2013年10月24日 星期四

有尋有伺等三地-1.界施設-1.2.處所建立


1.2.處所建立
1.2.1.欲界
1.2.1.1.那落迦
處所建立者,於欲界中,有三十六處 。謂八大那落迦。何等為八?一、等活;二、黑繩;三、眾合;四、號叫;五、大號叫;六、燒熱;七、極燒熱;八、無間。此諸大那落迦處,廣十千踰繕那 。此外復有八寒那落迦處。何等為八?一、皰那落迦;二、皰裂那落迦;三、喝哳詀那落迦;四、郝郝凡那落迦;五、虎虎凡那落迦;六、青蓮那落迦;七、紅蓮那落迦;八、大紅蓮那落迦。從此下三萬二千踰繕那,至等活那落迦。從此復隔四千踰繕那,有餘那落迦。如等活大那落迦處,初寒那落迦處亦爾。從此復隔二千踰繕那,有餘那落迦應知。
[]處所的建立,就是在這個世界上居住的眾生不同,所居住的地點也不一樣,於欲界裏邊一共有三十六個地方。哪三十六個呢?1)八大那落迦,哪八種?第一、等活地獄,二、黑繩地獄,三、眾合地獄,四、號叫地獄,五、大號叫,六、燒熱,七、極燒熱,八、無間。這些地獄有多大呢?就是一萬由旬這麼大。十六華里是一逾繕那。2)八個大那落迦之外,復有八種寒的那落迦的地方。哪八種?一、皰那落迦。二、皰裂那落迦。三、跫哳詀那落迦。四、郝郝凡那落迦。五、虎虎凡那落迦。六、青蓮那落迦。七、紅蓮那落迦。八、大紅蓮那落迦。從這地面以下,三萬二千個逾繕那,就到等活那落迦。從此以下,還要距離四千逾繕那那麼遠,就有其餘的那落迦。如等活大那落迦,初寒那落迦也是那樣子。從此復隔二千逾繕那,有餘那落迦應知。
tatredaṃ sthānāntara-vyavasthānaṃ / kāma-dhātuḥ ṣaṭtriṃśatvsthānāntarāṇi / aṣṭau mahānarakasthānāni / tad yathā / sañjīvaḥ kāla-sūtraṃ saṅghāto rauravo mahā-rauravas tāpano mahā-tāpano avīciś ca / teṣām eva mahā- narakāṇāṃ tiryag-daśabhir yojana-sahasraiḥ pareṇāṣṭau śīta-naraka- sthānāni /tad yathā arbudo nirarbudo aṭaṭo huhuva utpalaḥ padmo mahā-padmaḥ / ito dvātriṃśad yo janasahasraiḥ sañjīvasotataḥ pareṇa catuḥsahasra- yojanāntarāṇi tad-anyāni draṣṭavyāni/ yathā sañjīva-mahā-naraka-sthānam evaṃ prathama-śīta-naraka-sthānaṃ / tataḥ pareṇa dviyojana-sahasra- antaritāni tad-anyāni draṣṭavyāni //

1.2.1.2.其餘五趣
又有餓鬼處所。又有非天處所。傍生即與人天同處,故不別建立。復有四大洲如前說;復有八中洲。又欲界天有六處:一、四大王眾天;二、三十三天;三、時分天;四、知足天;五、樂化天;六、他化自在天。復有摩羅天宮,即他化自在天攝,然處所高勝。
[]3)又有餓鬼的處所。4)又有非天的處所,非天就是阿修羅。5)傍生、和人、和天同在一處,所以不另外建立處所。6)復有四大洲,像前面已經說過。復有八個中等的洲,就是每一個洲的旁邊還有兩個中等的洲,加起來就是八個。7)又欲界天有六個地方。一、四大王眾天,二、三十三天,三、時分天,四、知足天,五、樂化天,六、他化自在天。欲界有三十六處,現在已說完;但是還有其他的包攝在這三十六處之內,是哪幾種呢?第一個是摩羅天宮,魔王的天宮,就攝屬在他化自在天裏邊。但是摩羅天他居住的地方比天高大殊勝。
Preta-sthānāntaram asurasthānāntaraṃ / tiryañco devamanuṣyāś ca sahacarā eva / atas teṣāṃ sthānāntaraṃ pṛthaṅ na vyavasthāpyate / catvāro dvīpāḥ pūrvavat/ aṣṭāv antaradvīpāḥ / ṣaṭ kāmāvacarā devāḥ cātur mahārājakāyikās trāyastriṃśā yāmās tuṣitā nirmāṇa-ratayaḥ paranirmitavaśavartinaś ca devāḥ / mārabhuvanaṃ punaḥ para-nirmita-vaśa-vartiṣu deveṣu paryāpannaṃ na [sthāna] antara-viśiṣṭaṃ /

