2013年10月16日 星期三

意地---7.十門

7.十門
復次,即前所說自性乃至業等五事,當知皆由三處所攝。謂由色聚故,心心所品故,及無為故。除餘假有法。
[]還是前面所說的那五科:自性、所依、所緣、助伴、作業等五事。等,表示包括五識相應地的事情也在內。這五種事完全的可以歸納成三種事情,屬於這三樣事情裏面。第一、色聚,就是地、水、火、風這一聚、一大堆。第二、心、心所這一類。第三、無為法。一切法在唯識裏邊綜合起來是五種法,色法、心法、心所法、不相應法、無為法。除餘假有法,就把不相應法除掉。色法,心、心所法和無為,都是有體性。假有法是沒有自體,所以把它簡除不算。
tad-etat-pañcākāraṃ vastu sva-bhāvādikaṃ karma-paryavasānaṃ tribhiḥ sthānaiḥ saṃ-gṛhītaṃ veditavyaṃ / rūpa-samudāyena citta-caitasika- kalāpena asaṃskṛtena ca / tad anyān prajñaptimano dharmān sthāpayitvā /

7.1.色聚
7.1.1.大種能為五因
今當先說色聚諸法。問:一切法生,皆從自種而起,云何說諸大種能生所造色耶?云何造色依彼、彼所建立、彼所任持、彼所長養耶?
[]現在先說明色聚諸法的事情,屬於地、水、火、風的一切法。聚,可以當積聚講,也可以當類講。問:世間上一切有為法的現起,都是從自己本身的種子生起的。貪心有他的種子,瞋心有瞋心的種子,眼識有眼識的種子,耳識有耳識的種子,每一法都是從他自己的種子現起。怎麼會說諸大種能生起所造色呢?所造的物質唯依四大種為依止處,為什麼呢?彼造色是大種所建立,為什麼呢?造色是彼四大種所任持,為什麼呢?造色是四大種來長養,增長、滋養它,才能夠繼續的存在,為什麼?
tatra rūpa-samudāye tāvat sarva-dharmāḥ sva-bījebhya utpadyante / tat kathaṃ / mahā bhūtāny upādāya rūpaṃ jāyata ity ucyate / kathaṃ ca teṣu niśritam upādāya-rūpaṃ bhavati / teṣu pratiṣṭitaṃ tair upastabdhaṃ taiś ca anubṛṃhitam iti /

答:由一切內外大種,又所造色種子皆悉依附內相續心。乃至諸大種子未生諸大以來,造色種子終不能生造色。要由彼生,造色方從自種子生,是故說彼能生造色,要由彼生為前導故。由此道理,說諸大種為彼生因。云何造色依於彼耶?由造色生已,不離大種處而轉故。云何彼所建立?由大種損益,彼同安危故。云何彼所任持?由隨大種等量不壞故。云何彼所長養?由因飲食、睡眠、修習梵行、三摩地等,依彼造色倍復增廣,故說大種為彼養因。如是諸大種望所造色有五種作用應知。
[]答:1)由一切內、外大種,生命體裏面的大種是內;器世間,世界是器世間是外。所造色的種子,也是有內、外之別。內外的大種和內外大種所造的色,都是有自己的種子。完全依附在阿賴耶識裏,是由阿賴耶識的種子變現一切大種及大種所造色。雖然都是阿賴耶識所現,但是有執受、不執受的不同。身體裏面有感覺的部分,是阿賴耶識所執受;其他不執受的,也依附在阿賴耶識裏邊。阿賴耶識是相續不斷,第一剎那乃至最後一剎那,一直是相續不斷。最後一剎那死,一剎那又生,一直的相續不斷。其他的前六識不是常相續。地、水、火、風諸大種子,沒有生出來地、水、火、風的現行以來。造色種子,不能現行生造色。就是諸大種子沒有生現行,造色種子不可以生現行。怎麼樣子才能生呢?要由四大的種子生出來現行以後,造色的種子才能生出現行。所以說,彼四大種能生所造的地、水、火、風。要由彼四大種先生起,在前面做導引,那麼所造色才能現起。由此道理,說諸大種,為彼造色的生因。
2)什麼是造色依於彼耶?因為所造的一切物質現起來以後,不可以離開四大種的地方而活動。就是四大種的種子先現起,占據一個地方,然後造色才現起,也就在四大種這個地方存在,遍滿四大種,和它和合在一起。所以四大種是它的依止處,不可以離開四大種單獨的存在。所以四大種是造色的依因。
3)什麼是彼所建立?由於四大種若遇見破壞的因緣,四大種受到傷害,叫損。益,若遇見相應、支持它的因緣,就得到好處。四大種損益,彼造色也一樣的受到損益,因此名為建立。
4)什麼是造色要彼大種所攝持?因為造色本身力量不夠,它要隨順大種的力量,由大種的力量來保護它,才能使令它的量不受到破壞,而不會損少、減少,叫做任持。
5)什麼是造色要由四大種來長養?四大種怎麼能夠得到增益呢?由於有飲食、三摩地、睡眠、修習梵行,四大種就得到增益。造色是以四大種為依止,所以造色也就加倍的就廣大起來、殊勝起來。如是諸大種,望所造色,由五種作用應知,就是生、依、立、持、養這五種因。這個身體裏面,同是地、水、火、風,但是其中有一個是主要一部分,就是四大種;次要的一部分就是四大種所造色,有這麼兩部分。
tathā hi / sarveṣām ādhyātmika-bāhyānāṃ bhūtānām upādāya-rūpāṇāṃ ca adhyātmaṃ cittasantatau bījāni sanniviṣṭāni / tatra tāvad upādāyarūpabījam upādāya rūpaṃ janayati yāvad bhūta-bījena bhūtāny ajanitāni bhavanti / bhūteṣu punar jāteṣu tad upādāya rūpaṃ sva-bījād eva utpadyamānaṃ tad upādāya jātam ity ucyate taj-jāti-pūrvaṅgamatvāt / evaṃ bhūtāny asya janakāni bhavanti / kathaṃ tan-niśritam upādāya rūpaṃ bhavati / tathā hi / utpannam upādāya-rūpaṃ bhūta-deśā-vinirbhāgeṇa pravartate / kathaṃ tat-pratiṣṭhitaṃ bhavati / mahā-bhūtānugrahopaghā taika-yoga-kṣematvāt / kathaṃ tad-upastabdhaṃ bhavati / tan-mātrā- vipraṇāśatayā / katham anubṛṃhitaṃ bhavati / āhāram āgagya svapnaṃ vā brahma-carya-vāsaṃ vā samādhiṃ vā tad-āśritaṃ bhūyo-bhāva-vṛddhi- vaipulyatāṃ gacchati / tat tad anubṛṃhitam ity ucyate / idaṃ ca upādāya-rūpe mahā-bhūtānāṃ pañcākāraṃ kāritraṃ veditavyaṃ //

7.1.2.極微無有分
復次,於色聚中,曾無極微生。若從自種生時,唯聚集生,或細、或中、或大。又非極微集成色聚,但由覺慧分析諸色極量邊際,分別假立以為極微。又色聚亦有方分,極微亦有方分,然色聚有分,非極微。何以故?由極微即是分,此是聚色所有,非極微復有餘極微,是故極微非有分。
[]復次,在地、水、火、風的色聚中,並沒有生出來一個極微。若地、水、火、風由無而有的時候,從它自己的種子現起,就是一下子就現出這麼多,是頓生,或者是一少部份、或者是中等、或者是一大部份。並不是現出極微,由極微再漸漸增多。所以,極微不是真實有。又,不是由極微少的物質逐漸的集成一大堆的物質。為什麼常常說到極微呢?只是由於這個人的覺知性的智慧分析這一切的諸色,由多分去一半,再分去一半,一直分到最後極量的邊際,分別到最後,不能再分析。由分別心假立一個名字,稱之為極微,極微是假立的名字,不是真實。又物質的聚集也是有方分。方,就是方所,這個地方就是有這麼多的色法。分,就是微細的一部份。色的聚集是很明顯的有方所、有存在的地方,也有很多很多的分、很多的微細的色法。那分析諸色極量邊際的時候,名之為極微,極微也是有方分。為什麼?極微只是大小不同、多少不同,它也是占據一個空間的、也是有方所示現。然而色聚有很多很多的部分,這些部分不是極微,為什麼?由於極微就是最微細的一部份,所以極微即是分。這一大塊、一大塊的地,是有很多的極微,是聚色所有。不是極微還可以再破壞成多少極微,因為已經分析到最後的邊際,不能再分析,所以它即是分。極微它不能再分析成為更多的極微,所以極微是沒有分。前面說有方分,是說它一定出現在一個地方,所以叫做方分;現在說非有分,就是它不能夠再分析成為更多的極微,所以叫做非有分。
na ca rūpa-samudāye kadācit paramāṇur utpadyate / utpadyamānas tu sva-bījāt samudāya eva utpadyate 'ṇur vā madhyo vā mahān vā / na ca punaḥ paramāṇubhiḥ samudāyaś cīyate / buddhyā tu parimāṇa-paryanta- paricchedataḥ paramāṇuḥ prajñapyate / tatra samudāyo 'pi sa-pradeśaḥ / paramāṇur api sa-pradeśaḥ / samudāyas tu sāvayavo na paramāṇuḥ / tat kasya hetoḥ / paramāṇur eva hy avayavaḥ / sa ca samudāyasya evāsti na paramāṇoḥ / punar anye paramāṇavaḥ / tasmān na sāvayavaḥ paramāṇuḥ //

7.1.3.不相離
又不相離有二種:一、同處不相離,謂大種極微與色、香、味、觸等,於無根處,有離根者,於有根處,有有根者,是名同處不相離。二、和雜不相離,謂即此大種極微,與餘聚集能造所造色處俱故,是名和雜不相離。又此遍滿聚色,應知如種種物,石磨為末,以水和合,互不相離,非如胡麻、綠豆、粟稗等聚。
[]又,極微是在一起而不分離,有兩種不同。
第一、同處不相離,在一起住而不分離。四大種的種子現行以後是一大塊,它是有極微一部分,一部分一部分的極微。與色、香、味、觸等的極微,和合在一起住。無根處,就是器世間,沒有眼、耳、鼻、舌、身、意,所以叫做無根處。這些大種極微,是離根的極微大種。有根處,就是生命體,有眼、耳、鼻、舌、身、意。生命體上的大種極微是有根。有根上面的大種極微是同處不相離,無根處,有離根者,也是大種極微同在一起不相離。
第二、和雜不相離,即此大種如地大極微,和其他的水、火、風大種極微。這些都是有能造、有所造。能造就是大種,所造的就是造色,同在一起,是名和雜不相離。又這個四大種先出現占據這個地方;然後,造色的地、水、火、風這個物質偏滿在四大種的物質這個地方。這樣的和合不相離是怎麼情形呢?就像種種的東西,用石磨磨成末,以水和合,四大種和四大種所造這些極微和合在一起的情形,互不相離。不是像胡麻、綠豆、或是粟、或者稗等和合在一起,那個和合是很容易分離。若是用機器把這麼多的物質弄成末,用水和合在一起,不容易分離。
dvividhaś ca avinirbhāgaḥ / ekadeśāvinirbhāgaḥ / tad yathā bhūtaparamāṇo rūpa-śabda-gandha-rasas praṣṭavyānām anindriya indriyavarjyānāṃ sendriye sendriyāṇām ekadeśāvinirbhāgaḥ /miśrībhāvāvinirbhāgaḥ punar ekadeśatvāt / tad yathā / tasmād eva bhūta-paramāṇos tad-anyasya samudāyasya bhūta- bhautikasya / tasya punaḥ kṛtsnasya rūpa-samudāyasya vividha-dravya-śilā- niṣpiṣṭāp-samāyukta-van miśrī-bhāvā-vinirbhāgo draṣṭavyo no tu tila-mudga- māṣa-kulattha-rāśivat /

又一切所造色,皆即依止大種處,不過大種處量。乃至大種所據處所,諸所造色還即據此。由此因緣,說所造色依於大種,即以此義,說諸大種名為大種。由此大種,其性大故,為種生故。
[]又,一切大種所造的物質,完全是依止大種所在之處,不能越過四大種存在的處所的數量,不能超過這個範圍。數量,輕重也是量,長短也是量,或者它所容受的量。就是所造的物質,不能超越大種的範圍,不能和它相離。乃至在造色沒有生起的時候,先是大種的種子生起現行;生起現行的時候,先占據一個地方。然後諸所造色才出現,並不是到別的地方,還是住在大種的地方,和它不相離。由這樣的原因,說所造的物質是以大種為依止處。就是根據這樣的道理,說諸大種名為大種的名字。由此大種,它的體性很廣大,一切所造的物質都是以四大種為依止處,這叫做大,也叫造。大種生以後,造色才能生起,這叫做種。
sarvaṃ ca upādāya-rūpaṃ mahā-bhūta-deśāśritam eva na mahā-bhūta-deśam atiricya vartate / yāvan mahābhūtena deśo 'vaṣṭabdhas tāva anupādāya- rūpeṇa / ato 'pi mahā-bhūtā-śritam upādāya-rūpam ity ucyate / ata eva ca mahābhūtānāṃ mahābhūtam iti saṃjñā / mahatvena bhutatvān mahābhūtaṃ //

7.1.4.色聚諸事
復次,於諸色聚中,略有十四種事。謂地、水、火、風、色、聲、香、味、觸、及眼等五根,除唯意所行色。一切色聚有色諸根所攝者,有一切如所說事界。如有色諸根所攝聚,如是有色諸根所依大種所攝聚亦爾。所餘色聚,除有色諸根,唯有餘界。
[]復次,在一切的物質裏邊都是一聚一聚,一堆一堆,從它的要義上來說,有十四種事情。哪十四種呢?地、水、火、風,這是四種。色、聲、香、味、觸,這是五種。眼、耳、鼻、舌、身,這五根。但是有內、外之別。內色裏邊有意所行色,就是第六意識它所活動的所緣境,也有色法。這裏面不說,所以意所行色要除掉。意所行色是什麼呢?就是法處所攝的律儀色、不律儀色及定果色,這三種色。律儀色,就是歡喜學習十善法。或者受三皈五戒,或者是八戒,或者是沙彌戒、沙彌尼戒,乃至比丘、比丘尼戒,就叫做律儀色,就是內心裏面有堅定的願意:我要持戒,我要受持這樣的戒。因為有這樣的意願,身、口、意活動的時候,就受到約束,叫做律儀色。什麼是非律儀色?就是不律儀色,以殺、盜、淫、妄各式各樣的事情為他的職業。定果色,也名為定自在所行色。定自在是什麼呢?就是得到色界四禪,不染著於定,成就淨禪以上的四禪,這樣的大威德定,叫做定自在。由這樣的定自在,心裏面所變現出來的一切的色法,叫做定自在所行色。這個色法,也是意識所緣的色法,也就是意所行色。一切的色聚裏邊有色諸根所攝者,就是有情,有情的眾生有眼、耳、鼻、舌、身、意諸根,而現在說有色諸根,就是前五根,它裏面所攝取的那些色法,有一切如前所說的那十四種事。界,在這裏就是因的意思。用這十四種因組成有色的諸根。有色諸根所攝的聚,色聚裏面有這麼多的色。有色諸根,就是五淨色根;他所依止的大種,就是扶根塵。它裏面所攝聚,裏面的成份也是這樣子,有十四種事。內色所剩餘的色聚,就是器世間。外邊的器世界要揀出去有色諸根的這種色,就是去掉眼、耳、鼻、舌、身這五根,只有剩餘的九種事。
tāny etāni rūpa-samudāye samāsataś caturdaśa dravyāṇī bhavanti / tad yathā pṛthivy āpas tejo vāto rūpa-śabda-gandha-rasa-sprapṛyāni cakṣurādīni ca rūpāṇi pañcendriyāṇi sthāpayitvā mano-gocaram eva rūpam tatra rūpa- samudāyo rūpīndriya-saṃgṛhītaḥ sarvo yathā-nirdiṣṭa-dravya-dhātukaḥ yathā rūpīndriya-saṃgṛhīta evaṃ rūpīndriyāśraya-mahā-bhūta-saṃgṛhitaḥ / tad-anyas tu samudāyo rūpīndriyāṇi / sthāpayitvā tad-anya-dhātukāḥ //

又約相攝有十四事,即由相攝施設事極微。若約界攝,隨於此聚有爾所界,即說此聚爾所事攝。若約不相離攝,或內、或外所有諸聚,隨於此聚中,乃至有爾所法相可得,即說此聚爾所事攝應知。
[]又每一法本身有它的體性,就說有這種事情,這叫做相攝,有十四種事。就是由於每一法有它本身的體相,就根據這裏假立名字為眾多的極微。若是彼此不相離,地、水、火、風,色、聲、香、味、觸,這些事情彼此不相離。若按照這個立場來解釋,就是內、外二種攝都在這個範圍內的所有的色聚。隨於此色聚中,乃至有那麼多的法的自相可得,即說有那麼多的事極微在裏邊。譬如說眼色聚裏面,有眼、身,地、色、香、味、觸,有七法不相離。有那麼多的法相可得,就是有那麼多法可得。若約組成每一色聚的因素來說,眼色聚包括水、火、風的時候,就是十法。隨於此聚有爾所界,就說此色聚,有那麼多的事極微。眼、耳、鼻、舌,都是有十法。但是身只有九法。
tatra lakṣaṇa-saṃgraheṇa caturdaśa etāni dravyānṇi bhavanti / lakṣaṇa- saṃgraham eva ca upādāya dravyaparamāṇuprajñaptiḥ / dhātu-saṃgraheṇa punar yaḥ samudāyo yāvad dhātukaḥ sa tāvadbhir dravyaiḥ saṃgṛhīto vakṭavyaḥ // avinirbhāga-saṃgrahaḥ punar yāvanto dharmā lakṣaṇato yasmin samudāya upalabhyante tāvadbhir dravyais tasya samudāyasya saṃgraho veditavya ādhyātmike vā bāhye vā samudāye /

