2013年10月27日 星期日

有尋有伺等三地-1.界施設-1.5.受用建立

1.5.受用建立
1.5.1.受用苦
受用建立者,略有三種,謂受用苦樂、受用飲食、受用婬欲。受用苦樂者,謂那落迦有情多分受用極治罰苦。傍生有情多分受用相食噉苦。餓鬼有情多分受用極飢渴苦。人趣有情多分受用匱乏追求種種之苦。天趣有情多分受用衰惱墜沒之苦。
[]什麼是受用建立?簡要地說有三種受用,就是受用苦、受用樂是一種,受用飲食,受用淫欲。什麼是受用苦樂?在地獄中,以很多的苦治罰那落迦有情,所以受用極治罰苦。旁生有情,多分受用弱肉強食這種苦。餓鬼有情,多分受用特別的饑、渴。人趣有情,多分受用匱乏苦,有所缺乏,就追求所缺乏,追求苦、匱乏苦、追求種種之苦。天趣有情,多分受用衰惱墜沒之苦。
tatra saṃbhoga-paribhoga-vyavasthānaṃ / yad uta sukha-duḥkhānubhavato api / āhāra-paribhogato api / maithuna-paribhogato api // tatra narakeṣu yad bhūyasā sattvāḥ kāraṇāduḥkhaṃ prati-saṃvedayanti tiryakṣv anyonya- bhakṣaṇaduḥkhaṃ/preteṣu kṣutpipāsāduḥkhaṃ/manuṣyeṣu paryeṣṭivyasana- duḥkhaṃ / deveṣu cyavana-patana-duḥkhaṃ pratisaṃvedayanti //

1.5.1.1.八大那落迦
1.5.1.1.1.等活大那落迦
又於等活大那落迦中,多受如是極治罰苦。謂彼有情多共聚集業增上生,種種苦具次第而起,更相殘害、悶絕躄地。次虛空中有大聲發唱如是言:此諸有情可還等活!可還等活!次彼有情欻然復起,復由如前所說苦具更相殘害。由此因緣長時受苦,乃至先世所造一切惡不善業,未盡未出故,此那落迦名為等活。
[]又於等活大那落迦中,多受如是極治罰苦,就是大等活地獄的有情,在人間的時候,多數是很多人一齊地造作、集聚那個罪業是特別強,所以叫增上,因此,生到地獄裏邊。生到地獄受苦的時候,因為那個強有力的業力,就生出各式各樣受苦的器具,按照次第,隨時的現起苦惱的境界,這是他的苦因。種種的苦具,次第地現起以後,也就次第地來殘害眾生,使令他悶絕躄地。其次在虛空中,就有大聲音發出來,你可以再活過來,再繼續的活過來。地獄的有情忽然間就活起來。復由如前所說的種種受苦的器具,繼續地殘害。由此因緣,長時的受苦。乃至先世所造的一切惡不善業,沒有竭盡的時候,是不能出離地獄,業力使令苦不斷的出現,業力就減少,一直到最後,業力結束,就解脫。若未盡的時候,是不能出地獄。此那落迦,名為等活。
tatra sañjīve mahā-narake evaṃ-rūpaṃ kāraṇā-duḥkhaṃ pratyanubhavanti bāhulyena /tatra te sattvā anyonyaṃ saṅgamya karma-adhipaty-asambhūtair vividhaiḥ praharaṇaiḥ krama-samutpannair anyonyaṃ vipraghātikāṃ kurvanto niśceṣṭāh pṛthivyāṃ prapatanti / tata ākāśāc chabdo niścarati sañjīvantu hanta sattvā iti / tataḥ punas te sattvā vyutthāya tenaiva prakāreṇa anyonyavipraghātikām kurvanti / tato nidānaṃ ca dīrgha-kālam duḥkhaṃ pratyanubhavanti yāvat tat pāpakam akuśalaṃ karma sarveṇa sarvaṃ parikṣīṇaṃ vyantīkṛtaṃ / tasmāc ca punaḥ sa narakaḥ sañjīva ity ucyate //

1.5.1.1.2.黑繩大那落迦
又於黑繩大那落迦中,多受如是治罰重苦。謂彼有情多分為彼所攝獄卒,以黑繩拼之,或為四方,或為八方,或為種種圖畫文像。彼既拼已,隨其處所,若鑿、若斲、若斫、若剜。由如是等種種因緣,長時受苦,乃至先世所造一切惡不善業未盡、未出。故此那落迦,名為黑繩。
[]又於黑繩大那落迦中,多受如是治罰重苦。就是地獄的獄卒,用黑色的繩子把他拼起來。或是拼的是四方形,或為八方形,或為種種圖畫文像。彼既拼已,隨其處所,那個紋、線條,就是處所。若鑿穿、用刀來削、斫擊、用刀子挖。由如是等種種因緣,長時受苦,乃至先世所造一切惡不善業,未盡、未出。故此那落迦,名為黑繩地獄。
tatra kāla-sūtra-mahā-naraka eva-rūpaṃ kāraṇā-duḥkham anubhavanti bāhulyena / tatra te sattvās tat-paryāpannair yātanā-puruṣaiḥ kālakena sūtreṇa māpyante / caturasrakam apy aṣṭāsrakam apy anekavicitra-vibhakti- prakāram api māpyante / māpitāś ca tathā tathā khanyante takṣyante sampratakṣyante /tato nidānaṃ ca dīrgha-kālaṃ duḥkhaṃ pratyanubhavanti yāvat tat pāpakam akuśalaṃ karma sarveṇa sarvaṃ na parikṣīṇaṃ bhavati vyantī-kṛtaṃ / tasmāc ca punaḥ sa narakaḥ kālasūtra ity ucyate //

1.5.1.1.3.眾合大那落迦
又於眾合大那落迦中,多受如是治罰重苦,謂彼有情或時展轉聚集和合,爾時便有彼攝獄卒,驅逼令入兩鐵羺頭大山之間。彼既入已,兩山迫之,既被迫已,一切門中血便流注。如兩鐵羺頭,如是兩鐵羝頭、兩鐵馬頭、兩鐵象頭、兩鐵師子頭、兩鐵虎頭亦爾。復令和合置大鐵槽中,便即壓之,如壓甘蔗。既被壓已,血便流注。復和合已,有大鐵山從上而墮,令彼有情,躄在鐵地,若斫若刺、或擣或裂。既被斫刺及擣裂已,血便流注。由此因緣,長時受苦,乃至先世所作一切惡不善業,未盡、未出。故此那落迦,名為眾合。
[]又於眾合大那落迦中,多受如是治罰重苦。那個眾合大地獄的有情,有的時候,眾生聚集和合。這個時候便有彼攝的獄卒驅逐他、逼迫他,叫他進入兩個鐵的羊頭的大山之間。入在兩山之間以後,兩山就會動,就會迫近、逼迫他、壓迫他。既被迫已,一切門中眼、耳、鼻、口、全身毛孔,血就被擠出來,受如是苦。如兩鐵羺頭是這樣。兩鐵羝頭,羝頭是雄性的羊頭,有角。兩鐵馬頭,兩鐵的象頭,兩鐵的師子頭的山。兩鐵虎頭形象的山,也是這樣子。復令和合這麼多的眾生,獄卒驅迫他們到一起,置大鐵槽裏面,便即壓之,如壓甘蔗那樣,既被壓已,血便流注。復和合已,有大鐵山,從上面大鐵山墮下來,令彼有情,在那個鐵地上不能動。在鐵山墮下來的時候,鐵山對罪人是若斫、若刺,或搗、或裂。既被斫刺,及搗裂已,血便流注。由此因緣,長時受苦,乃至先世所作一切惡不善業,未盡、未出。故此那落迦,名為眾合。
tatra saṅghāte mahā-naraka evaṃ-rūpaṃ kāraṇā-duḥkhaṃ pratyanubhavanti bāhulyena / tatra te sattvā yadā anyonyam aikadhyam abhisaṃkṣiptāḥ saṅghātam āpannā bhavanti tadā tat-paryāpannair yātanā-purusair dvayor aja-mukhayor āyasayor mahāparvatayor vivaram anupraveśyante / samanantara-praviṣṭāś ca tābhyāṃ parvatābhyāṃ prapīḍyante / teṣāṃ prapīḍitānāṃ sarvato-mukhaṃ rudhira-nadyaḥ prasravanti pragharanti / yathāja-mukhayor evaṃ meṣa-mukhayor haya-mukhayor hasti-mukhayoḥ siṃha-mukhayor vyāghra-mukhayoḥ / punaḥ saṅghātam āpannā āyase mahāyantre prakṣipya prapīḍyante yathekṣu-kṣodaḥ / teṣām tatra prapīḍya- mānānāṃ rudhira-nadyaḥ prasravanti pragharanti / punaḥ saṅghātam āpannānām upariṣṭād āyasī mahā-śilā prapatati yā tān sattvān ayomayyāṃ pṛthivyāṃ sañchindati sambhindati saṅkaṭayati sampradālayati / teṣām tatra tatra sañchidyamānānāṃ sambhidyamānānāṃ saṅkuṭyamānānāṃ sampradālya-mānānāṃ rudhira-nadyaḥ prasravanti pragha-ranti / tato nidānaṃ ca dīrgha-kālaṃ duḥkhaṃ pratyanubhavanti yāvat tat pāpakam akuśalaṃ karma sarveṇa sarvaṃ na parikṣīṇaṃ bhavati vyantī-kṛtaṃ / tasmāc ca punaḥ sa narakaḥ saṅghāta ity ucyate //

1.5.1.1.4.號叫大那落迦
又於號叫大那落迦中,多受如是治罰重苦。謂彼有情尋求舍宅,便入大鐵室中。彼纔入已,即便火起。由此燒然、若極燒然、遍極燒然。既被燒已,苦痛逼切,發聲號叫。由此因緣長時受苦,乃至先世所造一切惡不善業,未盡未出。故此那落迦,名為號叫。
[]又於號叫大那落迦中,多受如是治罰重苦。就是彼有情,想要找房子,便入大鐵室中。彼剛剛入到鐵室之中,鐵室裏面就起火。由此燒然,若極燒然,遍極燒然。既被燒已,苦痛逼切,發聲號叫。由此因緣,長時受苦,乃至先世所造一切惡不善業,未盡、未出。故此那落迦,名為號叫。
tatra raurave mahā-naraka evaṃ-rūpaṃ kāraṇā-duḥkhaṃ pratyanubhavanti bāhulyena / tatra te sattvā layana-gaveṣiṇāyasam agāraṃ praviśanti/ teṣāṃ tatra praviṣṭānām agnir mucyate yatas ta ādīptāḥ pradīptāḥ samprajvalitā dhyāyanti / te tatra ruvanty ārta-svaraṃ krandante tato nidānaṃ ca dīrgha- kālaṃ duḥkhaṃ pratyanubhavanti yavat tat pāpakam akuśalaṃ karma sarveṇa sarvaṃ na parikṣīṇaṃ bhavati vyantī-kṛtaṃ / tasmāc ca punaḥ sa narako raurava ity ucyate //

