 'śvakarṇa-giriḥ sudarśanaḥ khadiraka īṣādharo nimindharaś ca / te punar anuparipāṭikayā sumeruṃ parivārya sthitāḥ // sumeroḥ punaḥ parimāṇam aśīti / yojana-sahasrāṇy ucchrāyeṇa tathā vistāreṇa / aśītir eva apsū nimagnaḥ / tasya ca ardhena pramāṇena yugandharaḥ / tata uttarottarārdha-pramāṇatayā tad-anyeṣāṃ kāñcana- parvatānāṃ vinatakādīnaṃ nimindhasa-paryavasānanāṃ pramāṇaṃ veditavyaṃ / teṣām eva ca parvatānāṃ yāni kṛṭāni tat-prakāra-prameda- sādharmyeṇa teṣām api tāni nāmāni draṣṭavyāni //

6.3.2.2.3.造四大洲等
若下品性者,於蘇迷盧四邊七金山外,成四大洲及八中洲,并輪圍山。此山輪圍四洲而住,量等尼民達羅之半。
[]若是下品體性的這種金屬,於蘇迷盧四邊七金山以外,在大海裏面有四大洲。哪四洲?東勝身洲,就是那個地方的人,身相很殊勝,比別的地方的人好,叫東勝身洲。南贍部洲,贍部是樹,樹那個地方有河,河裏面有黃金,黃金是最殊勝,所以河的名字叫做贍部,河邊上的樹也叫贍部,而這個地區也叫贍部。西牛貨洲,以牛羊作貿易。北拘盧洲,四大部洲中,北拘盧洲是最殊勝的,那地方的人都是有德行的人,都是修五戒、十善。成四大洲及八個中等的洲,另外還有一個輪圍山,這個輪圍山就是在四大部洲的周圍而住,高度是七金山最後一個山的一半。
hīnāt punar dhātoś caturṣu sumeru-pārśveṣu bahiḥ kāñcana-parvatānāṃ catvāro dvīpā antar-dvīpāś ca aṣṭau cakra-vāḍaś ca parvato nimindharasya parvatasya ardha-pramāṇena /

6.3.2.2.4.造非天宮
復成非天宮殿,此宮在蘇迷盧下,依水而居。
[]復成非天宮殿。此宮在蘇迷盧下,依水而居。非天,就是阿修羅,有天福,而沒有天的道德。他的住處在那裏呢?此宮在蘇迷盧的下邊,依在大海水裏面住。
tena ca cātur-dvīpikaṃ cakrī-kṛtaṃ / asura-bhavanāni ca adhastāt sumeror udaka-sannihitāni /

6.3.2.2.5.造雪山、無熱池
復成大雪山及無熱池周圍崖岸。
[]又成大雪山,還有無熱池周圍的崖岸都成就。
himavāṃś ca parvato 'n-avataptasya sarasaḥ sāmantena /

6.3.2.2.6.造那落迦
次成最下八大那洛迦處、諸大那洛迦,及獨一那洛迦、寒那洛迦、近邊那洛迦。
[]次成最下的八個大那落迦處,諸大那落迦、及獨一的那落迦,寒冰的地獄,還有近邊的地獄。
himavāṃś ca parvato 'n-avataptasya sarasaḥ sāmantena / tataś ca adhastād aṣṭau naraka-sthānāni / mahā-narakāṇāṃ pratyeka-narakāṇām ca / narakāṇāṃ sāmanta-narakāṇāṃ ca /

6.3.2.2.7.造鬼、傍生處
復成一分鬼、傍生處。
[]復成一部分鬼的地方,畜生的地方。
ekatyānāṃ ca tiraścāṃ pretānāṃ //

四大洲者,謂南贍部洲,東毘提訶洲,西瞿陀尼洲,北拘盧洲。其贍部洲,形如車箱。毘提訶洲,形如半月。瞿陀尼洲,其形圓滿。北拘盧洲,其形四方。贍部洲量,六千五百踰繕那。毘提訶洲量,七千踰繕那。瞿陀尼洲量,七千五百踰繕那。拘盧洲量,八千踰繕那。
[]什麼是四大洲呢?就是南贍部洲、東毗提訶洲、西瞿陀尼洲、北拘盧洲。在鹹水海裏面的四大部洲,南面的南贍部洲,這個地方的形相像車箱,下邊窄、上面寬。毗提訶洲,形象像個半月的樣子。瞿陀尼洲,其形圓滿。北拘盧洲,其形是四方。贍部洲量,六千五百逾繕那。毗提訶洲的量是七千逾繕那。瞿陀尼洲的量是七千五百逾繕那。拘盧洲量是八千逾繕那。逾繕那,舊譯由旬,十六哩。
te punaś catvāro dvīpāḥ / tad yathā jambū-dvīpo pūrvavideho 'varagodānīya uttarakuruś ca / tatra jambū-dvīpaḥ śakaṭākāraḥ ardha-candrākāraḥ pūrva- videhaḥ / parimaṇḍalo godānīyaḥ / caturaśraś ca uttarakuruḥ // ardha- saptamāni yojanasahasrāṇi parimāṇena jambūdvīpaḥ / sapta-yojana-saha- srāṇi parimāṇena pūrvavidehaḥ/ ardhāṣṭamāni yojana-sahasrāṇi parimāṇena avaragodānīyaḥ / aṣṭau yojana-sahasrāṇi parimāṇena uttarakuruḥ //

6.3.2.3.有情
6.3.2.3.1.八大龍王與妙翅鳥
又七金山,其間有水,具八支德,名為內海。復成諸龍宮。有八大龍,並經劫住,謂持地龍王、歡喜近喜龍王、馬騾龍王、目支鄰陀龍王、意猛龍王、持國龍王、大黑龍王、黳羅葉龍王。是諸龍王由帝釋力,數與非天共相戰諍。其諸龍眾,類有四種,謂卵生、胎生、濕生、化生。妙翅鳥中,四類亦爾。復有餘水,在內海外,故名外海。
[]又須彌山的周圍這七個金山,這山與山之間隔一道水,這個水有八種功德。哪八種?第一個是甘,就是味道甜。第二個是冷,水是涼的。第三個,是軟。第四個,是輕。第五個是清,清淨不混濁。第六個,是不臭。第七個,是飲的時候不損害、不傷害喉嚨。第八,飲完以後,在腸胃不會有什麼傷害。七金山和須彌山之間的水,叫做內海。四大部洲所占的地方的水,就是外海,是鹹水海。復內海的水裏面是龍宮的所在地,有八大龍,壽命都是一中劫。有持地龍王、歡喜近喜龍王、馬騾龍王、目支鄰陀龍王、意猛龍王、持國龍王、大黑龍王、黳羅葉龍王。是諸龍王,由於帝釋的威力,數數的和阿修羅作戰。龍眾有四個種類,謂卵生、胎生、濕生、化生這四類。妙翅鳥中,也是卵生、胎生、濕生、化生。卵生的金翅鳥吃卵生的龍,翅膀一扇,分開兩百由旬的水。胎生的金翅鳥,翅膀一扇動,能把四百由旬的海水分開。濕生的金翅鳥能夠扇動八百由旬的海水。化生的金翅鳥能扇動一千六百由旬的海水。卵生的金翅鳥,只能吃卵生的龍;若是胎生的金翅鳥,能吃胎生和卵生的龍;濕生的能吃三種龍,卵生、胎生、濕生的龍;化生的能吃四種龍。在第七個金山之外,在輪圍山之間的還有一個海,這是內海以外的,就叫做外海,這叫鹹水海,也就是四大部洲所在的地方。
teṣāṃ punaḥ saptānāṃ kāñcana-parvatānām antarāle yad udakaṃ tad aṣṭāṅgopetaṃ / sa ca abhyantaraḥ samudraḥ / tatra nāgānāṃ bhavanāni // aṣṭāv ime nāgāḥ kalpa-sthā dharaṇin-dharāḥ / nanda upanando 'śvataro mucilindo manasvī dhṛtarāṣṭro mahākāla elapatraś ca // te devāsuraṃ saṃgrāmam anubhavanty api pratyanubhavanty api // śakrasya devendrasya balaṃ catvāri nāga-kulāni / aṇḍajo nāgo jarāyujaḥ saṃsvedaja aupapādukaś ca / catvāraḥ suparṇinaḥ / aṇḍajo jarāyujaḥ saṃsveda-ja aupapādukaś ca // tasmāc ca abhyantarāt samudrād yad bāhyam udakaṃ sa bāhyaḥ samudraḥ /

6.3.2.3.2.堅手神等
又依蘇迷盧根有四重級,從蘇迷盧初級,傍出一萬六千踰繕那量。即從此量,半半漸減,如其次第,餘級應知。有堅手神住最初級,血手神住第二級,常醉神住第三級,持鬘神住第四級。蘇迷盧頂四隅之上有四大峰,各高五百踰繕那量。
[]又依須彌山的根部,從那個地方開始有有四個階級。從蘇迷盧初級,傍出一萬六千逾繕那量。即從此一萬六千,再向上就是八千、四千、二千逾繕那,這樣半半地、逐漸地減少。如這個一半一半的減少,其餘的三個級也就可以知道它的量。有堅手神,住最初的一萬六千逾繕那的這一級。血手神住在第二級,就是八千逾繕那。常醉神住在第三級,就是四千逾繕那。持鬘神住第四級,就是二千逾繕那。在蘇迷山頂上面最高的地方,在四隅就是東南、西南、東北、西北,有四個大峰,各高五百逾繕那量。
tasya ca sumeror mūlataś catasraḥ pariṣaṇḍāḥ / prathamā pariṣaṇḍā ṣoḍaśa- yojana-sahasra-parimāṇā sumeror nirgatā tasya ardhārdhaḥ śeṣāṇāṃ parimāṇaṃ yathākramaṃ/ prathamāyāṃ karoṭa-pāṇayo dvitīyāyāṃ rudhira-pāṇayas tṛtīyāyāṃ sadā-madāś caturthyāṃ mālā-dharāḥ / upari-meru-tale caturṣu koṇeṣu catvāraḥ kṛṭāḥ pañca-yojana-śatocchrāyāḥ /

6.3.2.3.3.藥叉
有諸藥叉,謂金剛手,止住其中。
[]有諸藥叉,謂金剛手在那裏住。
teṣu vajra-pāṇayo yakṣāḥ prativasanti //

6.3.2.3.4.四天王等
又持雙山於其四面有四王都。東、南、西、北,隨其次第,謂持國、增長、醜目、多聞四大天王之所居止。諸餘金山是彼四王村邑部落。
[]又,在七金山的第一個金山,在持雙山的四面,東、西、南、北四面,有四大王眾天所居住的地方隨其次第,有持國天王,就是東。增長天王,是南。醜目天王,是西。多聞天王,是北。四大天王在這地方居住。其餘的六金山,是彼四王的村邑部落。
yugandharasya ca caturṣu pārśveṣu mahārājānāṃ rājadhānyaḥ / pūrva- paścimadakṣiṇottareṣu yathākramaṃ dhṛtarāṣṭra-virūḍhaka-virūpākṣa- vaiśravaṇānāṃ / sarveṣu kāñcanaparvateṣu teṣāṃ mahārājānāṃ grāma- nigama-janapadāḥ //

6.3.2.3.5.善住龍王
又近雪山有大金崖,名非天脅,其量縱廣五十踰繕那,善住龍王常所居鎮。又天帝釋時來遊幸。此中有樹,名曰善住,多羅樹行,七重圍繞。復有大池,名漫陀吉尼,五百小池以為眷屬,善住大龍與五百牝象前後圍繞,遊戲其池。隨欲變現,便入此池採蓮花根,以供所食。即於此側有無熱大池,其量深廣各五十踰繕那,微細金沙遍布其底,八支德水彌滿其中,形色殊妙,端嚴喜見。從此派流為四大河:一名殑伽,二名信度,三名私多,四名縛芻。
[]又南贍部洲,靠近雪山這個地方有一個大金崖,名字叫做非天脅。阿修羅的脅和大金崖的相貌相似,所以叫非天脅。非天脅這個地方,有五十逾繕那,善住龍王常在那裏居住、在那裏守護著。善住龍王是釋提桓因所騎的一條龍。又釋提桓因,忉利天王,常常的到這兒來旅遊。這個地方有一棵樹,名字叫做善住。有多羅樹,一行一行、有七層圍繞善住樹。還有一個大池叫漫陀吉尼,有五百個小池為大池的眷屬,都是屬於這個大池。善住大龍,與五百牝象,前後圍繞,遊戲其池。隨其所欲而能夠變化,就入到漫陀吉尼池裏邊,採蓮華的根,來做他的飲食。在這個池的旁邊,有無熱大池,廣五十逾繕那,深也是五十逾繕那。微細金沙,遍布其底。有八支德水,彌滿其中。形相、顏色都是妙好。端正莊嚴,令人見了生歡喜心。從此派流,為四大河。一個名字叫殑伽河,第二名叫信度河,第三名私多河,第四名縛芻河。
himavataḥ parvata-rājñaḥ sāmantakena surapārśvo nāma kāñcana-mayaḥ prāg-bhāraḥ pañcāśad-yojanāyāmas tāvad vistāra eva / supratiṣṭhasya nāga- rājasya so 'dhivāsaḥ / sa ca śakrasya devendrasya saṅgrāmāvacaraḥ / tatra ca supratiṣṭhito nāma vṛkṣa-rājaḥ sapta-tāla-paṃkti-parivāraḥ / mandākinī ca pupkariṇī śata-parivārā tasya eva supratiṣṭhitasya krīḍā-bhūmiḥ / yatra asau kāmarūpī bhūtvā tasyāḥ puṣkariṇyā bisamṛṇālāny āvṛhya paribhuṃkte/ sa ca pañca-hastinī śata-parivāraḥ // tasya eva sāmantakeṇā anavataptaṃ mahāsaraḥ pañcāśad-yojana-gambhīraṃ pañcāśad-yojana-vistāraṃ suvarṇa- vālukāstṛtam aṣṭāṅgopetapānīyasampannam abhirūpaṃ darśanīyaṃ prāsādikaṃ / yataś catasro mahā-nadyaḥ sammedaṃ gacchanti / tad yathā gaga sindhuḥ sītā vakṣuś ca/

6.3.2.3.6.帝釋等
復次,於蘇迷盧頂處中,建立帝釋天宮,縱廣十千踰繕那量。所餘之處是彼諸天村邑聚落。其山四面,對四大洲,四寶所成。謂對贍部洲,琉璃為面;對毘提訶,白銀為面;對瞿陀尼,黃金為面;對拘盧洲,頗胝為面。又贍部洲,循其邊際有輪王路,真金所成,如四大王天有情膝量,沒住大海。若輪王出世,如彼膝量,海水減焉。
[]復次,在須彌山頂的中央這個地方,也是八萬由旬。在中央這個地方建立帝釋的天宮,有一萬逾繕那那這麼大。周圍還有些很大的地方,就是其餘的三十二天所居住的村邑聚落。須彌山的四面的方向,是面對四大洲。這個山是四種寶所成。須彌山的四面,它的南面就是面對南贍部洲,須彌山這一面是什麼成就的呢?是琉璃寶為面。對毗提訶,白銀為面。對瞿陀尼,黃金為面。對拘盧洲,頗胝迦寶為面。又南贍部洲,順著南贍部洲的邊際,在邊緣上面,有轉輪勝王的道路,這個道路是真金所成就的。為什我們看不見這個道路呢?輪王路,是隱沒在大海裏頭。有多深呢?就是如四大王天的有情的膝量那麼深。若輪王出世的時候,如彼膝量的海水退下,路就出現。
tasmiṃś ca sumeru-tale deva-purī sanniviṣṭā daśa-yojana-sahasra-parimāṇā dairdhyeṇa vaipulyena ca / anyatra teṣāṃ devānāṃgrāmanigamajanapadāḥ/ tasya sumeroś catvāri mukhāni / jambū-dvīpādayaś catvāro dvīpāḥ / te tasya bhavanti catvāraḥ pārśvāḥ / yo jambūdvīpamukhaḥ pārśvaḥ sa vaidūryama- yaḥ / yaḥ pūrvavidehamukhaḥ sa rūpyamayaḥ / yo 'varagodānīyamukhaḥ sa suvarṇa-mayaḥ / ya uttarakurumukhaḥ sa sphaṭika-mayaḥ// jambū-dvīpasya ca sāmantakena cakra-varti-pathaḥ suvar-ṇamayaḥ catur-mahā-rāja-kāyika- sattva...mahā-samudra-nimagnas tiṣṭhati / cakra-varti-rājasya prādur-bhāvāj jānu-mātraṃ mahā-samudrāt pānīyaṃ śuṣyati //

又無熱池南有一大樹,名為贍部,是故此洲從彼得名。次於此北有設拉末梨大樹叢林,四生種類妙翅諸鳥栖集其中。此四大洲各二中洲以為眷屬。復有一洲,羅剎所住。
[]又無熱池的南邊,有一個很大的樹,名字叫做贍部,所以,我們這個地區就立這個名字叫南贍部洲。在無熱池北方,有設拉末梨大樹叢林,四生種類,妙翅諸鳥,居住在那裏。這個四大部洲,每一個洲還有兩個中等的洲為這個洲的眷屬。另外,還有一個洲是羅剎鬼所居住的地方。
anavataptasya saraso dakṣiṇa-bhāgena mahā-jambūryasya nāmnāyaṃ jambū- dvīpaḥ /tasya uttara-bhāgena mahatī kūṭaśalmalī /yatra catvāraḥ suparṇinaḥ prativasanti // teṣāṃ caturṇāṃ dvīpānām eka ekasya dvīpasya dvāv antara- dvīpau / ekaś cātra rākṣasa-dvīpaḥ //

6.3.2.4.一分有情世間
6.3.2.4.1.人趣攝
如是器世間成已,有諸有情從極淨光天眾同分沒,來生此中。餘如前說。此皆由彼感劫初業。此業第一最勝微妙,欲界所攝。唯於此時,此業感果,非於餘時。
[]如是器世間都已經成就,有很多的眾生,從二禪天的極淨光天眾同分死後,來到這裏。還有其他的,就像前面說壽盡、命盡、業盡,就來受生。為什麼會到我們地面上這個地方來呢?由於他前生創造感劫初的福業。劫初開始的時候,這時候這個世界是大福德境界,沒有那個福德,來不了。這個業力,功德是最殊勝、第一、最好的一種業力,屬於欲界的福業。唯獨在劫初世界成立的時候,這個業力才能發生作用,得果報,不能在別的時候發生果報。
evam abhinirvṛtte bhājana-loka ābhāsvarād deva-nikāyāt sattvāś cyutvā iha ut-padyante / pūrva-vad eva prathama-kalpa-saṃvedanīyena karmaṇā / tac ca param agryaṃ śreṣṭhaṃ kāmāvacaraṃ karma / tada eva ca tasya karmaṇaḥ phalābhinirvṛttir na anyadā /

爾時有情名劫初者。又彼有色從意所生,如是一切,如經廣說。彼於爾時,未有家宅及諸聚落,一切大地,面皆平正。
[]那個時候,來到這個地面上居住的有情,名字叫做劫初者,劫初來到這居住的人。又那個有情,是有形色的身相,從他的心意就生出來,就是化生。化生就是由意所生,由他的意,就是由他的那種殊勝的業力,就無而忽有。如是一切,如經廣說。這個化生的人身體有光明,而且特別的莊嚴,能夠在虛空裏面飛來飛去。內心裏面常是快樂的,非常有道德,誰也不觸惱誰。而且,有智慧。那個眾生在那個時代,不是有一個家、有眷屬這些事情,也沒有聚落,所有的大地都是平正,沒有這些危險的地方。沒有家宅、沒有聚落,那個人在那兒住呢?到處都可以住,都是安樂的地方。
te ca sattvās tasmin samaye prathama-kalpakā ity ucyante / te ca bhavanti rūpiṇo manomayā ity anusūtram eva sarvaṃ / na ca tasmin samaye gṛhāgāra grāma-sanniveśo bhavati / sama-talā kevalaṃ sarvā mahī bhavati //

自此以後,由諸有情福業力故,有地味生,如是漸次,地餅、林藤;不種粳稻,自然出現,無糠無[*];次有粳稻,有[*]有糠。次復處處粳稻叢生,於是有情方現攝受。次由受用味等資緣,有情之類,惡色便起,光明遂滅。其多食者,惡色逾增,身極沈重。此諸有情互相輕毀,惡法現行。由此因緣,所有味等漸沒於地。如經廣說。
[]自此以後,由諸有情,福業的力量故,有地味生。什麼是地味?這是食品的名字。地味的這種食品就出現,由有情福德的力量就會出現。如是漸次,先有地味生而後就有地餅,從地出來一個餅,還有林藤。不須要種田、種稻。粳稻,成熟得晚一點的稻。這種稻沒有糠,全部的都可以食用;[*]是特別的堅硬,很難把它弄熟。以後有粳稻,有[*]有糠。以後處處都有粳稻叢生,這個時候的眾生就有慳貪心,出現攝受的事情,就是要積聚起來。其次,由於那個時代的眾生,受用這麼多美味來滋養他的生命的關繫。這一切有情之類,各式各樣的人,令人不滿意的形象、顏色出現,身體的光明就沒有。他若多吃的話,惡的形色就更厲害,身體感覺到重,於是飛不起來。此諸有情,互相輕視毀謗,罪過的事情就出現。由於品德退化,造作惡事,所有那些美味的飲食,逐漸地都隱沒於地底下,不出現。如經廣說。
tatas teṣāṃ sattvānāṃ bhūmir asaḥ prādur bhavati / evaṃ krameṇa parpaṭakaṃ vana-latā a-kṛṣṭopta śālir akaṇo 'tuṣaḥ / tataḥ kaṇaś ca tuṣaś ca taṇḍula-phalaṃ paryavanahati / tataḥ ṣaṇḍāvaṣaṇḍe[?] tiṣṭhate śāliḥ/ tatas te sattvās tat-parigrahe sandṛśyante /tatas teṣāṃ sattvānāṃ rasādiparibhogāddaurvarṇyaṃ prādurbhavati / prabhāvaś ca antardhīyate / yaś ca prabhūta- taraṃ bhuṅkte sa durvarṇataro bhavati guruka-kāya-taraḥ / tataḥ sattvaḥ sattvam avamanyte /teṣām akuśalānāṃ dharmānāṃ samudācāra-hetor uttarotta-rarasādy-antardhānaṃ bhavati / yathā-sūtram eva vistareṇa /

復從此緣,諸有情類更相顧眄,便起愛染。次由能感男、女業故,一分有情男根生起,一分有情女根生起。遞相陵犯,起諸邪行,遂為他人之所訶呰,方造室宅以自隱蔽。復由攝受粳稻因故,遂於其地復起攝受。由此緣已,更相爭奪,不與取法從此而生。即由此緣,立司契者,彼最初王名大等意。如是便有剎帝利眾、婆羅門眾、吠舍眾、戍陀羅眾出現世間。漸次因緣,如經廣說。
[]又這一類眾生因為這樣退化的關繫,又進一步的退化。諸有情類,彼此互相的注意顧視、邪視,便起愛染之心。次由能感男女業故,一分有情,男根生起;一分有情,女根生起。互相的侵犯,我侵犯你,你侵犯我,起諸邪行,遂為他人所訶責,訶斥,方造室宅,以自隱蔽。又由於他要積聚飲食的糧米的原因,對於生產粳稻的土地,也要攝受。由於貪心愈來愈大的關繫,更相爭奪。不給你,又要奪去,盜就生出來。就由於這個因緣,就推選出一個有道德的人來評斷這件事,公平的處理這件事。什麼是司契?司,就是主管,管理這件事的人。契,就立出來一條一條的法律,大家要遵守,遵守這條法律。他就根據這個契約來管理。這個管理員其實就是王,最初開始選出來這個人,就叫做大等意,因為大眾的事情他能夠公平的處理。這樣的關繫,便有剎帝利眾,就是王族。另外有婆羅門眾,就是想要離欲,想要在山裏面修行的人。吠舍眾,就是做生意的人,行商做賈。戌陀羅,是耕田的人。漸次因緣,如經廣說其相。
tato 'nyo-nyam cakṣuṣā cakṣur upanidhyāya prekṣante / tataḥ saṃrajyante / tataḥ strī-puruṣa-saṃvartanīyena karmaṇa ekatyānāṃ strīndriyaṃ prādur- bhavati ekatyānāṃ puruṣendriyaṃ / tato vipratipadyete dvaya-dvaya-samā- pattitaḥ / tato vijugupsyante paraiḥ /tatas tan nimittam agārāṇi māpayanti / śāli-parigraha-naimittikaṃ ca ksetra-parigraham api kurvanti / tatas tan-naimittikaṃ adattādānam ākarṣaṇa-parākarṣaṇaṃ prajñāyate / tatas tan nimittaṃ rājānaṃ sthāpayante niṣeddhāraṃ / sa ca bhavati mahā-sammato / evaṃ tasya ca kṣatriya-maṇḍalasya yathā-sūtraṃ brāhmaṇa-vaiśya-śūdra- maṇḍalānāṃ loke prādur-bhavo bhavati /

又彼依止光明既滅,世間便有大黑闇生,日月星宿漸漸而起。其日輪量,五十一踰繕那。當知月輪,其量減一。日輪以火頗胝所成,月輪以水頗胝所成。此二輪中,月輪行速,及與不定。又彼日輪恒於二洲俱時作明,復於二洲俱時作闇。謂於一日中,於一日出,於一夜半,於一日沒。
[]又彼有情身體的光明息滅 ,既然息滅以後,世間便有大黑暗生起,黑暗以後,日月星宿漸漸的就生起。這個日輪體積的數量有五十一個逾繕那這麼大。當知月輪體積減少一個逾繕那,就是五十個逾繕那。日輪以火頗胝所成就。月輪是水頗胝所成。此兩個輪之中,月輪它走得快一點。有時候,太陽快,月亮慢,所以叫做不定。又彼日輪,恒於二洲同時作光明。復於二洲同時作黑暗。在南贍部洲,是中午的時候。西牛貨洲就看見太陽,是早晨。這兩洲就光明。北拘盧洲是夜半。東勝身洲,就見日落。
tasya ca tadā āśraya-sanniviṣṭasya avabhāsasya antardhānā adandha-kārasya loke prādur-bhāvo bhavati / tataḥ sūrya-candramasor naksatrāṇaṃ ca loke prādur-bhāvo bhavati // tatra sūrya-maṇḍalasya parimāṇam eka-pañcāśad yojanāni / candra-maṇḍasya punaḥ pañcāśat / tatra sūrya-maṇḍalaṃ tejaḥ- sphaṭika-mayaṃ caṇdra-maṇḍalaṃ punar udaka-sphaṭika-mayaṃ / tayoḥ punaś candra-maṇḍalaṃ śīghratara-gati ca veditavyam aniyatagati ca / sūrya-maṇḍalaṃ punar dvayor dvīpayor yuga-pad ālokaṃ karoti dvayor yuga-pad andha-kāraṃ / tatra ekatra madhyāhna ekatra udaya ekatra ardha-rātry ekatra astaṅgamaḥ /

又一切所有日月星宿,歷蘇迷盧處半而行,與持雙山高下量等。又復日行時有遠近,若遠蘇迷盧,立為寒分。若近蘇迷盧,立為熱分。即由此故,沒有遲速。
[]又一切所有的日月星宿,日月星宿在須彌山腰,那個地方圍繞著活動。與持雙山就是四萬由旬高,和它那個量是相等。又,日輪在天空裏活動是有遠近的不同。它的道路若是距離須彌山遠的時候,就是寒冷的時期。它靠近須彌山的時候,這個時候是熱的時候。由於有寒熱,也就是道路的不同,所以不是有遲速。
sarveṣāṃ candra-sūrya-nakṣatra-gaṇānāṃ sumeror ardhena gati-sañcāraḥ / sa punar yugan-dhara-samaḥ / te punar yadā śliṣṭāḥ sumeror vahanti tadā nidāghaḥ prajñāyate / yadā viśliṣṭā bhavanti tadā hemantaḥ prajñāyate / tena eva ca hetunā kṣipram asta-gamanaṃ veditavyaṃ/

又此月輪於上稍欹,便見半月,由彼餘分障其近分,遂令不見。如如漸側,如是如是漸現圓滿;若於黑分如如漸低,如是如是漸現虧減。由大海中有魚鱉等影現月輪,故於其內有黑相現。諸星宿中,其量大者,十八拘盧舍量。中者,十拘盧舍量。最小者,四拘盧舍量。
[]又此月輪,在虛空之上稍為的偏側一點,就是歪一點。人間地面上的人看見它,只看見一部分。為什麼沒能看見全部的月亮呢?餘分就是遠分,遠分障礙近分,所以近分就不見。月輪在虛空裏動的時候,在人間向上看的時候,逐漸逐漸地歪、歪,後來又完全看見它,就是一個圓月。若是從中國的曆法,從初一到十五,就是漸現圓滿。若是從十五到三十,月光光明漸漸減少。月輪裏面有黑影,什麼原因呢?由大海裏面有大魚、有大鱉,它們的影顯現在月輪上,故於其內有黑相現。星宿裏面,體積最大的有十八拘盧舍量。中者,十拘盧舍量。最小者,四拘盧舍量。
candra-maṇḍale punar ūrdhvam īṣad vaṅkībhavaty ardha-candra-darśanaṃ / tasya para-bhāgo 'rvāg-bhāgāvṛto na dṛśyate / yathā yathā vaṅkībhavati tathā tathā suṣṭhutaraṃ sampūrṇaḥ saṃdṛśyate / kṛṣṇa-pakṣe punar yathā yathā avamūrdhī bhavati tathā tathā hrāsaḥ saṃdṛśyate / mahā-samudre matsa-kacchapa ādīnaṃ pratibimba-kotpādān madhye candramasaḥ śyāmatā prajñāyate / nakṣatrāṇāṃ punaḥ parimāṇaṃ param aṣṭādaśa krośā madhyānāṃ daśa krośāḥ sūkṣmāṇāṃ catvāraḥ //

6.3.2.4.2.惡趣攝
復次,於世間四姓生已,方乃發起順愛、不愛五趣受業。從此以後,隨一有情,由感雜染增上業故,生那洛迦中作靜息王。從此無間有那洛迦卒,猶如化生;及種種苦具,謂銅、鐵等、那洛迦火起。然後隨業有情,於此受生,及生餘趣。
[]復次,在我們這個世間,婆羅門、剎帝利,這四姓出現以後,人的分別心,貪、瞋、癡出來,才發起享受隨順可愛的人天果報的業,以及享受隨順不可愛的三惡到果報的業。從這四姓生起,人會造惡業、造善業以後。隨那一個眾生,因為它創造招感雜染的、強有力的一種業力緣故,就感生那落迦中,作靜息王。有閻羅王以後,沒有多久,就有地獄卒,就像化現而有。及種種受苦的器具,謂銅鐵等也都出現。那落迦的火也出現,由於眾生的業力的緣故。所以以後,隨那一個造這種罪業的有情,就跑到地獄受生。若造其他的業,就生到別的地方。
tasmiṃś caturvarṇaprasava iṣṭāniṣṭapañca-gati-vedanīya-karma-samārambho bhavati / tato 'nyatamaḥ sattvaḥ saṃkliṣṭena adhipatya-saṃvartanīyena karmaṇa yamo rājotpadyate/ tasyānantaraṃ narakapālā nirmitopamā utpadyante yatanākārṇā-nirva-[rtakā] lohādayo nārakaś ca agniḥ prādur- bhavati / tatas te yathā-karmopagāḥ sattvās tatra utpadyante tad-anyāsu ca gatiṣu //