所以者何?或有聚中,唯一大種可得。如石、末尼、真珠、琉璃、珂貝、璧玉、珊瑚等中,或池、沼、溝、渠、江、河等中,或火焰、燈燭等中,或四方風輪有塵、無塵風等中。或有聚中,二大種可得。如雪、濕、樹、葉、花、果等中,或熱末尼等中。或有聚中,三大種可得。如即熱樹等中,或動搖中。
[]為什麼會有這麼多的不一樣呢?或者有這樣的色聚裏邊,只有一個大種。譬如石、末尼,或者真珠、琉璃、珂貝、璧玉、珊瑚等中,這些物質裏邊只有一個大種,就是地大種。或池、沼、溝、渠、江、河等中,只有一個水大種。或火焰、燈燭等中,只有火大種。或四方的風輪,有塵、無塵風等中,無塵風只有一個大種。或有聚中,二大種可得,如雪、濕、樹、葉、華、果等中,水大種,加一個地大種。或熱末尼等中,就是有地大種,還有火大種。或有聚中,三大種可得,如即熱樹等中,樹木本身有地、有濕,又有個熱,就是三個大種。或動搖中,就是有地、有水、有風。
tathā hi / kvacit samudāya ekam eva bhūtam upalabhyate / tad yathā pāpāṇa-muktā-vaidūrya śaṅkha-pravāḍādiṣu utsa-saras-tadāga-nadī- prasravaṇādiṣu arciḥpradīpolkādiṣu pūrvadakṣiṇa-paścimottara-vāyu- maṇḍala-sarajaskā- rajaska-vāyvādiṣu ca / kvacid dvayam upa-labhyate / tad yathā himārdra-vṛkṣa-parṇa-puṣpa- phalādiṣu tapteṣu vā punar maṇy-ādiṣu / kvacit trayam upalabhyate / tad yathā /tapteṣu teṣv eva vṛkṣādiṣu samīriteṣu vā punaḥ / kvacic catuṣṭayam upalabhyate / tad yathā / ādhyātmikeṣu rūpa-samudāyeṣu /

或有聚中,四大種可得。謂於內色聚中。如薄伽梵說:於各別內身,若髮毛等乃至糞穢,是內地界。若小便等,是內水界。若於身中所有煖等,是內火界。若上行等風,是內風界。如是若於此聚彼相可得,說彼相為有。若不可得,說彼相為無。
[]或有聚中,四大種可得,就是在生命體的這個物質聚裏面。如佛陀這麼說:在生命體裏面,有各別不同的大種在身裏面。若像人的身體裏面髮,或者毛,乃至糞穢等,這是屬於內地界。若小便等,是內身的水界,水的大種。若於身中所有暖等,是內火界。若上行等風,是內風界,氣的流動,這是屬於內風界。這樣,若於此色聚裏邊,有彼四大種的相可得,就說有這麼多的大種。若不可得,說彼相為無,或者是只有一種,或者是有二種,或者有三種,或者有四種。
yathā uktaṃ bhagavatā yad adhyātmaṃ pratyātmaṃ keśādayaḥ purīṣa- paryavasānāḥ ayam ādhyātmikaḥ pṛthavī dhātuḥ / prasrāvādir ab-dhātuḥ / yena ayaṃ kalpa-ātapyate santapyate yasya ca utsadatvāj jvarita iti saṃkhyāṃ gacchati sa tejo-dhātuḥ / ūrdhvaṃ-gamādayo vā [?]yato vāyu- dhātur iti // [evaṃ] yad yatrā upalabhyate tat tal lakṣaṇena vidyate / yan na upalabhyate tan na asti /

7.1.5.諸色相續和間斷
復次,聲於一切色聚中,界故說有,相即不定,由現在方便生故。風有二種,謂恒相續,又不恒相續。恒相續者,謂於彼彼聚有恒旋轉風。不恒相續者,謂旋風及空行風。
[]復次,聲音在一切色聚裏面,是四大的振動才有聲音。在一切色聚中,因為四大是發出聲音的因,所以,一切四大裏面都有聲音。由因而發出來的聲音的相狀,就不決定。雖然有發出聲音的因緣,若沒和合的時候,就沒有聲音。若是現在因緣和合,才能夠隨順這個情況生出來聲音。有因緣就有聲音,沒有因緣聲音就不現,所以不決定。風有二種,謂恒相續,及不恒相續。恒相續的風,就是在各式各樣的色聚裏面,有常、不間斷地旋轉的風。在人來說,最明顯的就是氣息。不恒相續的風,就是旋轉的風,一方面旋轉,一方面向前進。以及在虛空裏走動的風,這些是不常相續。
śabdaḥ sarvasmin rūpa-samudāye dhātutaḥ / lakṣaṇataḥ punaḥ kvacit pratyutpanna-prayogo janitatvāt / vāyur api dvi-vidhaḥ sthāvara-santatir a-sthāvara-santati[ś ca] / [tatra sthāvara-santati]r yas teṣu teṣu samudāyeṣu yantra-vāhī/ a-sthāvara-santatiḥ punar maṇḍala-caro 'ntarikṣa-caraś ca //

又闇色、明色,說名空界及孔隙。又諸闇色恒相續者,謂世界中間;不恒相續者,謂於餘處。如是明色恒相續者,謂於自然光明天中;不恒相續者,謂於餘處。又明闇色,謂於顯色增聚應知。
[]又,有闇色、有明色,就是說虛空界不是明、就是暗。空界,是廣大的空界,還有一些狹小的空界,叫做孔隙。又諸暗色恒相續者,就是世界中間,暗色是恒相續。什麼是世界中間?第一種,世界的成、住、壞、空中,空的時候,是沒有光明,黑暗。第二種,三千大千世界之間,日月的光所照不到的地方,也是黑闇。什麼是不恒相續?雖然有黑暗,不是常相續。世界中間,那個地方不是有情居住的地方,現在謂餘處,就是有情居住的地方。暗色有恒相續、不恒相續,明色也是。什麼是明色恒相續?就是果報自然有光明的天,光明是常相續。什麼是不恒相續?就是在其他的地方,就像人間的人,光明是不恒相續。又,明色和暗色,是指什麼說的呢?就是青、黃、赤、白這些顯色的增聚,來說明色、暗色。光明來的時候,這些青、黃、赤、白在我們的分別心上出現,這叫做顯色增聚。
tatra andha-kāra-rūpam āloka-rūpaṃ ca ākāśa-dhātur ity ucyate / tat punar andha-kāra-rūpaṃ sthāvaraṃ lokāntarikāsu / asthāvaram anyatra / evam āloka-rūpaṃ sthāvaraṃ svayam-prabheṣu deveṣu / a-sthāvaram anyatra / sa ca āloko 'ndha-kāraś ca varṇādhika-samudāyo draṣṭavyaḥ /

7.1.6.約諸種辨
又由依止色聚種子功能故,若遇相似緣時,或小聚無間大聚生,或大聚無間小聚生。由此因緣,施設諸聚有增有減。如經言:若堅、堅攝、近攝、非近攝、執受、乃至廣說。堅云何?謂地。堅攝云何?謂彼種子。又堅者,即彼界。堅攝者,謂髮毛等,或土塊等。近攝云何?謂有執受。執受云何?謂內所攝。非近攝云何?謂無執受。無執受云何?謂外所攝。又心心所所執種子,名近攝,名執受。與此相違,名非近攝,名非執受。又隨逐自身故,名近攝、執受,如前說。如是水等界,如理應知。
[]又由於依止色聚種子的功能,一切的色法都是由種子的功能出現,才有色法的出現。若遇相似的緣的時候,就是和他是同一類的叫做相似。原來色聚是小小的,現在遇見同一類的增上緣,小的色聚就變成大的色聚,或大聚無間小聚生。一切的色聚由於相似的因緣的關繫,說這些色聚有時候增,有時候減。就像經上說:若堅、堅攝、近攝、非近攝、執受,乃至廣說。1)堅是什麼意思呢?就是指地大。2)堅攝是什麼是呢?就是地大的種子,它是屬於地大的種子。又堅,就是四大種,是能造。堅攝,就是四大種所造,所造的色法。或是髮毛、或土塊等。髮毛是正報,土塊等是依報,器世間的事情。3)近攝是什麼?就是有執受。近,就是心法,就是阿賴耶識和前六識。色聚和心相親近,在一起,叫做執受。心法寄托在色法上,就叫做執受。4)執受是什麼?內所攝。內,說是心也可以,說色也是可以,就是有情正報的身體,這個身體是和心在一起,屬於這一部分的,就叫做執受,也叫做近攝。5)非近攝是什麼?就是沒有執受。6)沒有執受是什麼?就是生命體以外的世界,屬於這一部分的色法,就叫做外所攝。又心、心所法所執的種子叫做近攝,就是心、心所法所寄托的地方,指種子,阿賴耶識才有這種能力,叫做近攝,也叫做執受。不與心、心所法在一起,那一切的色法,就是非近攝、非執受。又隨逐自身,就是心常與自己身體常不相離,就叫做近攝,也叫做執受。像前邊說的執受這些意思。水、火、風,如前面道理也是這樣子。或者約種子現行來解釋,或者能造所造來解釋,約執不執來解釋,約共不共來解釋,道理是一樣,可以這樣注意。
citta-sanniviṣṭasya ca rūpasamudāyabījasya sāmarthyād ubhayam apratyaya- sānnidhye kadācid aṇukasya samudāyāsyan-antaraṃ mahataḥ samudāyasya prādur-bhāvo bhavati / kadācit punar mahato 'n-antaram aṇukasya / khakkhaṭatvaṃ katamat / pṛthivī / khara-gataṃ katamat / yat tad bījaṃ / punaḥ khakkhaṭaṃ sa eva dhātuḥ / khara-gataṃ keśādi loṣṭādi vā // upagataṃ katamat / yad upāttam ādhyātmikaṃ // anupāgataṃ katamat / yad an-upātta-bāhyaṃ // punaś citta-caitasair bījam upagataṃ lakṣaṇam upāttaṃ / etad viparyayād an-upagatam an-upāttaṃ / punar upagata-[m upāttaṃ]m ātmana upagamanāt / upāttaṃ pūrva-vat / evam ab-dhātv ādayo yathā-yogaṃ draṣṭavyāḥ //

7.1.7.於一切色中具大種
又於一切色聚中,一切時具有一切大種界。如世間現見乾薪等物鑽即火生,擊石等亦爾。又銅、鐵、金、銀等,極火所燒,即銷為水。從月愛珠,水便流出。又得神通者,由心勝解力,變大地等成金、銀等。
[]又於一切的物質聚裏面,一切時都是具有一切大種,地、水、火、風都是具足。如世間上現在就看得見的事情,像乾薪這一類的東西,鑽它的時候,就會生出火來。擊石也會冒火,也是如此。又銅、鐵、金、銀等,為極高的溫度所燃燒的時候,銅、鐵、金、銀就變成水。所以是有火,也有水。月愛珠對著月亮的時候,水就會流出來。
修學禪定得到四禪,再修神通,成就神通的人,入定的時候,內心有強大的觀想的力量,就把大地變成金、變成銀,乃至變成大河,隨他的觀想的力量而轉變。可以證明一切色聚中都有四大種。
tatra sarvasmin rūpa-samudāye sarveṣāṃ mahā-bhūtānāṃ dhātur-vidyate sarva-kālaṃ / tad yathā dṛśyate śuṣkāt kāṣṭād abhimathyamānād agnir jāyate / tathā pāṣāṇa.....agnir jāyate] / tathā loharūpya-suvarṇādīnāṃ pragāḍhāgni- samprataptānāṃ dravata utpadyate / tathā candra-kāntād apām evam ṛddhim ataś cittādhimokṣa-vaśāc ca pṛthivy-ādīnāṃ suvarṇādīnāṃ ca prādur-bhāvo bhavati //

7.1.8.三類色聚差別
又色聚有三種流轉,一者、長養。二者、等流。三者、異熟生。長養有二種,一、處遍滿長養。二、相增盛長養。等流有四種,一、長養等流。二、異熟等流。三、變異等流。四、自性等流。異熟生有二種,一、異熟體生名異熟生。二、從異熟生名異熟生。
[]又色聚中有三種流轉,第一、長養的流轉,第二、等流的流轉;第三、異熟生的流轉。
1)長養,就是增長廣大,有兩種不同。一、處遍滿長養,就是在那個地方,一切色法增長廣大到達周遍圓滿。二、相增盛長養,就是表現於外的相貌,看上去很殊勝、很榮華、很滋潤、很光澤,叫做長養。處遍滿是約體積說,相是約它表現於外的相貌。
2)等流,就是平等地相續下去,有四種不同。一、長養等流,就是繼續地得到滋養,它才能夠平等地相續下去。二、異熟等流,就是前一生的業力得到現在的果報,果報的力量能使令它前後相續下去。長養是現在,異熟是過去。三、變異等流,前面是那樣變異,後面也是繼續變異。四、自性等流,就是那件事的本身就能平等地相續。
3)異熟生有二種不同。一、異熟體生,名異熟生。異熟體就是果報的自體,因業力而出現,叫做異熟生。就是由前生的業力,能夠引導你到人間,到天上。二、從異熟生,名異熟生。就是從阿賴耶識生出來。譬如說這個前六識,要由阿賴耶識裏面的六識的種子才能生出來,這也叫做異熟生。
tasya khalu punaḥ rūpa-samudāyasya tribhiḥ srotobhiḥ pravṛttir bhavaty aupacayikena naiṣyandikena vipāka-jena ca / tatra upacayikaṃ dvi-vidhaṃ deśa-vyāptaupacayikaṃ lakṣaṇa-puṣṭaupacayikaṃ ca / naiṣyandikaṃ [catur- vidhaṃ] / upacaya-naiṣyandakaṃ vipāka-naiṣyandikaṃ vikāra-naiṣyandīkaṃ prakṛti-naṣyandikaṃ ca vipāka-jaṃ [dvi-vidhaṃ] vipākatvena ca jātaṃ vipākajaṃ / vipākāc ca jātam vipākajaṃ //

7.1.9.色聚依六處轉
又諸色聚,略說依六處轉。謂建立處、覆藏處、資具處、根所依處、根處、三摩地所行處。
[]又一切的色聚,主要是生命體的這個色聚,略說要依靠六個地方,才能夠繼續地活動。第一、建立處,就是這個世界,是一切色聚所依止的地方。第二、覆藏處,就是所居住的房舍,可以保護他。第三、資具處,就是生活所需。第四、根所依處,這個色聚就是根,這個根是以扶根塵作為他的依止處。第五、根處,就是說淨色根裏面主要是地大,水大種、火大種、風大種要以地大來做依止,才能發生作用。所以,根處指地大。第六、三摩地所行處,就是法處所攝色,也是一種依止處。總之,建立處、覆藏處、資具處,這是生命體以外的色法。根所依知、根處,這是生命體本身的色法。三摩地所行處,這是法處所攝色。
sa ca rūpa-samudāyo 'bhisamasya ṣad sthānāni niṣritya pravartate / pratiṣṭā- sthānaṃ nilaya-sthānam upakaraṇa-sthānam indriyādhiṣṭhānam indriya- sthānaṃ samādhi-gocara-sthānaṃ //

7.2.相應品
7.2.1.以一切辨五位的心所
復次,於心心所品中,有心可得,及五十三心所可得。謂作意等,乃至尋伺為後邊,如前說。問:如是諸心所,幾依一切處心生、一切地、一切時、一切耶?答:五。謂作意等,思為後邊。幾依一切處心生、一切地,非一切時、非一切耶?答:亦五。謂欲等,慧為後邊。幾唯依善,非一切處心生,然一切地,非一切時、非一切耶?答:謂信等,不害為後邊。幾唯依染污,非一切處心生、非一切地、非一切時、非一切耶?答:謂貪等,不正知為後邊。幾依一切處心生,非一切地、非一切時、非一切耶?答:謂惡作等,伺為後邊。
[]復次,於心、心所這一品類法中,觀察的時候,有眼識乃至阿賴耶識可得,而心接觸到一切境界的時候,又是各式各樣的差別相貌的作用,有五十三個心所法可得。哪五十三個呢?就是作意、觸、受、想、思,乃至最後邊的心所叫做尋、伺,如前面已經說過。
1)問:這麼多的心裏活動的差別相,有幾個心所在善、染污、無記這三個地方,都能活動?有幾個心所在一切地它都能活動呢?一切地,就是有尋有伺地、無尋唯伺地、無尋無伺地。有尋有伺地,就是欲界、初禪。中間禪,就是初禪和二禪之間那個禪,就是無尋有伺地。二禪以上,就是無尋無伺地。幾個心所一切時都能活動呢?一切時,就是過去、未來、現在相續地流轉。這樣,遍一切處、遍一切地、遍一切時,普遍一切的都相應,能夠活動,這叫做遍行。有幾個心所能夠遍行呢?答:作意、觸、受、想、思,這五個心所,遍一切處、遍一切時、遍一切地都能活動,都是相應。
2)有幾個心所依一切處心生、一切地也可以活動,而不是一切時,也不是一動一切動?答:也是有五個,欲、勝解、念、定、慧,這五個有這個作用。
3)幾個心所唯獨是依於良善的境界才能活動?不是一切處都可以活動?然而一切地,也不是過去、未來一切時,受到限制。有多少心所是屬於這一類性質的呢?答:就是信、慚、愧,最後的心所是不害。
4)幾個心所唯獨是在染污的境界上可以活動,而不是一切處心生的、也不是一切地的、也不是一切時、也不是一切都是相應的?
答:貪、瞋、癡、慢、疑,最後是不正知。
5)幾依一切處心生,非一切地、非一切時、非一切耶?答:謂惡作等,伺為後邊。
tatra citta-caitasa-kalāpe cittaṃ ca upalabhyate caitasāś ca tripañcāśad upala-bhyante / tad yathā manas-kārādayo vitarka-vicāra-paryavasānā yathānirdiṣṭhāḥ /eṣaṃ caitasānāṃ dharmāṇaṃ kati sarvatra citta utpadyante sarva-bhūmike sarvadā sarve ca / āha / pañca manas-kārādyāś cetanāparya- vasānāh / kati / sarvatrotpadyante sarva-bhūmike na ca sarva-dā na sarve / pañca eva śraddhādayaḥ prajñā / vasānāḥ kati kuṣala eva na sarvatra / api tu sarva-bhūmike na sarvadā na sarve // śraddhādayo 'hiṃsā-paryavasānāḥ / kati kliṣṭa eva na sarvatra na sarva-bhūmike na sarvadā na sarve / rāgādayaḥ saṃprajanya-paryavasānāḥ // kati sarvatra no tu sarva-bhūmike na sarvadā na sarve /kaukṛtyādayo vicāra-paryavasānāḥ //