1.5.1.1.5.大號叫大那落迦
又於大號叫大那落迦中,所受苦惱與此差別。謂彼室宅,其如胎藏。故此那落迦名大號叫。
[]又於大號叫大那落迦中,所受的苦惱,與前面那個號叫不同。那個鐵的房子就像胎藏那樣子,很狹小的,故此那落迦名大號叫。
tatra mahāraurave mahā-narake ayaṃ viśeṣo yo raurave agāraḥ sa tatrāgāra eva vijñātavyaḥ sagarbhas tu / tasmāc ca punaḥ sanarako mahāraurava ity ucyate //

1.5.1.1.6.燒熱大那落迦
又於燒熱大那落迦中,多受如是治罰重苦。謂彼所攝獄卒,以諸有情置無量踰繕那熱、極熱、遍極燒然大鐵鏊上,左右轉之,表裏燒煿。又如炙魚,以大鐵丳從下貫之,徹頂而出,反覆炙之;令彼有情諸根毛孔及以口中,悉皆焰起。復以有情置熱、極熱、遍極燒然大鐵地上,或仰或覆,以熱、極熱,遍極燒然大鐵椎棒,或打或築,遍打、遍築,令如肉摶。由此因緣,長時受苦,乃至先世所造一切惡不善業,未盡、未出。故此那落迦,名為燒熱。
[]又於燒熱大那落迦中,多受如是治罰重苦。就是彼地獄所攝獄卒逼迫諸有情,把有情放在無量逾繕那這麼大、特別熱的大鐵鏊上面,還要左右的轉動,不但是表面上,連裏面都被燒,都起火。又就像魚在鐵鏊上炙,又用大鐵丳從下面把它貫穿起來,鐵丳從頭頂上穿出來。反復炙之,令彼有情,諸根毛孔,及以口中,都起火。復以有情,置熱、極熱、遍極燒然的大鐵地上,或仰、或覆,用熱、極熱、遍極燒然的大鐵椎、大鐵棒。或打、或築,遍打、遍築,令如肉團。由此因緣,長時受苦,乃至先世,所造一切惡不善業,未盡、未出。故此那落迦,名為燒熱。
tatra tapane mahā-naraka evaṃ-rūpaṃ kāraṇā-duḥkhaṃ pratyanubhavanti bāhulyena / tat paryāpannā yātanā-puruṣās tān sattvān aneka-yojanāyāṃ kaphalyāṃ prakṣipya taptāyāṃ prataptāyāṃ samprajvalitāyāmā vartayanti parivartayanti tāpayanti santāpayanti tad yathā matsyān/ punar ayomayena śalyena adhastād vidhyanti / sa ca śalyaḥ pṛṣṭhāntena praviśya śirasā nirgacchaty ādīptaḥ pradīptaḥ/ teṣām ca sattvānāṃ mukhād akṣi-tārakābhyo nāsikāvile bhyaḥ sarvaromakūpebhyo jvālā nirgacchanti / punar ayomayyāṃ pṛthivyāṃ taptāyāṃ santaptāyāṃ prajvalitāyām uttānakān sthāpayitvāva- mūrdhakān vā taptaiḥ santaptaiḥ samprajvalitair ayoghanais tāḍayanti santāḍayanti sandālayanti tad yathā nāma māṃsa-bilvam/ tato nidānaṃ ca dīrgha-kālaṃ duḥkhaṃ pratyanubhavanti yāvat pāpakam akuśalaṃ karma sarvena sarvaṃ na parikṣīṇaṃ bhavati vyantī-kṛtaṃ / tasmāc ca punaḥ sa narakas tapana ity ucyate //

1.5.1.1.7.極燒熱大那落迦
又於極燒熱大那落迦中,所受苦惱與此差別。謂以三支大熱鐵丳從下貫之,徹其兩膊及頂而出,由此因緣,眼、耳、鼻、口及諸毛孔,猛焰流出。又以熱、極熱,遍極燒然大銅鐵鍱,遍裹其身。又復倒擲置熱、極熱、遍極燒然彌滿灰水大鐵鑊中,而煎煮之,其湯涌沸。令此有情隨湯飄轉,或出或沒,令其血肉及以皮脈悉皆銷爛,唯骨瑣在。尋復漉之,置鐵地上,令其皮肉及以血脈復生如故,還置鑊中。餘如燒熱大那落迦說。由此因緣,長時受苦,乃至先世所造一切惡不善業,未盡、未出。故此那落迦,名極燒熱。
[]又於極燒熱大那落迦中,所受苦惱與此是不同的。就是以三支大熱鐵丳,從他的身體的下面向上面穿,徹穿兩個肩膊,從頂而出。由此因緣,眼、耳、鼻、口及諸毛孔,出來猛火。又以熱、極熱、遍極燒然大銅的鍱、大鐵的鍱。遍裹其身。又把這個眾生倒過來丟在熱、極熱、遍極燒然,彌滿灰水的大鐵鑊中,而煎煮之。其湯湧沸,令此有情,隨湯飄轉,或者是沒在灰水裏面,或者是出在面上。令其血肉,及以皮脈,悉皆銷爛,唯一節一節的骨頭連起來。緊接著又把他從大鐵鍋裏面撈出來,放在鐵地上面,令其皮肉及以血脈又恢復過來,又放在大鐵鍋裏面。剩餘的苦,像前面燒然大那落迦裏面說的。由此因緣,長時受苦,乃至先世所造一切惡不善業,未盡、未出。故此那落迦,名極燒熱。
tatra pratāpane mahānarake ayaṃ viśeṣaḥ /triśūlaśalyaṃ pṛṣṭhato nirgama- yanti / tasya caikaśūla ekena skandhena nirgacchati / dvitīyo dvitīyena tṛtīyaḥ śirasā/ teṣām tato nidānaṃ mukhenāpi [jvālā] nirgacchati / lauhapa- traiś ca taptaiḥ santaptaiḥ samprajvalitaiḥ sarvataḥ kāyaṃ pariveṣṭayanti punar ayomayyāṃ mahatyāṃ lohyāṃ kvathitakṣārapūrṇāyām ādīptāyāṃ pradīptāyāṃ samprajvalitāyāṃ te sattvā ūrdhva-pādā avāṅmukhāḥ prakṣi- pyante / prakṣiptāś cātapyante santapyante ūrdhvam api gacchanto adho api gacchantas tiryag api gacchanto yataś ca saṅkīrṇa-tvaṅ-māṃsa-śoṇitā bhavanty asthiśaṅkalā mātrā vīśiṣṭāḥ / tadā punar utkṣipyotkṣipyāyomayyāṃ pṛthivyāṃ pratiṣṭhāpyante / tataḥ sañjāta-tvaṅ- māṃsa-śoṇitāḥ punar api prakṣipyante śeṣaṃ tapana-vat / tato nidānaṃ ca punar dīrgha-kālaṃ duḥkhaṃ pratyanubhavanti / yāvat tat pāpakam akuśalaṃ karma sarveṇa savaṃ na parikṣīṇaṃ bhavati vyantī-kṛtam/ tasmāc ca punaḥ sa narakaḥ pratā-pana ity ucyate //

1.5.1.1.8.無間大那落迦
又於無間大那落迦中,彼諸有情恒受如是極治罰苦。謂從東方多百踰繕那,燒熱、極燒熱、遍極燒然大鐵地上,有猛熾火,騰焰而來;刺彼有情,穿皮入肉,斷筋破骨,復徹其髓,燒如脂燭,如是舉身,皆成猛焰。如從東方,南、西、北方亦復如是。由此因緣,彼諸有情與猛焰和雜,唯見火聚從四方來,火焰和雜,無有間隙,所受苦痛,亦無間隙,唯聞苦逼號叫之聲,知有眾生。又以鐵箕,盛滿燒然、極燒然、遍極燒然猛焰鐵炭,而簸剪之。復置熱鐵地上,令登大熱鐵山,上而復下,下而復上。從其口中,拔出其舌,以百鐵釘、釘而張之,令無皺襵,如張牛皮。復更仰臥熱鐵地上,以熱燒鐵鉗,鉗口令開,以燒然、極燒然,遍極燒然大熱鐵丸,置其口中,即燒其口及以咽喉,徹於府藏,從下而出。又以洋銅而灌其口,燒喉及口,徹於府藏,從下流出。所餘苦惱,如極熱說。由此因緣,長時受苦,乃至先世所造一切惡不善業,未盡未出。故此那落迦,名為無間,多是造作無間之業,來生是中。但略說麤顯苦具,非於如是大那落迦中,所餘種種眾多苦具而不可得。
[]又於無間大那落迦中,彼諸有情恒受如是極治罰苦。就是從東方多百逾繕那,這麼廣大的燒熱、極燒熱、遍極燒然的大鐵地上,有猛熾的火,騰焰而來。火來刺無間地獄裏面的眾生,穿皮入肉,斷筋破骨,復轍其髓,把他燒得就像蠟燭似,如是舉身,皆成猛焰。如從東方這樣子,南、西、北方,也是有這樣的火來燒他。由此因緣,這個眾生和猛烈的火焰就混合在一起,唯見火聚從四方來,火焰和雜,中間是沒有空隙,所受的苦痛也是沒有間隔,唯聞苦逼號叫之聲,知道這火裏面有眾生受苦。又以鐵箕,盛滿燒然、極燒然、遍極燒然,猛焰鐵炭,而簸剪之。又置在熱鐵地上,叫這個眾生上大熱的鐵山上。上而復下,下而復上,來來去去的這樣子。獄卒從眾生的嘴裏邊把他的舌拔出來,把它張大、擴張,用釘子釘起來,令無皺襵,如張牛皮那樣把它的四面伸張起來。復更仰臥熱鐵地上,以熱燒鐵鉗,把他嘴鉗開,以燒然、極燒然、遍極燒然大熱鐵丸,放在他的嘴裏頭,即燒其口,及以咽喉,徹於腑藏,從下而出。又以洋銅灌在他嘴裏頭,燒喉及口,徹於腑藏,從下流出。還有其他苦惱,像極熱地獄說。由此因緣,長時受苦,乃至先世所造一切惡不善業,未盡、未出。故此那落迦,名為無間。多是造作弒父、弒母、弒阿羅漢、破和合僧、出佛身血五逆業,來生是中受苦。這裡所說無間地獄,要略說出粗顯的苦具的相貌,還有很多其他的苦具的受苦的情形。
tatrāvīcau mahā-naraka evaṃ-rūpaṃ kāraṇā-duḥkhaṃ pratyanubhavanti / teṣāṃ sattvānāṃ pūrvasyāṃ diśy aneka-yojana-śatāyāḥ pṛthivyā ādīptāyāḥ pradīptāyāḥ samprajvalitāyā agnijvālāvega āgacchati yatas teṣāṃ sattvānāṃ tvacaṃ bhittvā māṃsaṃ bhittvā snāyuṃ chittvā asthi bhittvā asthi-majjānaṃ / tad yathā sneha-vartiṃ / evaṃ kṛtsnam āśrayaṃ jvālābhir vyāpya tiṣṭhati / yathā pūrvasyā diśa evaṃ dakṣiṇasyāḥ paścimāyā uttarasyā diśaḥ / te ca sattvās tato nidānam agniskandharūpā evopalabhyante / miśrībhūte tasmiṃś caturdiś āgate agni-skandhe te tatra vīcim api nāsādayanti duḥkhānām vedanānāṃ nānyatra[?] ārta-svaraṃ krandanto vijñāyante sattvā iti / punar ayomayaiḥ śarpair ayo-mayān aṅgārān ādīptān samprajvalitān punanti nipunanti / punar ayo-mayyāṃ pṛthivyām ayo-mayān mahā-parvatān ārohanty apy avataranty api / punar mukhāj jihvā nirgamayyāyaḥ-śaṅku- śatena vitatā bhavati/ sā tathā vitatā vigata-valikā vagata-puṭikā ca tad yathārṣabhaṃ carma / punas tasyām evāyo-mayyāṃ pṛthivyām uttānakān sthāpayitvā ayo-mayena viṣkambhanena mukhaṃ viṣkambhayitvā dīptāḥ pradīptāḥ samprajvalitāḥ / ayo-guḍā mukheṣu ksipyante ye teṣāṃ mukham api dahanti kaṇṭham apy antram api dagdhvā ca punar adho-bhāgena nirgacchanti / kvathitaṃ tāmram āsye prakṣipanti / tac ca mukham api dagdhvā kaṇṭham apy antram api dagdhvādho-bhāgena dagdhvādhobhāgena pragharati / śeṣaṃ pratāpanavat/ tato nidānaṃ punar dīrgha-kālaṃ duḥkhaṃ pratyanubhavanti yāvat tat pāpakam a-kuśalaṃ karma sarveṇa sarvaṃ na parikṣīṇaṃ bhavati vyantī-kṛtaṃ / tasmāc ca punaḥ sa narako avīcir ity ucyate yatra yad bhūyasānantarya-kāriṇaḥ sattvā upapadyante / tatremāny audārikāṇi kāraṇāni parikīrtitāni / na ca punar eṣu mahānarakeṣu tad-anyāni vicitrākārāṇi bahūni kāraṇāni nopalabhyante //