6.3.3.安立世界
6.3.3.1.三千大千世界
如是百拘胝四大洲、百拘胝蘇迷盧、百拘胝六欲天、百拘胝梵世間,三千大千世界,俱成俱壞。即此世界有其三種:一、小千界,謂千日、月乃至梵世,總攝為一;二、中千界,謂千小千;三、大千界,謂千中千;合此名為三千大千世界。如是四方上下,無邊無際,三千世界,正壞、正成。猶如天雨,注如車軸,無間無斷,其水連注,墮諸方分。如是世界,遍諸方分,無邊無際,正壞正成。即此三千大千世界,名一佛土,如來於中,現成正覺,於無邊世界,施作佛事。
[]如是百拘胝四大洲。拘胝,是百億,窺基大師說:這裏是百萬為億。就是一百個百萬,那麼多的四大洲,百拘胝蘇迷盧,百拘胝六欲天,百拘胝梵世間。三千大千世界裏面有這麼多的四大洲、須彌山、六欲天。同時成就,同時破壞。俱成俱壞的三千大千世界有三種,哪三種呢?一、小千世界,有一千個日月,乃至到有一千個梵世間,就是初禪天,把它劃歸在一起,名之為小千世界。二、中千世界,一千個小千世界。三、大千界,一千個中千世界。一個小千、一個中千、一個大千,所以叫做三千大千世界,實在就是一個大千世界。這個三千大千世界的四方、上、下,還有三千大千世界。三千大千世界太多,這個大千世界在壞,而那個大千世界在那裏成;那個三千大千世界在壞,這個大千世界在成。譬喻像天空裏面下雨,雨的流注,像車軸似。無間無斷,一直地這樣下雨。其水的連注,落到很多的地方。譬喻是什麼意思呢?這樣的三千大千世界,普遍到十方都是有。所以三千大千世界是沒有邊際,虛空是無邊、世界也是無際。這個世界正壞,那個世界正成;那個世界壞,這個世界成,是成、住、壞、空,一直地、連續地不間斷。即此三千大千世界,統一名之為一個佛世界。佛的大慈悲,應以佛身得度者,佛就在這裏現佛身,得無上菩提。佛在這個三千大千世界裏面度化眾生,有因緣的時候也會到別的世界做佛事。什麼是施作佛事?施設很多教導眾生成佛的事情。佛可以普遍到無量無邊的三千大千世界,但是要示現成佛,就是一個世界只有一位佛。
evaṃ kṛtvā koṭi-śataṃ cātur-dvīpikānāṃ koṭi-śataṃ sumerūṇāṃ koṭi-śataṃ ṣaṇṇāṃ kāmāvacarāṇāṃ deva-nikāyānāṃ koṭi-śataṃ brahma-lokānāṃ tri-sāhasreṣu yuga-pad vivartate saṃvartate ca / te ca ete bhavanti trayo loka-dhātavaḥ / sāhasrikaś cūḍikas tad yathā sahasraṃ candrāṇāṃ sahasraṃ sūryāṇāṃ sahasraṃ yāvad brahma-lokānām aikadhyam abhisaṃkṣipya / yat khalu cūḍikānāṃ sahasraṃ sa dvi-sāhasro madhyaḥ / yat khalu madhyānāṃ sahasraṃ [sa] tri-sāhasro mahā-sāhasro loka-dhātuḥ // evaṃ pūrvasyāṃ diśi dakṣiṇasyāṃ paścimāyām ūrdhvam adho / na asty anto na asti paryanto loka-dhātūnāṃ saṃvartamānānāṃ vivartamānānāṃ ca / tad yathā varṣā- dhāre deve varṣati na asti vīcirva antarikā vā vāridhārāṇāṃ prapatantīnāṃ sarvāsu dikṣu evam eva sarvāsu dikṣu / na asty anto na asti ca paryanto loka-dhātūnāṃ saṃvarta-mānānāṃ ca vivartamānānāṃ ca // yaś ca tri- sāhasro mahā-sāhasro loka-khātur etāvad buddha-kṣetram ity ucyate / yatra tathā-gatā utpadya buddha-karmāṇi kurvanty aparimāṇeṣu loka-dhātuṣu //

6.3.3.2.有情事
如是安立世界成已。於中五趣可得,謂那洛迦、傍生、餓鬼、人、天。及四生可得,謂卵生、胎生、濕生、化生。復有六種依持。復有十種時分,謂時、年、月、半月、日、夜、剎那、怛剎那、臘縛、目呼剌多。復有七攝受事。復有十種身資具。復有十種受欲者,此如中阿笈摩說。復有八數隨行。復有八世法,謂得、不得、若譽、若毀、稱、譏、苦、樂。復有三品,謂怨、親、中。復有三種世事。復有三種語言。復有二十二種發憤。復有六十二種有情之類。又有八位。復有四種入胎。復有四種威儀。復有六種活命。復有六種守護。復有七種苦。復有七種慢。復有七種憍。復有四種言說。復有眾多言說句。
[]像前邊,由於眾生的業力所安立的世界成就以後,
1)在這裏邊有五類眾生可得。哪五趣呢?就是那落迦、傍生、餓鬼、人、天這五趣。a)那落迦,翻作苦器,翻作惡者,就是造罪的人,到那個地方受苦,叫那落迦。
b)傍生,因為身形是傍,所以走路也是傍,這是一個解釋。第二個解釋,傍生遍於五趣眾生,普遍到五趣都有,所以叫做傍,這個傍,是流布、周遍的意思。第三個解釋,立這個名字,是隨人所想的建立。傍生,另外意思,就是特別愚癡的意思。在五趣裏面,畜生趣是最沒有智慧、最愚癡,所以叫傍生。
c)餓鬼趣是什麼意思呢?就是飲食有障礙,不能吃東西。第一、餓鬼沒有飯吃、也沒有水喝,看見大江河裏面有水,想到那兒,大力的鬼神把他趕跑,不准他來飲,這是個障礙。第二、看見是水,結果去飲,變成猛火,就是有障礙,這是由外面的障礙使令他饑餓。另一種現象,身體有障礙。他的嘴像一根針似,很細不能吃東西,就是內裏邊有障礙。第三個,沒有障礙,若吃什麼東西,身體變成火,從嘴噴出猛火來。或者食人間的糞穢這些不淨的東西,有的時候也是有障礙,還是吃不下,所以叫做餓鬼。
d)人是怎麼意思呢?在五趣眾生裏邊說,人是最能夠長於思惟觀察,做什麼事情之先,先籌劃、先思惟、稱量、觀察,準備好再開始行動,所以稱之為人。另外一個意思:在五趣眾生裏面,最高慢的就是人,所以叫做人。第三個原因:人能夠寂靜其心,能把心的妄想都停下來、能改造自己。三事勝諸天,第一個就是勇猛,未見果,而能修因,這是勇猛。第二個是憶念,過去久遠所做、久遠所說,能夠很分明地記得住。過去的經驗能知道,就會思惟觀察,就增長智慧。第三個、能修梵行,能相信佛法、修學聖道,能栽培無漏的戒、定、慧的善根。
e)天,是光明的意思。諸天是身體有光明,所以名之為天。
2)四生可得,還有四種不同的生命可得,就是卵生、胎生、濕生、化生。
3)復有六種依持。
4)復有十種時分,時間有十種不同。就是時、年、月、半月、日、夜、剎那、怛剎那、臘縛、目呼剌多,一共是十種。在時間上最少、最短促,名之為剎那。怛剎那,就是一百二十個剎那。臘縛,就是六十個怛剎那。三十個臘縛叫做目呼剌多。三十個目呼刺多,就是一晝夜。三十天是一個月,十五天就是半個月,十二個月就是一年。時,是總說,這都叫做時。
5)復有七攝受事。6)有十種身資具。
7)復有十種受欲者,在中阿含行欲經說:給孤獨居士白佛言:世尊!世中為有幾人行欲?世尊告曰:居士!世中凡有十人行欲。乃至廣說。今約其義,以列十種。一、非法求財已。不自受用,不供養他,亦不施與作福業。二、非法求財已,唯自受用,不供養他,亦不施與作福業事。三、非法求財已,能自受用,能供養他,亦能施與作福業事。四、法非法求財已,不自受用,不供養他,亦不施與作福業事。五、法非法求財已,能自受用,不供養他,亦不施與作福業事。六、法非法求財已,能自受用,能供養他,亦能施與作福業事。七、如法求財已,不自受用,不供養他,亦不施與作福業事。八、如法求財已,能自受用,不供養他,亦不施與作福業事。九、如法求財已,能自受用,能供養他亦能施與作福業事;然不了知出離而為受用。十、如法求財已,能自受用,能供養他,亦能施與作福業事及能了知出離而為受用。是名十種受欲差別。
8)復有八種隨行。
9)復有八世法,就是得、不得、若譽、若毀、稱、譏、苦、樂這八種法。得,就是得到財富。不得,就是沒有得到財富。若譽、若毀,在背後讚歎你,叫做譽;在背後誹毀你,叫做毀。稱、譏,就是當面讚歎你,叫做稱;當面指責你,叫做譏。苦、樂,內心裏面感覺到痛,感覺到愉快。八風不動,這就是八風。
10)復有三品,謂怨、親、中。人與人之間的關繫,或者是怨恨的,或者是親愛的,或者也不恨、也不愛的,是中間性的。11)復有三種世事。12)復有三種語言。13)有二十二種發憤。14)復有六十二種有情之類。15)又有八位。16)復有四種入胎。17)復有四種威儀,就是行、住、坐、臥,就是很尊貴的、很尊重的儀表,所以叫做威儀。18)復有六種活命。19)復有六種守護。20)復有七種苦。21)復有七種慢。22)復有七種憍。23)復有四種言說。24)復有眾多言說句。
evaṃ ca punar vivṛtte loka-sanniveśe pañca gatayaḥ prajñāyante na[ā]rakās tiryañcaḥ pretā devā manuṣyāś ca / catasro yonayo 'ṇḍajā jarāyujāḥ saṃsvedajā aupapādukāś ca / ṣaḍ-ādhārāḥ / daśa-vidhaḥ kālaḥ / ṛtuḥ saṃvatsaro māso-ardha-māso divaso rātriḥ kṣaṇas tat-kṣaṇo lavo muhūrtaś ca / sapta parigraha-vastūni / daśa kāya-pariṣkārāḥ / daśa kāmopabhogāḥ / te punar yathā madhyame / aṣṭāv abhīkṣṇānuvicaritāni / aṣṭau lokadharmāḥ / lābho-'lābho yaśo 'yaśo sukhaṃ duḥkhaṃ nindā praśaṃsā [ca]/ trayaḥ pakṣāḥ / mitra-pakṣo 'mitra-pakṣa udāsīna-pakṣaś ca/ tri-vidhā loka-yātrā / trividhā kathā / dvāviṃśati-vidhaḥ saṃrambhaḥ /catuḥṣaṣṭhiḥ sattvanikāyāḥ / aṣṭāv avasthāḥ/ catasro garbhāvakrāntayaḥ /cattvāra īryāpathāḥ/ ṣaḍvidhā jīvikāḥ / ṣaḍvidhā ārakṣā saptavidhaṃ duḥkham/ saptavidho mānaḥ / sapta- vidho madaḥ / catvāro vyavahārāḥ / saṃbahulāni ca vyavahāra-padāni //

6.3.3.2.1.五趣
云何那落迦趣?謂種果所攝那洛迦諸蘊,及順那洛迦受業。如那洛迦趣,如是傍生、餓鬼、人、天,如其所應盡當知。
[]什麼是那落迦趣?就是種果所攝那落迦諸蘊。種,就是因,能招感果報的功能,就是種子。在種子的時候,不容易認識,等到種子發生作用,就是得果報,那個時候才明白是怎麼回事。現在說地獄的因果,屬於因、屬於果,屬於地獄因果的諸蘊。以及隨順招感那落迦果報的業力。這個業和前面種,應該是一回事,但有點不同。業,就是有支種子;種,就是名言種子。內心裏面造極惡的罪業的時候,內心的思惟分別,就是名言種子。做這件事表現出來的行動,就是它的罪業。當然包括我、我所的種子。造罪業,受地獄的果報,就叫做那落迦趣。如那落迦趣是這樣,傍生、餓鬼、人、天,如其所應,也完全可以明白,也由它的名言種子和有支種子所得的果報。
naraka-gatiḥ katamā / bīja-phala-saṃgṛhītā nārakāḥ skandhā yac ca karma naraka-vedanīyaṃ / yathā naraka-gatis tiryag-gatiḥ preta-gatir deva-gatir manuṣya-gatiś ca yathā yogaṃ draṣṭavyāḥ /

6.3.3.2.2.四生
云何卵生?謂諸有情破殼而出。彼復云何?如鵝、雁、孔雀、鸚鵡、舍利鳥等。云何胎生?謂諸有情胎所纏裹,剖胎而出。彼復云何?如象、馬、牛、驢等。云何濕生?謂諸有情隨因一種濕氣而生。彼復云何?如蟲、蝎、飛蛾等。云何化生?謂諸有情業增上故,具足六處而生,或復不具。彼復云何?如天、那洛迦全,及人鬼傍生一分。
[]1)什麼是卵生?這一類的眾生是有卵,然後從殼裏面破開,生命就成就。彼又是那一類眾生是這樣呢?如鵝、雁、孔雀、鸚鵡、舍利鳥這些都是屬於卵生。2)什麼是胎生呢?就諸有情在胎裏面纏裹著,解開這個胎衣而出。彼復云何?如象、馬、牛、驢等。3)什麼是濕生?就是諸有情隨因一種濕氣而生出來。彼復云何?如蟲、蠍、飛蛾等。4)什麼是化生?就是這些有情得果報的業的力量非常大,不需要那麼多的助緣,就能夠具足六處而生,眼、耳、鼻、舌、身、意六處,完全具足的無而忽有。或者是不具足六處。欲界天、色界天,化生都是六處具足。無色界天的人,沒有眼、耳、鼻、舌、身,只有受、想、行、識,所以不具足。彼復云何?像天上的人,欲界天、色界天和無色界天也都是化生。地獄也全部都是化生。人間的眾生,鬼、傍生世間的眾生,一部份是化生,不是全部。若約人來說,劫初的時候人都是化生,以後就變成胎生。
aṇḍa-jā yoniḥ katamā / ye sattvā aṇḍa-kośam abhipradālya nirgacchanti / te punaḥ katame / tadyathā haṃsa-krauñca-mayūra-śuka-śārikā-prabhṛtayaḥ // jarayujā yoniḥ katamā / ye sattvā jarāyu pariveṣṭitā jarāyuṃ bhittvā nirgacchanti / te punaḥ katame/ hasty-aśva-go-gardabha-prabhṛtayaḥ // saṃsveda-jā yoniḥ katamā / ye sattvā anyatamānyatamaṃ svedam āgamya utpadyante / te punaḥ katame / kṛmi-kīṭa-pataṅga-tila-mārakādayaḥ // aupapādukā yoniḥ katamā / ye sattvāḥ karmādhipatyāt paripūrṇa-ṣaḍ- āyatanā jāyante 'nyatara-ṣaḍ-āyatanā vā / te punaḥ katame / tad yathā / nārakā devā ekatyāś ca tiryak-preta-manuṣyāḥ //

6.3.3.2.3.六種依持
云何六種依持?一、建立依持,謂最下風輪及水輪、地輪,令諸有情不墜下故起,是名依持。二、藏覆依持,謂屋宇等,為諸有情離流漏等所損故起,是名依持。彼屋宇等略有三種:或由造作,或不由造作,或宮殿化起。三、豐稔依持,為諸有情段食故起,是名依持。四、安隱依持,為諸有情離刀仗等所害故起,是名依持。五、日月依持,為諸有情見色故起,是名依持。六、食依持,謂四食:一、段食;二、觸食;三、意思食;四、識食。為諸有情任持身故起,是名依持。
[]什麼是六種依持呢?
一、建立依持,這個世界的最下邊就是風輪,風輪之上還有水輪,水上面有大地。為什麼名為建立依持呢?因為在這個世界上居住的眾生,可以不墜落到下面,就是被風輪、水輪、地輪攝持住,所以不墜下,因此而有風輪、水輪、地輪的建立。是這個世界的眾生的依止處,它有力量能攝持住,使令你不墜下,是名依止。
二、藏覆依持,謂屋宇等。為什麼要有房子這一類的東西呢?為了有情眾生可以在裏面居住,遠離各處流動的過失。有房子,在那裏安居下來,就沒有流動的過失。若有財物可以藏在裏邊,不會失掉,所以叫做遠離漏失的損害。能夠藏在裏面,能夠覆蓋、保護你的安全,所以就有屋宇的依持,是名依持。這個屋宇有三種的不同,或者自己設計造作,或不是造作,原來就有。或者是憑福業,自然的現出來,不需要自己造。
三、豐稔依持,就是豐富的糧食,也是人所必需的一種生命存在的條件。因為欲界的眾生還是有飲食,所以有豐稔的依持。
四、安隱依持,就是保護安全。因為諸有情要遠離刀杖的傷害,所以,要想辦法保護自己的安全,就叫安穩依持。
五、日月依持,太陽和月亮,這也是眾生生存的依持。因為沒有光明,就不能見色;為了見色,所以要有日月的依持。
六、食依持,飲食的依持。四種飲食能夠滋養生命體。第一、段食,就是香、味、觸,經過消化,就能夠滋養身體。第二、觸食,就是六識依止六根接觸六境,接觸的時候能攝取到喜樂,內心能感覺到歡喜、快樂,這也是一種營養,叫做觸食。第三、意思食,就是內心有希望,自己感覺到有希望,就能繼續不斷的走這條路。第四、識食,這是阿賴耶識。前邊有段食、有觸食、有意思食,還要有阿賴耶識的支持。沒有它,還是不能生存。因為,一切的有情要能攝持他的生命安樂的生存,一定要具足四種食。
ṣaḍ-ādhārāḥ katame / pratiṣṭhādhārāh / tad yathā adhastād vāyu-maṇḍalaṃ [jala] maṇḍalaṃ pṛthivī-maṇḍalaṃ ca / ādhastāt sattvānām apatanasya eṣaṃ yonis tasmād ādhāra ity ucyate / nilayādharo dvitīyaḥ / sa punar gṛha- maṇḍa-pādiḥ / parisravebhyo 'nupadhātasya eṣa yoniḥ / tasmād ādhāra ity ucyate / te punar gṛha-maṇḍapādayo 'bhisaṃskārikā anabhisaṃskārikā vaimānikā nairmāṇikāś ca samāsataḥ / su-bhikṣādhāras tṛtīyaḥ / kavaḍaṅ- kārasyāhārasyaiṣa yonis tasmād ādhāra ity ucyate / kṣemādhāraś caturthaḥ / sattvānāṃ śastrādibhir avilaya-gamanāya eṣa yonis tasmād ādhāra ity ucyate / sūryā-candramasau pañcama ādhārah/ rūpāṇāṃ darśanāya eṣa yonis tasmād ādhāra ity ucyate / āhārādhāraḥ ṣaṣṭhah / te punaś catvāra āhārāḥ / kavaḍaṅ-kāra āhārah sparśo manaḥ-sañcetanā vijñānaṃ ca / kāyasya sthitaya upastambhāya eṣa yonis tasmād ādhāra ity ucyate //

6.3.3.2.4.七種攝受事
云何七種攝受事?一、自父母事。二、妻子事。三、奴婢僕使事。四、朋友官僚兄弟眷屬事。五、田宅邸肆事。六、福業事及方便作業事。七、庫藏事。
[]什麼是七種攝受事?
第一、自家的父母。自家的父母能攝受你,你也攝受父母。攝受,有三個意思。第一個是愛的意思,父母愛兒女就叫做攝受;兒女愛父母也是攝受。第二個有積聚的意思,如天天用功修行,使令戒、定、慧增長叫做攝受,就是積聚的意思。逐漸地增長,逐漸經過你如法的努力,逐漸的使令它成就,叫做攝受。第三個有維持的意思,已經成就,繼續的維持,也有攝受的意思。現在自父母事,最明顯就是愛。
第二、妻子事,也是愛的意思。由愛,會有種種互相照顧的事情。
第三、奴婢僕使事,就是幫助你做種種事情的人,這和愛有關繫,和積聚也有關繫,和維持也有關繫。
第四、朋友、官僚、兄弟、姊妹,這都是屬於眷屬的事情。
第五、田宅邸肆事,這就是財富。要有個地方住,就是要有田地。宅,是住的地方。邸,也是房子、住的地方;或者是有房子而又能出租,叫做邸。肆,做生意的地方。
第六、福業事,為大眾謀福利,做一些利益大眾的事情,就是福業事。及方便作業事,或者是求財富,也要有一些前方便的事情;或者福業事,也要有些前方便的事情。
第七、庫藏事,就是若求得財富,多的時候,財富貯藏還是一件事。
sapta parigraha-vastūni / katamāni / ātmā mātā-pitarau putra-dāraṃ dāsī-dāsaṃ karma-kara-pauruṣeyaṃ mitrāmātya jñāti sālohitaṃ kṣetra vastu gṛha vastu āpaṇa-vastu puṇya-kriyā-vastu karmānta-prayoga-vastūni kośa-sannidhiś ca saptamaṃ vastu //

6.3.3.2.5.十種身資具
云何十種身資具?一、食。二、飲。三、乘。四、衣。五、莊嚴具。六、歌笑舞樂。七、香鬘塗末。八、什物之具。九、照明。十、男女受行。
[]什麼是十種身資具?身體生存的條件就是資具。
第一、食。第二、飲。第三、乘,就是車。第四、衣。第五、莊嚴具。第六、歌笑舞樂。第七、香鬘塗末,各式各樣的香,各式各樣的花把它結成鬘,可以塗的一種香,或是粉末。第八、什物之具,前邊七種之外,其他很多種資具,生存所需,很多雜的東西。什,就是各式各樣。第九、照明,也是生命所需的資具。第十、男女受行。
daśa ca pariṣkārāḥ / katame / bhojanaṃ pānaṃ yānaṃ vastram alaṅkāro hāsya-gīta-nṛtya-vāditaṃ gandha-mālya-vilepanaṃ bhāṇḍopaskara ālokaḥ strī-puruṣa-paricaryā ca //

6.3.3.2.6.八數隨行
云何八數隨行?謂諸世間數數隨所行事。一、蔽覆事,二、瑩飾身事,三、威儀易奪事,四、飲食事,五、睡眠事,六、交會事,七、屬彼勤劬事,八、屬彼言說事。
[]什麼是八數隨行?有八種事情,是數數隨所行事,要數數的這樣做,常常的要隨你、隨時需要,就要做這種事,所以叫做八數隨行。
第一、蔽覆事,就是衣服,能遮蔽身體。
第二、瑩飾身事,瑩是沐浴的意思,常常要沐浴,也要各式各樣的裝飾。
第三、威儀易奪事,就是行、住、坐、臥,要知道變易、變化。
第四、飲食的事情。
第五、睡眠的事情。欲界天和人、阿修羅,乃至鬼、畜生都有睡覺;地獄裏面受苦太厲害,沒有時間睡覺。有神通的阿羅漢,在生理上還是要睡覺。
第六、交會事,就是人與人之間的來往、集會的事情。
第七、或者屬於人與人之間的來往,要用身體做一些辛苦的事情。
第八、或者屬於人與人之間的來往,要有語言,發表議論,協商什麼事情。
aṣṭāv-abhīkṣṇānuvicaritāni / katamāni / yāni loke 'bhīkṣṇam anuvicaranti / tad yathā kaupīna-pracchādanaṃ kāya-paricaryā īryā-pathāntara-kalpa āhāraḥ svapno maithunaṃ tat-pratisaṃyukto vyāyāmas tat-pratisaṃyuktā ca kathā //

6.3.3.2.7.三種世事
云何三種世事?一、語言談論,更相慶慰事。二、嫁娶賓主,更相飲噉事。三、於起作種種事中,更相營助事。
[]什麼是三種世間的事?
一、語言談論,更相慶慰的事情。那個人有什麼吉祥的事情,去祝賀他。
二、嫁娶賓主,更相飲噉的事情。嫁娶的時候,有賓也有主,互相的邀請吃飯。
三、於起作種種事中,更相營助事。對於彼此間做種種事的時候,要互相幫助。
trividhā loka-yātrā katamā / tad yathā ālapana-saṃlapana-pratisaṃmodanā āvāha-vivāhāmantraṇa-nimantraṇābhakṣaṇa-saṃbhakṣaṇāni / utpannotpannoṣu ca adhikaraṇeṣv anyonya-sahāya-kriyā //

6.3.3.2.8.三種語言
云何三種語言?謂有法語言、無法語言及餘語言。有法語言者,謂宣說厭捨,離諸纏蓋,趣可愛樂等,廣說如經。無法語言者,謂染污心說飲食等。餘語言者,謂無記心所起言說。
[]什麼是三種語言?就是有法語言、無法語言及餘語言。
1)什麼是有法語言呢?法,在這裏指真理,就是這種語言裏面是有道理。a)宣說,就是表達出來這件事的真義的語言,說出這種語言。厭捨,就是世間上都是苦的事情,令人苦惱的事情,應該要厭離、要棄捨。久遠以來就是,無明緣行、行緣識、識緣名色、名色緣六入、六入緣觸、觸緣受、受緣愛、愛緣取、取緣有、有緣生、生緣老死這樣惑業苦流轉。而這種苦惱的事情,我們自己不知道,需要有人講。所以要宣說:這是苦啊!要棄捨!這叫做法的語言。b)什麼是離諸纏蓋?纏,就是煩惱,各式各樣的煩惱。要離諸纏,要棄捨一切煩惱。蓋,就是貪欲蓋、瞋恚蓋、掉悔蓋、疑蓋、睡眠還是蓋,一共有五蓋,要遠離這些蓋。怎麼樣才能遠離呢?要知道它是有過患,就會有厭離心。若知道遠離蓋以後是有功德,就歡喜離蓋。有人宣說離諸纏蓋的功德,不離纏蓋的過患,就叫做法語言。c)什麼是趣可愛樂等?就是向可愛樂的涅槃前進。從世間上的情況說:欲是苦,離欲到色界天是樂,就是得禪定是樂。但是禪定還沒能斷除我、我所,還是有無明煩惱。能解脫一切我、我所,得到涅槃,那才是樂。佛菩薩說這樣的話,就叫做法語言。這經裏面說很多。
2)什麼是無法語言?沒有真理的語言,是什麼語言呢?用染污心,就是用增長貪、瞋、癡的一種心情,說飲食是有營養這些話。
3)什麼是餘語言?除掉前兩種,剩餘的語言,這樣的語言是什麼意思呢?就是也不是善、也不是惡,這樣的心情所說出來的語言,就叫做無記心。
trividhā kathā katamā / dharmyādharmyā tad-anyā ca / dharmyā kathā katamā / yā iyaṃ kathā āryābhisaṃlekhikī ceto-vinivaraṇāpākaraṇī(?) / vistareṇa yathā-sūtram eva / adharmyā [katamā] / yā kliṣṭa-cetasaḥ [piṇda-pātādi-] kathā / avyākṛta-cetasaḥ punas tad-anyā kathā //

6.3.3.2.9.二十二種發憤
云何二十二種發憤?一、偽斗。二、偽稱。三、偽函。四、邪業方便。五、拒鬥。六、輕調。七、違反。八、諍訟。九、罵詈。十、忿怒。十一、訶責。十二、迫脅。十三、捶打。十四、殺害。十五、繫縛。十六、禁閉。十七、割截。十八、驅擯。十九、諂曲。二十、矯誑。二十一、陷逗。二十二、妄語。
[]憤,有憤恨的意思,就是心裏面不高興。二十二種因緣使令一個人心裏面憤怒,這二十二種心是什麼呢?
1)偽斗,稱米的斗裏面有虛偽。若向外出售,斗小一點,若往裏面入,會大一點,使令對方吃虧,有著欺騙的意思。你被人欺騙,當然心裏面不平。
2)偽稱,稱量、測量物體的輕重的工具。稱裏面有虛偽,總是想占對方的便宜,這也會令人心裏不平。
3)偽函,信裏面也有些心機來欺騙人。受他的欺騙,心裏面也是不平。
4)邪業方便,邪的身、語、意的方便,就是惡的身、語、意業的方便。方便,有兩義,採取行動,正式做這件事,叫做方便。第二個意思,正式的行動之前,先要準備一下,叫做方便。邪業的行動、不合道理的事情、做罪過的事情,應該包括這兩個意思。
5)拒鬥,抗拒,就是防禦對方的侵略,叫做拒。鬥,就是彼此鬥爭或是諍論。
6)輕調,就是他不尊重你、輕視你、戲弄你,這也是令人不歡喜的事情。
7)違反,就是他就是和你作對,不管你合不合道理,他總是反對你。
8)諍訟,就是大家有利害的沖突,到法庭上辯論。
9)罵詈,罵就是詈,用種種的言詞毀辱這個人。
10)忿怒,前邊偽斗、偽稱、偽函這些事情是引起你內心忿怒的外緣。底下說忿怒,這是說內心的事情,內心裏面忿怒、忿恨、惱怒。
11)訶責,他或者是有道理、或者是無道理,訶斥你、指責你的不對。
12)迫愶,就是恐嚇你。
13)捶打。14)殺害。15)繫縛,綁起來。16)禁閉,關閉在一個地方,失掉自由。17)割截,割截身體的一部份。18)驅擯,不准在這裏,驅逐出去,不理睬你。19)諂曲,就是很卑鄙,有非份的要求,這種諂媚的行為,不直爽。20)矯誑,矯者詐也,就是欺誑。或者是語言,或者什麼事情,弄一個虛偽的相貌,當作真實的情況,就受欺騙。21)陷逗,就是先將你引來,陷到裏邊;然後再用不同的態度來對付。先把你的利益拿到,拿到以後,就是另一個面目。22)妄語,就是說謊話騙人。這是二十二種令人心裏面憤怒的事情。
dvāviṃśāti-vidhaḥ saṃrabhaḥ / katamaḥ / tad yathā kaṃsa-kūṭatulā-kūṭa- māna-kūṭa-mithyā-karmānta-prayogo kalaho bhaṇḍanaṃ vigraho vivāda ākrośanaṃ roṣaṇaṃ paribhāṣaṇaṃ tarjanaṃ tāḍanaṃ vadho bandhanaṃ roghanaṃ chedanaṃ pravāsanaṃ śāṭhyaṃ vañcanaṃ nikṛtir mṛsāvādaś ca //