7.2.2.依根境等諸識生
復次,根不壞,境界現前,能生作意正起,爾時從彼識乃得生。云何根不壞?謂有二種因:一、不滅壞故。二、不羸劣故。云何境界現前?謂或由所依處故,或由自性故,或由方故,或由時故,或由顯了不顯了故,或由全分及一分故。若四種障所不障礙,亦非極遠。謂覆蔽障、隱沒障、映奪障、幻惑障。極遠有二種謂處所極遠、損減極遠。
[]復次,這麼多的心所法,若活動的時候,第一個條件,它所依賴的六根,要不壞才可以。第二條件,它活動的時候,一定有個所活動的境界,這個境界要現前它才能活動。這是第二條件。第三個條件,心法要生起的時候,一定要先有作意來警覺它,這個心所法才能夠生起。那個時候,識才能夠現起,才能活動。
1)什麼是根不壞?根,就是前五根、第六意根。有兩種原因,有兩種情況,叫做根不壞。一、不滅壞,就是不能完全滅壞。二、不羸劣,就是不是不強壯,不是沒有力量。
2)什麼是境界現前?a)或者是從所依處上得到所緣境,依止處就是現前生活的一切境界。包括有情的世間與無情的器世間。b)或由自性故,就是遍計所執性、依他起性、圓成實性,三種自性,三種自性也是所緣境。c)或由方故,就是處所,東、西、南、北、四維上下這個地方,這是所緣境。d)或由時故,就是春、夏,春天的時候,看著這個境界為所緣境。e)或由顯了不顯了故,所緣境有顯了的所緣境、有不顯了的所緣境。顯了的所緣境,應該說是依他起的境界;不顯了,是遍計所執的境界。或者有的境界很粗顯,就是顯了,有的境界很隱微,就是不顯了。e)或由全分及一分故。那一件事的全部,叫做全分;或者只取得其中的一少分,就叫做一分。若四種障所不障礙,也不是很遠,這就叫做現前。若有障礙,就是沒現前;沒有障礙,但是太遠也不能現前。沒有障礙,又非極遠,境界就是現前。哪四種障礙?一、覆蔽障,就是蓋住,境界不現前。譬如太陽沒出來,月亮也沒有,都是黑,把所有的境界都覆蓋,這叫做覆蔽障。若是有無明,就不見諸法實相,也叫覆蔽障。二、隱沒障,或是吃藥,或者持咒,能隱沒。三、映奪障,就是強大的力量把弱小的力量掩蔽住。譬如星辰白天也是有,但是給太陽光奪去。四、幻惑障,幻術能迷惑,使令看不見事的真相。沒有這四種障的時候,境界就現前。極遠,有兩種極遠,處所極遠、損減極遠。處所極遠,就是那個境界很遙遠,眼、耳、鼻、舌、身、意的力量不夠,就是不能夠緣到那個境界,境界就是不現前。或者說是時間極遠,這個處所不是今天,或者時間是未來,也是不現前。損減極遠是什麼呢?譬如說色聚,用覺慧分析,逐漸地它分析成為極微,叫損減。極微不是肉眼所見的,要聖人的慧眼、法眼、佛眼才能見。
tatrendriyam aparibhinnaṃ bhavati / viṣaya ābhāsa-gato bhavati / tatas taj-je manaskāre pratyupasthite vijñānasya utpādo bhavati // katham indriyam aparibhinnaṃ bhavati / dvābhyāṃ kāraṇābhyāṃ / avināśato 'mandī-bhāvataś ca // kathaṃ viṣaya ābhāsagato bhavati / tad yathā / adhiṣṭhānato vā svabhāvato vā deśato vā kālato vā vyaktāvyaktato vā sakala- vastv-eka-deśato vā / sa cec caturbhir āvaraṇair anādṛto bhavati / na ca viprakṛṣṭaḥ / avacchāda-nīyenāvaraṇena antardhāpanīyena abhibhavanīyena saṃmohanīyena ca dvābhyāṃ vipra-karṣābhyāṃ deśa-viprakarṣato 'pacaya- vipra-karṣataś ca //

云何能生作意正起?由四因故:一、由欲力。二、由念力。三、由境界力。四、由數習力。云何由欲力?謂若於是處心有愛著,心則於彼多作意生。云何由念力?謂若於彼已善取其相、已極作想,心則於彼多作意生。云何由境界力?謂若彼境界,或極廣大、或極可意,正現在前,心則於彼多作意生。云何由數習力?若於彼境界已極串習、已極諳悉,心即於彼多作意生。若異此者,應於一所緣境,唯一作意,一切時生。
[]什麼是能生作意正起?由四個原因,心才能生起活動。第一、由欲力,第二、由念力,第三、由境界力,第四、由數習力。
1)什麼是由欲力?欲,就是希望。對這個地方心裏有愛著心,有染著心,心就是一次又一次在那個地方起心動念,常常的會想念這件事。就是對境界有愛著心,而後心常常的憶念,常常生心。
2)什麼是由念力?若是這個人對於那件事,已經善取其相,已經用很大的力量、很多的時間、很多的心力,取那個相貌,心對於那個境界常常的會現前。因為熏習的力量太強,印象太深刻,所以也會多作意生。
3)什麼是由境界力?那個所緣的境界,或者是非常的廣大,容易注意到,或者非常的令你滿意,也容易去注意。廣大的,或者是極可意的,正顯現在前,心就容易想到它。
4)什麼是由數習力?就是數數,一次又一次的學習,一次又一次的熏習過。若是內心對於那種境界,已經極多、極善巧的串習,串習就是連續不斷地學習這件事,對於那件事的內容,特別地熟悉、明了,心就會常常作意。欲力,是指未來。念力,是指過去。境界力,是現在的情形。數習力,是通於三世。若是不同於前面這四種作意正起,就會在一個所緣境上只有一個作意,這樣子心裏的活動就受到限制。事實上是我們的心是無限制的、自由的活動的,隨時有不同的作意,引起不同的心理活動。
kathaṃ taj-jasya manas-kārasya prādur-bhāvo bhavati / caturbhiḥ kāranaiḥ / chandabalena smṛtibalena viṣayabalena abhyāsabalena ca // kathaṃ chanda- balena / yatrānunayo bhavati cetasas tatra abhogo bahutaram utpadyate / kathaṃ smṛti-balena / yatra … taraṃ nimittaṃ bhavati / suṣṭhutaraṃ ca citrīkṛtam bhavati / tatra abhogo bahutara utpadyate //kathaṃ viṣayabalena / yatra viṣaya audārikataro vā manāpataro vā pratyupasthito bhavati tatra abhogo bahutara utpadyate // katham abhyāsa-balena / yat saṃstutataraṃ bhavati paricitataraṃ tatrābhogo bahutara utpadyate / anyathā tv ekasminn ālambana eka-prakārasya eva manas-kārasya nitya-kālam utpattiḥ syāt /

7.2.3.心生次第
又非五識身有二剎那相隨俱生,亦無展轉無間更互而生。又一剎那五識身生已,從此無間,必意識生。從此無間,或時散亂,或耳識生,或五識身中隨一識生。若不散亂,必定意識中第二決定心生。由此尋求、決定二意識故,分別境界。
[]又,眼識、耳識、鼻識、舌識、身識這五個識的體性,只有一剎那,不可能有二剎那連續同時的活動,沒有能力相續地隨轉。前五識只有一剎那就過去,第二剎那就不是。但是,也不能夠展轉地,不間斷,五識相互生起。因為各有各的自性、所依、所緣、助伴、作業,所以就沒有一定的次第。又,前五識和外面的境界接觸,一剎那間就生起來,從這一剎那不間斷地,沒有間隔,決定是第六意識生起。這樣一剎那的五識就是率爾心,第二剎那意識生,這就是尋求心。從第二剎那無有間隔,在第三剎那的時候,或者這時候散亂,因為尋求的時候,不專注,心就改變緣別的事情,所以就是散亂。或者是耳識現起,或者就是五識身裏面,那一個有因緣和合,就出現那一個識。若是第六意識生起以後,沒有散亂,必定意識中第二剎那,決定心生。由此尋求、決定二個意識的關繫,分別所緣境界。
na ca asti pañcānāṃ vijñāna-kāyānāṃ saha dvayoḥ kṣaṇayor utpattiḥ na apy anyonya-samanantaram anyonyotpattiḥ / eka-kṣaṇotpannānāṃ pañcānāṃ kāyavijñānānām anataraṇ manovijñānam avaśyam utpadyate / tad- anantaraṃ kadācid vikṣipyate / tataḥ śrotra-vijñānaṃ vānyatamānyatamad vā pañcānāṃ vijñāna-kāyānāṃ/ sa cen na vikṣipyate / tato mano-vijñānam eva niścitaṃ nāma / tābhyāṃ ca niścitaparyeṣakābhyāṃ manovijñānābhyāṃ sa viṣayo vikalpyate //

又由二種因故,或染污,或善法生。謂分別故,又先所引故。意識中所有,由二種因。在五識者,唯由先所引故。所以者何?由染污及善意識力所引故,從此無間於眼等識中,染污及善法生;不由分別,彼無分別故。由此道理,說眼等識隨意識轉。如經言:起一心,若眾多心。云何安立此一心耶?謂世俗言說一心剎那,非生起剎那。云何世俗言說一心剎那?謂一處為依止,於一境界事,有爾所了別生,總爾所時,名一心剎那。又相似相續,亦說名一,與第二念極相似故。
[]又第六意識,由於二種原因,或者是染污,或者是善法生起來,染污就是煩惱心所。哪兩種呢?一、分別故,對情況不太明白,要觀察、想一想,就叫做分別。二、先所引,就是前一剎那的心已經明白那個情形,第二剎那、第三剎那就隨著第一剎那的情況相續下來,叫做先所引,就是等流。前面是染,它隨著也是染污;前邊是清淨,也隨著清淨。第六意識的所有的活動,兩種原因完全具足。若在五識,是由前一剎那的導引,它才能夠這樣認識,不具足分別。為什麼呢?五識的了別性,是由染污的意識、由不染污的善意識的力量所導引故,它才能繼續地了別這個境界。從前一剎那意識的導引,中間沒有間隔,於眼識、耳識、鼻識、舌識、身識前五識中,或者是染污生起,或者是善法生起。前五識的活動,不是由於它自己有能力分別,因為彼前五識沒有這個獨立的能力,能判斷、觀察。由於這個道理,所以說眼等五識只能隨順第六意識活動。像經上說,生起來一剎那心,或者是生起眾多剎那心。用什麼道理來安立這一剎那心的含義呢?就是按照一般世俗的情況來說,不是約特別殊勝的道理說。一心剎那這句話的含義,不是約生起的這一剎那講。什麼是世俗言說一心剎那?第一義、一處為依止,六處,就是內六根,這六處為六識做依止,現在是六處中任一處。於一境界事,外境就是色、身、香、味、觸、法六種,其中某一個境界的事情。處,是識的依止處。境界,是識的所緣。或者某一處、某一境界,隨各別的情況,有那麼多的識生起來,總起來,那麼多的時間,叫做一心剎那。假設拜佛的時候,見到佛生恭敬心,就是誠意的時間的生起,不管是眼識乃至意識,那麼多的時間就叫做一心剎那。事實上,在這裏面有很多剎那。第二義、又,前一剎那的心境,和後一剎那的心境,是相似的,彼此沒有差別。這一念的誠心,經過多少剎那,一直地很誠懇,也叫做一心剎那。為什麼呢?就是前一剎那的念,和後一剎那的念極相似故,沒有差別,相似到極點,所以叫做一心剎那。
tatra dvābhyāṃ kāraṇābhyāṃ kliṣṭasya vā kuśalasya vā dharmasya utpattir bhavati / vikalpataḥ purvāvedhataś ca / tatra mano-vijñāne dvābhyāṃ kāraṇābhyāṃ / pañcasu punar vijñāna-kāyeṣu pūrvāvedhata eva / kliṣṭa- kuśala-mano-vijñānāvedhāt sa-manantare cakṣur-ādi-vijñāne kliṣṭa-kuśala- dharmotpattir na tu vikalpāt teṣām a-vikalpāt / ata eva cakṣurādīni vijñānāni mano-vijñānasya anuvartakānīty ucyate // yad ucyate ekacittaṃ tad uttarāṇi [vijñānāni] ceti/ katham ekasya cittasya vyavasthānaṃ bhavati / vyāvahāri- keṇa citta-kṣaṇena no tu pravṛttikṣaṇena / vyavahārikam eka-cittaṃ katamat ekena pada-sanniśrayeṇa ekasmin vastuni yāvatā kālena vijñāptir upadyate tāvad ekacittaṃ/ yac ca api tat-samāna-pravāhaṃ tad apy ekam eva ucyate / visadṛśaṃ tu tasmād dvitīyamiti //

7.2.4.心心所行相
又意識任運散亂,緣不串習境時,無欲等生。爾時意識名率爾墮心,唯緣過去境。五識無間所生意識,或尋求、或決定,唯應說緣現在境。若此,即緣彼境生。
[]又第六意識,有的時候任運地散亂的攀緣,緣什麼境界呢?境界有串習的境、有不串習的境。若是緣不串習境界的時候,沒有欲力、念力、作意力。那個時候的意識緣那個境界的時候,叫做率爾墮心。率爾,就是忽然間遇見這個境界。墮,就是接觸,接觸那個境界。不是有意的接觸這個境界,而接觸,這時候就叫做率爾墮心。唯緣過去境,前五識緣境界一剎那就過去,不間斷地生起意識。意識尋求五識所緣境,或者是決定,只應該說緣現在的所緣境。若此即緣彼境生,若這意識緣本質境而生起,說為過去。若這意識緣影像境而生起,說為現在。為什麼率爾墮心唯緣過去境?因為,意識緣五識的本質境,而本質境不是現在。前五識現量境界緣的境界,是指本質境。尋求、或決定心緣現在境,指影像境,影像境,就是依賴本質境。第六意識緣影像境,這個影像境是現在,而不是那個本質境;本質境一剎那間就過去。所以,本質境就是緣過去;約影像境,就是約現在。
tatra mano-vijñāne 'n-ābhoga-vikṣipte 'saṃstutālamvane nāsti chandādīnāṃ pravṛttiḥ / tac ca manovijñānam aupanipātikaṃ vaktavyam atītālambanam eva / pañcānāṃ vijñāna-kāyānāṃ samanantarotpannaṃ manaḥ-paryeṣakam niṣcitaṃ vā vartamāna-viṣayam eva vaktavyaṃ / tac cet tad viṣayālambanam eva tad bhavati //

又識能了別事之總相,即此所未了別所了境相,能了別者,說名作意。即此可意、不可意、俱相違相,由觸了別。即此攝受、損害、俱相違相,由受了別。即此言說因相,由想了別。即此邪、正、俱相違行因相,由思了別。是故說彼作意等思為後邊,名心所有法,遍一切處、一切地、一切時、一切生。
[]1)又識能了別事之總相,概略的體相。即是這個心王,所沒能了別的,沒能夠認識)的,就是事物的差別相,這個差別相也是所應該了別的相。能了別這個別相,說名作意。因為,作意,是引導、警覺這個識去接觸境界,警覺心心所法緣境界,所以所有的境界它都知道。
2)即此所緣境的差別相,有可意,有不合你的意,或者是也沒有可意、也沒有不可意。觸心所能了別這三種相,這也是所緣境的別相。
3)就是這個可意、令你滿意的這種觸,對你有所攝受,能饒益你;若是不可意的,對你就有損害。沒有攝受,也沒有損害,這是俱相違相。由受了別這三種相。
4)即此心心所法所了別的這些境界,這些各式各樣的分際,可意的分際、不可意的分際、俱相違的分際,乃至攝受的分際、損害的分際、俱相違相的分際,這些各式各樣的分際,都是言說因相。就是這些材料、這些因素可以供給你說話,所以,說話以這些作為因。這些不同的相貌,由想心所了別。
5)就是心王,作意、觸、受、想,這麼多的分際相裏面,有的是邪、不合道理;有的是合道理,是正;或者是俱相違;各式各樣的形相,各式各樣的差別相是行之因相。行是什麼呢?就是身、口、意的活動。由思心所了別這件事。把這方面的作用劃歸在思心所的作用範圍內,就是因此而採取行動。因為前面這樣的情形,所以說彼作意等是最初,思是最後。作意、觸、受、想、思這些的心所有法,是遍一切處。遍一切善、染、無記,叫遍一切處。還遍一切地,有尋有伺地、無尋唯伺地、無尋無伺地。遍一切時,就是過去、現在、未來。一切生,這五個心所有一個生,其餘的就都生起,都會活動,所以叫做遍行心所。
tatra sakalaṃ vastu-lakṣaṇaṃ vijñānena vijñāpayati / tad eva a-vijñaptaṃ vijñeya lakṣaṇam ity ucyate / yan manas-kāreṇa vijñāpayati / tatra eva śubhā-śubhobhay a-viparīta-lakṣaṇaṃ yat [tat] sparśena pratipadyate/ tatra eva anugrahopaghātobhaya-vipa-lakṣaṇaṃ yat [tad] vedanayā pratipadyate / tatra eva vyavahāra-nimitta-lakṣaṇaṃ yat-saṃjñayā pratipadyate / tatraiva samyaṅ-mithyobhaya-viparīta- pratipatti-lakṣaṇaṃ [yat] tac cetanayā pratipadyate/ tasmād ete manas-kārādayaś cetanā-paryava-sānāś caitasāḥ sarvatra sarva-bhūmike sarvadā sarve ca utpadyante //