1.5.1.2.近邊諸那落迦
1.5.1.2.1.煻煨齊膝
又於近邊諸那落迦中,有情之類受用如是治罰重苦。謂彼一切諸大那落迦,皆有四方、四岸、四門鐵牆圍遶。從其四方、四門出已,其一一門外有四出園。謂煻煨齊膝。彼諸有情出求舍宅,遊行至此,下足之時,皮肉及血並即消爛,舉足還生。
[]又於近邊諸那落迦中,有情之類受用如是治罰重苦。就是這個大地獄,都是有四個方面,有四個岸,還有四個門,有鐵牆的圍繞。眾生從大那落迦裏面的四門出來,其一一門外有四個出園。出園是什麼呢?就是各式各樣的煻煨。眾生從大地獄裏面四門出來,想找一個地方休息,就走到煻煨齊膝這個地方。足一踩到這個煻煨裏面,與膝蓋相齊,那是特別熱的地方,皮肉及血並皆銷爛。足抬起來,皮肉又恢復過來。
sāmanta-narakeṣu punar evaṃ kāraṇā-duḥkhaṃ sattvāḥ pratyanubhavanti / sarva ete mahānarakāś catur-diśaṃ catuṣ-kandhāś catur-dvārā āyasaiḥ prākāraiḥ parivāritāḥ / tatra ca catur-diśaṃ caturbhir dvārair nirgaty aikaikasmin dvāre catvāra utsadā bhavanti / tad yathā / jānu-mātraṃ kukūlaṃ / yat te sattvā layana-gaveṣiṇo anvākrāmanti / te tatra prapatitāḥ sa-śiraḥ-pādakā nimagnās tiṣṭhanti / tatra ca kuṇape gūtha-mṛttike kīṭāḥ prāṇino ye teṣāṃ sattvānaṃ tvacam api cchidrayanti māṃsam api snāyv asthy api bhindanti tato asthi-majjānam āsādya vilikhanti //

1.5.1.2.2.死屍糞泥
次此煻煨無間即有死屍糞泥,此諸有情為求舍宅,從彼出已,漸漸遊行,陷入其中首足俱沒;又屍糞埿內多有諸蟲,名孃矩吒,穿皮入肉,斷筋破骨,取髓而食。
[]接著這個煻煨,就是死屍糞泥園。此諸有情為求舍宅,從彼出已,漸漸遊行,陷入死屍的糞泥裏邊;不但是足,連頭都沒在裏邊。又屍糞泥裏邊,裏面有蟲,名字叫做孃矩吒,穿皮入肉,斷筋破骨,取髓而食。
tasya khalu kuṇapasya gūtha-mṛttikasya samanantaraṃ sa[nnihita]m eva kṣura-dhārā-citaḥ pathoyaṃ te sattvā layana-gaveṣiṇo anvākramante / tatra teṣaṃ nikṣipte pāde sañchidyate tvaṅ-māṃsa-śoṇitaṃ / punar utkṣipte pāde sañjāyate tvan-māṃsa-śoṇitaṃ //

1.5.1.2.3.刀劍刃路等
次屍糞埿無間有利刀劍,仰刃為路,彼諸有情為求舍宅,從彼出已,遊行至此,下足之時,皮肉筋血悉皆消爛,舉足之時,還復如故;次刀劍刃路、無間有刃葉林,彼諸有情為求舍宅,從彼出已,往趣彼蔭 ,纔坐其下,微風遂起,刃葉墮落,斫截其身一切支節,便即躄地;有黑釐狗、摣掣脊胎而噉食之。
[]次屍糞泥沒有間隔,就有很利的刀劍,以刀劍的刃為路。彼諸有情為求舍宅,從彼出已,遊行到這裏,下足之時,皮肉筋血悉皆銷爛。舉足之時,還復如故。次刀劍刃路無間,有刃葉林,就是樹的葉子都是刃。彼諸有情為求舍宅,從彼出已,往趣那個樹的蔭涼下,剛剛坐在那個樹下面受蔭涼之樂,小小有風出來,刀刃為葉,葉落下來,斫截他的支節,就倒在地下。有黑釐狗,摣掣脊胎而噉食之。
tasya khalu kṣuradhārācitasya pathaḥ samanantaraṃ sa[nni]hitam evāsipatra-vanaṃ / tatra te sattvā abhigamya layana-gaveṣiṇas tac-chāyām āsevanti / tatra teṣām adhastān niṣaṇṇānāṃ vṛkṣād asayaḥ patanti ye teṣāṃ sattvānām aṅga-pratyaṅgāni cchindrayanti vyatibhindanti / teṣaṃ tatra patitānāṃ śyāma-śavalā nāma śvāna āgatya pṛṣṭhī-vaṃśān utpāṭyotpāṭya bhakṣayanti //

從此刃葉林無間有鐵設拉末梨林 ,彼諸有情為求舍宅,便來趣之,遂登其上,當登之時,一切刺鋒悉迴向下,欲下之時,一切刺鋒復迴向上,由此因緣,貫刺其身,遍諸支節;爾時便有鐵[/]大烏,上彼頭上,或上其髆,探啄眼睛而噉食之。
[]從此刃葉林無間,緊接著有鐵設拉末梨林,彼諸有情為求舍宅,便來趣之,遂登其上。當登之時,一切刺鋒悉回向下,欲下之時,一切刺鋒復回向上。由此因緣,貫刺其身,遍諸支節。爾時便有鐵嘴大烏,上彼頭上,或到他肩膀上,探啄眼睛,而噉食之。
tasya khalv asipatravanasya samanantaraṃ sannihitam evāyaḥśālmalī-vanaṃ yat te sattvā layanagaveṣiṇo abhigamyābhirohanti / teṣāṃ tatrābhirohatām adhomukhībhavanti kaṇṭakāḥ/ avataratām urdhvī bhavanti kaṇṭakā ye [te]ṣām aṅga-pratyaṅgāni cchidrayanti vyatibhindanti/tatra cāyastuṇḍānāma vāyasā ye teṣāṃ sattvānām aṃse vā śirasi vābhinipatya bhittvākṣi tārakā utpāṭyotpāṭya bhakṣayanti //