6.3.3.2.10.六十二種有情之類
云何六十二種有情之類?一、那洛迦。二、傍生。三、鬼。四、天。五、人。六、剎帝利。七、婆羅門。八、吠舍。九、戍陀羅。十、女。十一、男。十二、非男非女。十三、劣。十四、中。十五、妙。十六、在家。十七、出家。十八、苦行。十九、非苦行。二十、律儀。二十一、不律儀。二十二、非律儀非不律儀。二十三、離欲。二十四、未離欲。二十五、邪性聚定。二十六、正性聚定。二十七、不定聚定。二十八、苾芻。二十九、苾芻尼。三十、正學。三十一、勤策男。三十二、勤策女。三十三、近事男。三十四、近事女。三十五、習斷者。三十六、習誦者。三十七、淨施人。三十八、宿長。三十九、中年。四十、少年。四十一、軌範師。四十二、親教師。四十三、共住弟子及近住弟子。四十四、賓客。四十五、營僧事者。四十六、貪利養恭敬者。四十七、厭捨者。四十八、多聞者。四十九、大福智者。五十、法隨法行者。五十一、持經者。五十二、持律者。五十三、持論者。五十四、異生。五十五、見諦。五十六、有學。五十七、無學。五十八、聲聞。五十九、獨覺。六十、菩薩。六十一、如來。六十二、轉輪王。此轉輪王復有四種,或王一洲,或二、三、四。王一洲者,有鐵輪應。王二洲者,有銅輪應。王三洲者,有銀輪應。王四洲者,有金輪應。
[]什麼是六十二種有情,六十二種眾生、六十二種人。
1-5)那落迦、傍生、鬼、人、天。這五都是人,做惡事就變成地獄、傍生、餓鬼;做善事就變成天、變成人。
6-9)剎帝利、婆羅門、吠舍、戌陀羅。
10-12)女人、男人、非男非女的人。
13-15)劣、中、妙,或者是論福德,或者是論智慧有劣、中、妙的不同。
16-17)在家、出家,佛教裏面有在家、出家,其他宗教也有這個分別。
18-19)苦行、是非苦行,這是說人的行為。有的人能吃苦,有的人不願做苦惱的事情。
20-22)律儀、不律儀、非律儀非不律儀。
23-24)離欲、未離欲。離欲應該分兩種:修學世間的禪定,能遠離欲界的欲,成功可以生到色界天、無色界天。第二種佛法裏面所讚歎的離欲,就是修學八正道,能夠究竟的解脫生死苦。外道所說的離欲是暫時,因為色界定、無色界定破壞以後,又回到欲界來,還是有欲,所以那個離欲不是真實的。不離欲,為欲所迷而不能覺悟。
25-27)邪性聚定、正性聚定、不定聚定。得初果以上才是正性定聚,因為決定不退轉,所以初果死掉以後,到第二生,聖道也不失掉、也不會退轉。四善根位的暖、頂兩個位次,還沒能決定,遇見惡因緣可能會退。若到忍位以上是決定不退。所以忍位也可以說是正性定聚。邪性聚定,就是三惡道的眾生。若是造無間業,決定要到無間地獄,所以叫做定;做惡事名之為邪;他是這一類的人,所以叫做聚,屬於這一類的人。不定聚定,就是除掉邪性定聚、正性定聚之外的人,都是屬於不定聚。聚,就是類的意思。因為這一種人遇見壞因緣,就會轉變成邪性聚定;遇見佛法好的因緣就會轉變成正性聚定,本身不決定,所以叫做不定聚定。這個性格決定是這樣,所以也名之為定。
28-29)苾芻、苾芻尼。出家、受比丘戒,就名之為苾芻。a)或者是能夠破惡,破身、口、意裏面的四種惡法,能夠殺煩惱賊,就名之為苾芻。b)乞士,自己不生產,向在家的信徒乞求生活所需,所以叫乞士。c)能夠持清淨戒。d)怖魔,能令魔王恐怖,能解脫他的勢力範圍,不能再控制你,叫做怖魔。比丘尼,就是出家女眾,受比丘尼戒。
30)正學,就是在比丘尼和沙彌尼之間的一種人。年輕的女人出家,在十八歲到二十歲這兩年之內,受正學、學六法。過二十歲以後再受比丘尼戒,試驗是有孕、沒有孕。
31-32)勤策男、勤策女,就是沙彌、沙彌尼。勤策,就是沙彌或者沙彌尼為大僧所勤加策勵,警策,叫他好好學習佛法、修行,受十戒的沙彌、沙彌尼叫勤策男、勤策女。
33-34)近事男、近事女,這是在家佛教徒。受三皈、五戒,就名之為近事男、近事女。近事,就是親近三寶,為三寶做事情,所以叫做近事。若是受八關齋戒的人,叫做近住男、近住女。學習八關齋戒,就是與阿羅漢漸漸的相近,將來可以得阿羅漢。或者受的戒不是盡形壽,是近時而住,過了時間以後就失效,是近時而住。
35-36)習斷者、習誦者。習斷者,一次又一次的修學佛法,修學止觀,斷煩惱的人。習誦者,一次又一次的誦經、誦律,或者是某一部論。
37)淨施人。兩個意思:第一個意思,就是出家的人,受不捉持金銀寶戒;但是,沒有金銀寶又不可以,要請一個淨施人,同他說:別人同我結緣的財,都是你的,暫時放在我這裏用。若這樣講就清淨。這是正業的方便,使令你學習無我,不執著這個財富是我的。第二個解釋,就是布施的時候,能夠無我、無我所的觀察,施者、受者、財物,都能觀察是無我、無我所,都是畢竟空,不執著我、我所,叫做淨施,清淨的布施的人。這樣布施,所得到的功德能夠幫助得聖道。
38-40)宿長、中年、少年。宿長,就是年紀大的人,或者是有道德的人、有學問的人。
41)軌範師,就是阿闍黎。阿闍黎是軌範師,能為我們做軌範的人,能教授佛法、教授威儀、教我們怎麼樣學習戒、定、慧的人。羯磨阿闍黎、教授阿闍黎,都叫軌範師。
42)親教師,就是和尚。教導我們學習佛法,要同他親近、接受他的教導,依止他學習出世間的聖道。
43)共住弟子及近住弟子。弟子分成兩類:一類是共住弟子,和你在一起住。第二種不在一起住,隨時來親近、請教,所以叫做近住弟子。
44)賓客,就是離開原來居住的地方,旅遊到外邊去作客。
45)營僧事者,就是管理大眾僧事情的人。
46)貪利養恭敬者,就是愛著利養恭敬的人,對於人家的利養、恭敬,很注意這件事。
47)厭捨者,就是厭離利養恭敬,或者是厭離色、受、想、行、識,厭離塵勞,一直的注意修學戒、定、慧的人。
48)多聞者,博學多聞,對於佛法能博學多聞,對於第一義諦有所覺悟的人。
49)大福智者,在佛法裏邊的人,福德很大、智慧很高這種人。
50)法隨法行者。法,就是涅槃。隨法,就是八正道,或者六波羅蜜,這些修行的法門是隨順於涅槃。按照這個法門修行,就到涅槃,所以稱為隨法。所以,法隨法行者,就是涅槃的隨法,能夠依教奉行的人、能夠修學聖道的人、向於涅槃的人,叫做法隨法行者。法隨法行者,已經修學禪定,在禪定裏面修學四念處的人。
51-53)持經者、持律者、持論者。持經者,能夠受持修多羅,就是能夠讀誦。持律者,能夠把律背下來,能誦戒本,乃至能誦廣律,能持戒清淨,這是一種修行人。持論者,對某一種論,能夠受持、讀誦。
54)異生,佛法裏面說的聖人,都叫做同生。一切的生死凡夫是不同於同生,所以叫做異生。一切的聖人,由初果乃至到佛,是同見真理,同入第一義諦,是無差別的。異生就是和聖人不同,他有各式各樣的不同的見:有我見、我所見,有常見、斷見、有見、無見,各式各樣的見,六十二見;有各式各樣不同的煩惱;也會造作各式各樣不同的業力,得各式各樣不同的果報,所以稱之為異生。
55)見諦,初果聖人以上都叫做見諦,經過長時期的修學戒、定、慧,見到苦、集、滅、道四諦,主要是見到滅諦。由修學聖道而得滅諦,得到色、受、想、行、識的寂滅性,離一切言說相、離一切分別相,叫做見諦,得到無我、無我所、畢竟空的智慧。
56)有學,就是三果和四向:初果向、二果向、三果向、四果向,初果、二果、三果,加起來是七個人。對於戒、定、慧,歡喜學,還沒能滿足,都是聖人。  
57)無學,對於戒、定、慧已經學到究竟圓滿。
58)聲聞,就是發出離心聽佛說法,能夠殷勤精進,欲速出三界,希望能夠得涅槃,這樣的根性的人就叫做聲聞。
59)獨覺,聽佛說法,栽培善根,有出離心,感覺到生死是苦,希望涅槃,樂獨善寂。他要栽培更殊勝的善根,超過聲聞,利根的要四生,鈍根的要百劫,出在無佛法的世間,無師自悟,得到聖道。
60)菩薩,發無上菩提心,從佛聞法,栽培善根,有大悲心要宏揚佛法,安樂眾生。
61)如來,言無虛妄,名為如來。從成道那一天,一直到最後入涅槃,在中間這四十幾年為眾生說法,每一句都是真實不虛。
62)轉輪王,有四種,或者統治一個洲,或者是二個洲,或者三個洲,或者四個洲。若是能夠統治、教化一個洲的轉輪王,就是南贍部洲。有鐵制的輪,自然的出現,就稱他為鐵輪王。若王二洲者,就是東勝身洲和南贍部洲,有銅體質的輪出現,就表示他是銅輪王。王三洲者,有一個銀輪出現,加上一個西牛貨洲。王四洲者,有黃金性質的輪自然的出現,所以叫做金輪王。
catuḥṣaṣṭhiḥ sattva-nikāyāḥ / katame / tad yathā nārakās tiryañcaḥ pretā [devā] manuṣyā kṣatriyā brāhmṇāḥ vaiśyāḥ śūdrāḥ striyaḥ puruṣāḥ paṇḍakā hīnā madhyāḥ praṇītā gṛhiṇaḥ pravraśitāḥ kaṣṭa-tapaso ['kaṣṭa-tapasaḥ] sāṃvasikā asāṃvasikā naiva-sāṃvarikā-nāsāṃvarikā vīta-rāgā avīta-rāgā mithyātva-rāśi-niyatāḥ samyaktva-rāśi-niyatā a-niyata-rāśi niyatā bhikṣavo bhikṣuṇyaḥ śikṣamāṇāḥ śrāmaṇerāḥ śrāmaṇerya upāsakāḥ upāsikāḥ prahāṇikāḥ svādhyā-yakārakā vaiyāvṛtya-karāḥ sthavirā madhyā navakā ācāryā upādhyāyāḥ sārdhaṃ-vihāriṇo 'nte-vāsikā āgantukāḥ saṅgh-avyava- hārakā lābha-kāmāḥ sat-kāra-kāmāḥ saṃlikhitā bahu-śrutā jñāta-mahā-puṇyā dharmānudharma-pratipannāḥ sūtra-dharā vinaya-dharā mātṛkā-gharāḥ pṛthag-janāḥ dṛṣṭa-satyāḥ śaikṣā aśaikṣāḥ śrāvakāḥ pratyeka-buddhā bodhi- sattvās tathā-gatāś cakra-vartinaś ca // te punaś cakra-vartina eka-dvīpikā dvi-dvīpikās tri-dvīpikāś catur-dvīpikāś ca / tatra eka-dvīpikasya ayasaṃ cakraṃ prādur-bhavati / dvi-dvīpikasya tāmra- mayaṃ tri-dvīpi kasya rūpya-mayaṃ catur-dvīpikasya suvarṇa-mayaṃ //

6.3.3.2.11.八位
云何八位?謂處胎位,出生位,嬰孩位,童子位,少年位,中年位,老年位,耄熟位。處胎位者,謂羯羅藍等。出生位者,謂從此後乃至耄熟。嬰孩位者,謂乃至未能遊行嬉戲。童子位者,謂能為彼事。少年位者,謂能受用欲塵,乃至三十。中年位者,謂從此位乃至五十。老年位者,謂從此位乃至七十。從此以上名耄熟位。
[]什麼是八位呢?
第一、處胎位,就就是處在母胎裏面那個時候的境界。
第二、出生位,就是從母胎裏面出來以後,乃至到耄熟。耄,就是七十歲、八十歲、九十歲以上,就是老的意思。熟,甚也,就是老得很厲害,叫做耄熟。
第三、嬰孩位,就是出胎以後,逐漸的生長,但還沒有能夠自己去遊戲。
第四、童子位,就是他能夠自己出去跑、出去玩。
第五、少年位,就是他知道享受色、聲、香、味、觸,乃至到三十歲。
第六、中年位,從三十歲到五十歲。
第七、老年位,從五十歲到七十。
第八、耄熟位,七十歲以上。這是人的一生從處胎開始,一共分出八個階段。
aṣṭāv avasthāḥ / katamāḥ / tad yathā garbhāvasthā jātāvasthā dahrāvasthā kumāra-kāvasthā yuvāvasthā madhyāvasthā vṛddhāvasthā jīrṇāvasthā ca / tatra garbhāvasthā kalalādayaḥ / jātāvasthā punas tata ūrdhvaṃ / jīrṇāva- sthāyā-[ṃ] dahrāvasthāyā[ṃ] ca na parisarpaṇa-krīḍana-samartho bhavati / kumārāvasthā tat-samarthasya / yuvāvasthā kāmopabhoga- samarthasya ātriṃśatkasya / madhyāvasthā pañcāśatkasya / vṛddhāvasthā saptativarṣasya / tata ūrdhvaṃ jīrṇāvasthā //

6.3.3.2.12.四種入胎
云何四種入胎?一、正知而入,不正知住出。二、正知入住,不正知而出。三、俱能正知,四俱不正知。初謂輪王,二謂獨覺,三謂菩薩,四謂所餘有情。
[]什麼是四種入胎?第一、正知而入,知道這個是父親、這個是母親,入胎。入胎的時候知道,但是,住在母胎裏面的時候,從母胎出來的時候,這兩段時間內不知道。第二、正知入、住,不正知而出,就是知道入胎,也知道是住胎,但是出胎的時候心裏面就顛倒迷惑。第三、入胎、住胎、出胎,都是明明了了。第四、入、住、出都不知道,迷迷糊糊,顛倒迷惑、種種的妄想。第一種是正知而入,不正知住出,輪王有這種能力。第二正知入住,不正知出,這一生將得獨覺,但是在中有的時候還是凡夫,能夠入、住是正知,出是不正知。第三個,菩薩在入、住、出這三個時候,都是明明了了。第四種入、住、出都不能正知,就是其餘的眾生。為什麼能正知?為什麼不能正知呢?兩個原因,一個是福德特別大;第二個,就是念、慧的力量特別強。
catasro garbhāvakrāntayaḥ / katamāḥ tad yathā / samprajānan praviśaty a samprajānaṃs tiṣṭhati niṣkrāmati / samprajānan praviśati tiṣṭhaty asampra- jānan niṣkrāmati / samprajānan praviśāti tiṣṭhati niṣkrāmati / asamprajānan praviśati tiṣṭhati ṇiṣkrāmati / tatra prathamā cakra-vartinaḥ / dvitīyā pratyeka-buddhasya / tṛtīyā bodhi-sattvasya / caturthī tad anyeṣāṃ sattvānāṃ //

6.3.3.2.13.六種活命
云何六種活命?一、營農。二、商賈。三、牧牛。四、事王。五、習學書、算計、數及印。六、習學所餘工巧業處。
[]什麼是六種活命?在這世間上生存有六種形式。第一、營農,就是種田維持生活。第二、商賈,行商作賈,作生意。第三、牧牛。第四、事王,在政府裏做事情,公務員。第五、習學書算計數及印,就是學習各種學問。六、習學所餘工巧業處,可以學習其餘的工巧的事業,也可以維持生命。
ṣaḍ-vidhā jīvikā katamā / tad yathā kṛṣir vaṇijyā go-rakṣyaṃ rāja pauruṣyaṃ lipi-gaṇanābhya-sanasaṃkhyā-mudrā[ḥ] / tad-anyāni śilpa-sthānāni //

6.3.3.2.14.六種守護
云何六種守護?謂象軍、馬軍、車軍、步軍、藏力、友力。
[]什麼是六種守護?前四種:象軍、馬軍、車軍、步軍。第五藏力。執著有我、有我所,保護我所有的,保護自己。第六友力,就是自己有親厚關繫的人,也能保護你。
ṣaḍ-vidhā rakṣā katamā / tad yathā hasti-kāyo 'śva-kāyo ratha-kāyaḥ patti-kāyaḥ sannidhi-balaṃ mitra-balaṃ ca //

6.3.3.2.15.七種苦
云何七種苦?謂生苦、老苦、病苦、死苦、怨憎會苦、愛別離苦、求不得苦。
[]什麼是七種苦?第一、生苦。第二、老苦。第三、病苦。第四、死苦。第五、怨憎會苦。第六、愛別離苦。第七、求不得苦。
sapta-vidhaṃ duḥkhaṃ / katamat / jātir jarā vyādhir maraṇam a-priya-saṃyogaḥ priya-vinā-bhāva icchā-vighātaś ca //

6.3.3.2.16.七種慢
云何七種慢?謂慢、過慢、慢過慢、我慢、增上慢、卑慢、邪慢。
[]什麼是七種慢?內心自動的會高起來,感覺到自己很強,這是個通相。
第一、於劣計己勝,於似計己似,叫做慢。對於不如我的人,我超過他,就執著我比他強。或是彼此的程度是相等,我也認為是相等,我不是不如你,這裏面還是有高舉的味道,所以叫做慢。
第二、於似計己勝,於勝計己似,叫做過慢。對於彼此的程度是相等,但是認為自己超過他。或是事實上那個人的程度是高過我,但是感覺我和他是平等,叫做過慢。
第三、於勝計己勝,叫做慢過慢。事實那個人的程度是超過我,但是我認為我超過他。
第四、於五取蘊觀我我所,是名我慢。在色、受、想、行、識的五蘊裏面,經過觀察,感覺到五蘊裏面有個常恒住不變異的我,心自然的會高起來,這叫做我慢。
第五、未得計得,名增上慢。我沒有成就這樣的功德,我沒得初果,我認為我得初果。我沒有得初禪、二禪、三禪、四禪,我認為我得到,這叫做增上慢。
第六、於多分勝計己少劣,是名卑慢。就是那個人超過我很多很多,而我認為,我只是小小的不如他而已,這叫做卑慢。
第七、於實無德計己有德,是名邪慢。自己實在是一點功德沒有、一點優點也沒有;但是自己感覺自己有功德,叫做邪慢。這一共是七種慢,總而言之,就是心裏面高。
sapta-vidho mānaḥ / katamaḥ / māno 'timāno mānātimāno 'smi-māno 'bhimāna ūna-māno mithyā-mānaś ca //

6.3.3.2.17.七種憍
云何七種憍?謂無病憍、少年憍、長壽憍、族性憍、色力憍、富貴憍、多聞憍。
[]什麼是七種憍?憍,就是對於自己所有的如意的事情、自己所有的榮耀的事情,深深的愛著而憍傲,叫做憍。慢,是在我上的執著;憍,是在我所上的執著。
第一、無病憍,我沒有病、我身體健康,這個憍傲心也會生起來。
第二、少年憍,他年輕,看別人都老,也會生起憍慢心。
第三、長壽憍,壽命長,年高,也會生起憍慢心。
第四、族姓憍,族姓比別的族姓高貴,也生起憍慢心。
第五、色力憍,色就是這個身體,或者是相貌莊嚴,或者是身體健康,或者各式各樣的色。力就是體力,或者是智慧力,或者某一方面有特別的優點的時候也會憍。
第六、富貴憍,本身富貴,也會生起憍慢心。
第七、多聞憍,博學多聞,也會憍慢。
sapta-vidho madaḥ [katamaḥ]/ ārogya-mado yauvana-mado jīvita-madaḥ kula-mado rūpa-mada aiśvarya-madaḥ śruta-madaś ca //

6.3.3.2.18.四種言說
云何四種言說?謂依見、聞、覺、知,所有言說。依見言說者,謂依眼故,現見外色,由此因緣,為他宣說,是名依見言說。依聞言說者,謂從他聞,由此因緣,為他宣說,是名依聞言說。依覺言說者,謂不見不聞,但自思惟稱量觀察,由此因緣,為他宣說,是名依覺言說。依知言說者,謂各別於內,所受、所證、所觸、所得,由此因緣,為他宣說,是名依知言說。
[]什麼是四種言說?就是依見、聞、覺、知,所有言說。a)什麼是依見言說?根據自己所見到的事情而發為語言?就是根據自己的眼,現在看見外邊的一切的青、黃、赤、白,長、短、方、圓,各式各種境界。由於現見外色的因緣,所以為別人宣說所見的事情,是名依見言說。b)什麼是依聞言說?就是從別的人聽到一些消息,由此因緣為他宣說,是名依聞言說。c)什麼是依覺言說?就是不是憑借見、聞得到的消息,他內心思惟,稱量、觀察,由此因緣,為他宣說,是名依覺言說。d)什麼是依知言說?就是一樣一樣,在內心,所受、所證、所觸、所得。所受,指鼻識說;所證,指舌識說;所觸,指身識所說;所得,指五俱意識,前五識和外境接觸的時候,同時有第六識和它在一起得到外面的消息,這一剎那前五識停下來,而第六意識就會說話。與前五識同時活動的第六意識,叫做所得。由此因緣,為他宣說,是名依知言說。
catvāro vyavahārāḥ katame / dṛṣṭo vyavahāraḥ śruto mato vijñāto vyavahāraḥ / dṛṣṭo vyavahāraḥ katamaḥ / yad anena bahirdhā pratyakṣī- kṛtaṃ bhavati cakṣuṣā tad upādāya yat pareṣāṃ vyavaharaty ayam ucyate dṛṣṭo vyavahāraḥ // śruto vyavahāraḥ katamaḥ / yat parataḥ śrutaṃ bhavati tad upādāya yat pareṣāṃ vyavaharati // mato vyavahāraḥ katamaḥ / yad anena na dṛṣṭaṃ bhavati na śrutam api tu svaya meva cintitaṃ tulitam upaparīkṣitaṃ tad upādāya yat pareṣaṃ vyavaharati // vijñāto vyavahāraḥ katamaḥ / yad anena adhyātmaṃ prativeditaṃ bhavaty adhigataṃ sparśitaṃ sākṣāt-kṛtaṃ ca bhavati tad upādāya yat pareṣāṃ vyavaharaty ayam ucyate vijñāto vyavahāraḥ //

6.3.3.2.19.眾多言說句
云何眾多言說句?謂即此亦名釋詞句,亦名戲論句,亦名攝義句。如是等類,眾多差別。又諸字母能攝諸義,當知亦名眾多言說句。
[]什麼是眾多言說句?很多很多的語言,究竟是怎麼回事情呢?言說,就是我們說這個語言叫言說。句,是文句。一個字一個字連接起來就有句,就會表達內心思想,這叫言說句,有眾多的種類。第一、釋詞句,就是解釋一切法的言句。第二、戲論句,就是唱歌、各式各樣的歌曲,這一切的言詞都沒有真實義,所以叫做戲論。第三、攝義句,就是內心裏面有什麼樣的思想,把它表達出來。這樣眾多的言說句分這麼三類:釋詞句,這是讀書的事情;戲論句是唱歌的事情;攝義句,就是其餘的一切的言論。又諸字母能夠含攝、引發很多的道理。字母有這樣的作用,所以也名為眾多言說句。
saṃbahulāni vyavahāra-padāni katamāni / tāny eva nirukti-padāny apy ucyante / prapañca-padāny artha-saṃgraha-padāni ca iti paryāyāḥ / mātṛkā ivākṣarāṇām etāni sarvārtha-saṃgrahāya veditavyāni /

彼復云何?所謂地、根、境、法、補特伽羅、自性、差別、作用、自他、有無、問答、取與,正性邪性句。
[]彼眾多的言說句究竟是什麼呢?
1)地,依止的意思。譬如說,要說這一大段文的時候,第一句是總句,以下的句是別句。總句是別句的所依,依總而說出來別;依別解釋總句的意義,所以叫做依止。總句是所依止,叫做地,這是言說的方法、言說的次第,這是一類。
2)根,就是人的眼、耳、鼻、舌、身、意六根。
3)境,就是色、聲、香、味、觸、法六種境界,
4)法,色、受、想、行、識都是法,也是包括一切法。
5)補特伽羅是人,地、根、境、法是法。人做種種的活動,發出種種的言說。
6)自性,每一法都有他本身的體性,這也就是言說。
7)差別,自性上還是有差別。譬如色法以變礙為性,但是有青、黃、赤、白,長、短、方、圓,地、水、火、風各式各樣的色法。心法是了別為性,但是有眼識、耳識、鼻識、舌識、身識,乃至阿賴耶識,乃至常、無常的各式各樣的差別。
8)作用,每一法都有它的作用。
9)自他,自,另外還有相對的他,彼此也是不同。
10)有、無,就是一切事情是因緣生法,有的時候有,有的時候沒有。
11)問、答,在語言上的時候,有的時候有問,有時候有答。
12)取、與,取之為己所有,與是贈送給他人。
13)這一切法裏面有正性的、也有邪性的不同,這都是語言的言句。
tāni punas tad yathā bhūmīndriya-viṣaya-dharma-pudgala-svabhāva-viśeṣāḥ kriyātma-parabhāvābhāva-pṛcchā-visarjanadānādāna-samyaktva-mithyātvāni

又有聽制、功德、過失、得、不得、毀、譽、苦、樂、稱、譏、堅妙智退、沈量、助伴、示現、教導、讚勵、慶慰句。
[]1)聽制,制就是戒律,佛告訴我們這個事情不可以做,不可以殺生,不可以偷盜,這些事情。聽,就是受戒,要順從,隨順所受的戒。
2)功德、過失,受戒,隨順戒法,就有功德;犯戒就有過失。
3)得、不得,毀、譽、苦、樂、稱、譏。
4)堅妙智退,如果能夠精進地修學,就有堅強的妙智慧。如果放逸懈怠,妙智慧就會退下來,也是一種語言。
5)沈量,坐在那裏想要用功就打瞌,就是沈。量,就是心裏面分別思惟,掉舉、散亂。
6)助伴,眼識、耳識、鼻識、舌識、身識、意識,同時有心所法幫助他活動。
7)示現,就是苦、空、無常、無我、第一義諦、真如無為道理,在凡夫的境界來看,都隱藏在裏邊,由佛菩薩的開導把它現出來,把道理顯現出來,叫做示現,就是說法。
8)教導,法說完,佛就叫你不可以做惡事,要修學善法,要坐禪等,就叫教導。
9)讚勵,你肯這樣做,肯坐禪,能夠滅惡生善,佛菩薩就讚歎、鼓勵、勉勵你。
10)慶慰,這樣用功修行有成就,佛菩薩也來慶賀、來讚歎你,這也是一種言句。
ānujñā-pratiṣedha-guṇa-doṣa-lābhā-lābha-yaśo 'yaśaḥ-sukha-duḥkha-nindā- praśaṃ sā-sāra-varajñāna-[pra?]mādālasya mātrā-sahāya-sandarśana- samādāpana-samuttejana-saṃpraharṣaṇāni //

又有七言論句,此即七例句,謂補盧沙、補盧衫、補盧崽拏、補盧沙耶、補盧沙多*頁、補盧殺娑、補盧鎩,如是等。
[]又有七種言論的言句,也叫做七例。七例句是什麼意思呢1)補盧沙,就是體的意思。2)補盧衫,是業,就是作用的意思。3)補盧崽拏,是具。4)補盧沙耶,是為。5)補盧沙多*頁,是從。6)補盧沙娑,是屬。7)補盧鎩,是依。文法上有這麼多的變化。
sapta vyapadeśa-padāni / tāni punaḥ sapta vibhaktayaḥ / puruṣaḥ puruṣaṃ puruṣeṇa ity ādayaḥ //

復有施設、教敕、標相、靜息、表了、軌則、安立、積集、決定、配屬、驚駭、初、中、後句。族姓等、立宗、言說、成辦、受用、尋求、守護、羞恥、憐愍、堪忍、怖畏、簡擇句。
[]約出家人受戒、修學佛法的次第來說。
1)施設,就是受戒的時候,要安排一個壇場,就叫做施設。
2)教敕,就是和尚、阿闍黎來教導、開導受戒的人,這叫教敕。
3)標相,就是結界,有大界、小界。大界,就是出家人所居住的地方;小界,就是受戒的地方。
4)靜息,靜,就是止靜;息,就是不要說話。
5)表了,做羯磨的時候,向大眾報告,叫白眾。
6)軌則,就是所做的事情,都是有一定的規則,就是按照規則來做這件事。
7)安立,羯磨的時候,出來受戒的人要把他安排在另一個地方,眼見、耳不聞的地方。
8)積集,就是結界以後,就是三師七證,這些人要在戒場那裏集會。
9)決定,就是問遮難,先要問有沒有做什麼嚴重的錯誤。
10)配屬,就是你回答。
11)驚駭,問遮難的時候,令你心裏生恐怖。三師七證開導的時候,令你發上品心、發誠懇心來受戒,這都屬於驚駭之類。
12)初、中、後句,就是三白羯磨。
13)族姓想,就是指受戒的人,他是那一個族姓,叫什麼名字。想,就指名字說。
14)立宗,受完戒以後,就是要建立重要的事情,就是修四念處。
15)言說,同時也去教導他人、宣揚佛法。
16)成辦,受戒以後,精進不懈怠的學習四念處有成就,或者得到初禪、二禪、三禪、四禪;得初果、二果、三果、阿羅漢,都叫做成辦。
17)受用,受戒,天天用功修行,在大眾僧裏面可以受用財、法二施。
18)尋求,雖某功德圓滿,還有功德沒有成就,應該尋求、學習。
19)守護,已經成就的功德,要守護,不要失掉。
20)羞恥,就是受戒,那一條戒我犯了,要知道羞恥,要懺悔還淨,叫羞恥。
21)憐愍,那個人受戒、犯戒,你要對這個人發憐愍心,叫他發露懺悔。
22)堪忍,在大眾僧裏用功修行,還要堪忍大眾僧有些事情、勤苦的事情,要能受得了,為大眾僧做事。
23)怖畏,若是犯錯誤的時候,有因果的關繫,要生恐怖心,小小的過失要生恐怖心。24)揀擇句,前面每一句都有這個句。揀擇,棄捨一切惡法,建立一切善法。
prajñapty-aprajñapti-saṃjñapti-nidhyapti-vijñapti-sthiti-vyavasthācaya-[sañcaya]-niścaya-viniyoga-vismayādi-madhya-paryavasānāni kuśala-saṃjñā- [pratijñā]-vyavahārānuṣṭāna-paribhoga-paryeṣaṇa-rakṣaṇa-lajjānukampā- kṣānti-bhaya-pratisaṃkhyānāni /