7.2.5.遍行、別境二位心所體業差別
作意云何?謂心迴轉。觸云何?謂三和合。受云何?謂領納。想云何?謂了像。思云何?謂心造作。欲云何?謂於可樂事,隨彼彼行,欲有所作性。勝解云何?謂於決定事,隨彼彼行,印可隨順性。念云何?謂於串習事,隨彼彼行,明了記憶性。三摩地云何?謂於所觀察事,隨彼彼行,審慮所依心一境性。慧云何?謂即於所觀察事,隨彼彼行,簡擇諸法性。或由如理所引,或由不如理所引,或由非如理非不如理所引。
[]1)作意心所的活動相貌,是什麼情形呢?就是心的迴轉,都是由作意心所領導。就是忽然間心裏面是貪心,是由作意心所引導生起;忽然間又瞋心,也是由作意心所來迴轉。引心取境,忽然間這樣子,忽然間那樣子,都是由這個作意心所來迴轉。
2)什麼是觸心所?就是六根、六境、六識,這三個它能和合,這個就是觸的作用。三和合才名為觸,或是因為觸而三和合。
3)什麼是受?就是領納所緣境。這時候心裏面有所覺受,這時候才算是受。如果境界現前,你不覺受,就是不受。樂受是歡喜受,苦受不歡喜受。
4)什麼是想云何?了別所緣境的相貌。取那個相貌,是想的作用。
5)什麼是思云何?就是開始行動,怎麼樣對我有利,我要採取行動。
6)什麼是欲?就是對於可愛樂的事情,自己歡喜的事情。這歡喜的事情也是各式各樣的,所以是彼彼。可樂的事情是所行的。心在所歡喜的事情上活動,叫做行。這個所行的可樂的事情,也有很多很多的差別相,所以叫彼彼行。隨你可樂的彼彼行,心裏面歡喜要去動作,還沒有採取行動,但是心裏想要去活動。
7)什麼是勝解?對於這件事,心裏面是有決定,不猶豫,叫做決定。於決定事,隨彼彼行,那裏面也有很多差別相。印可隨順性,印就是決定,隨順自己的主張,不可以動搖。勝解,就是有一個很深刻的認識,力量很強,別人不能夠移轉。
8)什麼是念?對於連貫地學習的事情,隨彼學習的事情,能夠明了現前於心,想要憶念就能現前,叫做念。
9)什麼是三摩地?就是對於所觀察事,有的事情是有功德,有的事情是有罪過,或者是沒有功德也沒有罪過,這是要經過觀察才知道的。隨你彼彼修這個定。審慮所依,心一境性,審慮,就是很認真地、很深刻地緣慮它,這是智慧。他以誰為依止處呢?就是心安住一境而不散亂,明靜而住的體性,就叫做三摩地。
10)什麼是慧?謂即於彼所觀察的事物,隨彼彼觀察的情況,簡擇諸法性。簡擇,就是選擇,就是斷除一切的煩惱,斷除一切的執著、虛妄分別,叫做簡擇。這裏分成三類:或由如理所引的智慧,合乎真理的這種思惟,引出來的智慧。或由不如理所引,就是佛法以外。或由非如理、非不如理所引,這是屬於無記性。
manaskāraḥ katamaḥ / cetasa ābhogaḥ // sparśaḥ katamaḥ / trikasannipataḥ // vedanā katamā / anubhavanā // saṃjñā katamā / sañjānanā // cetanā katamā / cittābhisaṃskāraḥ // chandaḥ katamaḥ / yadīpsite vastuni tatra tatra tad-anugā kartu-kāmatā // adhimokṣaḥ katamaḥ / yan niścite vastuni tatra tatra tad anuga avadhāraṇa śaktiḥ // smṛtiḥ katamā / yat saṃstute vastuni tatra tatra tad anuga abhilapanā // samādhiḥ katamaḥ / yat parīkṣye vastuni [tatra tatra] tadanugam upanidhyānasaṃniśritaṃ cittaikāgrava[?] // prajñā katamā / yat parīkṣya eva vastuni tatra tatra tadanugo dharmāṇā pravicayo yoga-vīhitato vā ayoga-vihitato vā na eva yoga-vihitato na ayoga-vihitataḥ //

又作意作何業?謂引心為業。觸作何業?謂受、想、思所依為業。受作何業?謂愛生所依為業。想作何業?謂於所緣,令心發起種種言說為業。思作何業?謂發起尋、伺、身、語業等為業。欲作何業?謂發勤為業。勝解作何業?謂於所緣,任持功德、過失為業。念作何業?謂於久遠所思、所作、所說憶念為業。三摩地作何業?謂智所依為業。慧作何業?謂於戲論所行染污、清淨,隨順推求為業。
[]1)又作意是做什麼事情呢?就是導引這個心、心所法到所緣境。
2)觸做什麼事情呢?受、想、思這三個心所,以觸為所依。以觸為所依才能有受,以觸為所依才有想、才會有思,這就是觸的作用。
3)受做什麼事呢?就是愛著心的生起,要以受為所依。受,有苦受、有樂受、有不苦不樂受,所以有別離愛、有和合愛、有俱相違的愛。
4)想做什麼事呢?就是在所緣境上,觀察它各式各樣的差別相,然後安立種種名字;利用種種名字,就發出來種種的言說,這都是想所做的事情。
5)思做什麼事呢?就是它能發動尋、伺心所的活動,就是粗動的分別、微細的分別。各式各樣清淨的尋、伺,或是染污的尋、伺,各式各樣。由思心所發動,就是有目的的尋、伺。身業和語業也是由思心所發動。
6)欲做什麼事呢?就是有希望,於是乎就采取行動,勤力的做那件事。
7)勝解做什麼事呢?就是對於我們思想所緣慮的,是功德呢?是有過失呢?經過觀察以後,就能決定這件事情是有功德的,這件事是有過失的。這樣的看法決定以後,就能任持住、能保持住,別人說什麼他不變,所以叫做任持。
8)念做什麼事呢?就是對於很久以前所做的身、口、意三業。現在能夠分明的憶念出來,就是念心所的作業。
9)三摩地做什麼事呢?觀察諸法實相的智慧要有個依止處,以定為所依時候,智慧有力量,能斷惑證真。
10)慧做什麼事呢?就是於戲論所行的染污、戲論所行的清淨。戲論就是言說,語言所活動的境界,大概地分類就是兩種:一個是染污,一個是清淨。或者所行,就是所說。言語所說的染污事,言語所說的清淨事。隨順正理,或者隨順正教,隨順佛陀所說的言教,然後觀察、推求。
tatra manas-kāraḥ kiṃ-karmakaḥ / cittā varja[na]-karmakaḥ / sparśaḥ kim-karmakaḥ / vedanā-saṃjñā-cetanānāṃ saṃniśraya-dāna-karmakaḥ // vedanā kim-karmikā / tṛṣṇotpādopekṣā karmikā // saṃjña kim-karmikā / ālambane citta-citrī-kāra-[?]vyavahāra-karmikā // cetanā kim-karmikā / vitarka-kāya-vāk-karmādi-samutthāna-karmikā // cchandaḥ kiṃ karmakaḥ / vīryārambha-saṃjanana-karmakaḥ // adhimokṣaḥ kiṃ-karmakaḥ / guṇato doṣato na ubhayato va alambana-dhṛti-karmakaḥ // / smṛtiḥ kim-karmikā / cira-cintita-kṛta-bhāṣita-smaraṇānusmāraṇa-karmikā // samadhiḥ kiṃ karmakaḥ / jñāna-saṃniśrayadāna-karmakaḥ // prajñā kiṃ-karmikā / prapañca-pracāra-saṃkleśa-vyavadānānukūlasantīraṇa-karmikā /

7.3.三世
云何建立三世?謂諸種子不離法故,如法建立,又由與果、未與果故。若諸果法、若已滅相,是過去。有因未生相,是未來。已生未滅相,是現在。
[]怎麼樣建立過去世、現在世、未來世?根據什麼來說這三個事情?就是諸種子不離法。諸種子,就是一切法的種子。一切現行的諸法,一活動的時候,在阿賴耶識裏面就熏成種子,所以種子是不能夠離一切現行諸法,就是色法和心法。如法建立,如在這裏說就是隨順,隨順一切現行的法來建立三世。怎麼樣建立呢?種子是隱微的,種子的形相是不容易看出來,要觀察現行諸法的變化才可以建立時間。種子已經生出現行,就是過去;若沒有生現行的時候,就是未來;正生現行的時候,就是現在。約種子能生一切法的差別上來建立三世。又由種子已經給你果報,就叫做過去。未與果就是未來,現在與果就是現在。若果已經消滅的情況,就叫做過去。還是種子,果還沒生,就是未來。已生還沒有消滅,就叫做現在。時間,過去、現在、未來本身沒有體性,要按照一切法的因果的情況來建立三世。
tatra kathaṃ trayāṇām adhvanāṃ vyavasthānaṃ bhavati / bījānāṃ tāvad dharmā-vyatirekatvāt tad-dharma-vyavasthānavat tadvyavasthānaṃ dattādatta-phalatayā / phalānāṃ punar yan nirūddha-lakṣaṇaṃ tad atītaṃ / sati hetāv anutpanna-lakṣaṇam anāgataṃ / utpannāniruddha-lakṣaṇaṃ pratyutpannaṃ //

7.4.四相
云何建立生、老、住、無常?謂於一切處識相續中,一切種子相續俱行建立。由有緣力故,先未相續生法,今最初生,是名生有為相。即此變異性,名老有為相。此復二種:一、異性變異性。二、變性變異性。由有相似生故,立異性變異性。由有不相似生故,立變性變異性。即已生時,唯生剎那隨轉故,名住有為相。生剎那後,剎那不住故,名無常有為相。如是即約諸法分位差別,建立四相。
[]生、老、住、無常,這四個相怎麼樣建立法呢?就是欲界、色界、無色界,這一切處。一切處的眾生,他的阿賴耶識從無始劫來一直是相續不斷地。總而言之,就是自己熏習的種子,一直地相續不斷,因為熏習的種子太多。種子和阿賴耶識是同時的存在,同時的活動。種子為阿賴耶識所執持,相續不斷地活動,能現出一切法,就在這建立生、老、住、無常。
1)因為有因緣的力量,就是種子;過去某一法結束,沒有立刻地相續下來。這個時候因緣成熟,沒相續的法現在相續,又出現。譬如業力到此為止,人的生命就結束,不能再相續下去,所以叫做未相續。但是在阿賴耶識裏另外有其它的業力又活動,又相續下來。又從新開始,叫做先未相續生法,現在最初生,是名生有為相。
2)就是前面那個生有為相變異,變化,就叫做老有為相。老的變異有兩種不同,一個是異性變異性,二是變性變異性。什麼是異性變異性?生有為相以後,繼續地相續下去,有兩種情況:一個是前後是相似,一個是前後不相似的。相似生的時候,也是有變異,就是剎那剎那的變異,也還是剎那剎那相似。屬於善類,還是剎那剎那的變異地相續下去;屬於惡的,也是剎那剎那的相似地相續下去。所以就是不同的性別的東西,剎那剎那的變異下去;雖然是相似,它還是有變化。異性,個別的體性的事物,它前後相似,但是還是剎那剎那變異。什麼是變性變異性?如原來是善,忽然間變成惡,叫變性,是不相似生。老有為相裏邊有這二種不同,就是變化。
3)剎那間已經生出來,生這一剎那生出來,還隨順相續活動,就叫做住有為相。
4)一剎那滅,然後再一剎那生、剎那滅,剎那生、剎那滅,不能夠相續兩剎那,所以叫做生剎那後,剎那不住,故名無常有為相。像前面所說的,就是約諸法的分位,剎那剎那的分位上的不同,來建立四相的差別。
kathaṃ jātyā jarāyāḥ sthiter a-nityatāyāś ca vyavasthānaṃ bhavati / sarvatra vijñānasantāne sarvo bīja-santānaḥ sahacaro vyavasthāpyate sati [pratyaye/] pratyayavaśāt tatprathamataḥ santatyānutpanna-pūrvo yo dharma utpadyate sā jātiḥ saṃskṛta-lakṣaṇam ity ucyate // tasya eva anyathātvaṃ jarā / tat punar dvi-vidham anyatvānyathātvam anyathā-bhāvānyathātvaṃ ca / [tatra] sa-dṛśotpattau satyām anyatvānyathātvaṃ / visadṛaśotpattau satyām anyathābhāvānyathātvaṃ // jāta-mātrasya jāti-mātra-kṣaṇānuvṛttiḥ sthitiḥ / jāti-kṣaṇordhvaṃ kṣaṇān-avasthānam anityatā // tāny etāni tasya eva dharmasya avasthā-bhedena catvāri lakṣaṇāni bhavanti //

7.5.四緣
又有四緣:一、因緣。二、等無間緣。三、所緣緣。四、增上緣。因緣者,謂種子。等無間緣者,謂若此識無間,諸識決定生,此是彼等無間緣。所緣緣者,謂諸心心所所緣境界。增上緣者,謂除種子餘所依,如眼及助伴法望眼識,所餘識亦爾。又善、不善性能取愛、非愛果,如是等類,名增上緣。
[]又一切法裏面有四種因緣:一、因緣,二、等無間緣,三、所緣緣,四、增上緣。
1)什麼叫做因緣呢?因緣的體性是什麼呢?就是前七識的活動在阿賴耶識裏面就造成種子。種子是親生一切法的力量,是一切法的因緣。
2)什麼是等無間緣?就是這一個識,或者是眼識,或者是耳識,乃至意識,乃至到第八識,它一剎那間就滅,沒有間隔,次一個識就決定會生。前一念眼識滅,為次一念眼識做等無間緣。前一念意識為次一念意識做等無間緣。唯獨入涅槃的阿羅漢,前一念識滅,後來識不起,沒有等無間緣。等無間,前一念是善,後一念可以是惡,善、惡互相也可以做等無間緣。像初果聖人、二果聖人,前一念是無漏,後一念是有漏;前一念是有漏,後一念還是無漏,都可以做等無間緣。
3)什麼是所緣緣?很多的心王和心所,他的所緣的境界,就是他的所緣緣。所緣之緣。第二個緣是什麼意思呢?就是心、心所生起的緣,因為這個緣它才能生起。生起以後,又依他做所緣慮的境界。兩個緣:一個所緣的境界,一個生起的條件。
4)什麼是增上緣?就是前面的種子,是屬於因緣,把它除掉,剩下來的所緣緣也好,等無間緣也好,都可以名之為增上緣。如眼根對眼識來說,眼根就是眼識的增上緣。助伴就是各式各樣的心所法,也是眼識的增上緣。耳識、鼻識、舌識、身識、意識也是這樣,也有他的增上緣。愛果、不愛果,它本身有名言種子是它的親因緣。但是也需要假藉善業、不善業的幫助,愛、非愛果才能出現。所以善業、不善業對愛、非愛果來說,是增上緣。善為可愛果增上緣,不善業為非愛果做增上緣。善、不善性能取愛、非愛果,善業和不善業的體性,有能力取得可愛的果報、取得不可愛的果報。如是等類,名增上緣。
catvāraḥ pratyayāḥ / hetu-pratyayaḥ samanantara-pratyaya ālambana- pratyayo 'dhipati-pratyayaḥ/ tatra bījaṃ hetu-pratyayaḥ / samanantara- pratyayo yasya vijñānasya an-antaraṃ yeṣāṃ vijñānānām utpatti-niyamaḥ sa teṣāṃ samanantara-pratyayaḥ / ālambana-pratyayo yeṣāṃ citta-caitasikānāṃ dharmaṇāṃ yad ālambanaṃ / adhipati-pratyayo yo bīja-nirmukta āśrayaḥ / tad yathā / cakṣur-vijñānasya cakṣur ye ca tat-sahāya-dharmāḥ / evam avaśiṣṭānāṃ vijñānānāṃ /yā ca kuśalā-kuśalata iṣṭāniṣṭa-phala-parigrahāya / evam-bhāgīyā adhipati-pratyayāḥ //

又由種子故,建立因緣。由自性故,立等無間緣。由所緣境故,立所緣緣。由所依及助伴等故,立增上緣。如經言:諸因、諸緣能生識者。彼即此四,因緣一種亦因亦緣,餘唯是緣。
[]1)又由種子故,給它安立個因緣的名字。2)由自性故,立等無間緣。自性,就是識的本體,識的本性,眼識有眼識的自性。由他的體性的生、滅,一剎那生、一剎滅;前一剎那滅就為後一剎那做等無間緣。3)由所緣境故,立所緣緣的名字。4)由所依及助伴等故,立增上緣。眼識以眼根為所依,耳識依耳根為所依,識都有所依。及助伴,這些心所幫助它活動,這是增上緣。四個緣體性不同,所以安立也不同。如經上說,很多的因、很多的緣都具足,識才能生起;若有因緣,識能生起。但是沒有增上緣也不行,沒有所緣緣也不行,沒有等無間緣也不可以,所以諸因、諸緣具足才能生識。彼經上說的諸因、諸緣,能生識,就是這四緣。因緣,是因、也是緣。識生起的主要力量,叫做因。幫助他生起的立場,叫做緣,就是次要。其他三種只是緣,而不是因。
tatra bījād dhetupratyayavyavasthānaṃ / svabhāvāt samanantara-pratya- yasya ālambanāt tasya eva/ āśraya-sahāyādibhyo 'dhipati-pratyayasya // yad uktaṃ ye hetavo ye pratyayā vijñānasya utpā[dā]ya iti / tatra eṣām eva caturṇām eko hetu-pratyayaḥ / hetu[ś ca] pratyayaś ca / avaśiṣṭāḥ pratyayā eva //

7.6.善等差別
又如經言善、不善、無記者,彼差別云何?謂諸善法:或立一種,由無罪義故。或立二種,謂生得善及方便喜。或立三種,謂自性善、相應善、等起善。或立四種,謂順福分善、順解脫分善、順決擇分善、及無漏善。
[]又譬如經上說,一切法的體性、一切法的類別,有善、不善、無記的差別。他們有何差別云何?
1)善法有很多的種類,或者只說出來一種善法。若有這樣的思想、行為的話,就沒有罪過,這就是善法。善法可以說成兩個意思:一個是有功德,一個沒有過失。做善法,單就沒有罪的那一方面的事情,使令你清淨自在。
2)或者是說有二種善,謂生得善及方便善。什麼是生得善?就是生來就成就,自然就歡喜這樣。因為前一生或者前多生,對於這樣的善事,有深刻的熏習過,印象特別的深刻、特別的成熟、有力量,所以今生不需要觀察、思惟,自然就歡喜這樣。什麼是方便善呢?就是後來經過自己的學習,或者父母、師長的教導,有這樣的智慧。方便,在這裏有智慧的意思,能夠有行動,做種種的善事利益他人,當然也利益自己。總之,生得善,生來就是這樣,沒有學習過;方便善,是學習來,經過自己內心的觀察、簡別而有這樣的好的思想和行為。
3)或者是說有三種善。哪三種呢?謂自性善、相應善、等起善。
a)什麼是自性善呢?就是它本身就是好,而不是污染。就是十一種善法,信、慚、愧、無貪、無瞋、無癡、精進、輕安、行捨、不害、不放逸。
b)什麼是相應善?就是它本身也不是善、也不是惡。若與善合在一起,它就是善。指現前的眼識、耳識、鼻識、舌識、身識、意識這六個識。
c)什麼是等起善呢?就是從自性善、相應善發動出來的善法。譬如說第六意識,同自性善在一起,就變成相應善。第六意識變成善以後,又發出來語言、發出來行動,語言上的善、行為上的善,就叫做等起善。為什麼叫做等呢?就是能發起的和所起的是一樣的、是相等。能起也是善,所發起的也是善,叫做等起善。這是指語業的善、身業的善,叫做等起善。
4)或者是說有四種善。哪四種呢?謂順福分善、順解脫分善、順決擇分善、及無漏善。
a)什麼是順福分善呢?就是思想、身、口的行動,能隨順生起可愛的果報,它是可愛果報的因。福,就是指果報說,人間、天上的這些可愛的果報,令你心情快樂、令你滿意,所以叫做福。分,是因的意思。順福分善,是有漏的善法。
b)什麼是順解脫分善呢?是無漏的善法。解脫,是三乘聖人所得的涅槃,沒有污染、沒有煩惱的繫縛,大自在的境界就叫做解脫。順解脫分善,這樣身、口、意的活動,能夠順於發起涅槃的這種果報,得到這種結果的善法。外凡位的時候,初開始修學佛法所栽培的善根,將來能得涅槃,就叫做順解脫分善,其實還是戒、定、慧 。
c)什麼是順決擇分善呢?就是內凡位的時候。決擇,就是般若的智慧。決,是決斷、不猶豫、沒有疑問。擇,就是觀察,不好的把它不要,好的保留。用般若的智慧觀察諸法實相的時候,遠離一切戲論、遠離一切執著、遠離一切煩惱。順決擇分善,就是特別精進的修學戒、定、慧的暖、頂、忍、世第一,這是內凡的時候的功德,能得初果。所以,順解脫分善、順決擇分善這兩種善法,雖然向於聖境、向於清淨的菩提;但是現在還是凡夫,只可以說是賢善的一種人,還不能說是無漏。
d)什麼是無漏善呢?就是已經得到決擇的智慧,已經成為聖人以後,無漏的戒、定、慧出現。後三種善,順解脫分、順決擇分、無漏善,是佛法裏面所栽培的清淨善法;順福分善,是世間的有漏善。
yad uktaṃ kuśalam akuśalam avyākṛtam iti teṣāṃ kaḥ prabhedaḥ / eka- vidhaṃ kuśalam anavadyārthena / dvividham upapatti-prātilambhikaṃ prāyogikaṃ ca / trividhaṃ svabhāvataḥ saṃprayogatah samutthānataś ca / caturvidhaṃ puṇyabhāgīyaṃ mokṣabhāgīyaṃ nirvedhabhāgīyam anāsravam ca /