復有獨一那落迦、近邊那落迦,即大那落迦及寒那落迦,以近邊故,不別立處。又於人中亦有一分,獨一那落迦可得。如尊者取菉豆子說:我見諸有情,燒然、極燒然、遍極燒然,總一燒然聚。如是等三十六處、總名欲界。
[]還有地獄裏邊有獨一的那落迦,還有近邊的那落迦。這二種那落迦,也就是屬於八大那落迦及八寒那落迦。因為靠近大那落迦的邊、靠近寒那落迦的邊上,所以也不另外立處所的名稱。又在人中也有地獄,也有這種苦惱的眾生,有獨一那落迦可得,怎麼知道呢?如尊者取菉豆子說:我看見有很多眾生為火所燒,燒得很厲害,全身都被火燒,就是一團火堆。八大地獄是八個數,八寒地獄是八個數,就是十六個。再加餓鬼處,是十七個。加非天處,是十八個。四大洲,是四個,就是二十二。八中洲,就是三十個;加六欲天,是三十六個,總名為欲界。
pratyeka-narakāḥ sāmanta-narakāś ca mahā-naraka-śīta-naraka-samanta eva na sthāna antara-viśiṣṭāḥ manuṣyeṣv apy upalabhyante / tad eke pratyeka- narakāḥ / yathoktaṃ sthavira-mahā-maudgalyāyanena sattvam ahaṃ paśyāmy ādīptaṃ pradīptaṃ samprajvalitam eka-jvālī-bhūtam ity evamādi / itīmāni ṣaṭtriṃśat sthānāntarāṇi kāma-dhātur ity ucyate /

1.2.2.色界
復次,色界有十八處。謂梵眾天、梵前益天、大梵天,此三由軟中上品,熏修初靜慮故。少光天、無量光天、極淨光天,此三由軟中上品,熏修第二靜慮故。少淨天、無量淨天、遍淨天,此三由軟中上品,熏修第三靜慮故。無雲天、福生天、廣果天,此三由軟中上品,熏修第四靜慮故。無想天,即廣果攝,無別處所。復有諸聖住止不共五淨宮地,謂無煩、無熱、善現、善見及色究竟。由軟、中、上、上勝、上極品雜熏修第四靜慮故。復有超過淨宮,大自在住處。有十地菩薩由極熏修第十地故,得生其中。復次,無色界有四處所,或無處所。
[]復次,還有色界天的眾生居住的地方,一共有十八個地方。
1)梵眾天、梵前益天、大梵天。為什麼有這三種的不同呢?此三種人是因為修的禪定的功夫有三種不同。第一個是軟品、第二個是中品、第三個是上品,所以得的果報、所居住的地方有這三種不同,屬於初靜慮。
2)少光天、無量光天、極淨光天,這是第二禪有這三種天,也是因修禪定三種不同。
3)少淨天、無量淨天、遍淨天,這是第三禪也有三種天,也是因修禪定三種不同。
4)無雲天、福生天、廣果天,這是第四禪有這三種天,也是因修禪定三種不同。
5)無想天,外道修第四禪成功以後,感覺到想是不對,就在第四禪滅這個想。在人間修成功,死以後,生到色界第四禪的無想天,就是屬於廣果天,不是另外有地方。
6)在第四禪天的三種天之上,還有很多的聖人居住的地方,是不共於凡夫,不和凡夫在一起住。一共有五種清淨的宮殿的地方,聖人在這個地方住。哪五種呢?就是無煩、無熱、善現、善見,及色究竟。由軟品、中品、上品、上勝品、上極品,這五類的修因的不同,雜熏修第四靜慮的緣故,所以在人間死後,生到五淨宮。什麼是雜熏修?已經得三果的聖人,先觀禪定是無常、無我、空。以後再修有漏禪。然後,再修無漏。逐漸地減少時間,乃至到一剎那,有漏和無漏的時間同時減少,用兩個部分是無漏,來熏一部分的有漏,這樣的修行叫雜熏修第四靜慮故。而熏修的程度,有軟品、中品、上品、上勝品、上極品的差別,所以往生到第四禪的五淨居宮,有這五種的不同。
7)復有超過五淨居天,大自在天所居住的地方。有大菩薩,到第十地圓滿的時候,才能生到大自在天那個地方,在那裏成佛。
aṣṭādaśa sthānāntarāṇi rūpa-dhātuḥ / brahma-kāyikā brahma-purohitā mahābrahmāṇo mṛdumadhyādhimātra-paribhāvitatvāt prathamadhyānasya / parīttābhā apramāṇābhā ābhā-svarā mṛdu-madhyādhimātra- paribhāvitatvād dvitīyasya dhyānasya / parītta-śubhā apramāṇa-śubhāḥ śubha-kṛtsnā mṛdu-madhyādhimātra-paribhāvitatvāt tṛtīyasya dhyānasya / an-abhrakāḥ puṇya-prasavā bṛhat-phalā mṛdu-madhyādhimātra-paribhāvita- tvāc caturthasya dhyānasya / asaṃjñikaṃ bṛhat-phala-paryāpannatvān na sthānāntaram āryā-sādhāraṇaṃ / pañca śuddhāvāsa-bhūmayaḥ a-bṛhā a-tapāḥ su-dṛśāḥ su-darśanā a-kaniṣṭhāś ca mṛdu-madhyādhimātratarādhi- mātratama-paribhāvitatvād vyavakīrṇa-bhāvitasya caturthasya dhyānasya / śuddhāvāsāṃś ca samatikramya maheśvara-sthānaṃ yatra daśa-bhūmi-sthā bodhi-sattvā daśamyā bhūmeḥ paribhāvitatvād utpadyante //

1.2.3.無色界
復次,無色界有四處所,或無處所。
[]復次,無色界有四個處所,就是:空無邊處天,識無邊處天,無所有處天,非想非非想處天。或者說沒有處所,就是沒有宮殿、也沒有身體,所以就說沒有處所。若說有處所,他若想要變現出來處所也是可以,所以從它的變現的色相來說,也可以說是有處所。從他的果報來說是無形相的,也可以說無處所。
ārūpya-dhātuś catvāri sthānāni / na vā kiñcit sthānāntaraṃ /