又有父母、妻子等,一切所攝資具,應當廣說,及生、老等乃至所求不得、愁、歎、少年、無病、長壽、愛會、怨離、所欲隨應、若不隨應,往來顧視、若屈、若申,行、住、坐、臥、警、悟、語、默、解睡、解勞句。
[]約世間上事情的差別。又每個人都有父母、有妻子等,在這個世界生存所需要的資具這些事情,應當廣說各式各樣的需要。以及這個人生存在這個地方,一定是要生、老、病、死的,這些怨憎會、愛別離這些苦惱的事情,乃至到所求不得,這些事情。求不得就憂愁,憂愁是在心上說。歎,是發之於口,自己在悲歎、在訴苦。或者這個人是在少年的時候,或者是這時候健康、沒有病,或者長壽。或者與相愛的人在一起;怨家的人能夠遠離。自己所歡喜的事情,都能夠成就,叫隨應。若是不隨應,有病,或者壽不長,愛別離,怨憎會,沒能滿自己意,這是屬於不隨應。心就不安,就是各處走動,各處去看消息,看看有沒有什麼機會。或者這時候身體上有屈、伸;或者說意志上不得伸展叫做屈、或者是得意叫伸。或者行住坐臥的威儀。自己有經驗,或者失意的經驗、或者是得意的經驗,自己能夠覺悟,叫做警悟。或者說話、或者是默然。睡醒,不要睡太多,叫解睡。解勞,就是休息,就是睡覺。這是世界上的一般的事情。
mātā-pitṛ-putra-dārādayaḥ sarva-parigraha-pariṣkārā vaktavyāḥ / jātir jarā yāvad icchā-vighātaḥ śokaḥ paridevo yauvanam ārogyaṃ jīvitaṃ priya- samprayogo 'priya-vinābhāva icchāsampattir vipattir abhikramaḥ pratikrama ālokita-vyavalokita-samiñjita-prasārita-gata-sthita-niṣaṇṇa-śayita-jāgṛta- bhāṣita-tuṣṇīm-bhāva-nidrā-klama-prativinodanāni/

又有飲、噉、咀味、串習、不串習、放逸、不放逸、廣、略、增、減、尋、伺、煩惱、隨煩惱、戲論、離戲論、力劣、所成、能成、流轉、定異、相應、勢速、次第、時、方、數、和合、不和合、相似、不相似句。
[]約飲食不當,放逸的事情或者不放逸。
1)又有飲,或者啖,或者咀味,很有滋味,多嚼幾口。
2)串習、不串習,或者指善法說,常常的做善法,叫做串習。不串習,偶然做善事。3)放逸、不放逸,放逸,就是做惡事。
4)廣略,或者是讀書讀得很多、或者讀得很少,或者做事情很多、或者做得很少的。5)增減,或者是做善惡法,不斷的做善法,是增;不願做,就少做,就是減。
6)尋伺,內心的分別,粗動的分別,叫做尋。微細的分別心,叫做伺。欲尋伺、恚尋伺、害尋伺,這是屬於惡、煩惱的尋伺。出離的尋伺、無恚、無害的尋伺,就是善法的尋伺。用善的尋伺來破除惡的尋伺。
7)煩惱、隨煩惱。煩惱,主要是貪、瞋、癡、慢、疑,我見、身見、薩迦耶見,各式各樣的煩惱。隨煩惱,就是煩惱的等流性。
8) 戲論、離戲論,戲論就是語言。或者是離戲論,這個人不多說話。
9)力劣,力量薄弱,不強。
10)所成、能成,所成就或者成就四禪八定,或者成就富貴榮華。能成,有大智慧、勇猛精進,能成就如意的事情;或者是糊塗、智慧不夠,造作很多的惡事,也是能成。
11)流轉,就是因果相續的叫做流轉。流,是相續的意思,因果相續不斷的流。但是,相續中有轉變。雖然是相續,但是有轉變,叫做流轉。
12)定異,決定是不一樣。做微妙功德的因,就會得到可愛的果報;若做惡事情,就得到三惡道的果報。善惡是不一樣,所以是定異。雖然是相續不斷,其中有定異。13)相應,就是善因得善果是相應,惡因就得惡果也是相應。所以相應,就是因果相稱。有異熟的因果、有等流的因果。等流的因果,發慈悲心救護一切眾生,就得長壽的果報,因和果是相稱。布施得大富,是等流果。異熟因果,因有善、惡之別,得到的果報就是無記,也是相稱的。因為,善惡的業力幫助名言種子得果報,它有這個力量,也是相稱,所以叫做相應。
14)勢速,就是因果的力量很大,但是很迅速的就結束。表示因果是相續、是無常。
15)次第,結束之後,沒有中斷,還是繼續,就是又重新開始。
16)時,就是一切因緣果報這一切有為法裏面有生滅的變化,因此而安立時間。已經生起而滅掉,就是過去;已經生起而沒有滅,就是現在;還沒有生滅的時候,就是未來。所以,在因緣生法的生滅相上安立時間;若是離開這一切法,這時間是沒有自性。所以,時間也是假的,不是真實。
17)方,就是東、西、南、北,上、下、四維,就是十方。十方,也是按照因緣生法而安立。在這裏就可以安立東、西、南、北,但是隨任何的地方都可以安立東、西、南、北。方也是假安立;離開因緣生法,方也是不可得。
18)數,在因緣生法上,一一法各有不同的性格,也就安立一、二、三、四、五、六、七、八、九、十的數目。這數目也不是真實,離開因緣生法,數目也是不可得。
19)和合、不和合,和合,就是一切因緣生法,它所具足的因緣都具足,就是和合。如果有所缺,那就是不合,不合就是沒有因緣,所生法就不可得。
20)相似,彼此相等、相同,叫做相似。等流的的因果就是相似;異熟的因果就是不相似。或者人與人有相同的地方,叫相似;人與畜生就不相似。句,這都是言說。
aśita-pīta-khāditā svāditābhyāsāna-bhyāsa-pramādā-pramādāḥ / samāsa- vyāsahāni-vṛddhivitarkavicāra-kleśopakleśa-prapañca-niṣprapañcā abala- durbalasādhya-sādhana-pravṛtti-niyamayoga-java-krama-kāla-deśa-saṃkhyā- sāmagrya-sāma-grī-sādṛśyā-sādṛśyāni /

又有雜糅、共有、現見、不現見、隱顯句。
[]1)又有雜糅,就是糅合在一起,燈的光和那個燈的光和合在一起,叫做雜糅。或者人與人合作,也叫做雜糅。2)共有,共同擁有的事情。3)現見、不現見,現見,是現在的事情大家現見;過去的事情、未來的事情是不現見。4)隱顯句,就是現見的事情裏面邊,也有隱顯的不同,有很顯著的容易知道、還有很隱微的不容易明白。
Saṃsṛṣṭa-sādhāraṇa-pratyakṣa-parokṣa-cchanna-prakāśāḥ /

又有能作、所作、法律、世事、資產、真、妄、利益、非利益、骨體、疑慮、驚怪句。
[]約眾事不同。1)能作、所作,能作就是因緣,所作就是果報;或者是人是能作,一切事是所作。2)法律,共同規定出來、共同遵守的一種規律。3)世事,世界上所有的這些私人的事、大眾的事,各式各樣的事情。4)資產,財富。5)真、妄,誠懇、真實的;也有虛偽的、虛妄的。6)利益、非利益,事情有對人有利益的;也有對人不利益的、有傷害的事情。7)骨體,眾生身體裏面的骨,以骨為體。8)疑慮,對於這些事情心裏面不決定。9)驚怪,特別的事情,內心感覺到驚、感覺到奇怪,這也是言說句。
kārya-kāraṇa-vinaya-loka-yātropakaraṇa-satya-mṛṣā-hitā-hita...āśaṅkā-kautukāni /

又有怯弱、無畏、顯了、不顯了、殺害、繫縛、禁閉、割截、驅擯句。又有罵詈、忿怒、捶打、迫脅、訶責、燒爛、燥暑、摧伏、渾濁、聖教隨逐比度句。
[]1)怯弱,就是恐怖。2)無畏,是不恐怖。3)顯了、不顯了,顯了,說得很明白,或者沒有說明白,或者那個道理不容易明白,叫不顯了。4)殺害、繫縛、禁閉、割截、驅擯這些事情。5)罵詈,人與人之間的這些互相罵辱的事情。6)忿怒。7)捶打。8)迫愶。9)訶責。10)燒爛。11)燥暑,也就是熱。12)摧伏,把它降伏,破壞。13)渾濁,不清淨,污濁。14)聖教,聖人所說的妙法,來教化眾生的這些事情。15)隨逐比度句,聖教是要我們隨順的實行,所以叫做隨逐。初開始是比度,由內心的去推度、思惟、觀察,慢慢的才能夠明白。以上是說眾多的言說句,由這些言說來表達眾生的思想。
śāradya-vaiśāradya-vyaktā-vyakta-badha-vandhan-āvarodhana-cchedana-pravāsanāni/ ākrośana-roṣaṇa-tāḍana-tarjana-paribhāpaṇa-dahana-kledana- śoṣaṇa-pavana-mardana-kālupyāptāgamānumānāni //

7.十門
復次,即前所說自性乃至業等五事,當知皆由三處所攝。謂由色聚故,心心所品故,及無為故。除餘假有法。
[]還是前面所說的那五科:自性、所依、所緣、助伴、作業等五事。等,表示包括五識相應地的事情也在內。這五種事完全的可以歸納成三種事情,屬於這三樣事情裏面。第一、色聚,就是地、水、火、風這一聚、一大堆。第二、心、心所這一類。第三、無為法。一切法在唯識裏邊綜合起來是五種法,色法、心法、心所法、不相應法、無為法。除餘假有法,就把不相應法除掉。色法,心、心所法和無為,都是有體性。假有法是沒有自體,所以把它簡除不算。
tad-etat-pañcākāraṃ vastu sva-bhāvādikaṃ karma-paryavasānaṃ tribhiḥ sthānaiḥ saṃ-gṛhītaṃ veditavyaṃ / rūpa-samudāyena citta-caitasika- kalāpena asaṃskṛtena ca / tad anyān prajñaptimano dharmān sthāpayitvā /

7.1.色聚
7.1.1.大種能為五因
今當先說色聚諸法。問:一切法生,皆從自種而起,云何說諸大種能生所造色耶?云何造色依彼、彼所建立、彼所任持、彼所長養耶?
[]現在先說明色聚諸法的事情,屬於地、水、火、風的一切法。聚,可以當積聚講,也可以當類講。問:世間上一切有為法的現起,都是從自己本身的種子生起的。貪心有他的種子,瞋心有瞋心的種子,眼識有眼識的種子,耳識有耳識的種子,每一法都是從他自己的種子現起。怎麼會說諸大種能生起所造色呢?所造的物質唯依四大種為依止處,為什麼呢?彼造色是大種所建立,為什麼呢?造色是彼四大種所任持,為什麼呢?造色是四大種來長養,增長、滋養它,才能夠繼續的存在,為什麼?
tatra rūpa-samudāye tāvat sarva-dharmāḥ sva-bījebhya utpadyante / tat kathaṃ / mahā bhūtāny upādāya rūpaṃ jāyata ity ucyate / kathaṃ ca teṣu niśritam upādāya-rūpaṃ bhavati / teṣu pratiṣṭitaṃ tair upastabdhaṃ taiś ca anubṛṃhitam iti /

答:由一切內外大種,又所造色種子皆悉依附內相續心。乃至諸大種子未生諸大以來,造色種子終不能生造色。要由彼生,造色方從自種子生,是故說彼能生造色,要由彼生為前導故。由此道理,說諸大種為彼生因。云何造色依於彼耶?由造色生已,不離大種處而轉故。云何彼所建立?由大種損益,彼同安危故。云何彼所任持?由隨大種等量不壞故。云何彼所長養?由因飲食、睡眠、修習梵行、三摩地等,依彼造色倍復增廣,故說大種為彼養因。如是諸大種望所造色有五種作用應知。
[]答:1)由一切內、外大種,生命體裏面的大種是內;器世間,世界是器世間是外。所造色的種子,也是有內、外之別。內外的大種和內外大種所造的色,都是有自己的種子。完全依附在阿賴耶識裏,是由阿賴耶識的種子變現一切大種及大種所造色。雖然都是阿賴耶識所現,但是有執受、不執受的不同。身體裏面有感覺的部分,是阿賴耶識所執受;其他不執受的,也依附在阿賴耶識裏邊。阿賴耶識是相續不斷,第一剎那乃至最後一剎那,一直是相續不斷。最後一剎那死,一剎那又生,一直的相續不斷。其他的前六識不是常相續。地、水、火、風諸大種子,沒有生出來地、水、火、風的現行以來。造色種子,不能現行生造色。就是諸大種子沒有生現行,造色種子不可以生現行。怎麼樣子才能生呢?要由四大的種子生出來現行以後,造色的種子才能生出現行。所以說,彼四大種能生所造的地、水、火、風。要由彼四大種先生起,在前面做導引,那麼所造色才能現起。由此道理,說諸大種,為彼造色的生因。
2)什麼是造色依於彼耶?因為所造的一切物質現起來以後,不可以離開四大種的地方而活動。就是四大種的種子先現起,占據一個地方,然後造色才現起,也就在四大種這個地方存在,遍滿四大種,和它和合在一起。所以四大種是它的依止處,不可以離開四大種單獨的存在。所以四大種是造色的依因。
3)什麼是彼所建立?由於四大種若遇見破壞的因緣,四大種受到傷害,叫損。益,若遇見相應、支持它的因緣,就得到好處。四大種損益,彼造色也一樣的受到損益,因此名為建立。
4)什麼是造色要彼大種所攝持?因為造色本身力量不夠,它要隨順大種的力量,由大種的力量來保護它,才能使令它的量不受到破壞,而不會損少、減少,叫做任持。
5)什麼是造色要由四大種來長養?四大種怎麼能夠得到增益呢?由於有飲食、三摩地、睡眠、修習梵行,四大種就得到增益。造色是以四大種為依止,所以造色也就加倍的就廣大起來、殊勝起來。如是諸大種,望所造色,由五種作用應知,就是生、依、立、持、養這五種因。這個身體裏面,同是地、水、火、風,但是其中有一個是主要一部分,就是四大種;次要的一部分就是四大種所造色,有這麼兩部分。
tathā hi / sarveṣām ādhyātmika-bāhyānāṃ bhūtānām upādāya-rūpāṇāṃ ca adhyātmaṃ cittasantatau bījāni sanniviṣṭāni / tatra tāvad upādāyarūpabījam upādāya rūpaṃ janayati yāvad bhūta-bījena bhūtāny ajanitāni bhavanti / bhūteṣu punar jāteṣu tad upādāya rūpaṃ sva-bījād eva utpadyamānaṃ tad upādāya jātam ity ucyate taj-jāti-pūrvaṅgamatvāt / evaṃ bhūtāny asya janakāni bhavanti / kathaṃ tan-niśritam upādāya rūpaṃ bhavati / tathā hi / utpannam upādāya-rūpaṃ bhūta-deśā-vinirbhāgeṇa pravartate / kathaṃ tat-pratiṣṭhitaṃ bhavati / mahā-bhūtānugrahopaghā taika-yoga-kṣematvāt / kathaṃ tad-upastabdhaṃ bhavati / tan-mātrā- vipraṇāśatayā / katham anubṛṃhitaṃ bhavati / āhāram āgagya svapnaṃ vā brahma-carya-vāsaṃ vā samādhiṃ vā tad-āśritaṃ bhūyo-bhāva-vṛddhi- vaipulyatāṃ gacchati / tat tad anubṛṃhitam ity ucyate / idaṃ ca upādāya-rūpe mahā-bhūtānāṃ pañcākāraṃ kāritraṃ veditavyaṃ //

7.1.2.極微無有分
復次,於色聚中,曾無極微生。若從自種生時,唯聚集生,或細、或中、或大。又非極微集成色聚,但由覺慧分析諸色極量邊際,分別假立以為極微。又色聚亦有方分,極微亦有方分,然色聚有分,非極微。何以故?由極微即是分,此是聚色所有,非極微復有餘極微,是故極微非有分。
[]復次,在地、水、火、風的色聚中,並沒有生出來一個極微。若地、水、火、風由無而有的時候,從它自己的種子現起,就是一下子就現出這麼多,是頓生,或者是一少部份、或者是中等、或者是一大部份。並不是現出極微,由極微再漸漸增多。所以,極微不是真實有。又,不是由極微少的物質逐漸的集成一大堆的物質。為什麼常常說到極微呢?只是由於這個人的覺知性的智慧分析這一切的諸色,由多分去一半,再分去一半,一直分到最後極量的邊際,分別到最後,不能再分析。由分別心假立一個名字,稱之為極微,極微是假立的名字,不是真實。又物質的聚集也是有方分。方,就是方所,這個地方就是有這麼多的色法。分,就是微細的一部份。色的聚集是很明顯的有方所、有存在的地方,也有很多很多的分、很多的微細的色法。那分析諸色極量邊際的時候,名之為極微,極微也是有方分。為什麼?極微只是大小不同、多少不同,它也是占據一個空間的、也是有方所示現。然而色聚有很多很多的部分,這些部分不是極微,為什麼?由於極微就是最微細的一部份,所以極微即是分。這一大塊、一大塊的地,是有很多的極微,是聚色所有。不是極微還可以再破壞成多少極微,因為已經分析到最後的邊際,不能再分析,所以它即是分。極微它不能再分析成為更多的極微,所以極微是沒有分。前面說有方分,是說它一定出現在一個地方,所以叫做方分;現在說非有分,就是它不能夠再分析成為更多的極微,所以叫做非有分。
na ca rūpa-samudāye kadācit paramāṇur utpadyate / utpadyamānas tu sva-bījāt samudāya eva utpadyate 'ṇur vā madhyo vā mahān vā / na ca punaḥ paramāṇubhiḥ samudāyaś cīyate / buddhyā tu parimāṇa-paryanta- paricchedataḥ paramāṇuḥ prajñapyate / tatra samudāyo 'pi sa-pradeśaḥ / paramāṇur api sa-pradeśaḥ / samudāyas tu sāvayavo na paramāṇuḥ / tat kasya hetoḥ / paramāṇur eva hy avayavaḥ / sa ca samudāyasya evāsti na paramāṇoḥ / punar anye paramāṇavaḥ / tasmān na sāvayavaḥ paramāṇuḥ //

7.1.3.不相離
又不相離有二種:一、同處不相離,謂大種極微與色、香、味、觸等,於無根處,有離根者,於有根處,有有根者,是名同處不相離。二、和雜不相離,謂即此大種極微,與餘聚集能造所造色處俱故,是名和雜不相離。又此遍滿聚色,應知如種種物,石磨為末,以水和合,互不相離,非如胡麻、綠豆、粟稗等聚。
[]又,極微是在一起而不分離,有兩種不同。
第一、同處不相離,在一起住而不分離。四大種的種子現行以後是一大塊,它是有極微一部分,一部分一部分的極微。與色、香、味、觸等的極微,和合在一起住。無根處,就是器世間,沒有眼、耳、鼻、舌、身、意,所以叫做無根處。這些大種極微,是離根的極微大種。有根處,就是生命體,有眼、耳、鼻、舌、身、意。生命體上的大種極微是有根。有根上面的大種極微是同處不相離,無根處,有離根者,也是大種極微同在一起不相離。
第二、和雜不相離,即此大種如地大極微,和其他的水、火、風大種極微。這些都是有能造、有所造。能造就是大種,所造的就是造色,同在一起,是名和雜不相離。又這個四大種先出現占據這個地方;然後,造色的地、水、火、風這個物質偏滿在四大種的物質這個地方。這樣的和合不相離是怎麼情形呢?就像種種的東西,用石磨磨成末,以水和合,四大種和四大種所造這些極微和合在一起的情形,互不相離。不是像胡麻、綠豆、或是粟、或者稗等和合在一起,那個和合是很容易分離。若是用機器把這麼多的物質弄成末,用水和合在一起,不容易分離。
dvividhaś ca avinirbhāgaḥ / ekadeśāvinirbhāgaḥ / tad yathā bhūtaparamāṇo rūpa-śabda-gandha-rasas praṣṭavyānām anindriya indriyavarjyānāṃ sendriye sendriyāṇām ekadeśāvinirbhāgaḥ /miśrībhāvāvinirbhāgaḥ punar ekadeśatvāt / tad yathā / tasmād eva bhūta-paramāṇos tad-anyasya samudāyasya bhūta- bhautikasya / tasya punaḥ kṛtsnasya rūpa-samudāyasya vividha-dravya-śilā- niṣpiṣṭāp-samāyukta-van miśrī-bhāvā-vinirbhāgo draṣṭavyo no tu tila-mudga- māṣa-kulattha-rāśivat /

又一切所造色,皆即依止大種處,不過大種處量。乃至大種所據處所,諸所造色還即據此。由此因緣,說所造色依於大種,即以此義,說諸大種名為大種。由此大種,其性大故,為種生故。
[]又,一切大種所造的物質,完全是依止大種所在之處,不能越過四大種存在的處所的數量,不能超過這個範圍。數量,輕重也是量,長短也是量,或者它所容受的量。就是所造的物質,不能超越大種的範圍,不能和它相離。乃至在造色沒有生起的時候,先是大種的種子生起現行;生起現行的時候,先占據一個地方。然後諸所造色才出現,並不是到別的地方,還是住在大種的地方,和它不相離。由這樣的原因,說所造的物質是以大種為依止處。就是根據這樣的道理,說諸大種名為大種的名字。由此大種,它的體性很廣大,一切所造的物質都是以四大種為依止處,這叫做大,也叫造。大種生以後,造色才能生起,這叫做種。
sarvaṃ ca upādāya-rūpaṃ mahā-bhūta-deśāśritam eva na mahā-bhūta-deśam atiricya vartate / yāvan mahābhūtena deśo 'vaṣṭabdhas tāva anupādāya- rūpeṇa / ato 'pi mahā-bhūtā-śritam upādāya-rūpam ity ucyate / ata eva ca mahābhūtānāṃ mahābhūtam iti saṃjñā / mahatvena bhutatvān mahābhūtaṃ //

7.1.4.色聚諸事
復次,於諸色聚中,略有十四種事。謂地、水、火、風、色、聲、香、味、觸、及眼等五根,除唯意所行色。一切色聚有色諸根所攝者,有一切如所說事界。如有色諸根所攝聚,如是有色諸根所依大種所攝聚亦爾。所餘色聚,除有色諸根,唯有餘界。
[]復次,在一切的物質裏邊都是一聚一聚,一堆一堆,從它的要義上來說,有十四種事情。哪十四種呢?地、水、火、風,這是四種。色、聲、香、味、觸,這是五種。眼、耳、鼻、舌、身,這五根。但是有內、外之別。內色裏邊有意所行色,就是第六意識它所活動的所緣境,也有色法。這裏面不說,所以意所行色要除掉。意所行色是什麼呢?就是法處所攝的律儀色、不律儀色及定果色,這三種色。律儀色,就是歡喜學習十善法。或者受三皈五戒,或者是八戒,或者是沙彌戒、沙彌尼戒,乃至比丘、比丘尼戒,就叫做律儀色,就是內心裏面有堅定的願意:我要持戒,我要受持這樣的戒。因為有這樣的意願,身、口、意活動的時候,就受到約束,叫做律儀色。什麼是非律儀色?就是不律儀色,以殺、盜、淫、妄各式各樣的事情為他的職業。定果色,也名為定自在所行色。定自在是什麼呢?就是得到色界四禪,不染著於定,成就淨禪以上的四禪,這樣的大威德定,叫做定自在。由這樣的定自在,心裏面所變現出來的一切的色法,叫做定自在所行色。這個色法,也是意識所緣的色法,也就是意所行色。一切的色聚裏邊有色諸根所攝者,就是有情,有情的眾生有眼、耳、鼻、舌、身、意諸根,而現在說有色諸根,就是前五根,它裏面所攝取的那些色法,有一切如前所說的那十四種事。界,在這裏就是因的意思。用這十四種因組成有色的諸根。有色諸根所攝的聚,色聚裏面有這麼多的色。有色諸根,就是五淨色根;他所依止的大種,就是扶根塵。它裏面所攝聚,裏面的成份也是這樣子,有十四種事。內色所剩餘的色聚,就是器世間。外邊的器世界要揀出去有色諸根的這種色,就是去掉眼、耳、鼻、舌、身這五根,只有剩餘的九種事。
tāny etāni rūpa-samudāye samāsataś caturdaśa dravyāṇī bhavanti / tad yathā pṛthivy āpas tejo vāto rūpa-śabda-gandha-rasa-sprapṛyāni cakṣurādīni ca rūpāṇi pañcendriyāṇi sthāpayitvā mano-gocaram eva rūpam tatra rūpa- samudāyo rūpīndriya-saṃgṛhītaḥ sarvo yathā-nirdiṣṭa-dravya-dhātukaḥ yathā rūpīndriya-saṃgṛhīta evaṃ rūpīndriyāśraya-mahā-bhūta-saṃgṛhitaḥ / tad-anyas tu samudāyo rūpīndriyāṇi / sthāpayitvā tad-anya-dhātukāḥ //

又約相攝有十四事,即由相攝施設事極微。若約界攝,隨於此聚有爾所界,即說此聚爾所事攝。若約不相離攝,或內、或外所有諸聚,隨於此聚中,乃至有爾所法相可得,即說此聚爾所事攝應知。
[]又每一法本身有它的體性,就說有這種事情,這叫做相攝,有十四種事。就是由於每一法有它本身的體相,就根據這裏假立名字為眾多的極微。若是彼此不相離,地、水、火、風,色、聲、香、味、觸,這些事情彼此不相離。若按照這個立場來解釋,就是內、外二種攝都在這個範圍內的所有的色聚。隨於此色聚中,乃至有那麼多的法的自相可得,即說有那麼多的事極微在裏邊。譬如說眼色聚裏面,有眼、身,地、色、香、味、觸,有七法不相離。有那麼多的法相可得,就是有那麼多法可得。若約組成每一色聚的因素來說,眼色聚包括水、火、風的時候,就是十法。隨於此聚有爾所界,就說此色聚,有那麼多的事極微。眼、耳、鼻、舌,都是有十法。但是身只有九法。
tatra lakṣaṇa-saṃgraheṇa caturdaśa etāni dravyānṇi bhavanti / lakṣaṇa- saṃgraham eva ca upādāya dravyaparamāṇuprajñaptiḥ / dhātu-saṃgraheṇa punar yaḥ samudāyo yāvad dhātukaḥ sa tāvadbhir dravyaiḥ saṃgṛhīto vakṭavyaḥ // avinirbhāga-saṃgrahaḥ punar yāvanto dharmā lakṣaṇato yasmin samudāya upalabhyante tāvadbhir dravyais tasya samudāyasya saṃgraho veditavya ādhyātmike vā bāhye vā samudāye /

所以者何?或有聚中,唯一大種可得。如石、末尼、真珠、琉璃、珂貝、璧玉、珊瑚等中,或池、沼、溝、渠、江、河等中,或火焰、燈燭等中,或四方風輪有塵、無塵風等中。或有聚中,二大種可得。如雪、濕、樹、葉、花、果等中,或熱末尼等中。或有聚中,三大種可得。如即熱樹等中,或動搖中。
[]為什麼會有這麼多的不一樣呢?或者有這樣的色聚裏邊,只有一個大種。譬如石、末尼,或者真珠、琉璃、珂貝、璧玉、珊瑚等中,這些物質裏邊只有一個大種,就是地大種。或池、沼、溝、渠、江、河等中,只有一個水大種。或火焰、燈燭等中,只有火大種。或四方的風輪,有塵、無塵風等中,無塵風只有一個大種。或有聚中,二大種可得,如雪、濕、樹、葉、華、果等中,水大種,加一個地大種。或熱末尼等中,就是有地大種,還有火大種。或有聚中,三大種可得,如即熱樹等中,樹木本身有地、有濕,又有個熱,就是三個大種。或動搖中,就是有地、有水、有風。
tathā hi / kvacit samudāya ekam eva bhūtam upalabhyate / tad yathā pāpāṇa-muktā-vaidūrya śaṅkha-pravāḍādiṣu utsa-saras-tadāga-nadī- prasravaṇādiṣu arciḥpradīpolkādiṣu pūrvadakṣiṇa-paścimottara-vāyu- maṇḍala-sarajaskā- rajaska-vāyvādiṣu ca / kvacid dvayam upa-labhyate / tad yathā himārdra-vṛkṣa-parṇa-puṣpa- phalādiṣu tapteṣu vā punar maṇy-ādiṣu / kvacit trayam upalabhyate / tad yathā /tapteṣu teṣv eva vṛkṣādiṣu samīriteṣu vā punaḥ / kvacic catuṣṭayam upalabhyate / tad yathā / ādhyātmikeṣu rūpa-samudāyeṣu /

或有聚中,四大種可得。謂於內色聚中。如薄伽梵說:於各別內身,若髮毛等乃至糞穢,是內地界。若小便等,是內水界。若於身中所有煖等,是內火界。若上行等風,是內風界。如是若於此聚彼相可得,說彼相為有。若不可得,說彼相為無。
[]或有聚中,四大種可得,就是在生命體的這個物質聚裏面。如佛陀這麼說:在生命體裏面,有各別不同的大種在身裏面。若像人的身體裏面髮,或者毛,乃至糞穢等,這是屬於內地界。若小便等,是內身的水界,水的大種。若於身中所有暖等,是內火界。若上行等風,是內風界,氣的流動,這是屬於內風界。這樣,若於此色聚裏邊,有彼四大種的相可得,就說有這麼多的大種。若不可得,說彼相為無,或者是只有一種,或者是有二種,或者有三種,或者有四種。
yathā uktaṃ bhagavatā yad adhyātmaṃ pratyātmaṃ keśādayaḥ purīṣa- paryavasānāḥ ayam ādhyātmikaḥ pṛthavī dhātuḥ / prasrāvādir ab-dhātuḥ / yena ayaṃ kalpa-ātapyate santapyate yasya ca utsadatvāj jvarita iti saṃkhyāṃ gacchati sa tejo-dhātuḥ / ūrdhvaṃ-gamādayo vā [?]yato vāyu- dhātur iti // [evaṃ] yad yatrā upalabhyate tat tal lakṣaṇena vidyate / yan na upalabhyate tan na asti /

7.1.5.諸色相續和間斷
復次,聲於一切色聚中,界故說有,相即不定,由現在方便生故。風有二種,謂恒相續,又不恒相續。恒相續者,謂於彼彼聚有恒旋轉風。不恒相續者,謂旋風及空行風。
[]復次,聲音在一切色聚裏面,是四大的振動才有聲音。在一切色聚中,因為四大是發出聲音的因,所以,一切四大裏面都有聲音。由因而發出來的聲音的相狀,就不決定。雖然有發出聲音的因緣,若沒和合的時候,就沒有聲音。若是現在因緣和合,才能夠隨順這個情況生出來聲音。有因緣就有聲音,沒有因緣聲音就不現,所以不決定。風有二種,謂恒相續,及不恒相續。恒相續的風,就是在各式各樣的色聚裏面,有常、不間斷地旋轉的風。在人來說,最明顯的就是氣息。不恒相續的風,就是旋轉的風,一方面旋轉,一方面向前進。以及在虛空裏走動的風,這些是不常相續。
śabdaḥ sarvasmin rūpa-samudāye dhātutaḥ / lakṣaṇataḥ punaḥ kvacit pratyutpanna-prayogo janitatvāt / vāyur api dvi-vidhaḥ sthāvara-santatir a-sthāvara-santati[ś ca] / [tatra sthāvara-santati]r yas teṣu teṣu samudāyeṣu yantra-vāhī/ a-sthāvara-santatiḥ punar maṇḍala-caro 'ntarikṣa-caraś ca //

