2013年10月28日 星期一

有尋有伺等三地-1.界施設-1.6.生建立


1.6.生建立
1.6.1.三種欲生
復次,生建立者,謂三種欲生。或有眾生現住欲塵,由此現住欲塵故,富貴自在。彼復云何?謂一切人及四大王眾天,乃至善知足天,是名第一欲生。或有眾生變化欲塵。由此變化欲塵故,富貴自在。彼復云何?謂樂化天;由彼諸天為自己故,化為欲塵,非為他故;唯自變化諸欲塵故,富貴自在,是名第二欲生。或有眾生他化欲塵,由他所化諸欲塵故,富貴自在。彼復云何?謂他化自在天。由彼諸天,為自因緣亦能變化,為他因緣亦能變化,故於自化非為希奇,用他所化欲塵為富貴自在,故說此天為他化自在。非彼諸天唯受用他所化欲塵,亦有受用自所化欲塵者,是名第三欲生。
[]復次,生的建立,有三種欲生。1)或者有的眾生,所享受五欲的境界是現在已經存在,樣樣都是現成。由於這種現有的欲塵的關係,特別的豐富,也特別的尊貴,自在安樂的享受。這樣的眾生,是哪些呢?就是一切人間的人,及四大王眾天,乃至知足天,是名第一欲生。2)或者有的眾生,隨自己的意願變化出來種種的欲塵。變,就是已經有的欲塵境界,隨意的轉變。化,是原來沒有,化現出來。由於這個變化欲塵的關係,富貴自在。這樣的眾生,是哪些呢?樂化天。由於那些天人,為了自己的享受,所以變化出來欲塵,不是為他人變化,唯獨自己變化諸欲塵的關係,富貴自在,是名第二欲生。3)或者有的眾生,他化欲塵,由他所化的欲塵故,富貴自在。這樣的眾生,是哪些呢?他化自在天。由於那些他化自在天,為了自己的享受的原因,也能變化。為他因緣,也能變化。為自己變化不算希奇的事情。用他人所變化出來的欲塵,富貴自在,因此說此天為他化自在。不是說那些諸天,唯獨受用他人所變化的欲境自在受樂;也能受用自己所變化的欲境,是名第三欲生。
tatredam upapatti-prajñapti-vyavasthānaṃ / tisraḥ kāmopapattayaḥ/ santi sattvāḥ pratyupasthita-kāmā ye pratyupasthitaiḥ kāmair aiśvaryaṃ vaśe vartayanti / te punaḥ katame / tad yathā / sarve manuṣyāś cātur-mahā-rāja- kāyikāś ca devān upādāyā ca tuṣitebhyaḥ / iyaṃ prathamā kāmopapattiḥ //
santi sattvā nirmita-kāmā ye nirmāya nirmāya kāmā-kāmān aiśvaryaṃ vaśo vartayanti / te punaḥ katame / tad yathā devā nirmāṇa-ratayaḥ / teṣāṃ ca nirmāṇa-ratīnaṃ devānām ātma-nimittaṃ kāma-nirmāṇaṃ samṛdhyati / na para-nimittaṃ / tatas te svanirmitair eva kāmair aiśvaryaṃ vaśe vartayanti / iyaṃ dvitīyā kāmopapattiḥ // santi sattvā paranirmita-kāmā ye paranirmitair api kāmair aiśvaryaṃ vaśe vartayanti / tad yathā devāḥ paranirmita-vaśa- vartinaḥ / tathā hi teṣāṃ devānām ātma-nimittam api nirmaṇāṃ samṛdhyati para-nimittam api / tatas te sva-nirmāṇe alpotsuka-vihāriṇaḥ parinirmitaiḥ kāmair aiśvaryaṃ vaśe vartayanti / yena te para-nirmita-vaśa-vartina ity ucyante / na tu te paranirmitān eva kāmān niṣevanti api tu sva nirmitān api / iyaṃ tṛtīyā kāmopapattiḥ //

1.6.2.三種樂生
復有三種樂生。或有眾生用離生喜樂灌灑其身,謂初靜慮地諸天,是名第一樂生。或有眾生由定生喜樂灌灑其身,謂第二靜慮地諸天,是名第二樂生。或有眾生、以離喜樂灌灑其身,謂第三靜慮地諸天,是名第三樂生。
[]復有三種樂的眾生,1)或者有的眾生,離開欲界的欲,得到色界初禪的喜樂,喜樂就像是水,用這喜樂水,灌灑其身,全身得到水的滋潤,得到普遍的快樂。就是初靜慮地的三層天,是名第一樂生。2)或者有的眾生,由定生喜樂,灌灑其身,就是第二靜慮地諸天,少光天、無量光天、極淨光天,是名第二樂生。3)或有眾生,以離開喜而有樂,就是第三靜慮地諸天,是名第三樂生。
tisra imāḥ sukhopapattayaḥ /santi sattvā ye vivekajena prīti-sukhena kāmam abhiṣvandayanti / tad yathā devāḥ prathama-dhyāna-bhūmikāḥ / iyaṃ prathamā sukhopapattiḥ // santi sattvā ye samādhijena prīti-sukhena kāmam abhiṣyandayanti / tad yathā devā dvitīya-dhyāna-bhūmikāḥ iyaṃ dvitīyā sukhopapattiḥ//santi sattvā ye niṣprītikena sukhena kāmam abhiṣyandayanti tad yathā devās tṛtīya-dhyāna-bhūmikāḥ / iyaṃ tṛtīyā sukhopapattiḥ //