或立五種,謂施性善、戒性善、修性善、愛果善、離繫果善。
[]或者是安立五種善法。哪五種呢?
1)施性善,屬於布施這一個性質的善法,就是自己的智慧、自己的財富,用利益別人的心情、用同情別人的心情布施給需要的人,應該做這件事。主要還是指財富說的,應該破除自己的慳吝心去解決別人的困難,這是施性善。
2)戒性善,就是五戒。自己不要做惡事,殺、盜、淫、妄這惡事不要做。
3)修性善,施、戒所剩餘的一切善法應該去做,凡是利益人的事情應該做。或是修四念處,所以能夠得初果、二果,屬於這一類的善法。
4)愛果善,約果報說,施、戒、修是約因說。將來能得可愛的果報,屬於這類的善法。
5)離繫果善,修出世間的善法,能遠離內心的煩惱的繫縛,得大自在。
pañca-vidhaṃ dāna-mayaṃ śīla-mayaṃ bhāvanā-mayam iṣṭa-phalaṃ visaṃyoga-phalaṃ ca /

或立六種,謂善色、受、想、行、識及擇滅。
[]或是安立六種,善的色、受、想、行、識,加上擇滅是六個。
1-5)色、受、想、行、識本身通於善、惡、無記;現在是簡別不是惡、也不是無記,而是屬於善良。因為識裏面有智慧的心所,能夠發動自己的色、受、想、行、識做一切善法,這個時候的色、受、想、行、識就都是善。這個色、受、想、行、識是一切善法、一切惡法、一切出世間法的依止處。
6)擇滅,就是涅槃。擇,就是智慧,學習智慧,不斷增長,可以滅除一切煩惱得涅槃。
ṣaḍ-vidhaṃ kuśalaṃ rūpaṃ vedanā saṃjñā saṃskāro vijñānaṃ pratisaṃkhyā-nirodhaś ca /

或立七種,謂念住所攝善、正勤所攝善、神足所攝善、根所攝善、力所攝善、覺支所攝善、道支所攝善。
[]或者是成立七種善法,就是三十七道品。四念住所攝善。第二就是正勤。第三就是四神足,欲、念、進、慧。第四個是根所攝善,就是五根。第六個就是力所攝善,五力。覺支所攝善,是七覺支。第八就是八正道所攝善。三十七道品是出世間的三乘聖法,這三種學人都應該學習。
sapta-vidhaṃ smṛty-upasthāna-saṃgṛhītaṃ samyak-prahāṇa ṛddhi-pādendriya-bala-bodhy-aṅga-mārgāṅga-saṃgṛhītaṃ

或立八種,謂起迎、合掌、問訊、禮敬業所攝善,讚彼妙說稱揚實德所攝善,供承病者所攝善,敬事師長所攝善,隨善所攝善,勸請所攝善,迴向所攝善,修無量所攝善。[]或是成立八種善法。
1)起迎、合掌、問訊、禮敬業所攝善。
2)讚彼妙說,稱揚實德所攝善。
3)供承病者所攝善。供給病者所需,承受他的心意,為他做事。
4)敬事師長所攝善。
5)隨喜所攝善。別人做世間、出世間的善法,內心發歡喜心,隨順他。
6)勸請所攝善。勸請別人共同的做善事。
7)回向所攝善。回向,做一切功德的時候,要回向無上菩提、回向利益一切眾生、乃至回向真如,或者回向淨土。
8)修無量所攝善。就是慈、悲、喜、捨四無量,修學這樣的善法。
aṣṭavidham abhivādana-vandana-pratyusthānāñjali-karma-saṃgṛhītaṃ su-bhāṣite sadhu-kāra-ḍāna-bhūta-varṇāharaṇa[?]-saṃgṛhītaṃ glānopasthāna-saṃgṛhītaṃ gurūṇāṃ gauraveṇa upasthāna-saṃgṛhītam anumodanā-saṃgṛhītaṃ para-samādāpanā saṃgṛhītaṃ pariṇāmanā- saṃgṛhītam apramāṇa-bhāvanā-saṃgṛhītaṃ /

或立九種,謂方便、無間、解脫、勝進道所攝善及軟、中、上、世、出世道所攝善。
[]或立九種。哪九種呢?
1)方便道所攝善。一般說方便道是在見道之前,這是加行善,就是暖、頂、忍、世第一。但是這裏說方便道,是見道之後修道的境界。究竟指什麼說的呢?就是得聖道之後,繼續修四念住、繼續修止觀,這就是方便,用這個發起這樣的行動,繼續修行斷煩惱,所以叫做方便道所攝善。
2)無間道所攝善,就是修四念住、修止觀作為方便的時候,斷除一品的煩惱。譬如說是初果、二果、三果聖人斷欲界的九品煩惱。斷除一品煩惱,這一品煩惱就不障礙,就叫做無間道。
3)解脫道,就是沒有煩惱的障礙,就得一分的大自在的解脫的境界。
4)勝進道,煩惱還有很多品,只斷掉一品,還是繼續修止觀、修四念處斷煩惱,就叫做勝進道。勝進道,也就是方便道、無間道,解脫道。就是斷這一品煩惱的方便道、無間道、解脫道成就,就繼續修行,就叫做勝進道。這四種道,都是屬於修道範圍內。
5-7)軟、中、上所攝善,還是屬於修道。修道裏邊它把能斷煩惱的道分成三類:一個是軟品的、一個中品的、一個上品的,就是約力量的強弱有軟、有中、有上的分別。因為能斷煩惱的道有軟、中、上的分別,所斷的煩惱也是軟、中、上的分別。軟品的道所斷的煩惱反而是上品的煩惱、強有力量的煩惱。上品的道所斷的煩惱反倒是軟品的煩惱,反倒是微弱、力量很輕微的煩惱。上品的煩惱就是特別地顯著,發出來的作用,傷害眾生的力量是很大,斷這種煩惱的道是軟品。最後所斷的煩惱是特別微細,就是不明顯的。聖人心裏面微細的煩惱,斷那個煩惱的道是要特別強有力的聖道才可。
8-9)世、出世道所攝善,前面說的都是出世間道。這裏加上一個世間的道,指四禪八定,非非想定不算在內,只有七樣,所以叫做七依止,依止這七個定修出世間的聖法,這七依止就叫做世間道。出世間的聖道就是四念處。
nava-vidhaṃ prayogānantarya-vimukti-mārga-viśeṣa-saṃgṛhītaṃ mṛdu-madhyādhimātra-laukika-lokottara-mārga-saṃ-gṛhītaṃ /

或立十種,謂有依善、無依善、聞所生善、思所生善、律儀所攝善、非律儀非不律儀所攝善,根本眷屬所攝善、聲聞乘所攝善、獨覺乘所攝善、大乘所攝善。
[]或者是安立十種善法。哪十種呢?
1)有依善,就是有所求,就是求欲界、色界、無色界的可愛果報的善法。
2)無依善,就是不求世間的果報、不求名聞利養、也不求人家感謝。
3)聞所生善,從文字上學習佛法,學習到純熟、善巧通達的境界,就叫做聞所生善。
4)思所生善,在閑靜的地方專精思惟佛法的真義,是思所生善。
5)律儀所攝善,自己發願,要修習十善法,或者說我要受菩薩戒、受八關齋戒。或者受比丘、比丘尼戒,發堅定的意願:我要這樣做!這就是律儀所攝善。
6)非律儀、非不律儀所攝善,不修善法的善,或者說沒有發願去持戒,這是非律儀;非不律儀,也沒有發願做種種惡事,沒有發願以殺生為職業、以妄語做職業的、或者做種種惡事,叫做非律儀非不律儀所攝善。這裡包括欲界、色界、無色界天、聖人。
7)根本眷屬所攝善,十善法就叫做根本善。發動十善法的前方便,就叫做眷屬所攝善,合起來就是根本、眷屬所攝善。或是得四禪八定,叫做根本所攝善。四禪八定所相應的色、受、想、行、識就是眷屬所攝善。就是修所生善,名為根本眷屬所生善。
8)聲聞乘所攝善,就是發出離的誓願,感覺到生死是苦,想要出離生死,修學苦、集、滅、道的法門,這是聲聞乘所攝善。
9)獨覺乘所攝善,一大部分都是相同,就是願有一點不同,就是他願意生在無佛世的時候,他能無師自悟,覺悟聖道,得到緣覺道。
10)大乘所攝善,就是發無上菩提心的人,願意廣度眾生,修六波羅密一切善法是大乘所攝善。
daśa-vidham aupadhikaṃ nir-aupadhikaṃ śruta-mayaṃ cintā-mayaṃ saṃvara-samgṛhītaṃ na eva-saṃvara-nā-saṃvara-saṃgṛhītaṃ maula- sāmantaka-saṃgṛhītaṃ śrāvaka-yāna-saṃgṛhītaṃ pratyeka-buddha- yāna-saṃgṛhītaṃ mahā-yāna-saṃgṛhītaṃ /

又立十種,謂欲界繫善,初、二、三、四靜慮繫善,空無邊處、識無邊處、無所有處、非想非非想處繫善,無漏所攝善。又有十種,謂十善業道。
[]又立出來十種善法。
1)散亂心修學善法。
2-5)初、二、三、四靜慮繫善,得到初禪、二禪、三禪、四禪,屬於這個範圍的善法。
6-9)空無邊處、識無邊處、無所有處、非想非非想處繫善。
10)無漏所攝善,前面都是有漏,聲聞乘所攝善、獨覺乘所攝善、大乘所攝善是無漏所攝善。又有十種,身三,不殺生、不偷盜、不邪淫;不妄語、不兩舌、不惡口、不綺語口四;不貪、瞋、癡,不邪知邪見,這是十種善業道。十善是通世間、出世間。
punar daśa-vidhaṃ kāma-pratisaṃyuktaṃ prathama-dvitīya-tṛtīya-caturtha- dhyāna-pratisaṃyuktam ākāśānantyāyatana-vijñānā[nantyāyatanā] kiñcanyāyatana-naivasaṃjñānāsaṃjñāyatana-pratisaṃyuktam anāsrava- saṃgṛhītaṃ ca / punar daśa-vidhaṃ daśa kuśalāḥ karma-pathāḥ /

又有十種,謂無學正見,乃至正解脫、正智。
[]又有十種善,是指阿羅漢,正見、正思惟、正語、正業、正命、正念、正精進、正定,正解脫、正智。八正道,得初果以後,就修學八正道,所以八正道是通於初果,二果、三果、四果。現在簡別說無學。正見,包括兩個意思,一個就是根本智,修四念處,阿羅漢無分別的清淨心,證悟第一義諦,叫做正見。另一個,後得的有分別智,就是從無分別智出來,思惟第一義諦,用語言文字安立它,這就是後得智,包括在正見之內。但是這裏面,正思惟就是屬於後得智。正解脫,就是阿羅漢勝解苦、集、滅、道四種諦理,叫做正解脫。正智,就是阿羅漢所得盡智和無生智這二種智慧。
punar daśa-vidham aśaikṣī samyag-dṛṣṭir yāvat samyag-vimuktiḥ samyag- jñānaṃ ca /

又有十種,謂能感八福生,及轉輪王善,及趣不動善。如是等類諸善差別,略說善有二種義,謂取愛果義,善了知事及彼果義。
[]又有十種,就是能感得八種福報的生命,及轉輪王善,及趣不動善。八種生,指欲界,國王、國王的臣、六欲天。能在人間做轉輪王的這樣的善法。趣不動善,就是色界天、無色界天上的善法,這是定善。或者是再包括無漏的善法。像前面說的這麼多種類的善法的差別。以下簡要的說明善法的含義,有二種義。第一、取愛果義,就是做這樣善法的時候,將來能得可愛的果報。造這樣的業,在苦、集、滅、道的道理上說就是集;可愛的果就是苦。第二、善了知事及彼果義,這就是滅、道。前面取可愛果義是世間的善法,善了知事及彼果義就是出世間善法。什麼是善了知事?就是能夠明了這件事情的真相,就是道諦,以戒、定、慧,能通達世間都是苦、空、無常、無我。及彼聖道的果,就是涅槃果。苦集在這裡,只屬於二種善法:一個散亂的善法,一個禪定的善法。做這樣的善法就是在欲界得可愛的果;在色界、無色界得可愛果。
punar daśa-vidham asṭāsu puṇyopapattiṣu cakra-varti-[rāja]-saṃvartanīyam āniñjyopagam ca kuśalam ity evaṃ-bhāgīyaḥ kuśala-pramedaḥ // samāsatas tu dvi-vidhaḥ kuśalārtha iṣṭa-phala-parigrahārthī vastu-parijñā-kauśalya-tat- phalārthaś ca /

不善法者,謂與善法相違,及能為障礙,由能取不愛果故,及不正了知事故。
[]什麼是不善法?做這種惡事的時候,是和善法相違背,就是得到苦惱的果報、不可愛的果報。惡的果報來的時候,想要修學世間善法、出世間的善法,就是有障礙。所以,惡也有二種義,能取得不可愛的果報,令你苦惱。在做惡事的時候,得惡果報的時候,都是不能夠正確的通達一切事的真實相。不通達五蘊是苦、空、無常、無我。
kuśala-dharma-pratidvandva-bhūtam āvaraṇa-bhūtaṃ ca teṣām akuśalam aniṣṭa-phala-parigrahatvād vastuno 'samyak-parijñātatvāc ca //

無記法者,略有四種,謂異熟生及一分威儀路、工巧處、及變化。若諸工巧,但為戲樂,不為活命,非習業想,非為簡擇,此工巧處業是染污;餘是無記。如工巧處,威儀路亦爾。變化有二種,謂善及無記。
[]什麼是無記法呢?略有四種,謂異熟生及一分威儀路、工巧處及變化。
1)異熟生,就是前生造的業力,或者是善業、或者是惡業所招感的果報,就叫做異熟生。異熟生應該是分兩類:一種就是阿賴耶識,阿賴耶識是善惡業所得的果報,是果報的主要的一部分,它是果報主。它本身也不是善、也不是惡。第二種就是由阿賴耶識引出來的前六識,也有屬於無記性。
2)一分威儀路,就是在道路上、在處所裏邊有行、住、坐、臥的威儀,叫做威儀路。威儀路是表現在身體上的一種表色,由內心發動出來的一種行動,當然也通於善、也通於惡;但是現在這裏是說無記性。
3)工巧處,工商業、做農耕田,工廠制造,乃至書法,書畫、雕刻、數學、印刷,很多事情都包括在內。工巧處也是通於三性,但是這裏面單說是屬於無記性。
4)變化,變化應該說它有兩種,一種就是術,另外就是神通。神通裏面包括一部分報得的神通。若是所做的事業,在各式各樣的工巧裏邊,只是一種遊戲、娛樂的性質,不是為了生活事情,不是為了活命學習那件事,只為戲樂。簡擇,學習這個工巧,在裏面各式各樣的觀察、思惟、練習;或者是學習那件事的前方便,也叫做簡擇。現在都不是屬於這一方面。這樣的工巧業是屬於染污。剩餘的為戲樂的事情,屬於無記。如工巧處這樣子分析:一少部分是無記,多數都是污染。威儀路也是一樣,一大部分是放逸、都是污染。有一部分屬於善性,一少部分也是無記。變化有兩類,就是善和無記,而沒有染污的一部分,單指有禪定、有神通的人的變化。因為,有禪定、神通的人沒有欲,心清淨。
avyākṛtaṃ punaś caturvidhaṃ / vipākajaṃ tad ekatyam airyāpathikaṃ śailpa-sthitikaṃ nairmāṇikaṃ ca / yat kiñcic chilpaṃ rati-krīḍārthaṃ karoti na jīvi-kārthaṃ na karma-saṃjñayā na pratisaṃkhyāya tac chailpa-sthitikaṃ klisṭaṃ avyākṛtam anyat / yathā śailpa-sthānikam evam airyapathikaṃ nairmāṇikaṃ kuśalam avyā-kṛtaṃ ca //