又闇色、明色,說名空界及孔隙。又諸闇色恒相續者,謂世界中間;不恒相續者,謂於餘處。如是明色恒相續者,謂於自然光明天中;不恒相續者,謂於餘處。又明闇色,謂於顯色增聚應知。
[]又,有闇色、有明色,就是說虛空界不是明、就是暗。空界,是廣大的空界,還有一些狹小的空界,叫做孔隙。又諸暗色恒相續者,就是世界中間,暗色是恒相續。什麼是世界中間?第一種,世界的成、住、壞、空中,空的時候,是沒有光明,黑暗。第二種,三千大千世界之間,日月的光所照不到的地方,也是黑闇。什麼是不恒相續?雖然有黑暗,不是常相續。世界中間,那個地方不是有情居住的地方,現在謂餘處,就是有情居住的地方。暗色有恒相續、不恒相續,明色也是。什麼是明色恒相續?就是果報自然有光明的天,光明是常相續。什麼是不恒相續?就是在其他的地方,就像人間的人,光明是不恒相續。又,明色和暗色,是指什麼說的呢?就是青、黃、赤、白這些顯色的增聚,來說明色、暗色。光明來的時候,這些青、黃、赤、白在我們的分別心上出現,這叫做顯色增聚。
tatra andha-kāra-rūpam āloka-rūpaṃ ca ākāśa-dhātur ity ucyate / tat punar andha-kāra-rūpaṃ sthāvaraṃ lokāntarikāsu / asthāvaram anyatra / evam āloka-rūpaṃ sthāvaraṃ svayam-prabheṣu deveṣu / a-sthāvaram anyatra / sa ca āloko 'ndha-kāraś ca varṇādhika-samudāyo draṣṭavyaḥ /

7.1.6.約諸種辨
又由依止色聚種子功能故,若遇相似緣時,或小聚無間大聚生,或大聚無間小聚生。由此因緣,施設諸聚有增有減。如經言:若堅、堅攝、近攝、非近攝、執受、乃至廣說。堅云何?謂地。堅攝云何?謂彼種子。又堅者,即彼界。堅攝者,謂髮毛等,或土塊等。近攝云何?謂有執受。執受云何?謂內所攝。非近攝云何?謂無執受。無執受云何?謂外所攝。又心心所所執種子,名近攝,名執受。與此相違,名非近攝,名非執受。又隨逐自身故,名近攝、執受,如前說。如是水等界,如理應知。
[]又由於依止色聚種子的功能,一切的色法都是由種子的功能出現,才有色法的出現。若遇相似的緣的時候,就是和他是同一類的叫做相似。原來色聚是小小的,現在遇見同一類的增上緣,小的色聚就變成大的色聚,或大聚無間小聚生。一切的色聚由於相似的因緣的關繫,說這些色聚有時候增,有時候減。就像經上說:若堅、堅攝、近攝、非近攝、執受,乃至廣說。1)堅是什麼意思呢?就是指地大。2)堅攝是什麼是呢?就是地大的種子,它是屬於地大的種子。又堅,就是四大種,是能造。堅攝,就是四大種所造,所造的色法。或是髮毛、或土塊等。髮毛是正報,土塊等是依報,器世間的事情。3)近攝是什麼?就是有執受。近,就是心法,就是阿賴耶識和前六識。色聚和心相親近,在一起,叫做執受。心法寄托在色法上,就叫做執受。4)執受是什麼?內所攝。內,說是心也可以,說色也是可以,就是有情正報的身體,這個身體是和心在一起,屬於這一部分的,就叫做執受,也叫做近攝。5)非近攝是什麼?就是沒有執受。6)沒有執受是什麼?就是生命體以外的世界,屬於這一部分的色法,就叫做外所攝。又心、心所法所執的種子叫做近攝,就是心、心所法所寄托的地方,指種子,阿賴耶識才有這種能力,叫做近攝,也叫做執受。不與心、心所法在一起,那一切的色法,就是非近攝、非執受。又隨逐自身,就是心常與自己身體常不相離,就叫做近攝,也叫做執受。像前邊說的執受這些意思。水、火、風,如前面道理也是這樣子。或者約種子現行來解釋,或者能造所造來解釋,約執不執來解釋,約共不共來解釋,道理是一樣,可以這樣注意。
citta-sanniviṣṭasya ca rūpasamudāyabījasya sāmarthyād ubhayam apratyaya- sānnidhye kadācid aṇukasya samudāyāsyan-antaraṃ mahataḥ samudāyasya prādur-bhāvo bhavati / kadācit punar mahato 'n-antaram aṇukasya / khakkhaṭatvaṃ katamat / pṛthivī / khara-gataṃ katamat / yat tad bījaṃ / punaḥ khakkhaṭaṃ sa eva dhātuḥ / khara-gataṃ keśādi loṣṭādi vā // upagataṃ katamat / yad upāttam ādhyātmikaṃ // anupāgataṃ katamat / yad an-upātta-bāhyaṃ // punaś citta-caitasair bījam upagataṃ lakṣaṇam upāttaṃ / etad viparyayād an-upagatam an-upāttaṃ / punar upagata-[m upāttaṃ]m ātmana upagamanāt / upāttaṃ pūrva-vat / evam ab-dhātv ādayo yathā-yogaṃ draṣṭavyāḥ //

7.1.7.於一切色中具大種
又於一切色聚中,一切時具有一切大種界。如世間現見乾薪等物鑽即火生,擊石等亦爾。又銅、鐵、金、銀等,極火所燒,即銷為水。從月愛珠,水便流出。又得神通者,由心勝解力,變大地等成金、銀等。
[]又於一切的物質聚裏面,一切時都是具有一切大種,地、水、火、風都是具足。如世間上現在就看得見的事情,像乾薪這一類的東西,鑽它的時候,就會生出火來。擊石也會冒火,也是如此。又銅、鐵、金、銀等,為極高的溫度所燃燒的時候,銅、鐵、金、銀就變成水。所以是有火,也有水。月愛珠對著月亮的時候,水就會流出來。
修學禪定得到四禪,再修神通,成就神通的人,入定的時候,內心有強大的觀想的力量,就把大地變成金、變成銀,乃至變成大河,隨他的觀想的力量而轉變。可以證明一切色聚中都有四大種。
tatra sarvasmin rūpa-samudāye sarveṣāṃ mahā-bhūtānāṃ dhātur-vidyate sarva-kālaṃ / tad yathā dṛśyate śuṣkāt kāṣṭād abhimathyamānād agnir jāyate / tathā pāṣāṇa.....agnir jāyate] / tathā loharūpya-suvarṇādīnāṃ pragāḍhāgni- samprataptānāṃ dravata utpadyate / tathā candra-kāntād apām evam ṛddhim ataś cittādhimokṣa-vaśāc ca pṛthivy-ādīnāṃ suvarṇādīnāṃ ca prādur-bhāvo bhavati //

7.1.8.三類色聚差別
又色聚有三種流轉,一者、長養。二者、等流。三者、異熟生。長養有二種,一、處遍滿長養。二、相增盛長養。等流有四種,一、長養等流。二、異熟等流。三、變異等流。四、自性等流。異熟生有二種,一、異熟體生名異熟生。二、從異熟生名異熟生。
[]又色聚中有三種流轉,第一、長養的流轉,第二、等流的流轉;第三、異熟生的流轉。
1)長養,就是增長廣大,有兩種不同。一、處遍滿長養,就是在那個地方,一切色法增長廣大到達周遍圓滿。二、相增盛長養,就是表現於外的相貌,看上去很殊勝、很榮華、很滋潤、很光澤,叫做長養。處遍滿是約體積說,相是約它表現於外的相貌。
2)等流,就是平等地相續下去,有四種不同。一、長養等流,就是繼續地得到滋養,它才能夠平等地相續下去。二、異熟等流,就是前一生的業力得到現在的果報,果報的力量能使令它前後相續下去。長養是現在,異熟是過去。三、變異等流,前面是那樣變異,後面也是繼續變異。四、自性等流,就是那件事的本身就能平等地相續。
3)異熟生有二種不同。一、異熟體生,名異熟生。異熟體就是果報的自體,因業力而出現,叫做異熟生。就是由前生的業力,能夠引導你到人間,到天上。二、從異熟生,名異熟生。就是從阿賴耶識生出來。譬如說這個前六識,要由阿賴耶識裏面的六識的種子才能生出來,這也叫做異熟生。
tasya khalu punaḥ rūpa-samudāyasya tribhiḥ srotobhiḥ pravṛttir bhavaty aupacayikena naiṣyandikena vipāka-jena ca / tatra upacayikaṃ dvi-vidhaṃ deśa-vyāptaupacayikaṃ lakṣaṇa-puṣṭaupacayikaṃ ca / naiṣyandikaṃ [catur- vidhaṃ] / upacaya-naiṣyandakaṃ vipāka-naiṣyandikaṃ vikāra-naiṣyandīkaṃ prakṛti-naṣyandikaṃ ca vipāka-jaṃ [dvi-vidhaṃ] vipākatvena ca jātaṃ vipākajaṃ / vipākāc ca jātam vipākajaṃ //

7.1.9.色聚依六處轉
又諸色聚,略說依六處轉。謂建立處、覆藏處、資具處、根所依處、根處、三摩地所行處。
[]又一切的色聚,主要是生命體的這個色聚,略說要依靠六個地方,才能夠繼續地活動。第一、建立處,就是這個世界,是一切色聚所依止的地方。第二、覆藏處,就是所居住的房舍,可以保護他。第三、資具處,就是生活所需。第四、根所依處,這個色聚就是根,這個根是以扶根塵作為他的依止處。第五、根處,就是說淨色根裏面主要是地大,水大種、火大種、風大種要以地大來做依止,才能發生作用。所以,根處指地大。第六、三摩地所行處,就是法處所攝色,也是一種依止處。總之,建立處、覆藏處、資具處,這是生命體以外的色法。根所依知、根處,這是生命體本身的色法。三摩地所行處,這是法處所攝色。
sa ca rūpa-samudāyo 'bhisamasya ṣad sthānāni niṣritya pravartate / pratiṣṭā- sthānaṃ nilaya-sthānam upakaraṇa-sthānam indriyādhiṣṭhānam indriya- sthānaṃ samādhi-gocara-sthānaṃ //

7.2.相應品
7.2.1.以一切辨五位的心所
復次,於心心所品中,有心可得,及五十三心所可得。謂作意等,乃至尋伺為後邊,如前說。問:如是諸心所,幾依一切處心生、一切地、一切時、一切耶?答:五。謂作意等,思為後邊。幾依一切處心生、一切地,非一切時、非一切耶?答:亦五。謂欲等,慧為後邊。幾唯依善,非一切處心生,然一切地,非一切時、非一切耶?答:謂信等,不害為後邊。幾唯依染污,非一切處心生、非一切地、非一切時、非一切耶?答:謂貪等,不正知為後邊。幾依一切處心生,非一切地、非一切時、非一切耶?答:謂惡作等,伺為後邊。
[]復次,於心、心所這一品類法中,觀察的時候,有眼識乃至阿賴耶識可得,而心接觸到一切境界的時候,又是各式各樣的差別相貌的作用,有五十三個心所法可得。哪五十三個呢?就是作意、觸、受、想、思,乃至最後邊的心所叫做尋、伺,如前面已經說過。
1)問:這麼多的心裏活動的差別相,有幾個心所在善、染污、無記這三個地方,都能活動?有幾個心所在一切地它都能活動呢?一切地,就是有尋有伺地、無尋唯伺地、無尋無伺地。有尋有伺地,就是欲界、初禪。中間禪,就是初禪和二禪之間那個禪,就是無尋有伺地。二禪以上,就是無尋無伺地。幾個心所一切時都能活動呢?一切時,就是過去、未來、現在相續地流轉。這樣,遍一切處、遍一切地、遍一切時,普遍一切的都相應,能夠活動,這叫做遍行。有幾個心所能夠遍行呢?答:作意、觸、受、想、思,這五個心所,遍一切處、遍一切時、遍一切地都能活動,都是相應。
2)有幾個心所依一切處心生、一切地也可以活動,而不是一切時,也不是一動一切動?答:也是有五個,欲、勝解、念、定、慧,這五個有這個作用。
3)幾個心所唯獨是依於良善的境界才能活動?不是一切處都可以活動?然而一切地,也不是過去、未來一切時,受到限制。有多少心所是屬於這一類性質的呢?答:就是信、慚、愧,最後的心所是不害。
4)幾個心所唯獨是在染污的境界上可以活動,而不是一切處心生的、也不是一切地的、也不是一切時、也不是一切都是相應的?
答:貪、瞋、癡、慢、疑,最後是不正知。
5)幾依一切處心生,非一切地、非一切時、非一切耶?答:謂惡作等,伺為後邊。
tatra citta-caitasa-kalāpe cittaṃ ca upalabhyate caitasāś ca tripañcāśad upala-bhyante / tad yathā manas-kārādayo vitarka-vicāra-paryavasānā yathānirdiṣṭhāḥ /eṣaṃ caitasānāṃ dharmāṇaṃ kati sarvatra citta utpadyante sarva-bhūmike sarvadā sarve ca / āha / pañca manas-kārādyāś cetanāparya- vasānāh / kati / sarvatrotpadyante sarva-bhūmike na ca sarva-dā na sarve / pañca eva śraddhādayaḥ prajñā / vasānāḥ kati kuṣala eva na sarvatra / api tu sarva-bhūmike na sarvadā na sarve // śraddhādayo 'hiṃsā-paryavasānāḥ / kati kliṣṭa eva na sarvatra na sarva-bhūmike na sarvadā na sarve / rāgādayaḥ saṃprajanya-paryavasānāḥ // kati sarvatra no tu sarva-bhūmike na sarvadā na sarve /kaukṛtyādayo vicāra-paryavasānāḥ //

7.2.2.依根境等諸識生
復次,根不壞,境界現前,能生作意正起,爾時從彼識乃得生。云何根不壞?謂有二種因:一、不滅壞故。二、不羸劣故。云何境界現前?謂或由所依處故,或由自性故,或由方故,或由時故,或由顯了不顯了故,或由全分及一分故。若四種障所不障礙,亦非極遠。謂覆蔽障、隱沒障、映奪障、幻惑障。極遠有二種謂處所極遠、損減極遠。
[]復次,這麼多的心所法,若活動的時候,第一個條件,它所依賴的六根,要不壞才可以。第二條件,它活動的時候,一定有個所活動的境界,這個境界要現前它才能活動。這是第二條件。第三個條件,心法要生起的時候,一定要先有作意來警覺它,這個心所法才能夠生起。那個時候,識才能夠現起,才能活動。
1)什麼是根不壞?根,就是前五根、第六意根。有兩種原因,有兩種情況,叫做根不壞。一、不滅壞,就是不能完全滅壞。二、不羸劣,就是不是不強壯,不是沒有力量。
2)什麼是境界現前?a)或者是從所依處上得到所緣境,依止處就是現前生活的一切境界。包括有情的世間與無情的器世間。b)或由自性故,就是遍計所執性、依他起性、圓成實性,三種自性,三種自性也是所緣境。c)或由方故,就是處所,東、西、南、北、四維上下這個地方,這是所緣境。d)或由時故,就是春、夏,春天的時候,看著這個境界為所緣境。e)或由顯了不顯了故,所緣境有顯了的所緣境、有不顯了的所緣境。顯了的所緣境,應該說是依他起的境界;不顯了,是遍計所執的境界。或者有的境界很粗顯,就是顯了,有的境界很隱微,就是不顯了。e)或由全分及一分故。那一件事的全部,叫做全分;或者只取得其中的一少分,就叫做一分。若四種障所不障礙,也不是很遠,這就叫做現前。若有障礙,就是沒現前;沒有障礙,但是太遠也不能現前。沒有障礙,又非極遠,境界就是現前。哪四種障礙?一、覆蔽障,就是蓋住,境界不現前。譬如太陽沒出來,月亮也沒有,都是黑,把所有的境界都覆蓋,這叫做覆蔽障。若是有無明,就不見諸法實相,也叫覆蔽障。二、隱沒障,或是吃藥,或者持咒,能隱沒。三、映奪障,就是強大的力量把弱小的力量掩蔽住。譬如星辰白天也是有,但是給太陽光奪去。四、幻惑障,幻術能迷惑,使令看不見事的真相。沒有這四種障的時候,境界就現前。極遠,有兩種極遠,處所極遠、損減極遠。處所極遠,就是那個境界很遙遠,眼、耳、鼻、舌、身、意的力量不夠,就是不能夠緣到那個境界,境界就是不現前。或者說是時間極遠,這個處所不是今天,或者時間是未來,也是不現前。損減極遠是什麼呢?譬如說色聚,用覺慧分析,逐漸地它分析成為極微,叫損減。極微不是肉眼所見的,要聖人的慧眼、法眼、佛眼才能見。
tatrendriyam aparibhinnaṃ bhavati / viṣaya ābhāsa-gato bhavati / tatas taj-je manaskāre pratyupasthite vijñānasya utpādo bhavati // katham indriyam aparibhinnaṃ bhavati / dvābhyāṃ kāraṇābhyāṃ / avināśato 'mandī-bhāvataś ca // kathaṃ viṣaya ābhāsagato bhavati / tad yathā / adhiṣṭhānato vā svabhāvato vā deśato vā kālato vā vyaktāvyaktato vā sakala- vastv-eka-deśato vā / sa cec caturbhir āvaraṇair anādṛto bhavati / na ca viprakṛṣṭaḥ / avacchāda-nīyenāvaraṇena antardhāpanīyena abhibhavanīyena saṃmohanīyena ca dvābhyāṃ vipra-karṣābhyāṃ deśa-viprakarṣato 'pacaya- vipra-karṣataś ca //

云何能生作意正起?由四因故:一、由欲力。二、由念力。三、由境界力。四、由數習力。云何由欲力?謂若於是處心有愛著,心則於彼多作意生。云何由念力?謂若於彼已善取其相、已極作想,心則於彼多作意生。云何由境界力?謂若彼境界,或極廣大、或極可意,正現在前,心則於彼多作意生。云何由數習力?若於彼境界已極串習、已極諳悉,心即於彼多作意生。若異此者,應於一所緣境,唯一作意,一切時生。
[]什麼是能生作意正起?由四個原因,心才能生起活動。第一、由欲力,第二、由念力,第三、由境界力,第四、由數習力。
1)什麼是由欲力?欲,就是希望。對這個地方心裏有愛著心,有染著心,心就是一次又一次在那個地方起心動念,常常的會想念這件事。就是對境界有愛著心,而後心常常的憶念,常常生心。
2)什麼是由念力?若是這個人對於那件事,已經善取其相,已經用很大的力量、很多的時間、很多的心力,取那個相貌,心對於那個境界常常的會現前。因為熏習的力量太強,印象太深刻,所以也會多作意生。
3)什麼是由境界力?那個所緣的境界,或者是非常的廣大,容易注意到,或者非常的令你滿意,也容易去注意。廣大的,或者是極可意的,正顯現在前,心就容易想到它。
4)什麼是由數習力?就是數數,一次又一次的學習,一次又一次的熏習過。若是內心對於那種境界,已經極多、極善巧的串習,串習就是連續不斷地學習這件事,對於那件事的內容,特別地熟悉、明了,心就會常常作意。欲力,是指未來。念力,是指過去。境界力,是現在的情形。數習力,是通於三世。若是不同於前面這四種作意正起,就會在一個所緣境上只有一個作意,這樣子心裏的活動就受到限制。事實上是我們的心是無限制的、自由的活動的,隨時有不同的作意,引起不同的心理活動。
kathaṃ taj-jasya manas-kārasya prādur-bhāvo bhavati / caturbhiḥ kāranaiḥ / chandabalena smṛtibalena viṣayabalena abhyāsabalena ca // kathaṃ chanda- balena / yatrānunayo bhavati cetasas tatra abhogo bahutaram utpadyate / kathaṃ smṛti-balena / yatra … taraṃ nimittaṃ bhavati / suṣṭhutaraṃ ca citrīkṛtam bhavati / tatra abhogo bahutara utpadyate //kathaṃ viṣayabalena / yatra viṣaya audārikataro vā manāpataro vā pratyupasthito bhavati tatra abhogo bahutara utpadyate // katham abhyāsa-balena / yat saṃstutataraṃ bhavati paricitataraṃ tatrābhogo bahutara utpadyate / anyathā tv ekasminn ālambana eka-prakārasya eva manas-kārasya nitya-kālam utpattiḥ syāt /

7.2.3.心生次第
又非五識身有二剎那相隨俱生,亦無展轉無間更互而生。又一剎那五識身生已,從此無間,必意識生。從此無間,或時散亂,或耳識生,或五識身中隨一識生。若不散亂,必定意識中第二決定心生。由此尋求、決定二意識故,分別境界。
[]又,眼識、耳識、鼻識、舌識、身識這五個識的體性,只有一剎那,不可能有二剎那連續同時的活動,沒有能力相續地隨轉。前五識只有一剎那就過去,第二剎那就不是。但是,也不能夠展轉地,不間斷,五識相互生起。因為各有各的自性、所依、所緣、助伴、作業,所以就沒有一定的次第。又,前五識和外面的境界接觸,一剎那間就生起來,從這一剎那不間斷地,沒有間隔,決定是第六意識生起。這樣一剎那的五識就是率爾心,第二剎那意識生,這就是尋求心。從第二剎那無有間隔,在第三剎那的時候,或者這時候散亂,因為尋求的時候,不專注,心就改變緣別的事情,所以就是散亂。或者是耳識現起,或者就是五識身裏面,那一個有因緣和合,就出現那一個識。若是第六意識生起以後,沒有散亂,必定意識中第二剎那,決定心生。由此尋求、決定二個意識的關繫,分別所緣境界。
na ca asti pañcānāṃ vijñāna-kāyānāṃ saha dvayoḥ kṣaṇayor utpattiḥ na apy anyonya-samanantaram anyonyotpattiḥ / eka-kṣaṇotpannānāṃ pañcānāṃ kāyavijñānānām anataraṇ manovijñānam avaśyam utpadyate / tad- anantaraṃ kadācid vikṣipyate / tataḥ śrotra-vijñānaṃ vānyatamānyatamad vā pañcānāṃ vijñāna-kāyānāṃ/ sa cen na vikṣipyate / tato mano-vijñānam eva niścitaṃ nāma / tābhyāṃ ca niścitaparyeṣakābhyāṃ manovijñānābhyāṃ sa viṣayo vikalpyate //

又由二種因故,或染污,或善法生。謂分別故,又先所引故。意識中所有,由二種因。在五識者,唯由先所引故。所以者何?由染污及善意識力所引故,從此無間於眼等識中,染污及善法生;不由分別,彼無分別故。由此道理,說眼等識隨意識轉。如經言:起一心,若眾多心。云何安立此一心耶?謂世俗言說一心剎那,非生起剎那。云何世俗言說一心剎那?謂一處為依止,於一境界事,有爾所了別生,總爾所時,名一心剎那。又相似相續,亦說名一,與第二念極相似故。
[]又第六意識,由於二種原因,或者是染污,或者是善法生起來,染污就是煩惱心所。哪兩種呢?一、分別故,對情況不太明白,要觀察、想一想,就叫做分別。二、先所引,就是前一剎那的心已經明白那個情形,第二剎那、第三剎那就隨著第一剎那的情況相續下來,叫做先所引,就是等流。前面是染,它隨著也是染污;前邊是清淨,也隨著清淨。第六意識的所有的活動,兩種原因完全具足。若在五識,是由前一剎那的導引,它才能夠這樣認識,不具足分別。為什麼呢?五識的了別性,是由染污的意識、由不染污的善意識的力量所導引故,它才能繼續地了別這個境界。從前一剎那意識的導引,中間沒有間隔,於眼識、耳識、鼻識、舌識、身識前五識中,或者是染污生起,或者是善法生起。前五識的活動,不是由於它自己有能力分別,因為彼前五識沒有這個獨立的能力,能判斷、觀察。由於這個道理,所以說眼等五識只能隨順第六意識活動。像經上說,生起來一剎那心,或者是生起眾多剎那心。用什麼道理來安立這一剎那心的含義呢?就是按照一般世俗的情況來說,不是約特別殊勝的道理說。一心剎那這句話的含義,不是約生起的這一剎那講。什麼是世俗言說一心剎那?第一義、一處為依止,六處,就是內六根,這六處為六識做依止,現在是六處中任一處。於一境界事,外境就是色、身、香、味、觸、法六種,其中某一個境界的事情。處,是識的依止處。境界,是識的所緣。或者某一處、某一境界,隨各別的情況,有那麼多的識生起來,總起來,那麼多的時間,叫做一心剎那。假設拜佛的時候,見到佛生恭敬心,就是誠意的時間的生起,不管是眼識乃至意識,那麼多的時間就叫做一心剎那。事實上,在這裏面有很多剎那。第二義、又,前一剎那的心境,和後一剎那的心境,是相似的,彼此沒有差別。這一念的誠心,經過多少剎那,一直地很誠懇,也叫做一心剎那。為什麼呢?就是前一剎那的念,和後一剎那的念極相似故,沒有差別,相似到極點,所以叫做一心剎那。
tatra dvābhyāṃ kāraṇābhyāṃ kliṣṭasya vā kuśalasya vā dharmasya utpattir bhavati / vikalpataḥ purvāvedhataś ca / tatra mano-vijñāne dvābhyāṃ kāraṇābhyāṃ / pañcasu punar vijñāna-kāyeṣu pūrvāvedhata eva / kliṣṭa- kuśala-mano-vijñānāvedhāt sa-manantare cakṣur-ādi-vijñāne kliṣṭa-kuśala- dharmotpattir na tu vikalpāt teṣām a-vikalpāt / ata eva cakṣurādīni vijñānāni mano-vijñānasya anuvartakānīty ucyate // yad ucyate ekacittaṃ tad uttarāṇi [vijñānāni] ceti/ katham ekasya cittasya vyavasthānaṃ bhavati / vyāvahāri- keṇa citta-kṣaṇena no tu pravṛttikṣaṇena / vyavahārikam eka-cittaṃ katamat ekena pada-sanniśrayeṇa ekasmin vastuni yāvatā kālena vijñāptir upadyate tāvad ekacittaṃ/ yac ca api tat-samāna-pravāhaṃ tad apy ekam eva ucyate / visadṛśaṃ tu tasmād dvitīyamiti //

7.2.4.心心所行相
又意識任運散亂,緣不串習境時,無欲等生。爾時意識名率爾墮心,唯緣過去境。五識無間所生意識,或尋求、或決定,唯應說緣現在境。若此,即緣彼境生。
[]又第六意識,有的時候任運地散亂的攀緣,緣什麼境界呢?境界有串習的境、有不串習的境。若是緣不串習境界的時候,沒有欲力、念力、作意力。那個時候的意識緣那個境界的時候,叫做率爾墮心。率爾,就是忽然間遇見這個境界。墮,就是接觸,接觸那個境界。不是有意的接觸這個境界,而接觸,這時候就叫做率爾墮心。唯緣過去境,前五識緣境界一剎那就過去,不間斷地生起意識。意識尋求五識所緣境,或者是決定,只應該說緣現在的所緣境。若此即緣彼境生,若這意識緣本質境而生起,說為過去。若這意識緣影像境而生起,說為現在。為什麼率爾墮心唯緣過去境?因為,意識緣五識的本質境,而本質境不是現在。前五識現量境界緣的境界,是指本質境。尋求、或決定心緣現在境,指影像境,影像境,就是依賴本質境。第六意識緣影像境,這個影像境是現在,而不是那個本質境;本質境一剎那間就過去。所以,本質境就是緣過去;約影像境,就是約現在。
tatra mano-vijñāne 'n-ābhoga-vikṣipte 'saṃstutālamvane nāsti chandādīnāṃ pravṛttiḥ / tac ca manovijñānam aupanipātikaṃ vaktavyam atītālambanam eva / pañcānāṃ vijñāna-kāyānāṃ samanantarotpannaṃ manaḥ-paryeṣakam niṣcitaṃ vā vartamāna-viṣayam eva vaktavyaṃ / tac cet tad viṣayālambanam eva tad bhavati //

又識能了別事之總相,即此所未了別所了境相,能了別者,說名作意。即此可意、不可意、俱相違相,由觸了別。即此攝受、損害、俱相違相,由受了別。即此言說因相,由想了別。即此邪、正、俱相違行因相,由思了別。是故說彼作意等思為後邊,名心所有法,遍一切處、一切地、一切時、一切生。
[]1)又識能了別事之總相,概略的體相。即是這個心王,所沒能了別的,沒能夠認識)的,就是事物的差別相,這個差別相也是所應該了別的相。能了別這個別相,說名作意。因為,作意,是引導、警覺這個識去接觸境界,警覺心心所法緣境界,所以所有的境界它都知道。
2)即此所緣境的差別相,有可意,有不合你的意,或者是也沒有可意、也沒有不可意。觸心所能了別這三種相,這也是所緣境的別相。
3)就是這個可意、令你滿意的這種觸,對你有所攝受,能饒益你;若是不可意的,對你就有損害。沒有攝受,也沒有損害,這是俱相違相。由受了別這三種相。
4)即此心心所法所了別的這些境界,這些各式各樣的分際,可意的分際、不可意的分際、俱相違的分際,乃至攝受的分際、損害的分際、俱相違相的分際,這些各式各樣的分際,都是言說因相。就是這些材料、這些因素可以供給你說話,所以,說話以這些作為因。這些不同的相貌,由想心所了別。
5)就是心王,作意、觸、受、想,這麼多的分際相裏面,有的是邪、不合道理;有的是合道理,是正;或者是俱相違;各式各樣的形相,各式各樣的差別相是行之因相。行是什麼呢?就是身、口、意的活動。由思心所了別這件事。把這方面的作用劃歸在思心所的作用範圍內,就是因此而採取行動。因為前面這樣的情形,所以說彼作意等是最初,思是最後。作意、觸、受、想、思這些的心所有法,是遍一切處。遍一切善、染、無記,叫遍一切處。還遍一切地,有尋有伺地、無尋唯伺地、無尋無伺地。遍一切時,就是過去、現在、未來。一切生,這五個心所有一個生,其餘的就都生起,都會活動,所以叫做遍行心所。
tatra sakalaṃ vastu-lakṣaṇaṃ vijñānena vijñāpayati / tad eva a-vijñaptaṃ vijñeya lakṣaṇam ity ucyate / yan manas-kāreṇa vijñāpayati / tatra eva śubhā-śubhobhay a-viparīta-lakṣaṇaṃ yat [tat] sparśena pratipadyate/ tatra eva anugrahopaghātobhaya-vipa-lakṣaṇaṃ yat [tad] vedanayā pratipadyate / tatra eva vyavahāra-nimitta-lakṣaṇaṃ yat-saṃjñayā pratipadyate / tatraiva samyaṅ-mithyobhaya-viparīta- pratipatti-lakṣaṇaṃ [yat] tac cetanayā pratipadyate/ tasmād ete manas-kārādayaś cetanā-paryava-sānāś caitasāḥ sarvatra sarva-bhūmike sarvadā sarve ca utpadyante //