1.5.1.2.4.廣大灰河
從鐵設拉末梨林無間有廣大河,沸熱灰水彌滿其中,彼諸有情尋求舍宅,從彼出已,來墮此中,猶如以豆置之大鑊,然猛熾火而煎煮之,隨湯騰涌,周旋迴復。於河兩岸有諸獄卒,手執杖索及以大網,行列而住,遮彼有情不令得出,或以索罥,或以網漉。復置廣大熱鐵地上,仰彼有情,而問之言:汝等今者,欲何所須?如是答言:我等今者竟無覺知,然為種種飢苦所逼。時彼獄卒,即以鐵鉗鉗口令開,便以極熱燒然鐵丸,置其口中,餘如前說。若彼答言:我今唯為渴苦所逼。爾時獄卒,便即洋銅以灌其口。由是因緣,長時受苦,乃至先世所造一切能感那落迦惡不善業,未盡未出。此中,若刀劍刃路、若刃葉林、若鐵設拉末梨林,總之為一,故有四園。
[]從鐵設拉末梨林無間,有廣大河裏邊有特別滾熱的灰水,彌滿在裏邊。彼諸有情尋求舍宅,從彼出已,就墮在這裏頭。猶如以豆置之大鑊,然猛熾火而煎煮之,隨湯騰湧,周旋回復。於灰河的兩岸,有很多的獄卒,手執杖索、手執大網,一行一行的排列在那裏,遮彼受罪的有情不可從灰河裏面出來。獄卒或者是拿索,或者是網,把灰河裏面的罪人漉出來、撈出來。復置廣大的熱鐵地上,把受罪的有情面向上。而問之言,汝等今者,你想要什麼呢?那個罪人就回答說:我等今者,不知道什麼事情。然為種種饑苦所逼,時彼獄卒,即以鐵鉗,鉗口令開,便以極熱燒然鐵丸,放在他的嘴裏邊。其餘如前面說,極熱的、極燒然的鐵丸放在他的口裏面,就燒他的口、燒他的喉嚨,徹於腑藏,從下流出。我今唯為渴苦所逼。爾時獄卒即便洋銅以灌其口。由是因緣,長時受苦,乃至先世所造一切能感那落迦惡不善業,未盡、未出。這裏面說的這麼多的苦,刀刃為路、劍刃為路,若刃葉林、若鐵設拉末梨林,這些的苦具,總而言之,就是一個近邊地獄,有四個園。煻煨齊膝、死屍糞泥、刀劍刃路、廣大灰河。刀劍刃路,若刃葉林,若鐵設拉末梨林,這是刀劍刃路這園裏邊的事情。
tasya khalv ayaḥ-śālmalī-vanasya samanantaraṃ sannihitam eva vaitaraṇī nadī pūrṇā kvathitasya kṣārodakasya yatra te sattvā layana-gaveṣiṇaḥ prapatanti / ta ūrdhvam api gacchantaḥ khidyante pacyante / adhas-tiryag api gacchantaḥ khidyante pacyante / tad yathā nāma mudgā vā māṣā kola vā kulatthā vodārogni-sampradīptodakāyāṃ sthālyāṃ prakṣiptāḥ / tasyāḥ khalu nadyā ubhayatas tīre daṇḍa-hastā baḍiśa-hastā [jāla-hastā] sattvā vyavasthitā ye teṣāṃ sattvānām udgantum api na prayacchanti baḍiśa uddhārikayā vā jāloddhārikayā vā punar uddhṛtyo-dārāgni-santaptāyaṃ bhūmāv uttānakān pratiṣṭhāpya pṛcchanti habhmoḥ sattvāḥ kim icchatha / ta evam āhuḥ / na jānīmo vayam api na paśyāmaḥ api tu bubhukṣitāḥ smaḥ / tatas te sattvās teṣāṃ sattvānā mayo-mayena viṣkambhanena mukhaṃ viṣkambha-yitvā ayo-guḍān udārāgni-santaptān āsye prakṣapante pūrva-vat/ sacet punar evaṃ vadanti pipāsitāḥ smaḥ / tatas te tathaiva kvathitaṃ tāmram āsye prakṣipanti /tato nidānaṃ ca punar dīrghakālaṃ duḥkhaṃ pratyanubhavanti / yāvat tan naraka-vedanīyaṃ pāpakam a-kuśalaṃ karma sarveṇa sarvaṃ na parikṣīṇaṃ bhavati vyantī-kṛtaṃ // tatra yaś ca kṣura-dhārācitaḥ patho yac cāsi-patra-vanaṃ yac ca ayaḥ-śālmalī-vanaṃ yā ca vaitaraṇī nadī ayam eka utsada iti kṛtvā catvāra utsadā bhavanti //

1.5.1.3.八寒那落迦
又於寒那落迦受生有情,多受如是極重寒苦。謂皰那落迦中受生有情,即為彼地極重廣大寒觸所觸,一切身分悉皆卷縮,猶如瘡皰,故此那落迦,名皰那落迦。皰裂那落迦與此差別,猶如皰潰,膿血流出,其瘡卷皺,故此那落迦,名為皰裂。又喝哳詀、郝郝凡、虎虎凡,此三那落迦,由彼有情苦音差別,以立其名。青蓮那落迦中,由彼地極重廣大寒觸所觸,一切身分悉皆青瘀,皮膚破裂或五或六,故此那落迦,名曰青蓮。紅蓮那落迦與此差別,過此青已,色變紅赤,皮膚分裂,或十、或多;故此那落迦,名曰紅蓮。大紅蓮那落迦與此差別,謂彼身分極大紅赤,皮膚分裂,或百、或多;故此那落迦,名大紅蓮。
[]又於寒那落迦受生有情,多受如是極重的寒冷的苦惱。1)就是皰那落迦中化生的有情,就為那個地方極重的寒觸、極廣大的寒觸所觸。所有的身體各部分都是卷縮在一起,就像人生瘡的時候,瘡裏面起個皰。故此那洛迦,名皰那落迦。2)皰裂那洛迦,與前面那個皰不一樣。像人長瘡生皰,皰潰爛、破,膿血就流出來,瘡就卷皺,收縮,故此那落迦,名為皰裂。3-5)又喝哳詀、郝郝凡、虎虎凡,此三那落迦,由彼有情受苦的時候,發出來的音聲不一樣,就是這樣的聲音,安立它的名稱。6)青蓮那落迦中,由彼地極重廣大寒觸所觸,一切身分為寒冷凍成青瘀的顏色,皮膚破成五個部分,或者是六個部分,故此那落迦,名曰青蓮。7)紅蓮那落迦,與此不同的是寒冷的度數,要比前邊青蓮還要高,所以超過青蓮地獄的寒冷,顏色就變成紅赤。皮膚分裂,或十個部份、或更多的部份,故此那落迦,名曰紅蓮。8)大紅蓮那落迦,與此差別。身體是極大的紅赤,皮膚的分裂,或者分成一百分,或者更多分,故此那落迦,名大紅蓮。
tatra śītanarakeṣūpapannāḥ sattvā evaṃrūpaṃ śītaduḥkhaṃ pratyanubha- vanti / arbudopapannāḥ sattvās tadbhūmikenodāreṇa śītena spṛṣṭā arbudavat sarvāśrayeṇa saṅkocam āpadyante/tasmāc ca sa narako arbuda ity ucyate // tatra nirarbude ayaṃ viśeṣaḥ / arbudanirgatam ivārbudaṃ saṅkocam āpadyate / tasmāc ca narako nir-arbuda ity ucyate // tatrāṭaṭo hahavo [huhuvo] vāg-abhilāpa-kṛtam etat teṣāṃ sattvānāṃ nāma-vyavasthānaṃ // utpale punaḥ śītanarake tad-bhūmikenodāreṇa śītena spṛṣṭā vyānīlāya-mānāḥ pañcadhā ṣaḍdhā tvacāṃ sphoṭam āpadyante / tasmāc ca sa naraka utpala ity ucyate// tatra padme ayaṃ viśeṣaḥ / nīlatāṃ samatikramya vyālohitāya- mānā da[śa-]dhā vā bhūyo vā tvacāṃ sphoṭam āpadyante / tasmāc ca sa narakaḥ padma ity ucyate // tatra mahāpadme ayaṃ viśeṣaḥ / bhṛśataraṃ vyālohitāyamānā śatadhā vā bhūyo vā tvacāṃ sphoṭam āpadyante / tasmāc ca samahā-narako mahā-padma ity ucyate //

1.5.1.4.獨一那落迦
又獨一那落迦中受生有情,各於自身自業所感,多受如是種種大苦。如《吉祥問採菉豆子經》中廣說;故此那落迦,名為獨一。
[]獨一那落迦的受生有情,每一個眾生,由他自己造的業所招感的地獄,多受如是種種大苦。如《吉祥問采菉豆子經》中廣說,故此那落迦,名為獨一。
pratyekanarakeṣu punar utpannāḥ sattvā evaṃrūpaṃ pratyekaṃ pratyekamātma-bhāveṣu sva-karmopanipāti duḥkhaṃ pratyanubhavanti / tad yathā lakṣmaṇena pṛṣṭo maudgalyāyano vistareṇodāh tavān yathā-sūtram eva / tasmāc ca sa narakaḥ pratyeka-naraka ity ucyate //

1.5.1.5.傍生趣
又傍生趣,更相殘害,如羸弱者為諸強力之所殺害,由此因緣,受種種苦。以不自在,他所驅馳,多被鞭撻,與彼人天為資生具,由此因緣,具受種種極重苦惱。
[]又旁生趣互相殺害,力量軟弱者為諸強大力量的獸所擒、所殺害,由此因緣,受種種苦。因為它本身沒有力量,不能自在的生存,為強有力的所驅馳,各處跑,多數是被鞭撻,受這種苦。畜生為人、為天作資生之具。由此因緣,具受種種極重苦惱。旁生苦就有這兩種:相殘害苦、不自在苦。
tatra tiryañco anyo-nyaṃ vipraghātikāṃ kurvanti yathā durbala-ghātikāṃ/ tato nidānaṃ ca duḥkhaṃ pratyanubhavanti / asva-tantrāś ca vādhyante tāḍyante ‘nudyante / upakaraṇa-bhūtāś ca bhavanti deva-manuṣyāṇāṃ / tato nidānam api vicitrāṇi duḥkhāni pratisaṃvedayanti //