7.7.增處差別
7.7.1.
復次,眼有一種,謂能見色。或立二種,謂長養眼、異熟生眼。或立三種,謂肉眼、天眼、慧眼。或立四種,謂有瞚眼、無瞚眼,恒相續眼、不恒相續眼。或立五種,謂五趣所攝眼。或立六種,謂自相續眼、他相續眼,端嚴眼、丑陋眼,有垢眼、無垢眼。或立七種,謂有識眼、無識眼,疆眼、弱眼,善識所依眼、不善識所依眼,無記識所依眼。
[]1)復次,眼只有一種眼,就是它有能力,能照見青、黃、赤、白,長、短、方、圓各式各樣的色法,有這種功能,就叫做眼。
2)或者是兩種,謂長養眼、異熟生眼。長養眼,吃飯的營養能加強眼的能力,或是睡眠能長養眼,或者修梵行,得三摩地能長養眼。異熟生眼,前生的業力得到的果報眼。
3)或立三種,謂肉眼、天眼、慧眼。肉眼,就是我們所得的這種眼睛,在光明中顯現出來的一切色,我們可以見,這是肉眼。天眼,顯露、不顯露的色法,有障礙、無障礙的色法,它都可以看見。慧眼,是屬於心法,能照見一切法的能力。通常說慧眼觀一切法的真實相、觀一切法的真如理,叫做慧眼。通達一切法的緣起,就是法眼。但是也有調轉過來說,法眼是觀第一義諦;慧眼是觀一切法是緣起。佛眼,就是肉眼、天眼、慧眼、法眼,到成佛的時候統名為佛眼。
4)或立四種,謂有瞚眼、無瞚眼,恒相續眼、不恒相續眼。有瞚眼,眼睛和眼皮有開、有合的動,就是有瞚眼。無瞚眼,眼睛它不瞚、不動。人間的眼睛都是要瞚,諸天的眼睛是不瞚。恒相續者,色界天上的眼。為什麼?因為色界天上的人都是有禪定,沒有欲、沒有煩惱,所以眼睛一直能保持,不會中間眼睛盲。不恒相續眼,人間的眼睛有的時候會被破壞,因為人煩惱很多,煩惱破壞自己的眼睛,或者眼睛用的不合適。
5)或立五種,謂五趣所攝眼。地獄、惡鬼、畜生、人、天五趣所攝眼。
6)或立六種,a-b)相續,就是身體,就是自身的相續眼、他身的眼睛。c-d)還有端嚴的眼、還有醜陋的眼。e-f)還有有垢眼、還有無垢眼,就是眼睛黑白分明,可名之為無垢眼;眼睛裏有些毛病,就是有垢眼。或者凡夫的眼叫有垢眼,聖人的眼叫無垢眼。
7)或立七種,a)第六識一注意活動的時候,眼識是不活動,所以眼識有的時候有識,就是有識眼;b)無識眼,有的時候識不發生作用,叫做無識眼。c-d)疆眼、弱眼,能力有強有弱。e-f)善識所依眼、不善識所依眼,眼識受意識的牽引,就有善、不善,眼識本身也不能善、也不能夠不善,就是受到意識的牽累。g)無記識所依眼,這時候也沒有善、也沒有惡,無記識所依眼。
eka-vidhaṃ cakṣū rūpāṇāṃ darśanāya / dvi-vidham aupacayikaṃ vipākajaṃ ca / tri-vidhaṃ māṃsa-cakṣur divya-cakṣuḥ prajñā-cakṣuś ca / catur-vidhaṃ sanimiṣam animiṣaṃ sthāvaram asthāvaraṃ ca/tatra sthāvaraṃ rūpāvacaraṃ pañcavidhaṃ pañca-gati-saṃgṛhītaṃ / ṣaḍ-vidhaṃ / sva-santāna-patitaṃ parasantāna-patitam abhirūpaṃ virūpaṃ samalaṃ nirmalaṃ ca/saptavidhaṃ [sa]-vijñānakam avijānakaṃ sa-balaṃ dur-balaṃ kuśala-vijñānasaṃniśrayam akuśala-vijñāna-saṃniśrayam avyākṛta-vijñāna-saṃniśrayaṃ /

或立八種,謂依處眼、變化眼、善業異熟生眼、不善業異熟生眼、食所長 養眼、睡眠長養眼、梵行長養眼、定所長養眼。或立九種,謂已得眼、未得眼、曾得眼、未曾得眼、得已失眼、應斷眼、不應斷眼、已斷眼、非已斷眼。或立十種者無。或立十一種,謂過去眼、未來眼、現在眼、內眼、外眼、麤眼、細眼、劣眼、妙眼、遠眼、近眼。
[]8)或立八種,a)依處眼,就是肉眼;或是變化眼所依止的地方叫依處眼;或是扶根塵是淨色根的依止處,叫做依處眼。b)變化眼,是淨色根的眼,因為淨色根的眼睛有種種作用。變化就是指它有種種作用說。c)善業異熟生眼,由善業得的果報的眼睛。d)不善業異熟生眼,多數是到三惡道的眼睛。e)食所長養眼,用飲食的營養來滋養眼睛。f)睡眠也能長養眼。g)修梵行能長養眼睛。h)定所長養眼,得禪定也能長養眼睛。
9)或立九種眼睛,a)已得眼,指過去說。b)未得眼,是未來。c)曾得眼,現在得到,以前也得過。d)未曾得眼,現在得到這樣的眼睛,以前沒得過。f)得已失眼,得了,又失掉。g)應斷眼,有過失的眼睛。h)不應斷眼,就是聖人的慧眼、法眼、佛眼,這個應該學習。i)已斷眼,已經斷了的眼睛。j)或者是非已斷眼,沒有斷的眼。
10)或立十種者,沒有十種眼。
11)或立十一種,a)過去眼。b)未來眼。c)現在眼。d)內眼,就是自家的眼睛。e)外眼,就是他人的眼睛。f)粗眼,欲界眾生的眼睛。g)細眼,色界天的眼睛。h)劣眼,不善業所得到的眼。i)妙眼,善業所得到的眼睛。j)遠眼,過去、未來的眼睛是遠眼。k)近眼,現在得到的眼睛。
aṣṭa-vidhama-dhiṣṭhāna-cakṣuḥ [......cakṣuḥ] kuśala-karma-vipākajam akuśala-karma-vipākajam āhāropacitam svapnopacitaṃ brahmacaryopacitaṃ samāpāyupacitaṃ / navavidhaṃ pratilabdham apratilabdhaṃ pratilabdha- pūrvam apratilabdha-pūrva pratilabdha-vihīnaṃ prahātavyam aprahātavyaṃ prahīṇam aprahīṇaṃ / daśa-vidhaṃ na asti / ekādaśa-vidham atītam anāgataṃ pratyutpannam ādhyātmikaṃ bāhyam audārikaṃ sūkṣmaṃ hīnaṃ praṇītaṃ dūre 'ntiake //

7.7.2.耳等
如眼如是,耳等亦爾。是中差別者,謂增三、增四。三種耳者,謂肉所纏耳、天耳、審諦耳。四種耳者,謂恒相續耳、不恒相續耳、高聽耳、非高聽耳。
[]如眼睛是這樣子,耳等也是這樣子。這裏面也有不同的地方,可以增到三、增到四。三種耳是什麼呢?a)肉所纏耳,扶根塵。扶根塵是保護淨色根的耳。b)天耳,天人的耳,或者是得色界四禪的人,入定的時候,有天耳通的那種耳。c)審諦耳,就是注意的聽聞佛法。四種耳,a-b)恒相續耳、不恒相續耳。c-d)高聽耳、非高聽耳,聽聞佛法能逐漸的使令你轉凡成聖,就是高聽耳。非高聽耳,不學習佛法。
evaṃ śrotrādīni yavat kāyas trividhaḥ / caturvidhatve tu bhedaḥ / trividhaṃ śrotraṃ maṃsopaci[taṃ] divyam avahitaṃ ca / caturvidhaṃ sthāvaram asthāvaram uccaiḥ-śravam anuccaiḥ-śravaṃ ca /

三種鼻舌者,謂光淨不光淨及被損。四種鼻舌者,謂恒相續、不恒相續、有識、無識。
[]鼻舌說有三種,一種是光淨,就是很清淨,沒有毛病。不光淨,有毛病,被損,被破壞。四種鼻舌者,謂恒相續、不恒相續、有識、無識。
trividhaṃ ghrāṇaṃ jihvā ca / prabhāsvaram abhāsvaram upahataṃ ca / caturvidhaṃ ghrāṇaṃ jihvā ca/ sthāvaram asthāvaraṃ savijñānakam avijñānakaṃ ca /

三種身者,謂滓穢處、非滓穢處及一切遍諸根所隨逐故。四種身者,謂恒相續、不恒相續、有自然光、無自然光。
[]身有三種的不同。a)滓穢處,就是這個身體有污穢的地方,人間的人要排泄,就是不清淨、污穢的身體。b)非滓穢處,就是色界天以上,色界天的人清淨,欲界天也是不排泄,也比較清淨。欲界天不排泄、沒有病,所以可以說是非滓穢。c)一切遍諸根所隨逐故,身根是普遍到全體,是眼根、耳根、鼻根、舌根所隨逐。四種身者,謂恒相續、不恒相續、有自然光、無自然光。有自然光,就是欲界天和色界天的身體能自然的發出光明來。人間的人不能發出自然的光明。
kāyas trividhaḥ / kiṭṭasthāyy akiṭṭasthāyī sarvatragaś ca sarvendriyānugatvāt / caturvidhaḥ sthāvaro 'sthāvaraḥ svayaṃprabho 'svayaṃprabhaś ca //

7.7.3.
或立一種意,謂由識法義故。或立二種,謂墮施設意、不墮施設意。初謂了別名言者意,後謂嬰兒意。又初謂世間意,後謂出世間意。或立三種,謂心、意、識。或立四種,謂善、不善、有覆無記、無覆無記。
[]1)或立一種意,能夠認識法、認識義。法,指能詮顯意義的一切的名句文;義,就是名句文所詮顯的道理。能詮、所詮,都是意識所認識,有這樣功能的名為意。
2)或立二種,謂墮施設意、不墮施設意。什麼是墮施設意?能了別名言的意,了別種種的名字。名字就是言,因為若沒有名就不能說話。墮者,落也。施設,就是名句文。因為名句文,是有智慧的人安立出來,施設出來,所以墮施設意,就是施設種種的名言,落在心裏面,你的心能接受,就是了別名言的意。嬰兒意,嬰兒的時候,還不明白名言,還沒有開始學習名言。另一種解釋,墮施設意是世間上的人他們的心意,或者是有學問的人。不墮施設意,就是沒有學問的人。後謂出世間意,出世間的聖人心裏面也是有施設意;但是,與第一義諦相應的時候,離一切名言相,離一切名言相的時候,就不墮施設意,就是超越世間。
3)或立三種,由心、意、識表示內心的差別。識,是面向外,識色、聲、香、味、觸、法。意是為識做依止處,以意做依止處,識才有力量採訪各式各樣的消息,了別色、聲、香、味、觸、法。了別以後,得到很多的名言、消息,把它收集起來,是名為心。綜合起來說,就是以意為依止,向外叫做識,認識很多的資料又收回來,叫做心。
4)或立四種,謂善、不善、有覆無記、無覆無記。意與善心所相應,就叫做善意;與染污心所相應,就是不善。有覆無記也是染污心所,就是末那識的四種煩惱,也是不善;但是特別的微細的關繫,不善的行相不明顯,所以叫做有覆無記。覆者,障也,也有覆藏的意思,就是隱藏在那裏,表面上看還是無記。因為阿賴耶識是沒有煩惱相應的,所以是無覆;可是它也不是善、也不是惡,所以叫無記。
eka-vidhaṃ mano dharma-vijñānārthena / dvividhaṃ prajñapti-patitam aprajñaptipatitaṃ ca / tatra vyutpanna-vyavaharāṇāṃ prathamaṃ dahrāṇāṃ paścimaṃ / aparaḥ paryāyaḥ /laukikaṃ lokottaram ca/ trividhaṃ cittaṃ mano vijñānaṃ [ca]/caturvidhaṃ kuśalam akuśalaṃ nivṛtāvyākṛta[m anivṛtā-vyākṛtaṃ] ca /

或立五種,謂五位差別:一、因位。二、果位。三、樂位。四、苦位。五、不苦不樂位。或立六種,謂六識身。
[]5)或立五種,就是五個階段的差別。一、因位。二、果位。三、樂位。四、苦位。五、不苦不樂位。位,也可以說就是時間。種子的時候稱為因,現行的時候名為果。與境界接觸的時候有樂的感覺,名為樂位;有苦的感覺;有不苦不樂的感覺。
6)或立六種,謂六識身,就是眼識乃至意識。
pañca-vidhaṃ pañcāvasthā-bhedāt / hetv-avasthaṃ phala-vasthaṃ [sukhāvasthaṃ] duḥkhāvastham aduḥkhā-sukhā-vasthāṃ [ca]/ ṣaḍ-vidhaṃ ṣaḍ-vijñāna-kāyāḥ /

或立七種,謂依七識住。
[]7)或立七種,謂依七識住。
第一、有色有情身,身異、想異。就是這個地區裏面的眾生,彼此之間,身體是不一樣的,各式各樣的差別,這叫身異。內心的思想也是有差別,這就叫想異。指人和一分的天,欲界六天,初禪天,除劫初起之有情。
第二、有色有情,身異想一。就是這個地區的眾生,身體不一樣,但是內心的思想是一致。初禪天在劫初生起的有情,大梵天王的身體和梵天的身體不一樣,所以身異;但是想是統一。因為他感覺:我們是大梵天王生;大梵天王也認為你們由我心念而生。
第三、有色有情,身一想異。這就是二禪天的人,身體是一樣,但是內心的想有變化。一種說法:初到二禪天的人,正好是大梵天以下火災起的時候。初來到二禪天的人感覺到:火是不是會燒到我們這裏來?心裏面有恐怖。先來,在這裏生存很久的二禪天的人,就對初來的天人說:不會燒到這裏來。他不怕。所以是有怖、有不怖的不同,叫做想異。第二種解釋,就是他本身的想法有不同。入二禪的時候,喜、樂的境界,久就厭煩,從禪裏面出來,就到近分定。近分定裏面沒有喜樂,又不歡喜,又入到二禪的根本禪裏面,心情有這樣的變化,所以叫做想異。
第四、身一、想一。是三禪天,都是同樣的光明,內心裏面的樂都是無差別。
第五、六、七這三個識住,就是無色界天的空無邊處定、識無邊處定、無所有處定,這三個。識住是什麼意思呢?就是識歡喜在這裏住。色界天的第四禪不在內,無色界天的非非想處定也不在內,三惡道也不在內,這是什麼原因呢?三惡道太苦,識不願意住在那裏。色界天的第四禪天為什麼不立為識住呢?因為第四禪天有一個無想天,無想天裏面把識滅掉,所以識不住在那裏。無色界天的非非想定裏面有滅盡定,所以也不立為識住。
sapta-vidhaṃ sapta-vijñāna-sthitiṣu /

或立八種,謂增語觸相應、有對觸相應、依耽嗜、依出離、有愛味、無愛味、世間、出世間。
[]8)或立八種,謂增語觸相應、有對觸相應、依耽嗜、依出離、有愛味、無愛味、世間、出世間。
第一、增語觸,第六意識。第六意識和前五識對比的時候,發覺第六意識會說話,它增生出來一件事,所以叫做增語觸。
第二、有對觸相應,就是前五識。前五識是依五根觸前五境,所以是有障礙,前五根是物質,是有質礙法,是有對觸。
第三、依耽嗜,就是欲。
第四、依出離,指色界天、無色界天的人,沒有欲界的欲,從欲出來,叫做依出離。
第五、有愛味,指有漏的識。欲界、色界、無色界人的識,都是有愛味、有執著。
第六、無愛味,這是無漏的,無漏的識是聖人。
第七、世間。世間識,所有的有分別的,都叫做世間識。
第八、出世間,是無分別的,超出世間。
aṣṭa-vidham adhivacana-saṃsparśa-samprayuktaḥ pratigha-saṃsparśa- samprayuktaṃ gardhaśritaṃ naiṣkramyā-śritaṃ sāmisaṃ nirāmiṣaṃ laukikaṃ lokottaraṃ ca /

或立九種,謂依九有情居。或立十種者,無。或立十一種,如前說。或立十二種,即十二心:謂欲界善心、不善心、有覆無記心、無覆無記心;色界有三心,除不善;無色界亦爾;出世間心有二種,謂學及無學。
[]9)或者是安立九種識,就是依九有情居。九有情居,就是七識住加上色界的第四禪、無色界天的非想非非想定。三惡道不是可以安居的地方,所以不放在內。
10)或立十種者,沒有十種義。
11)或立十一種意,像前面講,就是十一個善心所。
12)或立十二種,就是十二種心。就是欲界的善心、不善心、有覆無記心、無覆無記心,欲界的眾生有這麼四種心。色界天,除去不善,無色界天也是。色界、無色界六,加上欲界的四,就是十個。另外再加上兩個,有學及無學心。學,初果、二果、三果都是有學;第四果是無學。
nava-vidhaṃ navasu sattvāvāseṣu / daśa-vidhaṃ na asti / ekādaśa-vidhaṃ pūrvavat / dvādaśavidhaṃ dvādaśa cittāni /kāmavacaraṃ kuśalam akuśalaṃ nivṛtā-vyākṛtam anivṛtā-vyākṛtaṃ ca / rūpā-vacaraṃ tri-vidham akuśalaṃ sthāpayitvā / evam ārūpyāvacaraṃ / lokottaraṃ śaikṣam asaikṣaṃ ca //

7.7.4.
或立一種色,謂由眼所行義故。或立二種,謂內色、外色。或立三種,謂顯色、形色、表色。或立四種,謂有依光明色、無依光明色、正不正光明色、積集住色。或立五種,謂由五趣差別故。
[]1)或立一種色,就是眼根、眼識它能在這上面活動。
2)或立二種,謂內裏邊的眼、耳等。外就是外境,都是色。
3)或立三種,謂顯色、形色、表色。
4)或立四種,a)有依光明色,光明它有所依。譬如說燈本身是光明,那一部分光明就可以稱之為有依色,光明沒有離開它的發光本體。b)無依光明色,光明離開它的發光本體。c)正不正光明色,就是日月盈虧的時候。d)積集住色,就是一切山河大地所有的色都是和合色。
5)或立五種,五趣的色,各式各樣不同。
eka-vidhaṃ rūpaṃ cakṣur-gocarārthena / dvividham ādhyātmikaṃ bāhyaṃ ca/trividhaṃ varṇaḥ saṃsthānaṃ vijñaptiś ca/caturvidham āśrayanirbhāsam anāśraya-nirbhāsaṃ sātāsāta-nirbhāsaṃ pracayāvasthitaṃ ca / pañcavidhaṃ pañca-gati-bhedāt /