7.2.5.遍行、別境二位心所體業差別
作意云何?謂心迴轉。觸云何?謂三和合。受云何?謂領納。想云何?謂了像。思云何?謂心造作。欲云何?謂於可樂事,隨彼彼行,欲有所作性。勝解云何?謂於決定事,隨彼彼行,印可隨順性。念云何?謂於串習事,隨彼彼行,明了記憶性。三摩地云何?謂於所觀察事,隨彼彼行,審慮所依心一境性。慧云何?謂即於所觀察事,隨彼彼行,簡擇諸法性。或由如理所引,或由不如理所引,或由非如理非不如理所引。
[]1)作意心所的活動相貌,是什麼情形呢?就是心的迴轉,都是由作意心所領導。就是忽然間心裏面是貪心,是由作意心所引導生起;忽然間又瞋心,也是由作意心所來迴轉。引心取境,忽然間這樣子,忽然間那樣子,都是由這個作意心所來迴轉。
2)什麼是觸心所?就是六根、六境、六識,這三個它能和合,這個就是觸的作用。三和合才名為觸,或是因為觸而三和合。
3)什麼是受?就是領納所緣境。這時候心裏面有所覺受,這時候才算是受。如果境界現前,你不覺受,就是不受。樂受是歡喜受,苦受不歡喜受。
4)什麼是想云何?了別所緣境的相貌。取那個相貌,是想的作用。
5)什麼是思云何?就是開始行動,怎麼樣對我有利,我要採取行動。
6)什麼是欲?就是對於可愛樂的事情,自己歡喜的事情。這歡喜的事情也是各式各樣的,所以是彼彼。可樂的事情是所行的。心在所歡喜的事情上活動,叫做行。這個所行的可樂的事情,也有很多很多的差別相,所以叫彼彼行。隨你可樂的彼彼行,心裏面歡喜要去動作,還沒有採取行動,但是心裏想要去活動。
7)什麼是勝解?對於這件事,心裏面是有決定,不猶豫,叫做決定。於決定事,隨彼彼行,那裏面也有很多差別相。印可隨順性,印就是決定,隨順自己的主張,不可以動搖。勝解,就是有一個很深刻的認識,力量很強,別人不能夠移轉。
8)什麼是念?對於連貫地學習的事情,隨彼學習的事情,能夠明了現前於心,想要憶念就能現前,叫做念。
9)什麼是三摩地?就是對於所觀察事,有的事情是有功德,有的事情是有罪過,或者是沒有功德也沒有罪過,這是要經過觀察才知道的。隨你彼彼修這個定。審慮所依,心一境性,審慮,就是很認真地、很深刻地緣慮它,這是智慧。他以誰為依止處呢?就是心安住一境而不散亂,明靜而住的體性,就叫做三摩地。
10)什麼是慧?謂即於彼所觀察的事物,隨彼彼觀察的情況,簡擇諸法性。簡擇,就是選擇,就是斷除一切的煩惱,斷除一切的執著、虛妄分別,叫做簡擇。這裏分成三類:或由如理所引的智慧,合乎真理的這種思惟,引出來的智慧。或由不如理所引,就是佛法以外。或由非如理、非不如理所引,這是屬於無記性。
manaskāraḥ katamaḥ / cetasa ābhogaḥ // sparśaḥ katamaḥ / trikasannipataḥ // vedanā katamā / anubhavanā // saṃjñā katamā / sañjānanā // cetanā katamā / cittābhisaṃskāraḥ // chandaḥ katamaḥ / yadīpsite vastuni tatra tatra tad-anugā kartu-kāmatā // adhimokṣaḥ katamaḥ / yan niścite vastuni tatra tatra tad anuga avadhāraṇa śaktiḥ // smṛtiḥ katamā / yat saṃstute vastuni tatra tatra tad anuga abhilapanā // samādhiḥ katamaḥ / yat parīkṣye vastuni [tatra tatra] tadanugam upanidhyānasaṃniśritaṃ cittaikāgrava[?] // prajñā katamā / yat parīkṣya eva vastuni tatra tatra tadanugo dharmāṇā pravicayo yoga-vīhitato vā ayoga-vihitato vā na eva yoga-vihitato na ayoga-vihitataḥ //

又作意作何業?謂引心為業。觸作何業?謂受、想、思所依為業。受作何業?謂愛生所依為業。想作何業?謂於所緣,令心發起種種言說為業。思作何業?謂發起尋、伺、身、語業等為業。欲作何業?謂發勤為業。勝解作何業?謂於所緣,任持功德、過失為業。念作何業?謂於久遠所思、所作、所說憶念為業。三摩地作何業?謂智所依為業。慧作何業?謂於戲論所行染污、清淨,隨順推求為業。
[]1)又作意是做什麼事情呢?就是導引這個心、心所法到所緣境。
2)觸做什麼事情呢?受、想、思這三個心所,以觸為所依。以觸為所依才能有受,以觸為所依才有想、才會有思,這就是觸的作用。
3)受做什麼事呢?就是愛著心的生起,要以受為所依。受,有苦受、有樂受、有不苦不樂受,所以有別離愛、有和合愛、有俱相違的愛。
4)想做什麼事呢?就是在所緣境上,觀察它各式各樣的差別相,然後安立種種名字;利用種種名字,就發出來種種的言說,這都是想所做的事情。
5)思做什麼事呢?就是它能發動尋、伺心所的活動,就是粗動的分別、微細的分別。各式各樣清淨的尋、伺,或是染污的尋、伺,各式各樣。由思心所發動,就是有目的的尋、伺。身業和語業也是由思心所發動。
6)欲做什麼事呢?就是有希望,於是乎就采取行動,勤力的做那件事。
7)勝解做什麼事呢?就是對於我們思想所緣慮的,是功德呢?是有過失呢?經過觀察以後,就能決定這件事情是有功德的,這件事是有過失的。這樣的看法決定以後,就能任持住、能保持住,別人說什麼他不變,所以叫做任持。
8)念做什麼事呢?就是對於很久以前所做的身、口、意三業。現在能夠分明的憶念出來,就是念心所的作業。
9)三摩地做什麼事呢?觀察諸法實相的智慧要有個依止處,以定為所依時候,智慧有力量,能斷惑證真。
10)慧做什麼事呢?就是於戲論所行的染污、戲論所行的清淨。戲論就是言說,語言所活動的境界,大概地分類就是兩種:一個是染污,一個是清淨。或者所行,就是所說。言語所說的染污事,言語所說的清淨事。隨順正理,或者隨順正教,隨順佛陀所說的言教,然後觀察、推求。
tatra manas-kāraḥ kiṃ-karmakaḥ / cittā varja[na]-karmakaḥ / sparśaḥ kim-karmakaḥ / vedanā-saṃjñā-cetanānāṃ saṃniśraya-dāna-karmakaḥ // vedanā kim-karmikā / tṛṣṇotpādopekṣā karmikā // saṃjña kim-karmikā / ālambane citta-citrī-kāra-[?]vyavahāra-karmikā // cetanā kim-karmikā / vitarka-kāya-vāk-karmādi-samutthāna-karmikā // cchandaḥ kiṃ karmakaḥ / vīryārambha-saṃjanana-karmakaḥ // adhimokṣaḥ kiṃ-karmakaḥ / guṇato doṣato na ubhayato va alambana-dhṛti-karmakaḥ // / smṛtiḥ kim-karmikā / cira-cintita-kṛta-bhāṣita-smaraṇānusmāraṇa-karmikā // samadhiḥ kiṃ karmakaḥ / jñāna-saṃniśrayadāna-karmakaḥ // prajñā kiṃ-karmikā / prapañca-pracāra-saṃkleśa-vyavadānānukūlasantīraṇa-karmikā /

7.3.三世
云何建立三世?謂諸種子不離法故,如法建立,又由與果、未與果故。若諸果法、若已滅相,是過去。有因未生相,是未來。已生未滅相,是現在。
[]怎麼樣建立過去世、現在世、未來世?根據什麼來說這三個事情?就是諸種子不離法。諸種子,就是一切法的種子。一切現行的諸法,一活動的時候,在阿賴耶識裏面就熏成種子,所以種子是不能夠離一切現行諸法,就是色法和心法。如法建立,如在這裏說就是隨順,隨順一切現行的法來建立三世。怎麼樣建立呢?種子是隱微的,種子的形相是不容易看出來,要觀察現行諸法的變化才可以建立時間。種子已經生出現行,就是過去;若沒有生現行的時候,就是未來;正生現行的時候,就是現在。約種子能生一切法的差別上來建立三世。又由種子已經給你果報,就叫做過去。未與果就是未來,現在與果就是現在。若果已經消滅的情況,就叫做過去。還是種子,果還沒生,就是未來。已生還沒有消滅,就叫做現在。時間,過去、現在、未來本身沒有體性,要按照一切法的因果的情況來建立三世。
tatra kathaṃ trayāṇām adhvanāṃ vyavasthānaṃ bhavati / bījānāṃ tāvad dharmā-vyatirekatvāt tad-dharma-vyavasthānavat tadvyavasthānaṃ dattādatta-phalatayā / phalānāṃ punar yan nirūddha-lakṣaṇaṃ tad atītaṃ / sati hetāv anutpanna-lakṣaṇam anāgataṃ / utpannāniruddha-lakṣaṇaṃ pratyutpannaṃ //

7.4.四相
云何建立生、老、住、無常?謂於一切處識相續中,一切種子相續俱行建立。由有緣力故,先未相續生法,今最初生,是名生有為相。即此變異性,名老有為相。此復二種:一、異性變異性。二、變性變異性。由有相似生故,立異性變異性。由有不相似生故,立變性變異性。即已生時,唯生剎那隨轉故,名住有為相。生剎那後,剎那不住故,名無常有為相。如是即約諸法分位差別,建立四相。
[]生、老、住、無常,這四個相怎麼樣建立法呢?就是欲界、色界、無色界,這一切處。一切處的眾生,他的阿賴耶識從無始劫來一直是相續不斷地。總而言之,就是自己熏習的種子,一直地相續不斷,因為熏習的種子太多。種子和阿賴耶識是同時的存在,同時的活動。種子為阿賴耶識所執持,相續不斷地活動,能現出一切法,就在這建立生、老、住、無常。
1)因為有因緣的力量,就是種子;過去某一法結束,沒有立刻地相續下來。這個時候因緣成熟,沒相續的法現在相續,又出現。譬如業力到此為止,人的生命就結束,不能再相續下去,所以叫做未相續。但是在阿賴耶識裏另外有其它的業力又活動,又相續下來。又從新開始,叫做先未相續生法,現在最初生,是名生有為相。
2)就是前面那個生有為相變異,變化,就叫做老有為相。老的變異有兩種不同,一個是異性變異性,二是變性變異性。什麼是異性變異性?生有為相以後,繼續地相續下去,有兩種情況:一個是前後是相似,一個是前後不相似的。相似生的時候,也是有變異,就是剎那剎那的變異,也還是剎那剎那相似。屬於善類,還是剎那剎那的變異地相續下去;屬於惡的,也是剎那剎那的相似地相續下去。所以就是不同的性別的東西,剎那剎那的變異下去;雖然是相似,它還是有變化。異性,個別的體性的事物,它前後相似,但是還是剎那剎那變異。什麼是變性變異性?如原來是善,忽然間變成惡,叫變性,是不相似生。老有為相裏邊有這二種不同,就是變化。
3)剎那間已經生出來,生這一剎那生出來,還隨順相續活動,就叫做住有為相。
4)一剎那滅,然後再一剎那生、剎那滅,剎那生、剎那滅,不能夠相續兩剎那,所以叫做生剎那後,剎那不住,故名無常有為相。像前面所說的,就是約諸法的分位,剎那剎那的分位上的不同,來建立四相的差別。
kathaṃ jātyā jarāyāḥ sthiter a-nityatāyāś ca vyavasthānaṃ bhavati / sarvatra vijñānasantāne sarvo bīja-santānaḥ sahacaro vyavasthāpyate sati [pratyaye/] pratyayavaśāt tatprathamataḥ santatyānutpanna-pūrvo yo dharma utpadyate sā jātiḥ saṃskṛta-lakṣaṇam ity ucyate // tasya eva anyathātvaṃ jarā / tat punar dvi-vidham anyatvānyathātvam anyathā-bhāvānyathātvaṃ ca / [tatra] sa-dṛśotpattau satyām anyatvānyathātvaṃ / visadṛaśotpattau satyām anyathābhāvānyathātvaṃ // jāta-mātrasya jāti-mātra-kṣaṇānuvṛttiḥ sthitiḥ / jāti-kṣaṇordhvaṃ kṣaṇān-avasthānam anityatā // tāny etāni tasya eva dharmasya avasthā-bhedena catvāri lakṣaṇāni bhavanti //

7.5.四緣
又有四緣:一、因緣。二、等無間緣。三、所緣緣。四、增上緣。因緣者,謂種子。等無間緣者,謂若此識無間,諸識決定生,此是彼等無間緣。所緣緣者,謂諸心心所所緣境界。增上緣者,謂除種子餘所依,如眼及助伴法望眼識,所餘識亦爾。又善、不善性能取愛、非愛果,如是等類,名增上緣。
[]又一切法裏面有四種因緣:一、因緣,二、等無間緣,三、所緣緣,四、增上緣。
1)什麼叫做因緣呢?因緣的體性是什麼呢?就是前七識的活動在阿賴耶識裏面就造成種子。種子是親生一切法的力量,是一切法的因緣。
2)什麼是等無間緣?就是這一個識,或者是眼識,或者是耳識,乃至意識,乃至到第八識,它一剎那間就滅,沒有間隔,次一個識就決定會生。前一念眼識滅,為次一念眼識做等無間緣。前一念意識為次一念意識做等無間緣。唯獨入涅槃的阿羅漢,前一念識滅,後來識不起,沒有等無間緣。等無間,前一念是善,後一念可以是惡,善、惡互相也可以做等無間緣。像初果聖人、二果聖人,前一念是無漏,後一念是有漏;前一念是有漏,後一念還是無漏,都可以做等無間緣。
3)什麼是所緣緣?很多的心王和心所,他的所緣的境界,就是他的所緣緣。所緣之緣。第二個緣是什麼意思呢?就是心、心所生起的緣,因為這個緣它才能生起。生起以後,又依他做所緣慮的境界。兩個緣:一個所緣的境界,一個生起的條件。
4)什麼是增上緣?就是前面的種子,是屬於因緣,把它除掉,剩下來的所緣緣也好,等無間緣也好,都可以名之為增上緣。如眼根對眼識來說,眼根就是眼識的增上緣。助伴就是各式各樣的心所法,也是眼識的增上緣。耳識、鼻識、舌識、身識、意識也是這樣,也有他的增上緣。愛果、不愛果,它本身有名言種子是它的親因緣。但是也需要假藉善業、不善業的幫助,愛、非愛果才能出現。所以善業、不善業對愛、非愛果來說,是增上緣。善為可愛果增上緣,不善業為非愛果做增上緣。善、不善性能取愛、非愛果,善業和不善業的體性,有能力取得可愛的果報、取得不可愛的果報。如是等類,名增上緣。
catvāraḥ pratyayāḥ / hetu-pratyayaḥ samanantara-pratyaya ālambana- pratyayo 'dhipati-pratyayaḥ/ tatra bījaṃ hetu-pratyayaḥ / samanantara- pratyayo yasya vijñānasya an-antaraṃ yeṣāṃ vijñānānām utpatti-niyamaḥ sa teṣāṃ samanantara-pratyayaḥ / ālambana-pratyayo yeṣāṃ citta-caitasikānāṃ dharmaṇāṃ yad ālambanaṃ / adhipati-pratyayo yo bīja-nirmukta āśrayaḥ / tad yathā / cakṣur-vijñānasya cakṣur ye ca tat-sahāya-dharmāḥ / evam avaśiṣṭānāṃ vijñānānāṃ /yā ca kuśalā-kuśalata iṣṭāniṣṭa-phala-parigrahāya / evam-bhāgīyā adhipati-pratyayāḥ //

又由種子故,建立因緣。由自性故,立等無間緣。由所緣境故,立所緣緣。由所依及助伴等故,立增上緣。如經言:諸因、諸緣能生識者。彼即此四,因緣一種亦因亦緣,餘唯是緣。
[]1)又由種子故,給它安立個因緣的名字。2)由自性故,立等無間緣。自性,就是識的本體,識的本性,眼識有眼識的自性。由他的體性的生、滅,一剎那生、一剎滅;前一剎那滅就為後一剎那做等無間緣。3)由所緣境故,立所緣緣的名字。4)由所依及助伴等故,立增上緣。眼識以眼根為所依,耳識依耳根為所依,識都有所依。及助伴,這些心所幫助它活動,這是增上緣。四個緣體性不同,所以安立也不同。如經上說,很多的因、很多的緣都具足,識才能生起;若有因緣,識能生起。但是沒有增上緣也不行,沒有所緣緣也不行,沒有等無間緣也不可以,所以諸因、諸緣具足才能生識。彼經上說的諸因、諸緣,能生識,就是這四緣。因緣,是因、也是緣。識生起的主要力量,叫做因。幫助他生起的立場,叫做緣,就是次要。其他三種只是緣,而不是因。
tatra bījād dhetupratyayavyavasthānaṃ / svabhāvāt samanantara-pratya- yasya ālambanāt tasya eva/ āśraya-sahāyādibhyo 'dhipati-pratyayasya // yad uktaṃ ye hetavo ye pratyayā vijñānasya utpā[dā]ya iti / tatra eṣām eva caturṇām eko hetu-pratyayaḥ / hetu[ś ca] pratyayaś ca / avaśiṣṭāḥ pratyayā eva //

7.6.善等差別
又如經言善、不善、無記者,彼差別云何?謂諸善法:或立一種,由無罪義故。或立二種,謂生得善及方便喜。或立三種,謂自性善、相應善、等起善。或立四種,謂順福分善、順解脫分善、順決擇分善、及無漏善。
[]又譬如經上說,一切法的體性、一切法的類別,有善、不善、無記的差別。他們有何差別云何?
1)善法有很多的種類,或者只說出來一種善法。若有這樣的思想、行為的話,就沒有罪過,這就是善法。善法可以說成兩個意思:一個是有功德,一個沒有過失。做善法,單就沒有罪的那一方面的事情,使令你清淨自在。
2)或者是說有二種善,謂生得善及方便善。什麼是生得善?就是生來就成就,自然就歡喜這樣。因為前一生或者前多生,對於這樣的善事,有深刻的熏習過,印象特別的深刻、特別的成熟、有力量,所以今生不需要觀察、思惟,自然就歡喜這樣。什麼是方便善呢?就是後來經過自己的學習,或者父母、師長的教導,有這樣的智慧。方便,在這裏有智慧的意思,能夠有行動,做種種的善事利益他人,當然也利益自己。總之,生得善,生來就是這樣,沒有學習過;方便善,是學習來,經過自己內心的觀察、簡別而有這樣的好的思想和行為。
3)或者是說有三種善。哪三種呢?謂自性善、相應善、等起善。
a)什麼是自性善呢?就是它本身就是好,而不是污染。就是十一種善法,信、慚、愧、無貪、無瞋、無癡、精進、輕安、行捨、不害、不放逸。
b)什麼是相應善?就是它本身也不是善、也不是惡。若與善合在一起,它就是善。指現前的眼識、耳識、鼻識、舌識、身識、意識這六個識。
c)什麼是等起善呢?就是從自性善、相應善發動出來的善法。譬如說第六意識,同自性善在一起,就變成相應善。第六意識變成善以後,又發出來語言、發出來行動,語言上的善、行為上的善,就叫做等起善。為什麼叫做等呢?就是能發起的和所起的是一樣的、是相等。能起也是善,所發起的也是善,叫做等起善。這是指語業的善、身業的善,叫做等起善。
4)或者是說有四種善。哪四種呢?謂順福分善、順解脫分善、順決擇分善、及無漏善。
a)什麼是順福分善呢?就是思想、身、口的行動,能隨順生起可愛的果報,它是可愛果報的因。福,就是指果報說,人間、天上的這些可愛的果報,令你心情快樂、令你滿意,所以叫做福。分,是因的意思。順福分善,是有漏的善法。
b)什麼是順解脫分善呢?是無漏的善法。解脫,是三乘聖人所得的涅槃,沒有污染、沒有煩惱的繫縛,大自在的境界就叫做解脫。順解脫分善,這樣身、口、意的活動,能夠順於發起涅槃的這種果報,得到這種結果的善法。外凡位的時候,初開始修學佛法所栽培的善根,將來能得涅槃,就叫做順解脫分善,其實還是戒、定、慧 。
c)什麼是順決擇分善呢?就是內凡位的時候。決擇,就是般若的智慧。決,是決斷、不猶豫、沒有疑問。擇,就是觀察,不好的把它不要,好的保留。用般若的智慧觀察諸法實相的時候,遠離一切戲論、遠離一切執著、遠離一切煩惱。順決擇分善,就是特別精進的修學戒、定、慧的暖、頂、忍、世第一,這是內凡的時候的功德,能得初果。所以,順解脫分善、順決擇分善這兩種善法,雖然向於聖境、向於清淨的菩提;但是現在還是凡夫,只可以說是賢善的一種人,還不能說是無漏。
d)什麼是無漏善呢?就是已經得到決擇的智慧,已經成為聖人以後,無漏的戒、定、慧出現。後三種善,順解脫分、順決擇分、無漏善,是佛法裏面所栽培的清淨善法;順福分善,是世間的有漏善。
yad uktaṃ kuśalam akuśalam avyākṛtam iti teṣāṃ kaḥ prabhedaḥ / eka- vidhaṃ kuśalam anavadyārthena / dvividham upapatti-prātilambhikaṃ prāyogikaṃ ca / trividhaṃ svabhāvataḥ saṃprayogatah samutthānataś ca / caturvidhaṃ puṇyabhāgīyaṃ mokṣabhāgīyaṃ nirvedhabhāgīyam anāsravam ca /

或立五種,謂施性善、戒性善、修性善、愛果善、離繫果善。
[]或者是安立五種善法。哪五種呢?
1)施性善,屬於布施這一個性質的善法,就是自己的智慧、自己的財富,用利益別人的心情、用同情別人的心情布施給需要的人,應該做這件事。主要還是指財富說的,應該破除自己的慳吝心去解決別人的困難,這是施性善。
2)戒性善,就是五戒。自己不要做惡事,殺、盜、淫、妄這惡事不要做。
3)修性善,施、戒所剩餘的一切善法應該去做,凡是利益人的事情應該做。或是修四念處,所以能夠得初果、二果,屬於這一類的善法。
4)愛果善,約果報說,施、戒、修是約因說。將來能得可愛的果報,屬於這類的善法。
5)離繫果善,修出世間的善法,能遠離內心的煩惱的繫縛,得大自在。
pañca-vidhaṃ dāna-mayaṃ śīla-mayaṃ bhāvanā-mayam iṣṭa-phalaṃ visaṃyoga-phalaṃ ca /

或立六種,謂善色、受、想、行、識及擇滅。
[]或是安立六種,善的色、受、想、行、識,加上擇滅是六個。
1-5)色、受、想、行、識本身通於善、惡、無記;現在是簡別不是惡、也不是無記,而是屬於善良。因為識裏面有智慧的心所,能夠發動自己的色、受、想、行、識做一切善法,這個時候的色、受、想、行、識就都是善。這個色、受、想、行、識是一切善法、一切惡法、一切出世間法的依止處。
6)擇滅,就是涅槃。擇,就是智慧,學習智慧,不斷增長,可以滅除一切煩惱得涅槃。
ṣaḍ-vidhaṃ kuśalaṃ rūpaṃ vedanā saṃjñā saṃskāro vijñānaṃ pratisaṃkhyā-nirodhaś ca /

或立七種,謂念住所攝善、正勤所攝善、神足所攝善、根所攝善、力所攝善、覺支所攝善、道支所攝善。
[]或者是成立七種善法,就是三十七道品。四念住所攝善。第二就是正勤。第三就是四神足,欲、念、進、慧。第四個是根所攝善,就是五根。第六個就是力所攝善,五力。覺支所攝善,是七覺支。第八就是八正道所攝善。三十七道品是出世間的三乘聖法,這三種學人都應該學習。
sapta-vidhaṃ smṛty-upasthāna-saṃgṛhītaṃ samyak-prahāṇa ṛddhi-pādendriya-bala-bodhy-aṅga-mārgāṅga-saṃgṛhītaṃ

或立八種,謂起迎、合掌、問訊、禮敬業所攝善,讚彼妙說稱揚實德所攝善,供承病者所攝善,敬事師長所攝善,隨善所攝善,勸請所攝善,迴向所攝善,修無量所攝善。[]或是成立八種善法。
1)起迎、合掌、問訊、禮敬業所攝善。
2)讚彼妙說,稱揚實德所攝善。
3)供承病者所攝善。供給病者所需,承受他的心意,為他做事。
4)敬事師長所攝善。
5)隨喜所攝善。別人做世間、出世間的善法,內心發歡喜心,隨順他。
6)勸請所攝善。勸請別人共同的做善事。
7)回向所攝善。回向,做一切功德的時候,要回向無上菩提、回向利益一切眾生、乃至回向真如,或者回向淨土。
8)修無量所攝善。就是慈、悲、喜、捨四無量,修學這樣的善法。
aṣṭavidham abhivādana-vandana-pratyusthānāñjali-karma-saṃgṛhītaṃ su-bhāṣite sadhu-kāra-ḍāna-bhūta-varṇāharaṇa[?]-saṃgṛhītaṃ glānopasthāna-saṃgṛhītaṃ gurūṇāṃ gauraveṇa upasthāna-saṃgṛhītam anumodanā-saṃgṛhītaṃ para-samādāpanā saṃgṛhītaṃ pariṇāmanā- saṃgṛhītam apramāṇa-bhāvanā-saṃgṛhītaṃ /

或立九種,謂方便、無間、解脫、勝進道所攝善及軟、中、上、世、出世道所攝善。
[]或立九種。哪九種呢?
1)方便道所攝善。一般說方便道是在見道之前,這是加行善,就是暖、頂、忍、世第一。但是這裏說方便道,是見道之後修道的境界。究竟指什麼說的呢?就是得聖道之後,繼續修四念住、繼續修止觀,這就是方便,用這個發起這樣的行動,繼續修行斷煩惱,所以叫做方便道所攝善。
2)無間道所攝善,就是修四念住、修止觀作為方便的時候,斷除一品的煩惱。譬如說是初果、二果、三果聖人斷欲界的九品煩惱。斷除一品煩惱,這一品煩惱就不障礙,就叫做無間道。
3)解脫道,就是沒有煩惱的障礙,就得一分的大自在的解脫的境界。
4)勝進道,煩惱還有很多品,只斷掉一品,還是繼續修止觀、修四念處斷煩惱,就叫做勝進道。勝進道,也就是方便道、無間道,解脫道。就是斷這一品煩惱的方便道、無間道、解脫道成就,就繼續修行,就叫做勝進道。這四種道,都是屬於修道範圍內。
5-7)軟、中、上所攝善,還是屬於修道。修道裏邊它把能斷煩惱的道分成三類:一個是軟品的、一個中品的、一個上品的,就是約力量的強弱有軟、有中、有上的分別。因為能斷煩惱的道有軟、中、上的分別,所斷的煩惱也是軟、中、上的分別。軟品的道所斷的煩惱反而是上品的煩惱、強有力量的煩惱。上品的道所斷的煩惱反倒是軟品的煩惱,反倒是微弱、力量很輕微的煩惱。上品的煩惱就是特別地顯著,發出來的作用,傷害眾生的力量是很大,斷這種煩惱的道是軟品。最後所斷的煩惱是特別微細,就是不明顯的。聖人心裏面微細的煩惱,斷那個煩惱的道是要特別強有力的聖道才可。
8-9)世、出世道所攝善,前面說的都是出世間道。這裏加上一個世間的道,指四禪八定,非非想定不算在內,只有七樣,所以叫做七依止,依止這七個定修出世間的聖法,這七依止就叫做世間道。出世間的聖道就是四念處。
nava-vidhaṃ prayogānantarya-vimukti-mārga-viśeṣa-saṃgṛhītaṃ mṛdu-madhyādhimātra-laukika-lokottara-mārga-saṃ-gṛhītaṃ /

或立十種,謂有依善、無依善、聞所生善、思所生善、律儀所攝善、非律儀非不律儀所攝善,根本眷屬所攝善、聲聞乘所攝善、獨覺乘所攝善、大乘所攝善。
[]或者是安立十種善法。哪十種呢?
1)有依善,就是有所求,就是求欲界、色界、無色界的可愛果報的善法。
2)無依善,就是不求世間的果報、不求名聞利養、也不求人家感謝。
3)聞所生善,從文字上學習佛法,學習到純熟、善巧通達的境界,就叫做聞所生善。
4)思所生善,在閑靜的地方專精思惟佛法的真義,是思所生善。
5)律儀所攝善,自己發願,要修習十善法,或者說我要受菩薩戒、受八關齋戒。或者受比丘、比丘尼戒,發堅定的意願:我要這樣做!這就是律儀所攝善。
6)非律儀、非不律儀所攝善,不修善法的善,或者說沒有發願去持戒,這是非律儀;非不律儀,也沒有發願做種種惡事,沒有發願以殺生為職業、以妄語做職業的、或者做種種惡事,叫做非律儀非不律儀所攝善。這裡包括欲界、色界、無色界天、聖人。
7)根本眷屬所攝善,十善法就叫做根本善。發動十善法的前方便,就叫做眷屬所攝善,合起來就是根本、眷屬所攝善。或是得四禪八定,叫做根本所攝善。四禪八定所相應的色、受、想、行、識就是眷屬所攝善。就是修所生善,名為根本眷屬所生善。
8)聲聞乘所攝善,就是發出離的誓願,感覺到生死是苦,想要出離生死,修學苦、集、滅、道的法門,這是聲聞乘所攝善。
9)獨覺乘所攝善,一大部分都是相同,就是願有一點不同,就是他願意生在無佛世的時候,他能無師自悟,覺悟聖道,得到緣覺道。
10)大乘所攝善,就是發無上菩提心的人,願意廣度眾生,修六波羅密一切善法是大乘所攝善。
daśa-vidham aupadhikaṃ nir-aupadhikaṃ śruta-mayaṃ cintā-mayaṃ saṃvara-samgṛhītaṃ na eva-saṃvara-nā-saṃvara-saṃgṛhītaṃ maula- sāmantaka-saṃgṛhītaṃ śrāvaka-yāna-saṃgṛhītaṃ pratyeka-buddha- yāna-saṃgṛhītaṃ mahā-yāna-saṃgṛhītaṃ /

又立十種,謂欲界繫善,初、二、三、四靜慮繫善,空無邊處、識無邊處、無所有處、非想非非想處繫善,無漏所攝善。又有十種,謂十善業道。
[]又立出來十種善法。
1)散亂心修學善法。
2-5)初、二、三、四靜慮繫善,得到初禪、二禪、三禪、四禪,屬於這個範圍的善法。
6-9)空無邊處、識無邊處、無所有處、非想非非想處繫善。
10)無漏所攝善,前面都是有漏,聲聞乘所攝善、獨覺乘所攝善、大乘所攝善是無漏所攝善。又有十種,身三,不殺生、不偷盜、不邪淫;不妄語、不兩舌、不惡口、不綺語口四;不貪、瞋、癡,不邪知邪見,這是十種善業道。十善是通世間、出世間。
punar daśa-vidhaṃ kāma-pratisaṃyuktaṃ prathama-dvitīya-tṛtīya-caturtha- dhyāna-pratisaṃyuktam ākāśānantyāyatana-vijñānā[nantyāyatanā] kiñcanyāyatana-naivasaṃjñānāsaṃjñāyatana-pratisaṃyuktam anāsrava- saṃgṛhītaṃ ca / punar daśa-vidhaṃ daśa kuśalāḥ karma-pathāḥ /