問何故建立三種欲生、三種樂生耶?答由三種求故。一、欲求;二、有求;三、梵行求。謂若諸沙門或婆羅門墮欲求者,一切皆為三種欲生,更無增過。若諸沙門或婆羅門墮有求者,多分求樂;由貪樂故,一切皆為三種樂生。由諸世間為不苦不樂寂靜生處起追求者,極為尟少,故此以上不立為生。若諸沙門或婆羅門墮梵行求者,一切皆為求無漏界。或復有一墮邪梵行求者,為求不動空無邊處、識無邊處、無所有處、非想非非想處,起邪分別,謂為解脫,當知此是有上梵行求。無上梵行求者謂求無漏界。
[]問:為什麼要安立三種欲生、三種樂生耶?答:因為有三種的希求,所以這樣安立。哪三種求呢?一、欲求,就是歡喜色、聲、香、味、觸的五欲,希求有欲樂的享受。二、有求,就是希求禪定。三、梵行求,希求涅槃,希望成就涅槃的樂。1)若是外道出家的稱為沙門,在家的稱婆羅門,內心的思想屬於欲求這一類,所有都是為三種欲生,更沒有超過這三種。2)若是諸沙門,或者是婆羅門,屬於有求這一類,大部分希求快樂,由於貪著快樂的緣故,一切都是為三種樂生,就是初禪、二禪、三禪。超過三禪,到第四禪以上的時候,歡喜不苦不樂的寂靜境界,因為沒有苦、沒有樂,內心沒有欲、尋、伺、喜、樂的擾亂、動亂的境界,所以叫做寂靜。歡喜追求這樣寂靜樂的人,特別的少,所以從第四禪以上,就不建立為樂生。3)若諸沙門、或婆羅門,屬於梵行求的人,發心希求涅槃,所希求的一切都是為求無漏界,以無我的智慧,達到無漏的世界,就是聲聞、緣覺、菩薩、佛的世界。4)或復有一類屬於錯誤的梵行求的人,為求不動的第四禪定、空無邊處、識無邊處、無所有處、非想非非想處。為什麼這樣求呢?生起不正確的想法,認為這就是涅槃。沙門、婆羅門有這樣錯誤的想法,就是邪梵行求。當知那個梵行求不究竟,在他們以上,還有更高的、更美滿的涅槃境界。5)無上梵行求者,謂求無漏界。涅槃的境界,是無上,這是最殊勝、最圓滿。
kena kāraṇena tisraḥ kāmopapattayaḥ / tisraś ca sukhopapattayo vyavasthā- pitāḥ // āha / tisra imā eṣaṇāḥ kāmaiṣaṇā bhavaiṣaṇā brahma-caryaiṣaṇā ca / tatra ye kecic chramaṇā vā brāhmaṇā vā kāmaiṣaṇām āpadyante sarve te tisṛṇāṃ kāmopapattīnām arthe /nāta uttarā nāma bhūyaḥ/ tatra ye kecic chramaṇā vā brāhmaṇā vā bhavaiṣaṇām āpadyante sukha-nimittaṃ sarve te yad-bhūyasā sukha-kāmatayā tisṛṇāṃ sukhopapattīnām arthe / tanubhyas tanutarakās te ye aduḥkhāsukhāyāḥ śāntāyā upapatter arthe eṣaṇām āpadyante / tasmāt tata ūrdhvam upapattir na vyavasthāpyate // ye kecic chramaṇā vā brāhmaṇā vā brahmacaryaiṣaṇām āpadyante sarve te anāsra- vasya dhātor arthe / apy eke mithyā-brahma-caryaiṣaṇām āpadyanta āniñjasya artha ākāśānantyāyatanasya vijñānānantyāyatanasyākiñcanyāyata- nasya naivasaṃjñānāsaṃjñāyatanasyārthe mithyā-[vi]mokṣataḥ parikalpitasya / sā ca sottarā brahma-caryaiṣaṇā veditavyā / niruttarā punar anāsravasya dhātor arthe //