1.5.1.6.餓鬼趣
又餓鬼趣略有三種。一者、由外障礙飲食;二者、由內障礙飲食;三者、飲食無有障礙。云何由外障礙飲食?謂彼有情,由習上品慳故,生鬼趣中,常與飢渴相應。皮肉血脈皆悉枯槁,猶如火炭,頭髮蓬亂,其面黯黑,脣口乾焦,常以其舌,舐略口面。飢渴慞惶,處處馳走。所到泉池,為餘有情手執刀杖及以罥索,行列守護,令不得趣;
或強趣之,便見其泉變成膿血,自不欲飲。如是等鬼,是名由外障礙飲食。云何由內障礙飲食?謂彼有情,口或如針,口或如炬,或復頸癭,其腹寬大。由此因緣,縱得飲食,無他障礙,自然不能若噉、若飲。如是等鬼,是名由內障礙飲食。云何飲食無有障礙?謂有餓鬼名猛焰鬘,隨所飲噉皆被燒然,由此因緣,飢渴大苦,未嘗暫息。復有餓鬼,名食糞穢,或有一分,食糞飲溺;或有一分,唯能飲噉極可厭惡生熟臭穢,縱得香美而不能食;或有一分,自割身肉而噉食之,縱得餘食,竟不能噉。如是等鬼,是名飲食無有障礙。
[]又餓鬼趣,略有三種。一者由外障礙飲食,二者由內障礙飲食,三者飲食無有障礙。
1)什麼是由外障礙飲食?就是由於他學習上品的慳吝,就是特別的慳吝,生鬼趣中。什麼是慳吝?自己有條件解決他人的苦難,但是不肯布施出來,不肯解決,看著別人受苦。餓鬼的苦就是與饑渴相應,又饑、又渴。皮肉血脈,皆悉枯槁,猶如火炭。頭髮蓬亂,其面黯黑,唇口乾焦,常以其舌舐略口面。饑渴,而又很恐怖,處處的跑。所以想要到泉池的地方去飲水,但是到泉池的地方,為其餘的有情,就是大力的鬼神,手執刀、手執杖、手執統索啊,行列守護,守護泉池,令其不可接近。或是勉強地,一定要接近泉池,便見其泉變成膿血,自己又不想飲。如是等鬼,是名由外障礙飲食。
2)什麼是由內障礙飲食?彼有情的嘴像針那樣特別細小,也不能進飲食。或者是像猛火炬,口噴猛火,也不能進飲食。或者他的脖子裏邊有大的肉瘤,把喉嚨擠住、阻塞,也不能進飲食。而鬼的肚子非常的大,也還是苦。由此因緣,縱然遇見飲食,沒有別的鬼神的障礙,也自然是不能吃到飯、也不能喝著水。如是等鬼,是名由內障礙飲食。
3)什麼是飲食無有障礙?有餓鬼叫猛焰鬘,或者從他的身體上、或者是從口上,有猛焰,以猛焰為鬘。飲食無有障礙,所以能夠飲啖,但是飲啖的時候,口發出來猛火。由此因緣饑渴大苦未嘗暫息,一直的受苦。復有餓鬼,名食糞穢。或有一分食糞飲溺。或有一分唯能飲啖極可厭惡的生臭穢,或者熟的臭穢。能飲啖,飲啖都是臭穢。縱得香美就不能吃。或有一分,自割身肉而噉食之,縱然得到其他的飲食,又是不能吃。如是等鬼,是名飲食無有障礙。
pretāḥ punaḥ samāsatas tri-vidhā bahir bhojana-pāna-kṛtāvaraṇā adhyātmaṃ bhojana-pāna-kṛtāvaraṇā bhojana-pāna-kṛtāvaraṇāś ca // tatra bahirbhojana- pāna-kṛtāvaraṇāḥ katame / ye sattvā mātsaryasya adhimātram āsevitatvāt pretāyatanopapannāḥ / te ca bhavanti kṣut-pipāsa-āyogāt saṃśuska-tvaṅ- māṃsa-śoṇitā dagdha-sthūṇākṛtayaḥ keśa anukārair mukhaiḥ kṣut-pipasā- parigata-vadanāḥ saṃśuṣka-mukhā lelihamāna-jihvāḥ sambhrānta-vadanās tena tenānvāhiṇḍanty utsa-saras-taḍāgeṣu / tatra ca a-parair asi-hastaiḥ pāśa-hastais tomara-hastaiḥ sattvais tebhya utsa-saras-taḍāgebhyo nivāryante / tac ca pānīyaṃ pūya-śoṇitaṃ paśyanti / tena svayam evāpātukāmatā santiṣṭhate / ima evaṃrūpāḥ pretā bahirdhābhojana- pāna-kṛtāvaraṇāḥ // adhyātmaṃ bhojana-pāna-kṛtāvaraṇāḥ katame / tad yathā sūcī-mukhā ulkā-mukhā gala-gaṇḍakāś ca mahodarāḥ / tathā hi te svayam eva parair akṛtāvaraṇā labdhvāpi bhojana-pānaṃ na śaknuvanti bhoktuṃ vā pātuṃ vā / ima evaṃ-rūpāḥ pretā adhyātmaṃ bhojana-pāna- kṛtāvaraṇāḥ // bhojana-pāna-kṛtāvaraṇāḥ katame / santi jvālā-mālino nāma pretā yeṣāṃ bhuktaṃ bhuktaṃ pitaṃ pitaṃ sarvam avadahyate yenaiṣām kṣut-pipāsā- duḥkhaṃ na kadācid apaiti // santi ca pretā avaskarabhakṣā nāma ya ekatye amedhyaṃ bhakṣayanti prasrāvaṃ pibanti / yad vā-śuci durgandham āmagandhaṃ pratikūlaṃ pratikruṣṭaṃ tac chaknuvanti bhakṣayituṃ vā pātuṃ vā / apy eke sva-māṃsam apy utkṛtya bhakṣayanti / yat tu bhavati śuci vā praṇītaṃ vā tan na śaknuvanti bhoktuṃ vā pātuṃ vā / ima evaṃ-rūpāḥ pretā bhojana-pāna-kṛtāvaraṇā ity ucyante /

1.5.1.7.人趣
又人趣中受生有情,多受如是匱乏之苦。所謂俱生飢渴匱乏苦、所欲不果匱乏苦、麤疏飲食匱乏苦、逼切追求攝受等匱乏苦、時節變異若寒若熱匱乏苦、無有舍宅覆障所作淋漏匱乏苦、黑闇等障所作事業皆悉休廢匱乏苦。又受變壞老病死苦。由那落迦中謂死為樂,故於彼趣不立為苦。
[]又人趣中受生有情,多受如是匱乏之苦,就是有所缺乏,所需要的而沒有,這就是苦。就是1)俱生饑渴匱乏苦,生來就是特別貧苦的人家,吃不飽,這是一種苦。2)所欲不果匱乏苦,所歡喜的事情,就是不能成就。3)粗疏飲食匱乏苦,不會饑渴,但吃的是粗疏飲食。4)逼切追求攝受等匱乏苦,逼切就是受人家的逼迫打罵。追求,有所不足,就是要追求,追求也是很苦。追求到了,又要保護,就叫作攝受,這都叫作匱乏苦。5)時節變異,若寒、若熱匱乏苦。時節的變化不同,大寒的時候,特別熱的時候,匱乏苦。6)無有舍宅覆障所作淋漏匱乏苦,沒有房子的覆障,或是所居住的地方漏水,為水所澆。7)黑暗等障所作事業皆悉休廢匱乏苦,黑暗就是障,還有其他的障礙,所做的事情就不能做。又在人間受的苦,還不止是匱乏苦,還要受變壞的老病死苦,身體老是變壞、有病是變壞、死也是變壞,要受這種苦。由於那落迦地獄裏邊的人,他們若是死,心情是快樂,所以死不算是苦。所以在地獄,是不立死為苦。
tatra manuṣyeṣūpapannāḥ sattvā evaṃ-rūpaṃ vighāta-duḥkhaṃ pratyanu- bhavanti / saha-jaṃ tāvat kṣut-pipāsā-vighāta-duḥkhaṃ / icchā-vighātikaṃ kadaśana-vighāta-duḥkhaṃ / aupakramikaṃ paryaṣṭi-pariśrama-ādi-vighāta- duḥkhaṃ ṛtu-pariṇāmikaṃ śītoṣṇa-vighāta-duḥkhaṃ / pārisravikam agārādy-anāvaraṇakṛtaṃ vighāta-duḥkhaṃ / vyavahāra-samucchedikam andha-kārādy-āvaraṇa-kṛtaṃ vighāta-duḥkhaṃ / tathā paribhoga[?]-jarā- duḥkhaṃ vyādhi-duḥkhaṃ maraṇa-duḥkhaṃ / tathā hi narakeṣu maraṇam eva sukhaṃ manyate / atas tatra tan na duḥkhaṃ vyavasthāpyato //

1.5.1.8.天趣
1.5.1.8.1.欲界諸天
又天趣中無解支節苦,而有死墮苦。如經中說:有諸天子將欲沒時,五相先現:一、衣無垢染,有垢染現;二、鬘舊不萎,今乃萎瘁;三、兩腋汗流;四、身便臭穢;五、天及天子不樂本座。時彼天子偃臥林間,所有婇女與餘天子共為遊戲,彼既見已,由此因緣,生大憂苦。復受陵蔑悚慄之苦。所以者何?由有廣大福聚成就及廣大五欲天子生時,所餘薄福諸舊天子,見已惶怖,由此因緣,受大憂苦。
[]1)又天趣中,沒有支節解散的苦,但是死的時候,一切快樂的事情都破壞,也很苦。什麼是支節?就是一碰到它,能生大苦,不久就死掉。什麼是死墮苦如經中說,有諸天子,將要死掉的時候,有五種相先現出來。一、衣無垢染,有垢染現,原來是很清潔,但是現在突然這衣服不清淨。二、鬘舊不萎,今乃委悴,以前戴的花鬘都是很新鮮、很滋潤,現在忽然間枯萎,原來是不萎,而現在枯萎憔悴。三、兩腋汗流,兩腋下有汗,以前是沒有。四、身便臭穢,原來身體是不臭穢,現在身體臭穢。五、天及天子,不樂本座,這個要死的天、或者是天子,不歡喜原來的這個地方。時彼天子躺在林樹間裏面,原來和他在一起娛樂的婇女,離開他,和別的天子共為遊戲。這個五相先現的天子看見以後,由此因緣生大憂苦。
2)還生存的時候,還有一種陵懱悚栗苦。被人家瞧不起、被人家欺負,叫陵懱。悚栗,就是恐怖。為什麼?因為有成就廣大福聚的天子,及有廣大的五欲的天子,忽然間生到天上的時候,其餘的福德少原來的天子看見這種廣大福聚、廣大五欲的天來生的時候就害怕。由此因緣,受大憂苦。
deveṣu ca marmacchedo nāsti / asti ca cyavanapatana-duḥkhaṃ / yathoktaṃ / cyavamānasya deva-putrasya pañca pūrva-nimittāni prādurbhavanti / asaṃkliṣṭāni vāsaṃsi kliśyante / amlāna-pūrvā mālā mlāyanti / kakṣābhyāṃ svedo mucyate/daurgandhyaṃ kāye ca krāmati/sva āsane devo vā devaputro vā na ramate // tasya tasmin samaye pariṣaṇḍe pari[ga]tasya tā apsarasas tadanyair devaputraiḥ sārdhaṃ paricaranti / sa tā dṛṣṭvā tato nidānaṃ maha[d] duḥkhadaurmanasyaṃ pratisaṃvedayate / tathā madgabhāvakṛtam api duḥkhaṃ pratyanubhavati / tat kasya hetoḥ / tathā hi / tatra yo vistīrṇatareṇa puṇya-skandhena samanvāgato bhavati tasya divyāḥ pañca kāmaguṇā udāratarāḥ prādurbhavanti / tatra tadanyeṣāṃ nikṛṣṭa-puṇya- tarāṇāṃ deva-putrāṇaṃ dṛṣṭvā madgu-bhāvaḥ santiṣṭhate tato nidānaṃ vipulaṃ duḥkha-daurmanasyaṃ pratisaṃvedayati /