或立六種,謂建立所攝色、覆藏所攝色、境界所攝色、有情數色、非有情數色、有見有對色。或立七種,謂由七種攝受事差別故。或立八種,謂依八世雜說:一、地分雜色,二、山雜色,三、園林池沼等雜色,四、宮室雜色,五、業處雜色,六、彩畫雜色,七、鍛業雜色,八、資具雜色。或立九種,謂若過去,若未來,若現在,若麤,若細,若劣,若妙,若遠,若近。或立十種,謂十種資具。
[]6)或立六種,a)建立所攝色。譬如說世界的建立,先是有風輪、然後有水輪、有地輪,有情才可以在上面居住。b)覆藏所攝色,就是居住的房屋,可以覆藏。c)境界所攝色,識以它為所緣境。d)有情數色,地、水、火、風的組織裏面有眼識、耳識、鼻識、舌識、身識、意識,這樣範圍的色。e)非有情數色。f)有見有對色,眼所見的色,叫做有見有對色;其餘的五根就不是。
7)或立七種,謂由七種攝受事的差別,可以名為七種色。
8)或立八種,是依據八種世間所說的色。一、地分雜色,大地它的很多很多的不同的顏色。二、山雜色,高山上的雜色。三、園林池沼等雜色。四、宮室雜色。五、業處雜色,建築宮室的時候,各式各樣的形象、顏色。六、彩畫雜色,藝術家能夠彩畫出來種種的圖樣。七、鍛業雜色,就是煉金業的事情,造成各種器物。八、資具雜色,人生存所需各式各樣的資具也有不同的顏色。
9)或立九種顏色,若過去的色、若未來的色、若現在的色。若粗、若細就是大小。若劣、若妙,色裏面有劣下的,有特別殊勝微妙的,或者是遠的,或者是近的。
10)或立十種,十種資具。
ṣaḍ-vidhaṃ pratiṣṭhā-saṃgṛhītaṃ nilaya-saṃgṛhītaṃ viṣaya-saṃgṛddītaṃ sattva-saṃkhyātam asattva-saṃkhyātaṃ sanirśana-sapratidhaṃ ca / sapta- vighaṃ sapta-vidha-parigraha-bhedāt/ aṣṭa-vidham aṣṭasu loka-citreṣu tāni punar bhūmi-bhaga-citraṃ parvata-citram ārāma-vana-saras-taḍāgādi-citraṃ gṛha-vimāna-citraṃ karma-sthāna-citram ālekhyacitraṃ kuṭṭimakarmacitraṃ pariskāracitraṃ ca /navavidham atītam anāgataṃ pratyutpannam audarikaṃ vā sūkṣmāṃ vā hīnaṃ vā praṇītaṃ vā yad vā dūre yad va antike/ daśavidhaṃ daśa pariṣkārāḥ //

7.7.5.
或立一種聲,謂由耳所行義故。或立二種,謂了義聲、不了義聲。或立三種,謂因受大種聲、因不受大種聲、因俱大種聲。或立四種,謂善、不善、有覆無記、無覆無記。或立五種,謂由五趣差別故。或立六種:一、受持讀誦聲;二、請問聲;三、說法聲;四、論議決擇聲。五、展轉言教若犯若出聲。六、喧雜聲。
[]1)或立一種聲,耳根、耳識能在那上面活動,就是安立為聲。
2)或立二種,這個聲音能了義,那個聲音不了義。或者人能發出來的聲音是能夠了義,其他的就不一定了義。或者是佛法的聲音是了義,其他的聲音是不了義。
3)或立三種,a)因受大種聲,就是以能覺受的大種為因發出來的聲音。b)因不受大種發出來的聲音。有情發出來的聲音就是因受大種聲;非情,就是因不受大種聲。c)因俱大種聲,就是這兩種大種發出來的聲音,就是人做音樂、或者人拍桌子發出聲音。
4)或立四種,聲音也會有善、有不善、有覆無記、無覆無記的不同。因為心有善、有不善、有覆無記、無覆無記,所以發出聲音也是有這樣的類別。
5)或立五種,謂由五趣差別故。
6)或立六種,一、受持讀誦聲。受持,是溫習的意思,常常讀、常常誦,但是不斷的溫習。二、請問聲。不明白,請問你,請問的聲音。三、說法聲。四、論議決擇的聲音。五、展轉言教若犯、若出聲。轉展言教,你教導我,我教導他。若犯、若出聲,犯,就是違犯佛制的戒。出聲,就是懺悔。犯戒,懺悔,又恢復清淨,從染污裏面出來,就恢復清淨,所以叫出。聲,就是懺悔的聲音、教導的聲音,阿闍黎、或者和尚教導我們懺罪的聲音,或者我們誠懇的懺罪的聲音。六、喧雜的聲音。
eka-vidhaḥ śabdaḥ śrotra-gocarārthena / dvi-vidho vyaktārgha-nirghoṣo 'vyaktārtha-nirghoṣaś ca / tri-vidha upātta-mahā-bhūta-hetuko 'nupātta- mahābhūta-hetukas tad-ubhaya-mahā-bhūta-hetukaś ca / catur-vidhaḥ kuśalo 'kuśalo nivṛtāvyākṛto 'nivṛtāvyākṛtaś ca / pañcavidhaḥ pañca-gati- bhedāt / ṣaḍ-vidha upadeśa-svādhyāya-śabda āpṛcchana-paripṛcchanā-śabdo dharmadeśanāśabdaḥ sāṃkathyaviniścayāśabdo 'nyonya- vacanāpavādāpatti- vyutthāpanā-śabdaḥ saṅkara-kalakalāśabdaś ca /

或立七種,謂男聲、女聲、下聲、中聲、上聲、鳥獸等聲、風林叢聲。或立八種,謂四聖言聲,四非聖言聲。四非聖言者:一、不見言見、見言不見非聖言。二、不聞言聞、聞言不聞非聖言。三、不覺言覺、覺言不覺非聖言。四、不知言知、知言不知非聖言。四聖言者:一、見言見、不見言不見聖言。二、聞言聞、不聞言不聞聖言。三、覺言覺、不覺言不覺聖言。四、知言知、不知言不知聖言。又有八種,謂四善語業道、四不善語業道。或立九種,謂過去、未來、現在,乃至若遠若近。或立十種,謂五樂所攝聲。此復云何?一、舞俱行聲。二、歌俱行聲。三、絃管俱行聲。四、女俱行聲。五、男俱行聲。六、螺俱行聲。七、腰等鼓俱行聲。八、岡等鼓俱行聲。九、都曇等鼓俱行聲。十、俳叫聲。
[]7)或立七種,謂男聲、女聲,下聲、中聲、上聲,鳥獸等聲,風林叢聲。
8.1)或立八種,謂四聖言聲、四非聖言聲。不是聖人的話,有四個。一、不見言見,見言不見,聖人不是這樣子。二、不聞言聞,聞言不聞,非聖言。三、不覺言覺,覺言不覺,也不是聖言,包括鼻、舌、身這三種叫做覺。四、不知言知,知言不知,非聖言,這是屬於第六識。四聖言,一、見言見,不見就說不見,聖言。二、聞言聞,不聞言不聞,聖言。三、覺言覺,不覺言不覺,聖言。四、知言知,不知言不知,這是聖言。真實不虛就是聖言。
8.2)又有八種,謂四善語業道、四不善語業道。四善語業道,就是不妄語、不兩舌、不惡口、不綺語。不善語業道,就是妄言、綺語、惡口、兩舌。業道,道是道路,業就是思心所。思在道路上走,思所遊的地方,叫做道。思心所在身、口、意上遊,所以叫做業道。
9)或立九種,謂過去、未來、現在,乃至若遠、若近。
10)或立十種,謂五種音樂所攝聲。怎麼叫做五樂所攝聲呢?一、舞俱行聲,就是人在跳舞、跳動的同時有聲音。二、歌俱行聲,歌和聲音同時的在行動。三、弦管俱行聲,音樂器也是俱行聲。四、女俱行聲。五、男俱行聲。六、螺俱行聲。七、腰等鼓俱行聲。八、岡等鼓俱行聲,岡鼓,騎著馬打的一種鼓。九、都曇等鼓俱行聲,細小的腰鼓。十、俳叫聲,俳就是演戲劇的人,叫的聲音。
sapta-vidhaḥ strī-śabdaḥ puruṣa-śabdo mṛdu-madhyādhimātro mṛga- vihaṅgādiśabdo vātavanaspatiśabdaś ca / aṣṭavidhaś catvāra ārya-vyavahāra- śabdāś catvāro 'n-ārya-vyavahāra-śabdāś ca / a-dṛṣṭe dṛṣṭa-vāditā dṛṣṭe ca adṛṣṭa-vāditāna arya-vyavaddāraḥ / a-śrute 'mate 'vijñāte vijñāta-vāditā vijñāte ca avijñāta-vādita an-āryo vyavaddāraḥ / dṛṣte dṛṣṭa-vādita adṛṣṭe ca adṛṣṭa-vāditāryo vyavaddāraḥ / śrute mate vijñāte vijñāta-vāditā avijñāte ca avijñātavāditā āryo vyavahāraḥ/punar aṣṭau kuśalāś catvāro vākkarmapathāś cattvāro 'kuśalāḥ / nava-vidho 'tītānā-gata-pratyutpanno yāvad dūre 'ntike ca / daśa-vidhaḥ pañcāṅga-tūrya-saṃgṛhītaḥ / sa punar nṛtya-sa[ha]-gato gīta-sa[ha]-gato vāditra-sa[ha]-gataḥ strī-saha-gataḥ puruṣa-saha-gataś ca / śaṅkhaśabdaḥ paṭahaśabdo bherīśabdo mṛdaṅgaśabda āḍamvaraśabdaś ca //

7.7.6.
或立一種香,謂由鼻所行義故。或立二種,謂內及外。或立三種,謂可意、不可意、及處中香。或立四種,謂四大香:一、沈香;二、窣堵魯迦香;三、龍腦香;四、麝香。或立五種,謂根香、莖香、葉香、花香、果香。或立六種,謂食香、飲香、衣香、莊嚴具香、乘香、宮室香。或立七種,謂皮香、葉香、素泣謎羅香、栴檀香、三辛香、熏香、末香。或立八種,謂俱生香、非俱生香、恒續香、非恒續香、雜香、純香、猛香、非猛香。或立九種,謂過去、未來、現在等,如前說。或立十種,謂女香、男香、一指香、二指香、唾香、洟香、脂髓膿血香、肉香、雜糅香、淤埿香。
[]1)或立一種香,謂由鼻所行義故。
2)或立二種,或者內香、外香。或者人體所發的香叫做內香,外物發的香就叫做外。
3)或立三種,謂可意、不可意、及處中的香。
4)或立四種,謂四大香,一、沈香。二、窣堵魯迦香。三、龍腦香。四、麝香。
5)或立五種,謂根香、莖香、葉香、華香、果香。
6)或立六種,謂食香、飲香、衣香、莊嚴具香、乘香、宮室香。
7)或立七種,謂皮香、葉香、素泣謎羅香、栴檀香、三辛香、熏香、末香。
8)或立八種,俱生香,就是生來就有這種香。非俱生香,是後來才有的香。恒續香,相續不斷的香。非恒續香,有間斷。雜香,就是各式各樣的東西合在一起發出來的香。純香,就不是雜香。猛香,這個香味很猛烈。非猛香。
9)或立九種,若過去、若現在、若未來、若粗、若細、若劣、若妙、若遠、若近。
10)或立十種,謂女香、男香、一指香、二指香、唾香、洟香、脂髓膿血香、肉香、雜糅香、淤泥香。
gandha eka-vidho ghrāṇa-gocarārthena / dvi-vidha ādhyātmiko bāhyaś ca / tri-vidho mānāpiko 'mānāpika upekṣā-sthānīyaś ca / catur-vidhaś catvāro mahā-gandhā agaru-gandhas turuṣka-gandhaḥ karpūra-gandhaḥ kastūrikā- gandhaś ca / pañca-vidho mūla-gandhaḥ sāra-gandhaḥ patra-gandhaḥ puṣpa- gandhaḥ phala-gandhaś ca / ṣaḍvidho bhojana-gandhaḥ pāna-gandho vastra- gandho 'laṅkāragandho [yāna-gandhaḥ] pratiśraya-gandhaś ca / sapta-vidhas tvag-gandhaḥ patra-gandhaḥ sūksmailā-gandhaś candana gandhas tri-kaṭu- gandho dhūpa-gandhaś cūrṇa-gandhaś ca / aṣṭa-vidhaḥ saha-jo 'sahajaḥ sthāvaro 'sthāvaraḥ saṃyuktaḥ [kevala] utkato 'nutkaṭaś ca / nava-vidho 'tītān-āgata-pratyutpannā yāvad dūre 'ntike ca / daś-avidhaḥ strī-gandhaḥ puruṣa-gandha uccāra-gandhaḥ prasrāva-gandhaḥ kheṭa-gandhaḥ śiṅghāṇa- gandho vasā-lasikā-pūya-śoṇita-gandho māṃsa-gandhaḥ saṅkara-gandhaṇ kleda-kardama-gandhaś ca //

7.7.7.
或立一種味,謂由舌所行義故。或立二種,謂內及外。或立三種,謂可意等如前說。或立四種,謂大麥味、粳稻味、小麥味、餘下穀味。或立五種,謂酒飲味、非酒飲味、蔬菜味、林果味、所食味。或立六種,謂甘苦等。或立七種,謂酥味、油味、蜜味、甘蔗變味、乳酪味、鹽味、肉味。或立八種,如香說。或立九種,亦如香說。或立十種,謂可嚼味、可噉味、可嘗味、可飲味、可吮味、可爆乾味、充足味、休愈味、盪滌味、常習味。後五謂諸藥味。
[]1)或立一種味,謂由舌所行義故。
2)或立二種,分有內的味、有外的味。
3)或立三種,可意、不可意、處中,如前說。
4)或立四種,謂大麥味,齋稻味、小麥味、其他的下穀味。
5)或立五種,謂酒飲味、非酒飲味、蔬菜味、林果味、所食味。
6)或立六種,就是酸、甜、苦、辣、鹹、淡。
7)或立七種,謂酥味、油味、蜜味、甘蔗變味、乳酪味、鹽味、肉味。
8)或立八種,如香說。
9)或立九種,亦如香說。
10)或立十種,謂可嚼味、可啖味、可嘗味、可飲味、可吮味、可爆乾味、充足味、休愈味、蕩滌味、常習味。後五,治病的藥味。
rasa eka-vidho jihvā-gocarārthena / dvi-vidha ādhyāmiko bāhyaś ca / tri-vidho manāpāmanāpādiḥ pūrvavat / catur-vidho yava-rasaḥ śāli-raso godhūma-raso 'vara-dhānya-rasaś ca / pañca-vidho madya-pāna-raso 'madya-pāna-rasaḥ śāka-patra-raso vana-phala-raso bhojanīya-rasaś ca/ ṣaḍ-vidhas tiktādiḥ / sapta-vidhaḥ sarpis-taila-madhv-ikṣu-vikāra-raso go-raso lavaṇa-raso maṃsa-rasaś ca / aṣṭa-vidho gandha-vat / nava-vidho gandha-vad eva / daśa-vidhaḥ khādya-raso bhojana-rasaḥ svādya-rasaḥ peya-rasaś cūṣya-raso viśeṣaṇīyas tarpaṇīyaḥ śamanīyaḥ śodhanīyo niṣevaṇīyaś ca uṣadha-rasaḥ //

7.7.8.
或立一種觸,謂由身所行義故。或立二種,如香說。或立三種,謂可意等。或立四種,謂摩觸、搦觸、打觸、揉觸。或立五種,謂五趣差別。又有五種,謂蚊虻、蚤、虱、蛇、蠍等觸。或立六種,謂苦、樂、不苦不樂、俱生、所治攝、能治攝。或立七種,謂堅硬觸、流濕觸、煖觸、動觸、跳墮觸、摩按觸、身變異觸。謂濕滑等。或立八種,謂手觸觸、塊觸觸、杖觸觸、刀觸觸、冷觸觸、煖觸觸、飢觸觸、渴觸觸。或立九種,如香說。或立十種,謂食觸、飲觸、乘觸、衣觸、莊嚴具觸、床坐觸、机橙臺枕及方座觸、女觸、男觸、彼二相事受用觸。
[]1)或立一種觸,謂由身所行義故。
2)或立二種,如香所說的,是內、外。
3)或立三種,謂可意等。
4)或立四種,謂摩觸,一般的手的摩觸。搦觸,用手去握住。打觸、揉觸。
5.1)或立五種,謂五趣的差別,這一類的觸。
5.2)又有五種,謂蚊、虻、蚤、虱、蛇、蠍等觸。
6)或立六種,謂苦、樂、不苦不樂、俱生、所治攝、能治攝。俱生觸,與生俱來。所治攝,有病是所治;能治,就是吃藥。或者是所治是身體有垢;能治,要用水來洗一洗,要常沐浴。
7)或立七種,謂堅硬觸、流濕觸、暖觸、動觸、跳墮觸、摩按觸、身變異觸。流濕觸,是濕。摩按觸,就有滑。
8)或立八種,謂手觸觸、塊觸觸、杖觸觸、刀觸觸、冷觸觸、暖觸觸、饑觸觸、渴觸觸。用手觸觸,有能觸、所觸,故名為兩種觸,手觸觸。
9)或立九種觸,像前面香所說的。
10)或立十種,謂食觸、飲觸、乘觸、衣觸、莊嚴具觸、床座觸、機橙台枕及方座觸、女觸、男觸、彼二相事受用觸。
sparśa eka-vidhaḥ kāya-gocarārthena / dvi-vidho gandha-vat / tri-vidho manāpādiḥ / catur-vidhaḥ sparśana-sparśaḥ pīḍana-sparśo 'bhighāta-sparśo mardana-sparśaḥ / pañca-vidhaḥ pañca-gati-bhedāt/ punar daṃśa-maśaka- vātātapasarīsṛpa-saṃsparśaḥ / saḍ-vidhaḥ sukho duḥkho 'duḥkhā-sukhaḥ sahajo vipakṣa-saṃgṛhītaḥ pratipakṣa-saṃgṛhītaś ca / sapta-vidhaḥ / khakkhaṭo drava uṣṇa ullaṅghana-patana-saṃsparśaḥ parāmarśa-saṃsparśaḥ kāyavikāra-saṃsparśaś ca / tad yathā ślakṣṇādiḥ/ aṣṭa-vidhaḥ pāṇisaṃsparśo loṣṭa-saṃsparśo daṇḍa-saṃsparśaḥ śastra-saṃsparśaḥ śita-saṃsparśa uṣṇa- saṃsparśo jighatsā-saṃsparśaḥ pipāsā-sasṃsparśaḥ / nava-vidho gandhavat / daśa-vidho bhojana- saṃsparśaḥ pāna-saṃsparśo vastra-saṃsparśo 'laṅ-kāra- saṃsparśo mañca-pīṭha-saṃsparśaḥ kūrca-bimbopadhāna-saṃsparśaṃḥ strī- saṃsparśaṃḥ puruṣa-saṃsparśas tayoḥ paricaryā-paribhoga-saṃsparśaś ca //