又有十種,謂無學正見,乃至正解脫、正智。
[]又有十種善,是指阿羅漢,正見、正思惟、正語、正業、正命、正念、正精進、正定,正解脫、正智。八正道,得初果以後,就修學八正道,所以八正道是通於初果,二果、三果、四果。現在簡別說無學。正見,包括兩個意思,一個就是根本智,修四念處,阿羅漢無分別的清淨心,證悟第一義諦,叫做正見。另一個,後得的有分別智,就是從無分別智出來,思惟第一義諦,用語言文字安立它,這就是後得智,包括在正見之內。但是這裏面,正思惟就是屬於後得智。正解脫,就是阿羅漢勝解苦、集、滅、道四種諦理,叫做正解脫。正智,就是阿羅漢所得盡智和無生智這二種智慧。
punar daśa-vidham aśaikṣī samyag-dṛṣṭir yāvat samyag-vimuktiḥ samyag- jñānaṃ ca /

又有十種,謂能感八福生,及轉輪王善,及趣不動善。如是等類諸善差別,略說善有二種義,謂取愛果義,善了知事及彼果義。
[]又有十種,就是能感得八種福報的生命,及轉輪王善,及趣不動善。八種生,指欲界,國王、國王的臣、六欲天。能在人間做轉輪王的這樣的善法。趣不動善,就是色界天、無色界天上的善法,這是定善。或者是再包括無漏的善法。像前面說的這麼多種類的善法的差別。以下簡要的說明善法的含義,有二種義。第一、取愛果義,就是做這樣善法的時候,將來能得可愛的果報。造這樣的業,在苦、集、滅、道的道理上說就是集;可愛的果就是苦。第二、善了知事及彼果義,這就是滅、道。前面取可愛果義是世間的善法,善了知事及彼果義就是出世間善法。什麼是善了知事?就是能夠明了這件事情的真相,就是道諦,以戒、定、慧,能通達世間都是苦、空、無常、無我。及彼聖道的果,就是涅槃果。苦集在這裡,只屬於二種善法:一個散亂的善法,一個禪定的善法。做這樣的善法就是在欲界得可愛的果;在色界、無色界得可愛果。
punar daśa-vidham asṭāsu puṇyopapattiṣu cakra-varti-[rāja]-saṃvartanīyam āniñjyopagam ca kuśalam ity evaṃ-bhāgīyaḥ kuśala-pramedaḥ // samāsatas tu dvi-vidhaḥ kuśalārtha iṣṭa-phala-parigrahārthī vastu-parijñā-kauśalya-tat- phalārthaś ca /

不善法者,謂與善法相違,及能為障礙,由能取不愛果故,及不正了知事故。
[]什麼是不善法?做這種惡事的時候,是和善法相違背,就是得到苦惱的果報、不可愛的果報。惡的果報來的時候,想要修學世間善法、出世間的善法,就是有障礙。所以,惡也有二種義,能取得不可愛的果報,令你苦惱。在做惡事的時候,得惡果報的時候,都是不能夠正確的通達一切事的真實相。不通達五蘊是苦、空、無常、無我。
kuśala-dharma-pratidvandva-bhūtam āvaraṇa-bhūtaṃ ca teṣām akuśalam aniṣṭa-phala-parigrahatvād vastuno 'samyak-parijñātatvāc ca //

無記法者,略有四種,謂異熟生及一分威儀路、工巧處、及變化。若諸工巧,但為戲樂,不為活命,非習業想,非為簡擇,此工巧處業是染污;餘是無記。如工巧處,威儀路亦爾。變化有二種,謂善及無記。
[]什麼是無記法呢?略有四種,謂異熟生及一分威儀路、工巧處及變化。
1)異熟生,就是前生造的業力,或者是善業、或者是惡業所招感的果報,就叫做異熟生。異熟生應該是分兩類:一種就是阿賴耶識,阿賴耶識是善惡業所得的果報,是果報的主要的一部分,它是果報主。它本身也不是善、也不是惡。第二種就是由阿賴耶識引出來的前六識,也有屬於無記性。
2)一分威儀路,就是在道路上、在處所裏邊有行、住、坐、臥的威儀,叫做威儀路。威儀路是表現在身體上的一種表色,由內心發動出來的一種行動,當然也通於善、也通於惡;但是現在這裏是說無記性。
3)工巧處,工商業、做農耕田,工廠制造,乃至書法,書畫、雕刻、數學、印刷,很多事情都包括在內。工巧處也是通於三性,但是這裏面單說是屬於無記性。
4)變化,變化應該說它有兩種,一種就是術,另外就是神通。神通裏面包括一部分報得的神通。若是所做的事業,在各式各樣的工巧裏邊,只是一種遊戲、娛樂的性質,不是為了生活事情,不是為了活命學習那件事,只為戲樂。簡擇,學習這個工巧,在裏面各式各樣的觀察、思惟、練習;或者是學習那件事的前方便,也叫做簡擇。現在都不是屬於這一方面。這樣的工巧業是屬於染污。剩餘的為戲樂的事情,屬於無記。如工巧處這樣子分析:一少部分是無記,多數都是污染。威儀路也是一樣,一大部分是放逸、都是污染。有一部分屬於善性,一少部分也是無記。變化有兩類,就是善和無記,而沒有染污的一部分,單指有禪定、有神通的人的變化。因為,有禪定、神通的人沒有欲,心清淨。
avyākṛtaṃ punaś caturvidhaṃ / vipākajaṃ tad ekatyam airyāpathikaṃ śailpa-sthitikaṃ nairmāṇikaṃ ca / yat kiñcic chilpaṃ rati-krīḍārthaṃ karoti na jīvi-kārthaṃ na karma-saṃjñayā na pratisaṃkhyāya tac chailpa-sthitikaṃ klisṭaṃ avyākṛtam anyat / yathā śailpa-sthānikam evam airyapathikaṃ nairmāṇikaṃ kuśalam avyā-kṛtaṃ ca //

7.7.增處差別
7.7.1.
復次,眼有一種,謂能見色。或立二種,謂長養眼、異熟生眼。或立三種,謂肉眼、天眼、慧眼。或立四種,謂有瞚眼、無瞚眼,恒相續眼、不恒相續眼。或立五種,謂五趣所攝眼。或立六種,謂自相續眼、他相續眼,端嚴眼、丑陋眼,有垢眼、無垢眼。或立七種,謂有識眼、無識眼,疆眼、弱眼,善識所依眼、不善識所依眼,無記識所依眼。
[]1)復次,眼只有一種眼,就是它有能力,能照見青、黃、赤、白,長、短、方、圓各式各樣的色法,有這種功能,就叫做眼。
2)或者是兩種,謂長養眼、異熟生眼。長養眼,吃飯的營養能加強眼的能力,或是睡眠能長養眼,或者修梵行,得三摩地能長養眼。異熟生眼,前生的業力得到的果報眼。
3)或立三種,謂肉眼、天眼、慧眼。肉眼,就是我們所得的這種眼睛,在光明中顯現出來的一切色,我們可以見,這是肉眼。天眼,顯露、不顯露的色法,有障礙、無障礙的色法,它都可以看見。慧眼,是屬於心法,能照見一切法的能力。通常說慧眼觀一切法的真實相、觀一切法的真如理,叫做慧眼。通達一切法的緣起,就是法眼。但是也有調轉過來說,法眼是觀第一義諦;慧眼是觀一切法是緣起。佛眼,就是肉眼、天眼、慧眼、法眼,到成佛的時候統名為佛眼。
4)或立四種,謂有瞚眼、無瞚眼,恒相續眼、不恒相續眼。有瞚眼,眼睛和眼皮有開、有合的動,就是有瞚眼。無瞚眼,眼睛它不瞚、不動。人間的眼睛都是要瞚,諸天的眼睛是不瞚。恒相續者,色界天上的眼。為什麼?因為色界天上的人都是有禪定,沒有欲、沒有煩惱,所以眼睛一直能保持,不會中間眼睛盲。不恒相續眼,人間的眼睛有的時候會被破壞,因為人煩惱很多,煩惱破壞自己的眼睛,或者眼睛用的不合適。
5)或立五種,謂五趣所攝眼。地獄、惡鬼、畜生、人、天五趣所攝眼。
6)或立六種,a-b)相續,就是身體,就是自身的相續眼、他身的眼睛。c-d)還有端嚴的眼、還有醜陋的眼。e-f)還有有垢眼、還有無垢眼,就是眼睛黑白分明,可名之為無垢眼;眼睛裏有些毛病,就是有垢眼。或者凡夫的眼叫有垢眼,聖人的眼叫無垢眼。
7)或立七種,a)第六識一注意活動的時候,眼識是不活動,所以眼識有的時候有識,就是有識眼;b)無識眼,有的時候識不發生作用,叫做無識眼。c-d)疆眼、弱眼,能力有強有弱。e-f)善識所依眼、不善識所依眼,眼識受意識的牽引,就有善、不善,眼識本身也不能善、也不能夠不善,就是受到意識的牽累。g)無記識所依眼,這時候也沒有善、也沒有惡,無記識所依眼。
eka-vidhaṃ cakṣū rūpāṇāṃ darśanāya / dvi-vidham aupacayikaṃ vipākajaṃ ca / tri-vidhaṃ māṃsa-cakṣur divya-cakṣuḥ prajñā-cakṣuś ca / catur-vidhaṃ sanimiṣam animiṣaṃ sthāvaram asthāvaraṃ ca/tatra sthāvaraṃ rūpāvacaraṃ pañcavidhaṃ pañca-gati-saṃgṛhītaṃ / ṣaḍ-vidhaṃ / sva-santāna-patitaṃ parasantāna-patitam abhirūpaṃ virūpaṃ samalaṃ nirmalaṃ ca/saptavidhaṃ [sa]-vijñānakam avijānakaṃ sa-balaṃ dur-balaṃ kuśala-vijñānasaṃniśrayam akuśala-vijñāna-saṃniśrayam avyākṛta-vijñāna-saṃniśrayaṃ /

或立八種,謂依處眼、變化眼、善業異熟生眼、不善業異熟生眼、食所長 養眼、睡眠長養眼、梵行長養眼、定所長養眼。或立九種,謂已得眼、未得眼、曾得眼、未曾得眼、得已失眼、應斷眼、不應斷眼、已斷眼、非已斷眼。或立十種者無。或立十一種,謂過去眼、未來眼、現在眼、內眼、外眼、麤眼、細眼、劣眼、妙眼、遠眼、近眼。
[]8)或立八種,a)依處眼,就是肉眼;或是變化眼所依止的地方叫依處眼;或是扶根塵是淨色根的依止處,叫做依處眼。b)變化眼,是淨色根的眼,因為淨色根的眼睛有種種作用。變化就是指它有種種作用說。c)善業異熟生眼,由善業得的果報的眼睛。d)不善業異熟生眼,多數是到三惡道的眼睛。e)食所長養眼,用飲食的營養來滋養眼睛。f)睡眠也能長養眼。g)修梵行能長養眼睛。h)定所長養眼,得禪定也能長養眼睛。
9)或立九種眼睛,a)已得眼,指過去說。b)未得眼,是未來。c)曾得眼,現在得到,以前也得過。d)未曾得眼,現在得到這樣的眼睛,以前沒得過。f)得已失眼,得了,又失掉。g)應斷眼,有過失的眼睛。h)不應斷眼,就是聖人的慧眼、法眼、佛眼,這個應該學習。i)已斷眼,已經斷了的眼睛。j)或者是非已斷眼,沒有斷的眼。
10)或立十種者,沒有十種眼。
11)或立十一種,a)過去眼。b)未來眼。c)現在眼。d)內眼,就是自家的眼睛。e)外眼,就是他人的眼睛。f)粗眼,欲界眾生的眼睛。g)細眼,色界天的眼睛。h)劣眼,不善業所得到的眼。i)妙眼,善業所得到的眼睛。j)遠眼,過去、未來的眼睛是遠眼。k)近眼,現在得到的眼睛。
aṣṭa-vidhama-dhiṣṭhāna-cakṣuḥ [......cakṣuḥ] kuśala-karma-vipākajam akuśala-karma-vipākajam āhāropacitam svapnopacitaṃ brahmacaryopacitaṃ samāpāyupacitaṃ / navavidhaṃ pratilabdham apratilabdhaṃ pratilabdha- pūrvam apratilabdha-pūrva pratilabdha-vihīnaṃ prahātavyam aprahātavyaṃ prahīṇam aprahīṇaṃ / daśa-vidhaṃ na asti / ekādaśa-vidham atītam anāgataṃ pratyutpannam ādhyātmikaṃ bāhyam audārikaṃ sūkṣmaṃ hīnaṃ praṇītaṃ dūre 'ntiake //

7.7.2.耳等
如眼如是,耳等亦爾。是中差別者,謂增三、增四。三種耳者,謂肉所纏耳、天耳、審諦耳。四種耳者,謂恒相續耳、不恒相續耳、高聽耳、非高聽耳。
[]如眼睛是這樣子,耳等也是這樣子。這裏面也有不同的地方,可以增到三、增到四。三種耳是什麼呢?a)肉所纏耳,扶根塵。扶根塵是保護淨色根的耳。b)天耳,天人的耳,或者是得色界四禪的人,入定的時候,有天耳通的那種耳。c)審諦耳,就是注意的聽聞佛法。四種耳,a-b)恒相續耳、不恒相續耳。c-d)高聽耳、非高聽耳,聽聞佛法能逐漸的使令你轉凡成聖,就是高聽耳。非高聽耳,不學習佛法。
evaṃ śrotrādīni yavat kāyas trividhaḥ / caturvidhatve tu bhedaḥ / trividhaṃ śrotraṃ maṃsopaci[taṃ] divyam avahitaṃ ca / caturvidhaṃ sthāvaram asthāvaram uccaiḥ-śravam anuccaiḥ-śravaṃ ca /

三種鼻舌者,謂光淨不光淨及被損。四種鼻舌者,謂恒相續、不恒相續、有識、無識。
[]鼻舌說有三種,一種是光淨,就是很清淨,沒有毛病。不光淨,有毛病,被損,被破壞。四種鼻舌者,謂恒相續、不恒相續、有識、無識。
trividhaṃ ghrāṇaṃ jihvā ca / prabhāsvaram abhāsvaram upahataṃ ca / caturvidhaṃ ghrāṇaṃ jihvā ca/ sthāvaram asthāvaraṃ savijñānakam avijñānakaṃ ca /

三種身者,謂滓穢處、非滓穢處及一切遍諸根所隨逐故。四種身者,謂恒相續、不恒相續、有自然光、無自然光。
[]身有三種的不同。a)滓穢處,就是這個身體有污穢的地方,人間的人要排泄,就是不清淨、污穢的身體。b)非滓穢處,就是色界天以上,色界天的人清淨,欲界天也是不排泄,也比較清淨。欲界天不排泄、沒有病,所以可以說是非滓穢。c)一切遍諸根所隨逐故,身根是普遍到全體,是眼根、耳根、鼻根、舌根所隨逐。四種身者,謂恒相續、不恒相續、有自然光、無自然光。有自然光,就是欲界天和色界天的身體能自然的發出光明來。人間的人不能發出自然的光明。
kāyas trividhaḥ / kiṭṭasthāyy akiṭṭasthāyī sarvatragaś ca sarvendriyānugatvāt / caturvidhaḥ sthāvaro 'sthāvaraḥ svayaṃprabho 'svayaṃprabhaś ca //

7.7.3.
或立一種意,謂由識法義故。或立二種,謂墮施設意、不墮施設意。初謂了別名言者意,後謂嬰兒意。又初謂世間意,後謂出世間意。或立三種,謂心、意、識。或立四種,謂善、不善、有覆無記、無覆無記。
[]1)或立一種意,能夠認識法、認識義。法,指能詮顯意義的一切的名句文;義,就是名句文所詮顯的道理。能詮、所詮,都是意識所認識,有這樣功能的名為意。
2)或立二種,謂墮施設意、不墮施設意。什麼是墮施設意?能了別名言的意,了別種種的名字。名字就是言,因為若沒有名就不能說話。墮者,落也。施設,就是名句文。因為名句文,是有智慧的人安立出來,施設出來,所以墮施設意,就是施設種種的名言,落在心裏面,你的心能接受,就是了別名言的意。嬰兒意,嬰兒的時候,還不明白名言,還沒有開始學習名言。另一種解釋,墮施設意是世間上的人他們的心意,或者是有學問的人。不墮施設意,就是沒有學問的人。後謂出世間意,出世間的聖人心裏面也是有施設意;但是,與第一義諦相應的時候,離一切名言相,離一切名言相的時候,就不墮施設意,就是超越世間。
3)或立三種,由心、意、識表示內心的差別。識,是面向外,識色、聲、香、味、觸、法。意是為識做依止處,以意做依止處,識才有力量採訪各式各樣的消息,了別色、聲、香、味、觸、法。了別以後,得到很多的名言、消息,把它收集起來,是名為心。綜合起來說,就是以意為依止,向外叫做識,認識很多的資料又收回來,叫做心。
4)或立四種,謂善、不善、有覆無記、無覆無記。意與善心所相應,就叫做善意;與染污心所相應,就是不善。有覆無記也是染污心所,就是末那識的四種煩惱,也是不善;但是特別的微細的關繫,不善的行相不明顯,所以叫做有覆無記。覆者,障也,也有覆藏的意思,就是隱藏在那裏,表面上看還是無記。因為阿賴耶識是沒有煩惱相應的,所以是無覆;可是它也不是善、也不是惡,所以叫無記。
eka-vidhaṃ mano dharma-vijñānārthena / dvividhaṃ prajñapti-patitam aprajñaptipatitaṃ ca / tatra vyutpanna-vyavaharāṇāṃ prathamaṃ dahrāṇāṃ paścimaṃ / aparaḥ paryāyaḥ /laukikaṃ lokottaram ca/ trividhaṃ cittaṃ mano vijñānaṃ [ca]/caturvidhaṃ kuśalam akuśalaṃ nivṛtāvyākṛta[m anivṛtā-vyākṛtaṃ] ca /

或立五種,謂五位差別:一、因位。二、果位。三、樂位。四、苦位。五、不苦不樂位。或立六種,謂六識身。
[]5)或立五種,就是五個階段的差別。一、因位。二、果位。三、樂位。四、苦位。五、不苦不樂位。位,也可以說就是時間。種子的時候稱為因,現行的時候名為果。與境界接觸的時候有樂的感覺,名為樂位;有苦的感覺;有不苦不樂的感覺。
6)或立六種,謂六識身,就是眼識乃至意識。
pañca-vidhaṃ pañcāvasthā-bhedāt / hetv-avasthaṃ phala-vasthaṃ [sukhāvasthaṃ] duḥkhāvastham aduḥkhā-sukhā-vasthāṃ [ca]/ ṣaḍ-vidhaṃ ṣaḍ-vijñāna-kāyāḥ /

或立七種,謂依七識住。
[]7)或立七種,謂依七識住。
第一、有色有情身,身異、想異。就是這個地區裏面的眾生,彼此之間,身體是不一樣的,各式各樣的差別,這叫身異。內心的思想也是有差別,這就叫想異。指人和一分的天,欲界六天,初禪天,除劫初起之有情。
第二、有色有情,身異想一。就是這個地區的眾生,身體不一樣,但是內心的思想是一致。初禪天在劫初生起的有情,大梵天王的身體和梵天的身體不一樣,所以身異;但是想是統一。因為他感覺:我們是大梵天王生;大梵天王也認為你們由我心念而生。
第三、有色有情,身一想異。這就是二禪天的人,身體是一樣,但是內心的想有變化。一種說法:初到二禪天的人,正好是大梵天以下火災起的時候。初來到二禪天的人感覺到:火是不是會燒到我們這裏來?心裏面有恐怖。先來,在這裏生存很久的二禪天的人,就對初來的天人說:不會燒到這裏來。他不怕。所以是有怖、有不怖的不同,叫做想異。第二種解釋,就是他本身的想法有不同。入二禪的時候,喜、樂的境界,久就厭煩,從禪裏面出來,就到近分定。近分定裏面沒有喜樂,又不歡喜,又入到二禪的根本禪裏面,心情有這樣的變化,所以叫做想異。
第四、身一、想一。是三禪天,都是同樣的光明,內心裏面的樂都是無差別。
第五、六、七這三個識住,就是無色界天的空無邊處定、識無邊處定、無所有處定,這三個。識住是什麼意思呢?就是識歡喜在這裏住。色界天的第四禪不在內,無色界天的非非想處定也不在內,三惡道也不在內,這是什麼原因呢?三惡道太苦,識不願意住在那裏。色界天的第四禪天為什麼不立為識住呢?因為第四禪天有一個無想天,無想天裏面把識滅掉,所以識不住在那裏。無色界天的非非想定裏面有滅盡定,所以也不立為識住。
sapta-vidhaṃ sapta-vijñāna-sthitiṣu /

或立八種,謂增語觸相應、有對觸相應、依耽嗜、依出離、有愛味、無愛味、世間、出世間。
[]8)或立八種,謂增語觸相應、有對觸相應、依耽嗜、依出離、有愛味、無愛味、世間、出世間。
第一、增語觸,第六意識。第六意識和前五識對比的時候,發覺第六意識會說話,它增生出來一件事,所以叫做增語觸。
第二、有對觸相應,就是前五識。前五識是依五根觸前五境,所以是有障礙,前五根是物質,是有質礙法,是有對觸。
第三、依耽嗜,就是欲。
第四、依出離,指色界天、無色界天的人,沒有欲界的欲,從欲出來,叫做依出離。
第五、有愛味,指有漏的識。欲界、色界、無色界人的識,都是有愛味、有執著。
第六、無愛味,這是無漏的,無漏的識是聖人。
第七、世間。世間識,所有的有分別的,都叫做世間識。
第八、出世間,是無分別的,超出世間。
aṣṭa-vidham adhivacana-saṃsparśa-samprayuktaḥ pratigha-saṃsparśa- samprayuktaṃ gardhaśritaṃ naiṣkramyā-śritaṃ sāmisaṃ nirāmiṣaṃ laukikaṃ lokottaraṃ ca /

或立九種,謂依九有情居。或立十種者,無。或立十一種,如前說。或立十二種,即十二心:謂欲界善心、不善心、有覆無記心、無覆無記心;色界有三心,除不善;無色界亦爾;出世間心有二種,謂學及無學。
[]9)或者是安立九種識,就是依九有情居。九有情居,就是七識住加上色界的第四禪、無色界天的非想非非想定。三惡道不是可以安居的地方,所以不放在內。
10)或立十種者,沒有十種義。
11)或立十一種意,像前面講,就是十一個善心所。
12)或立十二種,就是十二種心。就是欲界的善心、不善心、有覆無記心、無覆無記心,欲界的眾生有這麼四種心。色界天,除去不善,無色界天也是。色界、無色界六,加上欲界的四,就是十個。另外再加上兩個,有學及無學心。學,初果、二果、三果都是有學;第四果是無學。
nava-vidhaṃ navasu sattvāvāseṣu / daśa-vidhaṃ na asti / ekādaśa-vidhaṃ pūrvavat / dvādaśavidhaṃ dvādaśa cittāni /kāmavacaraṃ kuśalam akuśalaṃ nivṛtā-vyākṛtam anivṛtā-vyākṛtaṃ ca / rūpā-vacaraṃ tri-vidham akuśalaṃ sthāpayitvā / evam ārūpyāvacaraṃ / lokottaraṃ śaikṣam asaikṣaṃ ca //

7.7.4.
或立一種色,謂由眼所行義故。或立二種,謂內色、外色。或立三種,謂顯色、形色、表色。或立四種,謂有依光明色、無依光明色、正不正光明色、積集住色。或立五種,謂由五趣差別故。
[]1)或立一種色,就是眼根、眼識它能在這上面活動。
2)或立二種,謂內裏邊的眼、耳等。外就是外境,都是色。
3)或立三種,謂顯色、形色、表色。
4)或立四種,a)有依光明色,光明它有所依。譬如說燈本身是光明,那一部分光明就可以稱之為有依色,光明沒有離開它的發光本體。b)無依光明色,光明離開它的發光本體。c)正不正光明色,就是日月盈虧的時候。d)積集住色,就是一切山河大地所有的色都是和合色。
5)或立五種,五趣的色,各式各樣不同。
eka-vidhaṃ rūpaṃ cakṣur-gocarārthena / dvividham ādhyātmikaṃ bāhyaṃ ca/trividhaṃ varṇaḥ saṃsthānaṃ vijñaptiś ca/caturvidham āśrayanirbhāsam anāśraya-nirbhāsaṃ sātāsāta-nirbhāsaṃ pracayāvasthitaṃ ca / pañcavidhaṃ pañca-gati-bhedāt /

或立六種,謂建立所攝色、覆藏所攝色、境界所攝色、有情數色、非有情數色、有見有對色。或立七種,謂由七種攝受事差別故。或立八種,謂依八世雜說:一、地分雜色,二、山雜色,三、園林池沼等雜色,四、宮室雜色,五、業處雜色,六、彩畫雜色,七、鍛業雜色,八、資具雜色。或立九種,謂若過去,若未來,若現在,若麤,若細,若劣,若妙,若遠,若近。或立十種,謂十種資具。
[]6)或立六種,a)建立所攝色。譬如說世界的建立,先是有風輪、然後有水輪、有地輪,有情才可以在上面居住。b)覆藏所攝色,就是居住的房屋,可以覆藏。c)境界所攝色,識以它為所緣境。d)有情數色,地、水、火、風的組織裏面有眼識、耳識、鼻識、舌識、身識、意識,這樣範圍的色。e)非有情數色。f)有見有對色,眼所見的色,叫做有見有對色;其餘的五根就不是。
7)或立七種,謂由七種攝受事的差別,可以名為七種色。
8)或立八種,是依據八種世間所說的色。一、地分雜色,大地它的很多很多的不同的顏色。二、山雜色,高山上的雜色。三、園林池沼等雜色。四、宮室雜色。五、業處雜色,建築宮室的時候,各式各樣的形象、顏色。六、彩畫雜色,藝術家能夠彩畫出來種種的圖樣。七、鍛業雜色,就是煉金業的事情,造成各種器物。八、資具雜色,人生存所需各式各樣的資具也有不同的顏色。
9)或立九種顏色,若過去的色、若未來的色、若現在的色。若粗、若細就是大小。若劣、若妙,色裏面有劣下的,有特別殊勝微妙的,或者是遠的,或者是近的。
10)或立十種,十種資具。
ṣaḍ-vidhaṃ pratiṣṭhā-saṃgṛhītaṃ nilaya-saṃgṛhītaṃ viṣaya-saṃgṛddītaṃ sattva-saṃkhyātam asattva-saṃkhyātaṃ sanirśana-sapratidhaṃ ca / sapta- vighaṃ sapta-vidha-parigraha-bhedāt/ aṣṭa-vidham aṣṭasu loka-citreṣu tāni punar bhūmi-bhaga-citraṃ parvata-citram ārāma-vana-saras-taḍāgādi-citraṃ gṛha-vimāna-citraṃ karma-sthāna-citram ālekhyacitraṃ kuṭṭimakarmacitraṃ pariskāracitraṃ ca /navavidham atītam anāgataṃ pratyutpannam audarikaṃ vā sūkṣmāṃ vā hīnaṃ vā praṇītaṃ vā yad vā dūre yad va antike/ daśavidhaṃ daśa pariṣkārāḥ //

7.7.5.
或立一種聲,謂由耳所行義故。或立二種,謂了義聲、不了義聲。或立三種,謂因受大種聲、因不受大種聲、因俱大種聲。或立四種,謂善、不善、有覆無記、無覆無記。或立五種,謂由五趣差別故。或立六種:一、受持讀誦聲;二、請問聲;三、說法聲;四、論議決擇聲。五、展轉言教若犯若出聲。六、喧雜聲。
[]1)或立一種聲,耳根、耳識能在那上面活動,就是安立為聲。
2)或立二種,這個聲音能了義,那個聲音不了義。或者人能發出來的聲音是能夠了義,其他的就不一定了義。或者是佛法的聲音是了義,其他的聲音是不了義。
3)或立三種,a)因受大種聲,就是以能覺受的大種為因發出來的聲音。b)因不受大種發出來的聲音。有情發出來的聲音就是因受大種聲;非情,就是因不受大種聲。c)因俱大種聲,就是這兩種大種發出來的聲音,就是人做音樂、或者人拍桌子發出聲音。
4)或立四種,聲音也會有善、有不善、有覆無記、無覆無記的不同。因為心有善、有不善、有覆無記、無覆無記,所以發出聲音也是有這樣的類別。
5)或立五種,謂由五趣差別故。
6)或立六種,一、受持讀誦聲。受持,是溫習的意思,常常讀、常常誦,但是不斷的溫習。二、請問聲。不明白,請問你,請問的聲音。三、說法聲。四、論議決擇的聲音。五、展轉言教若犯、若出聲。轉展言教,你教導我,我教導他。若犯、若出聲,犯,就是違犯佛制的戒。出聲,就是懺悔。犯戒,懺悔,又恢復清淨,從染污裏面出來,就恢復清淨,所以叫出。聲,就是懺悔的聲音、教導的聲音,阿闍黎、或者和尚教導我們懺罪的聲音,或者我們誠懇的懺罪的聲音。六、喧雜的聲音。
eka-vidhaḥ śabdaḥ śrotra-gocarārthena / dvi-vidho vyaktārgha-nirghoṣo 'vyaktārtha-nirghoṣaś ca / tri-vidha upātta-mahā-bhūta-hetuko 'nupātta- mahābhūta-hetukas tad-ubhaya-mahā-bhūta-hetukaś ca / catur-vidhaḥ kuśalo 'kuśalo nivṛtāvyākṛto 'nivṛtāvyākṛtaś ca / pañcavidhaḥ pañca-gati- bhedāt / ṣaḍ-vidha upadeśa-svādhyāya-śabda āpṛcchana-paripṛcchanā-śabdo dharmadeśanāśabdaḥ sāṃkathyaviniścayāśabdo 'nyonya- vacanāpavādāpatti- vyutthāpanā-śabdaḥ saṅkara-kalakalāśabdaś ca /