又受斫截、破壞、驅擯、殘害之苦。所以者何?由天與非天共戰諍時,天與非天互相違拒,即執四仗,所謂金、銀、頗胝、琉璃、共相戰鬥;爾時諸天及與非天,或斷支節,或破其身,或復致死;若傷身斷節,續還如故,若斷其首,即便殞沒。天與非天,互有他勝,然天多勝,力勢強故。然其彼二,若為他勝,即退入自宮,己之同類竟不慰問,由此因緣便懷憂慼。若天得勝,便入非天宮中,為悅其女,起此違諍。若非天得勝,即入天宮,為求四種蘇陀味故,共相戰諍。又諸非天,當知天趣所攝。然由意志,多懷詐幻,諂誑多故,不如諸天為淨法器;由此因緣,有時經中說為別趣;實是天類,由不受行諸天法故,說為非天。復有強力天子,纔一發憤,諸劣天子便被驅擯,出其自宮。是故諸天受三種苦。謂死墮苦、陵蔑苦、斫截破壞殘害驅擯苦。
[]3)又受斫截、破壞、驅擯、殘害之苦。為什麼還會有這種事呢?a)因為天和非天共戰諍的時候,天與非天互相對抗,就是拿著四種杖,所謂金杖、銀杖、頗胝杖、琉璃杖,共相戰鬥。爾時諸天及與非天,或是身體那一部分被打斷;或破壞他的身體;或復死亡。假設身體受傷,斷支節,還能補上。若斷其首,即便殞歿。天與非天,都有被別人戰勝、自己失敗的事情。然而,天多數是打勝仗,因為天的力勢是強大的。他們雙方面若是為另一方面戰勝,就回到自己的宮殿,自己同類的天或阿修羅,並不來慰問。由此因緣,心裏面鬱鬱不樂。若是天戰勝的時候,便入非天的宮中,就是為悅其女,起此違諍。若非天得勝的時候,即入天宮,為求四種酥陀味故,共相戰諍。又諸非天,當知是天趣所攝,和天是同類,就名為天,為什麼名為非天呢?由於他的內心裏面,不誠實、虛偽,表現於外的態度,和內心裏面的事情,都是不一致,虛偽、欺誑,這種心理特別多。諸天還能接受佛的教誨,是清淨法的器,能得聖道。由有些經中說他是另外一道的眾生,而不說是天,就說是非天,實在和諸天是一類的。b)還有這個強力的天子,也就是福報特別大,剛一發怒,這些羸弱、福德少的天子,就被驅逐,從自宮裏出去。所以諸天雖然比人間樂,但是他有三種苦惱,死墮苦、陵懱苦、斫截破壞殘害驅擯苦,有這種苦。
tathā chedanabhedanapravāsa[bādha]naghātakaduḥkham api pratyanubha- vati / tat kasya hetoḥ /tathā hi devāsure saṃgrāme pratyupasthite anyonyaṃ devā asurāś ca prativiruddhāś catur vidhāny astrāṇy ādāya suvarṇa-mayāni rūpya-mayāni sphaṭika-mayāni vaidūrya-mayāni saṃgrāme saṃgrāmayante / tatra ca devānāṃ vāsurāṇāṃ vā aṅga-pratyaṅga-cchedo bhavati / kāyabhedo api bhavati / teṣām aṅga-pratyaṅgāni chinnāni punar api jāyante / bhinnaś ca kāyaḥ punar api virohati /yadā tu śiraś chinnaṃ bhavati tadā vadham anuprāpnuvanti / tata ekadā devāḥ parājīyante ekadā asurāḥ yad-bhūyasā tu devā jayanti prabhūta-balatayā / tayor ye parājīyante teṣāṃ svaṃ puraṃ praviṣṭānāṃ nirvṛtiḥ / na te anyonyaṃ punar gamyā bhavanti / tatra devāś cāsurakanyānām arthe asuraiḥ sārdhaṃ prativiruddhāḥ / asurāś caturvidhāyāḥ sudhāyā arthe devaiḥ sārdhaṃ prativiruddhāḥ / asurāś ca deva-gati-saṃgṛhītā eva draṣṭavyāḥ / te tu māyāvino vañcanābhiprāyā māyā-śāhya-bahulāḥ / ato na tathā śukla-dharmāṇāṃ bhājana-bhūtās tad yathā devāḥ/ ata ekadā sūtrāntareṣu pṛthag-gati-nirddeśena nirdiṣṭāḥ / [te] surā eva samānā na sura-dharmam ādāya vartante / tasmād asurāḥ / balavattaraś ca deva-putraḥ kupitaḥ / samāno dur-balataraṃ deva-putraṃ svasmād bhavanāt pracyāvayati pravāsayati / tasmād devās tri-vidhaṃ duḥkhaṃ pratyanubhavanti cyavana-patana-duḥkhaṃ madgu-bhāva- duḥkhaṃ chedana-bhedana-vadha-pravāsana-duḥkhaṃ ca //

1.5.1.8.2.色、無色界
又色、無色界有情,無有如是等苦,由彼有情非苦受器故。然由麤重苦故,說彼有苦,有煩惱故,有障礙故,於死及住不自在故。又無漏界中,一切麤重諸苦永斷,是故唯此是勝義樂;當知所餘一切是苦。
[]又色界天的有情、無色界天的有情,沒有欲界天那麼多的苦,因為色界天、無色界天的果報不是容受苦的器,修禪定的人,欲界的貪瞋癡都伏住,所以沒有苦,器就是清淨,不容受苦的生起。然而,由於煩惱種子是粗重,就是苦,所以色、無色界天的眾生還是有苦。雖受色、無色界天禪定的樂,但是心裏面還有愛見慢,想要修學佛法,還是有障礙,所成就的禪定障礙,認為:這就好了,還要學習什麼佛法呢?所以就容易有障礙。色、無色界天上的人,臨死的時候也是不自在,也是有苦。要安住在佛法上也是不自在,也是很困難,有障礙。又無漏的世界,就是聖人的世界,一切的粗重,不管是在煩惱種子的粗重,或者在現行上、果報上的粗重。不管是三惡道的苦、人天的苦,都完全熄滅。所以唯獨是超出三界之後,得到清淨無漏的智慧,與第一義相應的人,纔是永久的安樂。應該注意,除了聖人的無漏界之外,其餘的欲界、色界、無色界,完全都是苦惱。
rūpārūpyāvacarāṇāṃ sattvānāṃ nāsti sarvaśa eva tad duḥkhaṃ / duḥkhāyā vedanāyā yasmāt te sattvā na bhājana-bhūtāḥ/ api tu dauṣṭhulya-duḥkhena te api duḥkhitāḥ sa-kleśatvāt sa-āvaraṇatvāc cyutau sthāne vāsvatantratvāt/ anāsravo dhātuḥ sarva-dausṭhulya-duḥkha-samucchinnaḥ / tasmāt paramārthatas tad eva sukhaṃ / sarvam anyad duḥkhaṃ veditavyaṃ //

1.5.2.受用樂
1.5.2.1.欲界
又於四種那落迦中,無有樂受;如那落迦中,三種餓鬼中亦爾。諸大力鬼、傍生、人中,有外門所生資具樂可得,然為眾苦之所相雜。
[]又於四種那落迦中,無有樂受。四種那落迦,就是八大那落迦、八寒那落迦、近邊那落迦、獨一那落迦,包括一切的地獄。這些眾生沒有樂受,都是受苦,造很多的罪,受如是果報。如那落迦中是沒有樂受,三種餓鬼中也是沒有樂受。三種餓鬼就是由外障礙飲食、由內障礙飲食、還有飲食無有障礙,這三種餓鬼。大力的鬼、大力的旁生,或者是加上人,這三類。因為內心裏面沒有禪定樂,所以只有在外門,在眼、耳、鼻、舌、身等前五根所接觸的色、聲、香、味、觸上得到一些如意的樂。但是還有很多的苦惱夾雜在樂裏面。
tatra narakeṣu caturvidheṣv api sukha-pratisaṃvedanā nāsti / yathā narakeṣv evaṃ trividheṣu preteṣu / mahardhikesu preteṣu manuṣyeṣu ca bahir-mukha- nirgatam upakaraṇa-sukhaṃ duḥkha-vyatikīrṇa-vyatimiśram upalabhyate//

又人趣中,轉輪王樂最勝微妙,由彼輪王出現世時,有成就七寶自然出現,故說彼王具足七寶。何等為七?所謂輪寶、象寶、馬寶、末尼珠寶、女寶、主藏臣寶、主兵臣寶。爾時輪寶等現,其相云何?七寶現相,如經廣說。若彼輪王王四洲者,一切小王望風順化,各自白言:某 城邑聚落,天之所有,唯願大王垂恩教敕,我等皆當為天僕隸。爾時輪王便即敕令:汝等諸王!各於自境,以理獎化,當以如法,勿以非法!又復汝等於國於家,勿行非法行、勿行不平等行 !若彼輪王王三洲者,先遣使往,然後從化。若彼輪王王二洲者,興師現威,後乃從化。若彼輪王王一洲者,便自往彼,奮戈揮刃,然後從化。
[]又在人的世界裏邊,轉輪王的快樂是最殊勝、最微妙,什麼原因呢?由彼輪王出現世間的時候,有七種寶成就,自然的就出現這七種寶,所以說彼王具足七種寶。哪七種?第一、輪寶,能在天空裏面飛,能隨順轉輪王的意,在最前面向前走。第二、象寶。第三、馬寶。第四、末尼珠寶,就是如意珠。第五、女寶。第六、主藏臣寶,就是為轉輪王管理財政的人,能知道大地裏邊那個地方有伏藏,有什麼寶在那裏藏。第七、主兵臣寶,就是為轉輪聖王管理軍事的這個人,能戰無不勝,所向無敵。金輪王出現世間的時候,這七種寶也就出現,那樣的情形是怎麼樣的呢?七寶現相,如經說的很清楚。若是這個輪王是能統治四大洲的金輪王,其他威德、福德、智慧、所統治的國土都比轉輪王小,這些王遠遠的聽說轉輪王的道德,心就臣服,隨順轉輪王的教化。每一個小王都到轉輪王這裏,對轉輪王說:某城邑聚落,是你所有,希望大王慈悲,愛護、教導我,我們都是為天做事情。這時候,金輪王就下命令:汝等諸王,各於自境,合道理地勸化老百姓,以十善法來教化,不可推行十種惡法。你們對於一切人民的事情,於自己家裏面的事情,不可做非法的事情,不可以做一些不平等的事情。若彼輪王王三洲,就是北俱盧洲不算在內,其餘三洲。先要派遣使臣到那個地方,然後纔能夠順從他的教化。若彼輪王王二洲,就是王南贍部洲,或者東勝身洲,要發動軍隊,顯現出來威力,然後纔能夠臣服於他。若彼輪王王一洲,就是鐵輪王,要親自率領軍隊到那地方,要動刀、動槍,勝利纔能夠服從他的教化。轉輪王的類別有這四種。四種,只有金輪王纔有七寶,其他的輪王只有一個輪,就是金、銀、銅、鐵。
tatra manuṣyeṣu cakra-varti-sukham agryaṃ śreṣṭhaṃ praṇītaṃ / cakra-vartī punar loka utpadyamānaḥ sapta-ratna-samanvāgata utpadyate / yasyemāny evaṃ-bhūtāni sapta-ratnāni bhavanti/ tad yathā cakra-ratnaṃ [hasti-ratna]m aśva-ratnaṃ maṇi-ratnaṃ strī-ratnaṃ gṛha-pati-ratnaṃ pariṇāyaka-ratnam eva saptamaṃ // kathaṃrūpam asya tasmin samaye cakraratnaṃ sambhava- tīti yathāsūtram eva saptānāṃ ratnānāṃ prādurbhāvo vaktavyaḥ // tatra cāturdvīpikasya koṭṭharājānaḥ svayam evopanamanti / ime devasya jana- padāḥ / tān deva samanuśāsatu/vayaṃ devasyā[nu]yātrikā bhaviṣyāmaḥ / tatra rājā cakra-varty ājñāpayati / tena hi yūyaṃ grāmaṇyaḥ svaka-svaka- vijitāni samanuśāsata dharmeṇa mādharmeṇa / mā ca vo adharma-cāriṇo viṣama-cāriṇo rāṣṭre vāso roceta / tri-dvīpikasya dūta- sampreṣaṇena upanamanti / dvi-dvīpikasya vyuttiṣṭhante / ākalitāś copanamanti /