7.7.9.
略說法界,若假、若實,有八十七法。彼復云何?謂心所有法有五十三,始從作意,乃至尋伺為後邊。法處所攝色有二種,謂律儀、不律儀所攝色,三摩地所行色;不相應行有二十四種,謂得、無想定、滅盡定、無想異熟、命根、眾同分、異生性、生、老、住、無常、名身、句身、文身、流轉、定異、相應、勢速、次第、時、方、數、和合、不和合;無為有八事,謂虛空、非擇滅、擇滅、善、不善、無記法、真如、不動、想受滅。如是無為,廣八略六,若六、若八,平等平等。
[]略說法界裏面,有的只有名字而沒有體性,所以就是假法;實,是有體性的法。總起來有八十七種法。哪八十七法?
1)就是心所有法,這一共是有五十三個。第一個是從作意心所開始,尋伺是最後邊。五別境、五遍行是有實體;十一個善心所裏邊的不放逸、捨、不害,這三個是假的;其餘的八個是有實體。十個煩惱中貪、瞋、癡、慢、疑是實法。
2)法處所攝色有二種,謂律儀、不律儀所攝色,三摩地所行色。律儀不律儀色,就是受戒所引色;三摩地所行色是定自在所生色。律儀不律儀色也是假法,只有三摩地所行色才有實體。
3)不和心相應的行,有二十四種,謂得、無想定、滅盡定、無想異熟、命根、眾同分、異生性、生、老、住、無常、名身、句身、文身、流轉、定異、相應、勢速、次第、時、方、數、和合、不和合。這二十四個不相應完全都是假的,都不是有實法。
4)無為有八事,謂虛空、非擇滅、擇滅、善、不善、無記法真如、不動、想受滅。如是無為,廣八略六。若六、若八,平等平等。這列出來這八個,也可以說是六個。把善法真如、不善法真如、無記法真如,這三個真如變成一個,就是六個。所以若六、若八是平等平等。八無為只有善法、不善法、無記法真如是實體,其他都是假立,不是有實體。擇滅,是經過般若智慧的觀察思惟,把煩惱法滅,一切有為法滅,就假名為真如。非擇滅,是不經過智慧止觀的修行,它自然的是滅;但是還沒得解脫。
dharma-dhātuḥ samāsataḥ saptāśītir-dharmāḥ saha prajñapti-dharmaiḥ / te punaḥ katame /manaskārādayo vitarkavicāraparyavasānāś caitasās tripañcāśat / dharmāyatana-paryā-pannaṃ / saṃvarā-saṃvara-saṃgṛhītaṃ rūpaṃ samādhigocarañ ca rūpaṃ prāptir asaṃjñāsamāpattir nirodhasamāpa- ttir āsaṃjñikaṃ jīvitendriyaṃ nikāya-sa-bhāgaḥ pṛthag-janatvaṃ jātir jarā sthitir anityatā nāma-kāyāḥ pada-kāyā vyañjana-kāyāḥ pravṛttiḥ pratiniyamo yogo javo 'nukramaḥ kālo deśaḥ saṃkhyā sāmagry asāmagrī ca / aṣṭāv asaṃskṛta vastūni ākāśam apratisaṃkhyā nirodhaḥ pratisaṃkhyā-nirodhaḥ kuśalākuśalāvyākṛtānāṃ dharmāṇāṃ tathatāniñjyaṃ saṃjñāvedayita- nirodhaś ca / tāny etāny aṣṭau samānāni ṣaḍ bhavanti ṣaṭ samānāny aṣṭau bhavanti //

復次,法界,或立一種,謂由意所行義。或立二種,謂假所攝法、非假所攝法。或立三種,謂有色、無色及有為無為。或立四種,謂有色假所攝法、無色心所有所攝法、無色不相應假所攝法、無色無為假非假所攝法。或立五種,謂色,心所法,心不相應行,善無記、無為。或立六種,謂受、想、相應行、不相應行、色、無為。或立七種,謂受、想、思、染污、不染污、色、無為。或立八種,謂善、不善、無記、受、想、行、色、無為。或立九種,謂由過去、未來等差別。
[]1)復次法界,或立一種,謂由意所活動的境界,所通達的地方、所了知的境界。
2)或立二種,就是把這麼多的法界分成假、實兩類。屬於假法,就是有名,而沒有真實的體性。非假所攝法,就是它有體性。
3)或立三種,謂有色、無色、及有為無為。有色,就是地、水、火、風組成的這些法。有色和無色,就是有為。或者說有色是有色,無色裏面分成兩類:一個是有為,一個是無為。
4)或立四種,謂有色假所攝法、無色心所有所攝法、無色不相應假所攝法、無色無為假非假所攝法。八無為,只有善、不善、無記,那是非假;其他的五個都是假安立。
5)或立五種,謂色、心所有法、心不相應行、善無記、無為。
6)或立六種,謂受、想、相應行、不相應行、色、無為。
7)或立七種,謂受、想、思、染污、不染污、色、無為。染污法就是惡法。不染污法就是善法和無記法。有覆無記也是染污法。
8)或立八種,謂善、不善、無記、受、想、行、色、無為。
9)或立九種,謂由過去、未來等差別。
sa punar ekavidho dharmadhātur manogocarārthena / dvividhaḥ / prajñapti- dharma-saṃgṛhīto 'prajñapti-dharma-saṃgṛhītaś ca // trividho rūpy arūpī saṃskṛtā saṃskṛtaś cā // caturvidho rūpī prajñapti-dharma-saṃgṛhītaḥ arūpi caitasa-dharma-saṃgṛhītaḥ arūpī viprayukta-prajñapti-saṃgṛhītaḥ arūpy asaṃskṛta-prajñapti-dharma-saṃgṛhītaś ca // pañcavidhaḥ rūpa-caitasikā dharmāś citta viprayuktā asaṃskṛta-m akuśalam avyākṛtaṃ ca // ṣaḍ-vidhaḥ vedanā saṃjñā saṃskārāḥ samprayukta- viprayuktā rūpam asaṃskṛtaṃ ca // saptavidho vedanā saṃjñā cetanā kliṣṭo 'kliṣṭo rūpama-saṃskṛtaṃ ca // aṣṭa- vidhaḥ kuśalo 'kuśalo 'vyākṛtaś cetanā saṃjñā saṃskārā rūpam asaṃskṛtaṃ ca / navavidho 'tītān-āgatādi-bhedena /

或立十種,謂由十種義:一、隨逐生義。二、領所緣義。三、取所緣相義。四、於所緣造作義,五、即彼諸法分位差別義。六、無障礙義。七、常離繫義。八、常非離繫義。九、常無顛倒義。十、苦樂離繫義、非受離繫義及受離繫義。如是若內、若外六處所攝法差別分別有六百六十。
[]10)或立十種,謂由十種義。哪十種義呢?
一、隨逐生義,隨逐而生。除掉受、想、思,其餘的心所有法都是隨心而生起,所以叫做隨逐生義。或者解釋作意心所是隨逐生義,作意是引心趣境,一切心動的時候,都有作意心所生起,叫做隨逐。
二、領所緣義,就是受心所。領受所緣的境界的感覺,就是受心所。
三、取所緣相義,就是想心所。所緣相,是境界;取所緣相,就是想心所。
四、於所緣造作義,這是思心所。
五、即彼諸法分位差別義,就是前邊這一切法的分位差別義。分位差別,這一念分別心,遇見境界,有苦受、有樂受、不苦不樂受,就有不同的情況,叫分位。或者在時間上說,有生、老、病、死的分位。
六、無障礙義,就是虛空,或者虛空無為。
七、常離繫義,遠離繫縛,得大自在;不是暫時,永久的大解脫自在。
八、常非離繫義,就是非擇滅。
九、常無顛倒義,永久的不顛倒,就是真如的境界。
十、苦樂離繫義、非受離繫義、及受離繫義。苦樂離繫義,苦惱來的時候,心為苦所困,不能解脫;樂來的時候,為樂所困而不能解脫,就是沒能夠遠離苦樂的繫縛,苦樂能繫縛。離開苦樂的繫縛,叫苦樂離繫。第四禪的人有這種境界。因為遠離尋伺,苦、樂、憂、喜,入、出息,就是八個。非受離繫義,非受就是想,想受離繫,就是滅受想定。如是內六處、外六處所攝法,有這麼多的差別的分別,總計起來六百六十。
daśa-vidho daśa-vidhārthena anubandhotpādārthena ālambanānubhava- nārthena ālambana-nimitta-grahaṇārthena ālambanābhisaṃskārārthena teṣām eva dharmāṇām avasthā-bhedārthena anitya-visaṃyogārthena nitya-visaṃyogārthena nityāvipītārthena sukha-duḥkha-visaṃyogārthena no tu vedayita-visaṃyogārthena vedayita-visaṃyogārthena [ca] tāny etāny ādhyātmika-bāhyānām āyatanānāṃ ṣaṣṭy-uttarāṇi ṣaḍ prabhedaśatāni //

7.8.處名差別
復次,屢觀眾色,觀而復捨,故名為眼。數數於此,聲至能聞,故名為耳。數由此故,能嗅諸香,故名為鼻。能除飢羸,數發言論,表彰呼召,故名為舌。諸根所隨,周遍積聚,故名為身。愚夫長夜瑩飾藏護,執為己有,計為我所,我及我所。又諸世間依此假立種種名想,謂之有情、人、與命者、生者、意生及儒童等,故名為意。
[]1)復次,一次一又一次,攀緣色,觀看以後,又不觀、捨掉,故名為眼。
2)聲音到來,數數的能聞,所以叫做耳。
3)一次又一次地,因為能嗅諸香,故名為鼻。
4)舌能食飲,所以能除饑渴、羸弱。能一次又一次發起言論。能夠有所表示,內心裏面的思想能表彰出來,能夠向他人召呼,就是舌的作用。
5)眼根、耳根、鼻舌、舌根乃至意根都隨逐,就是身根,身全體都是積聚而成。
6)沒得聖道的人,內心有無明,愛著境界,要莊嚴他、要裝飾他、要保護他。執取意為己所有,意是屬於我的,所以叫做我所。或者是執取意就是我。或者是我的我。又這一切有情的世間,就是依此俱生我,安立種種的名字。由內心的想安立出來種種的名,所以叫名想。怎麼安立呢?a)有情,就是有眼、耳、鼻、舌、身、意,有色、聲、香、味、觸、法,有眼識、耳識、乃至意識,他是有情識,情就是識。佛法中所說的賢聖人,知道只有這麼多,另外沒有我的,所以叫有情。若是非佛教徒,認為有情指我,生命體裏面有一個常恒住不變異的我,叫做有情。b)人,多思慮,能寂靜其心;或者說,約凡夫說,那還是我:我現在在六道裏面是人,而不是其他五道。c)命者,就是生理的組織和心理的組織沒有分離,還在活潑的生存。命者還是指著這個我說。d)生者,能夠生起惑業苦這些事情,叫生者,也是指我說。e)意生,也是指我,就是說意的同類。或者說我是一切法的根本,一切法都由這裏開始,叫意生;或者說就是有我,我是宇宙的根本。f)儒童,或者說很純潔的讀書人,叫儒童。在生命體裏面有一個神我。這樣叫做意。
tatra caraty ākṣayād rūpāṇāṃ darśanāya caraty ākṣayād rūpāṇāṃ darśanāyi iti cakṣuḥ / śravā atra upalabhyanta iti śrotram/gandhān āghrāti iti ghrāṇaṃ / jighatsā-daurcalyaṃ prativinodayati vividhālāpa-paricayāc ca ahvānaṃ karotīti jihvā /kārtsnena indriya-[kriyā]nugataḥ kāyo 'yam iti/ kāyaḥ dīrgha- rātram etad bālaiḥ kelāyitaṃ mamāyitam etan mama eṣo 'ham asmi eṣa ma ātma iti / atra ca lokasya saṃjñā sattvo naro jīvo jantur manujo mānava iti mana iti/

數可示現,在其方所,質量可增,故名為色。數宣數謝,隨增異論,故名為聲。離質潛形,屢隨風轉,故名為香。可以舌嘗,屢招疾苦,故名為味。數可為身之所證得,故名為觸。遍能任持,唯意境性,故名為法。如是等類諸法差別應知。
[]1)剎那剎那的出現,把他的體相、相貌都顯現出來。在他安住的那個地方,質或者量可以增也可以減,就是有變化,叫做色。
2)數數的會宣發出來、發出來,然後數數的又滅。有情的眾生會假藉它表達出來不同的言論,這叫做聲音。
3)由質發出來香,而香它不局限在質那裏,離開質的時候,它的形不明顯,潛藏起來。常隨著空氣飄動,可以到另一個地方去,所以叫做香。
4)可以用舌根去品嘗:是酸、甜、苦、辣。因為這個味使令我們受很多的病苦,就是有很多的毒,所以叫做味。
5)數數的可以為身所覺知的,故名為觸。
6)每一法有每一法的義相、體相,能攝持住那個相貌,而唯獨是意所緣境的體性,意才有這種功能遍緣一切法,故名為法。如是等類,諸法差別應知。
tatra tatra deśe nirūpyate rohati ca iti tasmād rūpa[m iti] vadann eva śarati vadann eva śarati tasmāc chabdaḥ / anuśerati cāsmin vidyā vādās tasmāc chabdaḥ / ānuvātaṃ gacchati dhāvati tasmād gandhaḥ/rogāṇāṃ sañcayanaḥ khādanīyaś ca tasmād rasaḥ/ kāyena spṛśyata iti spraṣṭavyaṃ / dhārayati kevalaṃ mano-viṣayatvaṃ dhārayati kevalaṃ mano-vipayatvam iti darmaḥ // ity evaṃ-bhāgīya eṣāṃ dharmāṇāṃ prabhedo draṣṭavyaḥ //

此中重說嗢柁南曰:自性及所依,所緣助伴業,由此五種門,諸心差別轉。此中顯由五法六識身差別轉。謂自性故,所依故,所緣故,助伴故,業故。
[]此中重說嗢柁南曰:意有自性及所依、還有所緣、有助伴、有業用。因此五種門 而諸心有不同的活動。頌裏面表示什麼呢?顯由五法,六識身差別轉。哪五法呢?謂自性故、所依故、所緣故,助伴故、業故。
tatra uddānaṃ sva-bhāvataś ca aśrayata ālambana-sahāyataḥ / karmataś ca pravṛttiḥ syāc cetasaḥ pañcabhir mukhaiḥ // tatra ebhiḥ pañcabhir dharmaiḥ ṣaḍ-vijñānakāyikaiḥ sva-bhāvena āśrayeṇa ālambanena sahāyena karmaṇā ca

7.9.善巧攝
又復應知蘊善巧攝,界善巧攝,處善巧攝,緣起善巧攝,處非處善巧攝,根善巧攝。
[]這六種善巧建立的差別,在〈決擇分〉中廣釋其義。善巧,是智慧,有這樣的智慧,通達什麼叫做蘊、界、處、緣起、處非處、根。從這六法學習,就有智慧,有智慧就通達這六種事。
skandha-kauśalyam api saṃgṛhītaṃ veditavyaṃ / dhātu-kauśalyam āyatana- kauśalyaṃ pratītyasamutpādakauśalyaṃ sthānānāsthānam indriyakauśalyam api veditavyaṃ //

7.10.諸佛語言九事所攝
又復應知諸佛語言九事所攝。云何九事?一、有情事。二、受用事。三、生起事。四、安住事。五、染淨事。六、差別事。七、說者事。八、所說事。九、眾會事。有情事者,謂五取蘊。受用事者,謂十二處。生起事者,謂十二分事緣起及緣生。安住事者,謂四食。染淨事者,謂四聖諦。差別事者,謂無量界。說者事者,謂佛及彼弟子。所說事者,謂四念住等菩提分法。眾會事者,所謂八眾,一、剎帝利眾。二、婆羅門眾。三、長者眾。四、沙門眾。五、四大天王眾。六、三十三天眾。七、焰摩天眾。八、梵天眾。
[]又復應知:諸佛的法語雖然是無量無邊,他的範圍就是這九類。哪九類呢?一、有情事。二、受用事。三、生起事。四、安住事。五、染淨事。六、差別事。七、說者事。八、所說事。九、眾會事。
1)有情事是什麼呢?就是色、受、想、行、識五取蘊。
2)受用事是什麼?就是內六處、外六處。
3)生起事是什麼呢?就是十二因緣。緣起及緣生,緣起是因,緣生是果。
4)安住事是什麼呢?就是段食、觸食、思食、識食,四種飲食。
5)染淨事是什麼呢?就是四聖諦。苦、集是染,滅、道是淨。
6)差別事呢?就是無量界。無量界有五種無量:一個世界無量、有情界無量、法界無量、所調伏界無量、調伏方便界無量。
7)說者事是什麼?就是佛及弟子,能演說佛法的只有佛和佛的弟子。
8)所說事是說的什麼呢?就是四念住等菩提分法,就是三十七道品。
9)眾會事是什麼?所謂八眾。一、剎帝利眾。二、婆羅門眾。三、長者眾。四、沙門眾,這屬於人間。五、四大天王眾。六、三十三天眾。七、焰摩天眾。八、梵天眾,這是天。四大天王眾、三十三天眾、焰摩天眾,這是欲界天。八、梵天眾。
nava-vastukam api buddha-vacanaṃ saṃgṛhītaṃ veditavyaṃ / nava vastūni katamāni / sattvavastu upabhogavastu utpattivastu sthitivastu saṃkleśa- vyavadāna-vastu vaicitrya-vastu daiśika-vastu deśya-vastu pariṣad-vastu ca // tatra sattva-vastu pañcopādāna-skandhāḥ / tad-upabhoga-vastu dvādaśāyatanāni/utpattivastu dvādaśaṅgaḥ pratītyasamutpādaḥ/ utpannasya sthiti-vastu catvāra āhārāḥ / saṃkleśa-vyavadāna-vastu catvāry āryasatyāni / vaicitrya-vastūny a-parimāṇā dhātavaḥ / daiśika-vastu buddhās tacchrāvakāś ca / deśya-vastu smṛty-upasthānādayo bodhi-pakṣyā dharmāḥ/ pariṣadvastv aṣṭau pariṣadaḥ / kṣatriya-pariṣad / brāhmaṇa pariṣad / gṛha-patipariṣad / śramaṇa-pariṣad / catur-mahā-rāja-kāyika-pariṣad trayastriṃśat-pariṣat mārapariṣad brāhmaṇa- pariṣacca iti /

又嗢柁南曰:色聚相應品,世相及與緣,善等差別門,巧便事為後。
[]用這頌包括前面所說的事。色聚,就是三聚,第一個是色聚,第二個心心所品聚,第三個是無為法。世相及與緣,這是建立差別。世,是指三世。相,是四相,生、老、住、無常。及與緣,就是四緣,這是有根境的差別。善等差別門,善等是性類差別。底下這個差別,就是根境差別門。巧便,就是六種善巧。事,就是九事,九事為最後。
Uddānaṃ samudāyaḥ kalāpaś ca adhvalakṣaṇa-pratyayāḥ/ kuśalādipramedaś ca kauśalya-vastu paścimaṃ // yogācāra-bhūmau mano-bhūmir dvitīyā samāptā //