或立七種,謂男聲、女聲、下聲、中聲、上聲、鳥獸等聲、風林叢聲。或立八種,謂四聖言聲,四非聖言聲。四非聖言者:一、不見言見、見言不見非聖言。二、不聞言聞、聞言不聞非聖言。三、不覺言覺、覺言不覺非聖言。四、不知言知、知言不知非聖言。四聖言者:一、見言見、不見言不見聖言。二、聞言聞、不聞言不聞聖言。三、覺言覺、不覺言不覺聖言。四、知言知、不知言不知聖言。又有八種,謂四善語業道、四不善語業道。或立九種,謂過去、未來、現在,乃至若遠若近。或立十種,謂五樂所攝聲。此復云何?一、舞俱行聲。二、歌俱行聲。三、絃管俱行聲。四、女俱行聲。五、男俱行聲。六、螺俱行聲。七、腰等鼓俱行聲。八、岡等鼓俱行聲。九、都曇等鼓俱行聲。十、俳叫聲。
[]7)或立七種,謂男聲、女聲,下聲、中聲、上聲,鳥獸等聲,風林叢聲。
8.1)或立八種,謂四聖言聲、四非聖言聲。不是聖人的話,有四個。一、不見言見,見言不見,聖人不是這樣子。二、不聞言聞,聞言不聞,非聖言。三、不覺言覺,覺言不覺,也不是聖言,包括鼻、舌、身這三種叫做覺。四、不知言知,知言不知,非聖言,這是屬於第六識。四聖言,一、見言見,不見就說不見,聖言。二、聞言聞,不聞言不聞,聖言。三、覺言覺,不覺言不覺,聖言。四、知言知,不知言不知,這是聖言。真實不虛就是聖言。
8.2)又有八種,謂四善語業道、四不善語業道。四善語業道,就是不妄語、不兩舌、不惡口、不綺語。不善語業道,就是妄言、綺語、惡口、兩舌。業道,道是道路,業就是思心所。思在道路上走,思所遊的地方,叫做道。思心所在身、口、意上遊,所以叫做業道。
9)或立九種,謂過去、未來、現在,乃至若遠、若近。
10)或立十種,謂五種音樂所攝聲。怎麼叫做五樂所攝聲呢?一、舞俱行聲,就是人在跳舞、跳動的同時有聲音。二、歌俱行聲,歌和聲音同時的在行動。三、弦管俱行聲,音樂器也是俱行聲。四、女俱行聲。五、男俱行聲。六、螺俱行聲。七、腰等鼓俱行聲。八、岡等鼓俱行聲,岡鼓,騎著馬打的一種鼓。九、都曇等鼓俱行聲,細小的腰鼓。十、俳叫聲,俳就是演戲劇的人,叫的聲音。
sapta-vidhaḥ strī-śabdaḥ puruṣa-śabdo mṛdu-madhyādhimātro mṛga- vihaṅgādiśabdo vātavanaspatiśabdaś ca / aṣṭavidhaś catvāra ārya-vyavahāra- śabdāś catvāro 'n-ārya-vyavahāra-śabdāś ca / a-dṛṣṭe dṛṣṭa-vāditā dṛṣṭe ca adṛṣṭa-vāditāna arya-vyavaddāraḥ / a-śrute 'mate 'vijñāte vijñāta-vāditā vijñāte ca avijñāta-vādita an-āryo vyavaddāraḥ / dṛṣte dṛṣṭa-vādita adṛṣṭe ca adṛṣṭa-vāditāryo vyavaddāraḥ / śrute mate vijñāte vijñāta-vāditā avijñāte ca avijñātavāditā āryo vyavahāraḥ/punar aṣṭau kuśalāś catvāro vākkarmapathāś cattvāro 'kuśalāḥ / nava-vidho 'tītānā-gata-pratyutpanno yāvad dūre 'ntike ca / daśa-vidhaḥ pañcāṅga-tūrya-saṃgṛhītaḥ / sa punar nṛtya-sa[ha]-gato gīta-sa[ha]-gato vāditra-sa[ha]-gataḥ strī-saha-gataḥ puruṣa-saha-gataś ca / śaṅkhaśabdaḥ paṭahaśabdo bherīśabdo mṛdaṅgaśabda āḍamvaraśabdaś ca //

7.7.6.
或立一種香,謂由鼻所行義故。或立二種,謂內及外。或立三種,謂可意、不可意、及處中香。或立四種,謂四大香:一、沈香;二、窣堵魯迦香;三、龍腦香;四、麝香。或立五種,謂根香、莖香、葉香、花香、果香。或立六種,謂食香、飲香、衣香、莊嚴具香、乘香、宮室香。或立七種,謂皮香、葉香、素泣謎羅香、栴檀香、三辛香、熏香、末香。或立八種,謂俱生香、非俱生香、恒續香、非恒續香、雜香、純香、猛香、非猛香。或立九種,謂過去、未來、現在等,如前說。或立十種,謂女香、男香、一指香、二指香、唾香、洟香、脂髓膿血香、肉香、雜糅香、淤埿香。
[]1)或立一種香,謂由鼻所行義故。
2)或立二種,或者內香、外香。或者人體所發的香叫做內香,外物發的香就叫做外。
3)或立三種,謂可意、不可意、及處中的香。
4)或立四種,謂四大香,一、沈香。二、窣堵魯迦香。三、龍腦香。四、麝香。
5)或立五種,謂根香、莖香、葉香、華香、果香。
6)或立六種,謂食香、飲香、衣香、莊嚴具香、乘香、宮室香。
7)或立七種,謂皮香、葉香、素泣謎羅香、栴檀香、三辛香、熏香、末香。
8)或立八種,俱生香,就是生來就有這種香。非俱生香,是後來才有的香。恒續香,相續不斷的香。非恒續香,有間斷。雜香,就是各式各樣的東西合在一起發出來的香。純香,就不是雜香。猛香,這個香味很猛烈。非猛香。
9)或立九種,若過去、若現在、若未來、若粗、若細、若劣、若妙、若遠、若近。
10)或立十種,謂女香、男香、一指香、二指香、唾香、洟香、脂髓膿血香、肉香、雜糅香、淤泥香。
gandha eka-vidho ghrāṇa-gocarārthena / dvi-vidha ādhyātmiko bāhyaś ca / tri-vidho mānāpiko 'mānāpika upekṣā-sthānīyaś ca / catur-vidhaś catvāro mahā-gandhā agaru-gandhas turuṣka-gandhaḥ karpūra-gandhaḥ kastūrikā- gandhaś ca / pañca-vidho mūla-gandhaḥ sāra-gandhaḥ patra-gandhaḥ puṣpa- gandhaḥ phala-gandhaś ca / ṣaḍvidho bhojana-gandhaḥ pāna-gandho vastra- gandho 'laṅkāragandho [yāna-gandhaḥ] pratiśraya-gandhaś ca / sapta-vidhas tvag-gandhaḥ patra-gandhaḥ sūksmailā-gandhaś candana gandhas tri-kaṭu- gandho dhūpa-gandhaś cūrṇa-gandhaś ca / aṣṭa-vidhaḥ saha-jo 'sahajaḥ sthāvaro 'sthāvaraḥ saṃyuktaḥ [kevala] utkato 'nutkaṭaś ca / nava-vidho 'tītān-āgata-pratyutpannā yāvad dūre 'ntike ca / daś-avidhaḥ strī-gandhaḥ puruṣa-gandha uccāra-gandhaḥ prasrāva-gandhaḥ kheṭa-gandhaḥ śiṅghāṇa- gandho vasā-lasikā-pūya-śoṇita-gandho māṃsa-gandhaḥ saṅkara-gandhaṇ kleda-kardama-gandhaś ca //

7.7.7.
或立一種味,謂由舌所行義故。或立二種,謂內及外。或立三種,謂可意等如前說。或立四種,謂大麥味、粳稻味、小麥味、餘下穀味。或立五種,謂酒飲味、非酒飲味、蔬菜味、林果味、所食味。或立六種,謂甘苦等。或立七種,謂酥味、油味、蜜味、甘蔗變味、乳酪味、鹽味、肉味。或立八種,如香說。或立九種,亦如香說。或立十種,謂可嚼味、可噉味、可嘗味、可飲味、可吮味、可爆乾味、充足味、休愈味、盪滌味、常習味。後五謂諸藥味。
[]1)或立一種味,謂由舌所行義故。
2)或立二種,分有內的味、有外的味。
3)或立三種,可意、不可意、處中,如前說。
4)或立四種,謂大麥味,齋稻味、小麥味、其他的下穀味。
5)或立五種,謂酒飲味、非酒飲味、蔬菜味、林果味、所食味。
6)或立六種,就是酸、甜、苦、辣、鹹、淡。
7)或立七種,謂酥味、油味、蜜味、甘蔗變味、乳酪味、鹽味、肉味。
8)或立八種,如香說。
9)或立九種,亦如香說。
10)或立十種,謂可嚼味、可啖味、可嘗味、可飲味、可吮味、可爆乾味、充足味、休愈味、蕩滌味、常習味。後五,治病的藥味。
rasa eka-vidho jihvā-gocarārthena / dvi-vidha ādhyāmiko bāhyaś ca / tri-vidho manāpāmanāpādiḥ pūrvavat / catur-vidho yava-rasaḥ śāli-raso godhūma-raso 'vara-dhānya-rasaś ca / pañca-vidho madya-pāna-raso 'madya-pāna-rasaḥ śāka-patra-raso vana-phala-raso bhojanīya-rasaś ca/ ṣaḍ-vidhas tiktādiḥ / sapta-vidhaḥ sarpis-taila-madhv-ikṣu-vikāra-raso go-raso lavaṇa-raso maṃsa-rasaś ca / aṣṭa-vidho gandha-vat / nava-vidho gandha-vad eva / daśa-vidhaḥ khādya-raso bhojana-rasaḥ svādya-rasaḥ peya-rasaś cūṣya-raso viśeṣaṇīyas tarpaṇīyaḥ śamanīyaḥ śodhanīyo niṣevaṇīyaś ca uṣadha-rasaḥ //

7.7.8.
或立一種觸,謂由身所行義故。或立二種,如香說。或立三種,謂可意等。或立四種,謂摩觸、搦觸、打觸、揉觸。或立五種,謂五趣差別。又有五種,謂蚊虻、蚤、虱、蛇、蠍等觸。或立六種,謂苦、樂、不苦不樂、俱生、所治攝、能治攝。或立七種,謂堅硬觸、流濕觸、煖觸、動觸、跳墮觸、摩按觸、身變異觸。謂濕滑等。或立八種,謂手觸觸、塊觸觸、杖觸觸、刀觸觸、冷觸觸、煖觸觸、飢觸觸、渴觸觸。或立九種,如香說。或立十種,謂食觸、飲觸、乘觸、衣觸、莊嚴具觸、床坐觸、机橙臺枕及方座觸、女觸、男觸、彼二相事受用觸。
[]1)或立一種觸,謂由身所行義故。
2)或立二種,如香所說的,是內、外。
3)或立三種,謂可意等。
4)或立四種,謂摩觸,一般的手的摩觸。搦觸,用手去握住。打觸、揉觸。
5.1)或立五種,謂五趣的差別,這一類的觸。
5.2)又有五種,謂蚊、虻、蚤、虱、蛇、蠍等觸。
6)或立六種,謂苦、樂、不苦不樂、俱生、所治攝、能治攝。俱生觸,與生俱來。所治攝,有病是所治;能治,就是吃藥。或者是所治是身體有垢;能治,要用水來洗一洗,要常沐浴。
7)或立七種,謂堅硬觸、流濕觸、暖觸、動觸、跳墮觸、摩按觸、身變異觸。流濕觸,是濕。摩按觸,就有滑。
8)或立八種,謂手觸觸、塊觸觸、杖觸觸、刀觸觸、冷觸觸、暖觸觸、饑觸觸、渴觸觸。用手觸觸,有能觸、所觸,故名為兩種觸,手觸觸。
9)或立九種觸,像前面香所說的。
10)或立十種,謂食觸、飲觸、乘觸、衣觸、莊嚴具觸、床座觸、機橙台枕及方座觸、女觸、男觸、彼二相事受用觸。
sparśa eka-vidhaḥ kāya-gocarārthena / dvi-vidho gandha-vat / tri-vidho manāpādiḥ / catur-vidhaḥ sparśana-sparśaḥ pīḍana-sparśo 'bhighāta-sparśo mardana-sparśaḥ / pañca-vidhaḥ pañca-gati-bhedāt/ punar daṃśa-maśaka- vātātapasarīsṛpa-saṃsparśaḥ / saḍ-vidhaḥ sukho duḥkho 'duḥkhā-sukhaḥ sahajo vipakṣa-saṃgṛhītaḥ pratipakṣa-saṃgṛhītaś ca / sapta-vidhaḥ / khakkhaṭo drava uṣṇa ullaṅghana-patana-saṃsparśaḥ parāmarśa-saṃsparśaḥ kāyavikāra-saṃsparśaś ca / tad yathā ślakṣṇādiḥ/ aṣṭa-vidhaḥ pāṇisaṃsparśo loṣṭa-saṃsparśo daṇḍa-saṃsparśaḥ śastra-saṃsparśaḥ śita-saṃsparśa uṣṇa- saṃsparśo jighatsā-saṃsparśaḥ pipāsā-sasṃsparśaḥ / nava-vidho gandhavat / daśa-vidho bhojana- saṃsparśaḥ pāna-saṃsparśo vastra-saṃsparśo 'laṅ-kāra- saṃsparśo mañca-pīṭha-saṃsparśaḥ kūrca-bimbopadhāna-saṃsparśaṃḥ strī- saṃsparśaṃḥ puruṣa-saṃsparśas tayoḥ paricaryā-paribhoga-saṃsparśaś ca //

7.7.9.
略說法界,若假、若實,有八十七法。彼復云何?謂心所有法有五十三,始從作意,乃至尋伺為後邊。法處所攝色有二種,謂律儀、不律儀所攝色,三摩地所行色;不相應行有二十四種,謂得、無想定、滅盡定、無想異熟、命根、眾同分、異生性、生、老、住、無常、名身、句身、文身、流轉、定異、相應、勢速、次第、時、方、數、和合、不和合;無為有八事,謂虛空、非擇滅、擇滅、善、不善、無記法、真如、不動、想受滅。如是無為,廣八略六,若六、若八,平等平等。
[]略說法界裏面,有的只有名字而沒有體性,所以就是假法;實,是有體性的法。總起來有八十七種法。哪八十七法?
1)就是心所有法,這一共是有五十三個。第一個是從作意心所開始,尋伺是最後邊。五別境、五遍行是有實體;十一個善心所裏邊的不放逸、捨、不害,這三個是假的;其餘的八個是有實體。十個煩惱中貪、瞋、癡、慢、疑是實法。
2)法處所攝色有二種,謂律儀、不律儀所攝色,三摩地所行色。律儀不律儀色,就是受戒所引色;三摩地所行色是定自在所生色。律儀不律儀色也是假法,只有三摩地所行色才有實體。
3)不和心相應的行,有二十四種,謂得、無想定、滅盡定、無想異熟、命根、眾同分、異生性、生、老、住、無常、名身、句身、文身、流轉、定異、相應、勢速、次第、時、方、數、和合、不和合。這二十四個不相應完全都是假的,都不是有實法。
4)無為有八事,謂虛空、非擇滅、擇滅、善、不善、無記法真如、不動、想受滅。如是無為,廣八略六。若六、若八,平等平等。這列出來這八個,也可以說是六個。把善法真如、不善法真如、無記法真如,這三個真如變成一個,就是六個。所以若六、若八是平等平等。八無為只有善法、不善法、無記法真如是實體,其他都是假立,不是有實體。擇滅,是經過般若智慧的觀察思惟,把煩惱法滅,一切有為法滅,就假名為真如。非擇滅,是不經過智慧止觀的修行,它自然的是滅;但是還沒得解脫。
dharma-dhātuḥ samāsataḥ saptāśītir-dharmāḥ saha prajñapti-dharmaiḥ / te punaḥ katame /manaskārādayo vitarkavicāraparyavasānāś caitasās tripañcāśat / dharmāyatana-paryā-pannaṃ / saṃvarā-saṃvara-saṃgṛhītaṃ rūpaṃ samādhigocarañ ca rūpaṃ prāptir asaṃjñāsamāpattir nirodhasamāpa- ttir āsaṃjñikaṃ jīvitendriyaṃ nikāya-sa-bhāgaḥ pṛthag-janatvaṃ jātir jarā sthitir anityatā nāma-kāyāḥ pada-kāyā vyañjana-kāyāḥ pravṛttiḥ pratiniyamo yogo javo 'nukramaḥ kālo deśaḥ saṃkhyā sāmagry asāmagrī ca / aṣṭāv asaṃskṛta vastūni ākāśam apratisaṃkhyā nirodhaḥ pratisaṃkhyā-nirodhaḥ kuśalākuśalāvyākṛtānāṃ dharmāṇāṃ tathatāniñjyaṃ saṃjñāvedayita- nirodhaś ca / tāny etāny aṣṭau samānāni ṣaḍ bhavanti ṣaṭ samānāny aṣṭau bhavanti //

復次,法界,或立一種,謂由意所行義。或立二種,謂假所攝法、非假所攝法。或立三種,謂有色、無色及有為無為。或立四種,謂有色假所攝法、無色心所有所攝法、無色不相應假所攝法、無色無為假非假所攝法。或立五種,謂色,心所法,心不相應行,善無記、無為。或立六種,謂受、想、相應行、不相應行、色、無為。或立七種,謂受、想、思、染污、不染污、色、無為。或立八種,謂善、不善、無記、受、想、行、色、無為。或立九種,謂由過去、未來等差別。
[]1)復次法界,或立一種,謂由意所活動的境界,所通達的地方、所了知的境界。
2)或立二種,就是把這麼多的法界分成假、實兩類。屬於假法,就是有名,而沒有真實的體性。非假所攝法,就是它有體性。
3)或立三種,謂有色、無色、及有為無為。有色,就是地、水、火、風組成的這些法。有色和無色,就是有為。或者說有色是有色,無色裏面分成兩類:一個是有為,一個是無為。
4)或立四種,謂有色假所攝法、無色心所有所攝法、無色不相應假所攝法、無色無為假非假所攝法。八無為,只有善、不善、無記,那是非假;其他的五個都是假安立。
5)或立五種,謂色、心所有法、心不相應行、善無記、無為。
6)或立六種,謂受、想、相應行、不相應行、色、無為。
7)或立七種,謂受、想、思、染污、不染污、色、無為。染污法就是惡法。不染污法就是善法和無記法。有覆無記也是染污法。
8)或立八種,謂善、不善、無記、受、想、行、色、無為。
9)或立九種,謂由過去、未來等差別。
sa punar ekavidho dharmadhātur manogocarārthena / dvividhaḥ / prajñapti- dharma-saṃgṛhīto 'prajñapti-dharma-saṃgṛhītaś ca // trividho rūpy arūpī saṃskṛtā saṃskṛtaś cā // caturvidho rūpī prajñapti-dharma-saṃgṛhītaḥ arūpi caitasa-dharma-saṃgṛhītaḥ arūpī viprayukta-prajñapti-saṃgṛhītaḥ arūpy asaṃskṛta-prajñapti-dharma-saṃgṛhītaś ca // pañcavidhaḥ rūpa-caitasikā dharmāś citta viprayuktā asaṃskṛta-m akuśalam avyākṛtaṃ ca // ṣaḍ-vidhaḥ vedanā saṃjñā saṃskārāḥ samprayukta- viprayuktā rūpam asaṃskṛtaṃ ca // saptavidho vedanā saṃjñā cetanā kliṣṭo 'kliṣṭo rūpama-saṃskṛtaṃ ca // aṣṭa- vidhaḥ kuśalo 'kuśalo 'vyākṛtaś cetanā saṃjñā saṃskārā rūpam asaṃskṛtaṃ ca / navavidho 'tītān-āgatādi-bhedena /

或立十種,謂由十種義:一、隨逐生義。二、領所緣義。三、取所緣相義。四、於所緣造作義,五、即彼諸法分位差別義。六、無障礙義。七、常離繫義。八、常非離繫義。九、常無顛倒義。十、苦樂離繫義、非受離繫義及受離繫義。如是若內、若外六處所攝法差別分別有六百六十。
[]10)或立十種,謂由十種義。哪十種義呢?
一、隨逐生義,隨逐而生。除掉受、想、思,其餘的心所有法都是隨心而生起,所以叫做隨逐生義。或者解釋作意心所是隨逐生義,作意是引心趣境,一切心動的時候,都有作意心所生起,叫做隨逐。
二、領所緣義,就是受心所。領受所緣的境界的感覺,就是受心所。
三、取所緣相義,就是想心所。所緣相,是境界;取所緣相,就是想心所。
四、於所緣造作義,這是思心所。
五、即彼諸法分位差別義,就是前邊這一切法的分位差別義。分位差別,這一念分別心,遇見境界,有苦受、有樂受、不苦不樂受,就有不同的情況,叫分位。或者在時間上說,有生、老、病、死的分位。
六、無障礙義,就是虛空,或者虛空無為。
七、常離繫義,遠離繫縛,得大自在;不是暫時,永久的大解脫自在。
八、常非離繫義,就是非擇滅。
九、常無顛倒義,永久的不顛倒,就是真如的境界。
十、苦樂離繫義、非受離繫義、及受離繫義。苦樂離繫義,苦惱來的時候,心為苦所困,不能解脫;樂來的時候,為樂所困而不能解脫,就是沒能夠遠離苦樂的繫縛,苦樂能繫縛。離開苦樂的繫縛,叫苦樂離繫。第四禪的人有這種境界。因為遠離尋伺,苦、樂、憂、喜,入、出息,就是八個。非受離繫義,非受就是想,想受離繫,就是滅受想定。如是內六處、外六處所攝法,有這麼多的差別的分別,總計起來六百六十。
daśa-vidho daśa-vidhārthena anubandhotpādārthena ālambanānubhava- nārthena ālambana-nimitta-grahaṇārthena ālambanābhisaṃskārārthena teṣām eva dharmāṇām avasthā-bhedārthena anitya-visaṃyogārthena nitya-visaṃyogārthena nityāvipītārthena sukha-duḥkha-visaṃyogārthena no tu vedayita-visaṃyogārthena vedayita-visaṃyogārthena [ca] tāny etāny ādhyātmika-bāhyānām āyatanānāṃ ṣaṣṭy-uttarāṇi ṣaḍ prabhedaśatāni //

7.8.處名差別
復次,屢觀眾色,觀而復捨,故名為眼。數數於此,聲至能聞,故名為耳。數由此故,能嗅諸香,故名為鼻。能除飢羸,數發言論,表彰呼召,故名為舌。諸根所隨,周遍積聚,故名為身。愚夫長夜瑩飾藏護,執為己有,計為我所,我及我所。又諸世間依此假立種種名想,謂之有情、人、與命者、生者、意生及儒童等,故名為意。
[]1)復次,一次一又一次,攀緣色,觀看以後,又不觀、捨掉,故名為眼。
2)聲音到來,數數的能聞,所以叫做耳。
3)一次又一次地,因為能嗅諸香,故名為鼻。
4)舌能食飲,所以能除饑渴、羸弱。能一次又一次發起言論。能夠有所表示,內心裏面的思想能表彰出來,能夠向他人召呼,就是舌的作用。
5)眼根、耳根、鼻舌、舌根乃至意根都隨逐,就是身根,身全體都是積聚而成。
6)沒得聖道的人,內心有無明,愛著境界,要莊嚴他、要裝飾他、要保護他。執取意為己所有,意是屬於我的,所以叫做我所。或者是執取意就是我。或者是我的我。又這一切有情的世間,就是依此俱生我,安立種種的名字。由內心的想安立出來種種的名,所以叫名想。怎麼安立呢?a)有情,就是有眼、耳、鼻、舌、身、意,有色、聲、香、味、觸、法,有眼識、耳識、乃至意識,他是有情識,情就是識。佛法中所說的賢聖人,知道只有這麼多,另外沒有我的,所以叫有情。若是非佛教徒,認為有情指我,生命體裏面有一個常恒住不變異的我,叫做有情。b)人,多思慮,能寂靜其心;或者說,約凡夫說,那還是我:我現在在六道裏面是人,而不是其他五道。c)命者,就是生理的組織和心理的組織沒有分離,還在活潑的生存。命者還是指著這個我說。d)生者,能夠生起惑業苦這些事情,叫生者,也是指我說。e)意生,也是指我,就是說意的同類。或者說我是一切法的根本,一切法都由這裏開始,叫意生;或者說就是有我,我是宇宙的根本。f)儒童,或者說很純潔的讀書人,叫儒童。在生命體裏面有一個神我。這樣叫做意。
tatra caraty ākṣayād rūpāṇāṃ darśanāya caraty ākṣayād rūpāṇāṃ darśanāyi iti cakṣuḥ / śravā atra upalabhyanta iti śrotram/gandhān āghrāti iti ghrāṇaṃ / jighatsā-daurcalyaṃ prativinodayati vividhālāpa-paricayāc ca ahvānaṃ karotīti jihvā /kārtsnena indriya-[kriyā]nugataḥ kāyo 'yam iti/ kāyaḥ dīrgha- rātram etad bālaiḥ kelāyitaṃ mamāyitam etan mama eṣo 'ham asmi eṣa ma ātma iti / atra ca lokasya saṃjñā sattvo naro jīvo jantur manujo mānava iti mana iti/

數可示現,在其方所,質量可增,故名為色。數宣數謝,隨增異論,故名為聲。離質潛形,屢隨風轉,故名為香。可以舌嘗,屢招疾苦,故名為味。數可為身之所證得,故名為觸。遍能任持,唯意境性,故名為法。如是等類諸法差別應知。
[]1)剎那剎那的出現,把他的體相、相貌都顯現出來。在他安住的那個地方,質或者量可以增也可以減,就是有變化,叫做色。
2)數數的會宣發出來、發出來,然後數數的又滅。有情的眾生會假藉它表達出來不同的言論,這叫做聲音。
3)由質發出來香,而香它不局限在質那裏,離開質的時候,它的形不明顯,潛藏起來。常隨著空氣飄動,可以到另一個地方去,所以叫做香。
4)可以用舌根去品嘗:是酸、甜、苦、辣。因為這個味使令我們受很多的病苦,就是有很多的毒,所以叫做味。
5)數數的可以為身所覺知的,故名為觸。
6)每一法有每一法的義相、體相,能攝持住那個相貌,而唯獨是意所緣境的體性,意才有這種功能遍緣一切法,故名為法。如是等類,諸法差別應知。
tatra tatra deśe nirūpyate rohati ca iti tasmād rūpa[m iti] vadann eva śarati vadann eva śarati tasmāc chabdaḥ / anuśerati cāsmin vidyā vādās tasmāc chabdaḥ / ānuvātaṃ gacchati dhāvati tasmād gandhaḥ/rogāṇāṃ sañcayanaḥ khādanīyaś ca tasmād rasaḥ/ kāyena spṛśyata iti spraṣṭavyaṃ / dhārayati kevalaṃ mano-viṣayatvaṃ dhārayati kevalaṃ mano-vipayatvam iti darmaḥ // ity evaṃ-bhāgīya eṣāṃ dharmāṇāṃ prabhedo draṣṭavyaḥ //

此中重說嗢柁南曰:自性及所依,所緣助伴業,由此五種門,諸心差別轉。此中顯由五法六識身差別轉。謂自性故,所依故,所緣故,助伴故,業故。
[]此中重說嗢柁南曰:意有自性及所依、還有所緣、有助伴、有業用。因此五種門 而諸心有不同的活動。頌裏面表示什麼呢?顯由五法,六識身差別轉。哪五法呢?謂自性故、所依故、所緣故,助伴故、業故。
tatra uddānaṃ sva-bhāvataś ca aśrayata ālambana-sahāyataḥ / karmataś ca pravṛttiḥ syāc cetasaḥ pañcabhir mukhaiḥ // tatra ebhiḥ pañcabhir dharmaiḥ ṣaḍ-vijñānakāyikaiḥ sva-bhāvena āśrayeṇa ālambanena sahāyena karmaṇā ca

7.9.善巧攝
又復應知蘊善巧攝,界善巧攝,處善巧攝,緣起善巧攝,處非處善巧攝,根善巧攝。
[]這六種善巧建立的差別,在〈決擇分〉中廣釋其義。善巧,是智慧,有這樣的智慧,通達什麼叫做蘊、界、處、緣起、處非處、根。從這六法學習,就有智慧,有智慧就通達這六種事。
skandha-kauśalyam api saṃgṛhītaṃ veditavyaṃ / dhātu-kauśalyam āyatana- kauśalyaṃ pratītyasamutpādakauśalyaṃ sthānānāsthānam indriyakauśalyam api veditavyaṃ //

7.10.諸佛語言九事所攝
又復應知諸佛語言九事所攝。云何九事?一、有情事。二、受用事。三、生起事。四、安住事。五、染淨事。六、差別事。七、說者事。八、所說事。九、眾會事。有情事者,謂五取蘊。受用事者,謂十二處。生起事者,謂十二分事緣起及緣生。安住事者,謂四食。染淨事者,謂四聖諦。差別事者,謂無量界。說者事者,謂佛及彼弟子。所說事者,謂四念住等菩提分法。眾會事者,所謂八眾,一、剎帝利眾。二、婆羅門眾。三、長者眾。四、沙門眾。五、四大天王眾。六、三十三天眾。七、焰摩天眾。八、梵天眾。
[]又復應知:諸佛的法語雖然是無量無邊,他的範圍就是這九類。哪九類呢?一、有情事。二、受用事。三、生起事。四、安住事。五、染淨事。六、差別事。七、說者事。八、所說事。九、眾會事。
1)有情事是什麼呢?就是色、受、想、行、識五取蘊。
2)受用事是什麼?就是內六處、外六處。
3)生起事是什麼呢?就是十二因緣。緣起及緣生,緣起是因,緣生是果。
4)安住事是什麼呢?就是段食、觸食、思食、識食,四種飲食。
5)染淨事是什麼呢?就是四聖諦。苦、集是染,滅、道是淨。
6)差別事呢?就是無量界。無量界有五種無量:一個世界無量、有情界無量、法界無量、所調伏界無量、調伏方便界無量。
7)說者事是什麼?就是佛及弟子,能演說佛法的只有佛和佛的弟子。
8)所說事是說的什麼呢?就是四念住等菩提分法,就是三十七道品。
9)眾會事是什麼?所謂八眾。一、剎帝利眾。二、婆羅門眾。三、長者眾。四、沙門眾,這屬於人間。五、四大天王眾。六、三十三天眾。七、焰摩天眾。八、梵天眾,這是天。四大天王眾、三十三天眾、焰摩天眾,這是欲界天。八、梵天眾。
nava-vastukam api buddha-vacanaṃ saṃgṛhītaṃ veditavyaṃ / nava vastūni katamāni / sattvavastu upabhogavastu utpattivastu sthitivastu saṃkleśa- vyavadāna-vastu vaicitrya-vastu daiśika-vastu deśya-vastu pariṣad-vastu ca // tatra sattva-vastu pañcopādāna-skandhāḥ / tad-upabhoga-vastu dvādaśāyatanāni/utpattivastu dvādaśaṅgaḥ pratītyasamutpādaḥ/ utpannasya sthiti-vastu catvāra āhārāḥ / saṃkleśa-vyavadāna-vastu catvāry āryasatyāni / vaicitrya-vastūny a-parimāṇā dhātavaḥ / daiśika-vastu buddhās tacchrāvakāś ca / deśya-vastu smṛty-upasthānādayo bodhi-pakṣyā dharmāḥ/ pariṣadvastv aṣṭau pariṣadaḥ / kṣatriya-pariṣad / brāhmaṇa pariṣad / gṛha-patipariṣad / śramaṇa-pariṣad / catur-mahā-rāja-kāyika-pariṣad trayastriṃśat-pariṣat mārapariṣad brāhmaṇa- pariṣacca iti /

又嗢柁南曰:色聚相應品,世相及與緣,善等差別門,巧便事為後。
[]用這頌包括前面所說的事。色聚,就是三聚,第一個是色聚,第二個心心所品聚,第三個是無為法。世相及與緣,這是建立差別。世,是指三世。相,是四相,生、老、住、無常。及與緣,就是四緣,這是有根境的差別。善等差別門,善等是性類差別。底下這個差別,就是根境差別門。巧便,就是六種善巧。事,就是九事,九事為最後。
Uddānaṃ samudāyaḥ kalāpaś ca adhvalakṣaṇa-pratyayāḥ/ kuśalādipramedaś ca kauśalya-vastu paścimaṃ // yogācāra-bhūmau mano-bhūmir dvitīyā samāptā //