復次,諸天受其廣大天之富樂,形色殊妙,多諸適悅,於自宮中而得久住。其身內外皆悉清潔,無有臭穢。又人身內多有不淨,所謂塵垢、筋骨、脾腎、心肝,彼皆無有。又彼諸天有四種宮殿,所謂金、銀、頗胝、琉璃所成,種種文綵,綺飾莊嚴,種種臺閣、種種樓觀、種種層級、種種窗牖 、種種羅網、皆可愛樂,種種末尼以為綺鈿,周匝放光,共相照曜。
[]復次,諸天享受非常廣大的天之富樂。身形、顏色都是特別微妙,有很多很多如意的事情、喜悅的事情。能在他自己的家裏面,能長期的安住在那裏,安樂的生活。天上的人,他的身體裏邊和外部,都是清潔的,沒有臭穢這件事。又人身的體內很多的臭穢的、不淨的東西。所謂塵垢、污穢的筋骨脾腎心肝,天上的人沒有。又彼諸天,有四種宮殿,所謂金、銀、頗胝、琉璃所成,種種的文綵,綺飾莊嚴。有種種的台、種種的閣,還有種種樓觀,種種層級,種種的窗牖,種種羅網,皆可愛樂。另外,還有種種的末尼珠、如意寶珠以為綺鈿。宮殿周圍都是放大光明,共相照耀。
devā punar mahatīṃ svargabhūmiṃ pratyanubhavanti varṇavante ratibahulāḥ sveṣu vimānesu cira-sthitayaḥ / te antar-bahiḥ-kāyena śucayo nirāma-gandhāḥ / teṣāṃ yāny aśuci-dravyāṇi / tad yathā rajo malam asthi-snāyu-śirā-vṛkkā-hṛadayā-dīni tad yathā manuṣyāṇāṃ / tāni na bhavanti/ caturvidhāni ca teṣāṃ vimānāni bhavanti / suvarṇa-mayāni rūpya-mayani sphaṭika-mayāni vaidūrya-mayāni / nānā-bhakti-vicitritāni kūṭāgāra-ramaṇīyāni harmya[?]-ramaṇīya-kāni harmya-ramaṇīyakāni vedikā-ramaṇīyakāni jāla-vātāyana-ramaṇīya kāni nānā-maṇi-pratyarpitāny āmuktāvabhāsāni samantato bhānti //

復有食樹,從其樹裏出四食味,名曰蘇陀,所謂青、黃、赤、白。復有飲樹,從此流出甘美之飲。復有乘樹,從此出生種種妙乘,所謂車輅、輦輿等。復有衣樹,從此出生種種妙衣,其衣細軟,妙色鮮潔,雜綵間飾。復有莊嚴具樹,從此出生種種微妙莊嚴之具,所謂末尼、臂印、耳璫、環釧、及以手足綺飾之具,如是等類諸莊嚴具,皆以種種妙末尼寶,而間飾之。復有熏香鬘樹,從此出生種種塗香、種種熏香、種種花鬘。復有大集會樹,最勝微妙,其根深固五十踰繕那,其身高挺百踰繕那,枝條及葉遍覆八十踰繕那;雜花開發,其香順風熏百踰繕那,逆風熏五十踰繕那,於此樹下三十三天,雨四月中,以天妙五欲共相娛樂。復有歌笑舞樂之樹,從此出生歌笑舞等種種樂器。又有資具之樹,從此出生種種資具,所謂食飲之具、坐臥之具,如是等類種種資具。又彼諸天,欲受用時,隨欲隨業,應其所須,來現手中。
[]1)復有食樹,從其樹裏,能夠流出來、發出來四種美味的飲食,名曰酥陀,所謂青黃赤白這四種。2)復有飲樹,從樹裏面流出甘美的飲品。3)復有乘樹,從此出生種種微妙的車,所謂車、輅、輦、輿等各式各樣的車。4)復有衣樹,從此出生種種妙衣,其衣細軟,妙色鮮潔,雜綵間飾。5)復有莊嚴具樹,從此出生種種微妙莊嚴之具,所謂末尼臂印耳璫環釧,及以手足綺飾之具。如是等類諸莊嚴具,皆以種種妙末尼寶而間飾之。6)復有熏香鬘樹,從此出生種種塗香,種種熏香,種種花鬘。7)復有大集會樹,最勝微妙。其根深固五十逾繕那,其身高挺百逾繕那,枝條及葉,遍覆八十逾繕那,各式各樣的花能開發出來,其香順風熏百逾繕那,逆風熏五十逾繕那。於此樹下,三十三天在雨季的四月,以天妙五欲共相娛樂。8)復有唱歌、嬉笑、跳舞、音樂的樹,從此出生歌笑舞等種種的樂器。9)又有資具之樹,從此出生種種資具,所謂食飲之具,坐臥之具,如是等類種種資具。10)又彼諸天欲受用這些樂具的時候,隨他心裏邊的歡喜,隨他的業力,就現出來所須的這些受用具,滿其所願,來現在手中。
tathā bhojana-vṛkṣā yato bhojanaṃ catur-vidhā sudhā nirvartate / nīlā pītā lohitā avadātā / evaṃ pāna-vṛkṣā yato madhu-mādhavaṃ pānaṃ nirvartate / yāna-vṛkṣā yato vicitrāṇi yānāni nirvartante ratha-yugma-śivikā-prabhṛtīni //
vastra-vṛkṣā yato vividhāni vastrāṇi sūkṣmāṇi [sthūlāni] su-śuklāni nānā- vidha-raṅgāṇi suvarṇa-bhakti-vicitritāni prādur-bhavanti / alaṅ-kāra-vṛkṣā yato vividhā alaṅ-kārā nirvartante maṇayaḥ keyūrāḥ kuṇḍalāni harṣā[ḥ] kaṭakā hastābharaṇāni pādābharaṇāni / evam-bhāgīyā vicitrā alaṅ-kārā vicitra-maṇi-pratyarpitāḥ prādur-bhavanti // gandha-dhūpa-mālya-vṛkṣā yato vicitrā gandhā vividhā dhūpā vividhāni mālyāni / yeṣāṃ pāriyātrakaḥ kovidāro agraḥ śreṣṭho varaḥ praṇītaḥ /tasya pañca yojanāni mūlābhiniveśaḥ / yojana-śatam uccaḥ / aśītiyojanāni śākhā-patra-palāśaṃ spharitvā tiṣṭhati / tasya sarvapariphullasya yojanaśatam anuvātaṃ gandho vāti / pañcāśad- yojanāni prativātaṃ / tasya cādhastād devās trayastriṃśāś caturo vārṣikān māsān divyaiḥ pañcabhiḥ kāma-gunaiḥ krīḍanti // tathā hāsya-nṛtya-gīta- vāditavṛkṣā yato hāsya-[nṛtya]-gītavāditānāṃ vicitrāṇi bhājanāni nirvartante // tathā bhāṇḍa upaskaravṛkṣā yato vicitrā bhāṇḍa upaskarā nirvartante / tad yathā [bhojana]-bhāṇḍa upaskaraḥ pāna-bhāṇḍa upaskaraḥ śayana āsana-bhāṇḍopaskara ity evambhāgīyo bhāṇḍopaskaraḥ / teṣāṃ yathepsitaṃ yathā-karma tāny upakaraṇāny upabhoktukāmānāṃ haste prādurbhavanti //

又諸非天,隨其所應,受用種種宮殿富樂應知。又北拘盧洲有如是相樹,名曰如意;彼諸人眾所欲資具,從樹而取,不由思惟,隨其所須,自然在手;復有粳稻,不種而穫。無有我所。又彼有情,竟無繫屬,決定勝進。
[]又這些阿修羅,也是隨其所欲、隨其所須,隨他的業力,受用種種的宮殿、種種的富樂的境界,和天是一樣的。又北拘盧洲有如是相貌的樹,名字曰如意。他所歡喜的用具也是從樹裏邊取,不須要動腦制造,若須要的話,這個樹就出來,自然在手。這些米,不須要耕種,自然地就得到。北拘盧洲的人,還有一個特別的事情:沒有我所。彼北拘盧洲的人,沒有繫屬。什麼是沒有繫屬?就是沒有政府,或者是人與人之間沒有七種攝受。什麼是決定勝進?第一種解說,竟無繫屬,決定勝進,無繫屬這個無,要貫下來,所以是竟無決定勝進。就是這些人滿足於現有的生活情況,更不求進步,一切聖人都不到那兒,所以他們不能得聖道。第二種解說,決定勝進。因為北拘盧洲的人無我所,沒有私心,人都是自然修十善法,所以決定是生到天上,決定勝進。
tat sadṛśo vimāna-vibhūti-sukha-paribhogaś cāsurāṇām api veditavyaḥ // uttareṣu punaḥ kuruṣv evaṃ-rūpā eva vṛkṣā kalpa-vṛkṣā ity ucyante / yatas te vṛkṣād eva svayaṃ gṛhṇanti no tu cintitaṃ haste santiṣṭhate /akṛṣṭoptaś ca tatra śāliḥ / amamāś ca te sattvā aparigrahā niyataṃ ca viśeṣa-gāminaḥ //

又天帝釋有普勝殿,於諸殿中最為殊勝,仍於其處有百樓觀,一一樓觀有百臺閣,一一臺閣有七房室,一一房室有七天女,一一天女有七侍女。又彼諸天,所有地界,平正如掌,竟無高下,履觸之時,便生安樂,下足之時,陷便至膝,舉足之時,隨足還起。於一切時,自然而有曼陀羅華遍布其上,時有微風,吹去萎華,復引新者。又彼天宮,四面各有大街,其形殊妙,軌式可觀,清淨端嚴,度量齊整。復於四面、有四大門,規模宏壯,色相希奇,觀之無厭,實為殊絕。多有異類妙色藥叉、常所守護。復於四面,有四園苑:一名繢車,二名麤澀,三名和雜,四名喜林。其四園外有四勝地,色相殊妙,形狀可觀,端嚴無比。其宮東北隅,有天會處,名曰善法,諸天入中,思惟稱量,觀察妙義。近此園側,有如意石,其色黃白,形質殊妙,其相可觀,嚴麗無比。又彼天身,自然光曜,闇相若現,乃知晝去,夜分方來;便於天妙五欲遊戲之中,嬾墮睡眠,異類之鳥,不復和鳴,由此等相,以表晝夜。又彼諸天,眾妙五欲,甚可愛樂,唯發喜樂,彼諸天眾,恒為放逸之所持行。常聞種種歌舞音樂鼓噪之聲,調戲言笑談謔等聲,常見種種可意之色,常嗅種種微妙之香,恒嘗種種美好之味,恒觸種種天諸婇女最勝之觸,恒為是樂,牽引其意,以度其時。又彼諸天,多受如是眾妙欲樂,常無疾病亦無衰老,無飲食等匱乏所作俱生之苦,無如前說:於人趣中有餘匱乏之苦。
[]1)又天帝釋有普勝殿,在很多宮殿中,是最為殊勝。在這個地方,有一百棟的樓,一一樓觀有百台閣,一一台閣有七房室,一一房室有七個天女,一一天女有七個侍女。2)又彼諸天所有地界,是平、正,像手掌那麼平,沒有高下的差別。在路上走的時候,足接觸地面的時候,就有安樂的感覺。下足之時,足就陷在下面,能到膝蓋,舉足的時候,這個地又升起來。於一切時自然而有曼陀羅華,遍布那個地方,有微風把萎花吹走,又引來新鮮的花。3)又彼天宮四面,各有大街,其形也是殊妙,街道的設計安排也是很美,清淨端嚴,度量齊整。4)復於四面有四大門,規模宏壯,色相希奇,觀之無厭,實為殊絕,多有異類妙色藥叉常所守護。5)復於四面,有四園苑,一、繢車,就是花園有很多車,車有種種的莊嚴。二名粗澀,作戰的時候,就入這個花園裏面,取到很多的武器。三名和雜。四名喜林。其四園外,有四勝地,色相殊妙,形狀可觀,端嚴無比。6)這個天宮的東北隅有天聚會的地方,名之為善法堂。諸天入在善法堂的時候,能思惟稱量,觀察妙義。7)近此園的旁邊有一個石頭叫作如意石,如意石就是能稱可諸天的心意,其色黃白,形質殊妙,其相可觀,嚴麗無比。8)又彼天的身體,自然是有光明照耀。若是忽然間身體現出暗相的時候,就知道白天去,夜間來。便於天妙五欲遊戲之中,懶惰睡眠。這時候,不同種類的鳥,不復和鳴,由幾種相表示有白天、黑天。9)又彼諸天眾妙的五欲是甚可愛樂,唯獨是能發出來喜樂之心。諸天眾就在五欲樂裏面放逸,就在這個範圍內隨意的活動。10)諸天常常能夠聽到各式各樣的歌舞音樂,或是鼓噪的音聲,音樂擊奏的音聲叫作鼓噪之音。調戲言笑談謔等聲,談謔,也就是戲笑的聲音。常見種種可意的顏色;常嗅種種微妙的香;恒嘗種種美妙的味;恒觸種種天諸婇女最勝之觸;恒為是樂牽引其意,時間就是這樣度過。
11)又諸天多受如是眾妙的欲樂,身體沒有病,也不衰老。沒有生活所需有所不足,還要去求,沒有這種痛苦。諸天沒有像前邊說過的人趣有匱乏之苦。
tatra ca śakrasya devendrasya sarvaśreṣṭho vaijayantaḥ prāsādo yatraika- viṃśatir niryūha-śataṃ / niryūhe niryūhe kṛṭāgāra-śataṃ / kūṭa āgāre kūṭāgāre saptāva-varakāḥ / avavarake avavarake saptāpsarasaḥ / apsaraso apsarasaḥ sapta [sapta] paricārikāḥ //sarvaś ca bhūmi-bhāgo devānāṃ pāṇi-tala-samo notkūla-nikūlaḥ sparśa-kṣamaś ca / nikṣipte pāde sanamati / utkṣiptaṃ pāda unnamati / jānumātraṃ ca nityakālaṃ mandārakaiḥ puṇyair avakīrṇas tiṣṭhati /tatra purāṇāni puṇyāṇi vāyur apaharati / navāni puṇyāṇy upasaṃharati // tasyāś ca deva-puryāś caturdiśaṃ vīthyo abhirūpā darśanīyā [vicitrāḥ] sumāpitāḥ / cattvāri ca caturdiśaṃ dvārāṇi māpitāny abhirūpāṇi darśanīyāni prāsādikāni vicitrābhirūpa-prabhūta-pakṣādhiṣṭhitāni / cattvāri codyānāni catur-diśam eva /tad yathā caitra-rathaṃ pāruṣakaṃ miśrakaṃ nandana-vanaṃ ca / tataḥ pareṇa catasraḥ saubhūmayo abhirūpā darśanīyāḥ prāsādikāḥ uttara-pūrveṇa ca deva-pūryāḥ sudharmā deva-sabhā yatra devāḥ praviśyārthaṃ cintayanti tulayanty upaparīkṣante / tasya ca sāmantakena pāṇḍu-kambala-śilā śvetābhirūpā darśa-nīyā prāsādikā / te ca devāḥ svayaṃ- prabhāḥ / teṣāṃ rātri-nimittāni prādurbhavanti / yatas teṣām evaṃ bhavati pratyupasthitā rātrir niryāto divasaḥ/tad yathālasyaṃ pañcabhiḥ kāmaguṇair akrīḍitukāmatā styānamiddhaṃ /śakunayaś ca na nikūjanta ity evaṃbhāgī- yāni nimittāni // te rātriṃ divasāny ekānta-sukha- saumanasya-samarpitā divyaiḥ pañcabhiḥ kāma-guṇaiḥ ramamāṇā ekānta-pramāda-vaśagā nṛtya- śabdai[r gīta-śabdai]r vādita-śabdair naṭa-nartaka-hāsaka-lāsaka-śabdaiḥ / vicitraiś ca rūpa-darśanair ekānta-mano-jñaiḥ / vicitraiś ca gandhair ekānta- surabhibhiḥ / vicitraiś ca rasair ekāntasvādubhiḥ / vicitraiś ca spraṣṭavyair apsaraḥpradhānair ekāntasukhasparśair apahatamānasāḥ kālam atināma- yanti / idam evaṃ-rūpaṃ devāḥ sukhaṃ pratyanubhavanti / na ca teṣāṃ vyādhir na paribhedo na jaropalabhyate / na ca sahajaṃ duḥkhaṃ bhojana- pānavidhātakṛtaṃ/nāpi tadanyāni duḥkhāni pūrvavat tad yathā manuṣyeṣu/

1.5.2.2.色、無色界
復次,於色界中,初靜慮地受生諸天,即受彼地離生喜樂;第二靜慮地諸天,受定生喜樂;第三靜慮地諸天,受離喜妙樂;第四靜慮地諸天,受捨念清淨寂靜無動之樂。無色界諸天,受極寂靜解脫之樂。
[]復次,在色界天裏面有四禪。
1)初靜慮地,初,在四禪裏面,它是最初;或者由散亂的修行,進步到禪定的境界,這是最開始的禪定的境界,所以叫做初。靜慮,靜,就是心能在一個所緣境上寂靜住,而不散亂,叫靜。慮,觀察思惟。受生諸天,就是在人間修行禪定成功的人,有軟品、中品、上品的差別。在人間死後,生到初禪天,就是梵眾天、梵前益天、大梵天,在那裏受生的諸天,就能享受彼初靜慮地的離生的喜樂。什麼是離生喜樂?離,就是遠離欲界的欲。有色、聲、香、味、觸的欲,就會有欲尋伺,有恚尋伺,有害尋伺,有各式各樣的煩惱。如何遣除這些?就是修止觀,或者是修不淨觀,或者是修數息觀。成功的話,就把欲尋伺、恚尋伺、害尋伺這些煩惱遠離,所以叫做離。遠離貪欲、瞋恚這些煩惱,由煩惱發動出來的惡不善業,也都遠離。身無三種罪過、口離四過,心裏面也沒有這些三毒,就叫離惡不善法。遠離以後,就生出來喜樂。喜樂,就是離開五蓋,得禪定。什麼是喜?湧躍無量,湧躍歡喜,非常的興奮,叫喜。什麼是樂?就是得到廣大的輕安樂,身心沒有粗重,有堪能性,有殊勝的能力。欲界的人若要生起喜樂,要有資具。色界天上的人,只是內心裏面有定,不需要憑借外緣,就有樂。
2)第二禪天,所受的喜樂是在初禪天的定的基礎上,進一步遠離初禪天的尋伺的這種內心的浮動,得到二禪所生的喜樂。
3)第三靜慮地諸天,受離喜妙樂。喜,也有浮動,不是那麼的寂靜,所以對喜,不歡喜。就呵斥這個喜,逐漸喜就逐漸的不現前,遠離喜只有樂,叫受離喜妙樂。這時候的樂,在三界裏面是最殊勝。
4)第四靜慮地諸天,受捨念清淨寂靜無動之樂。對於離喜的妙樂,又不高興這個樂。呵斥這個樂,逐漸的樂就不現前,成就第四禪天的境界,就是捨清淨、念清淨,捨念清淨的寂靜無動的樂。什麼是捨清淨?捨,是心平等、心正直、無動轉而安住性。心平等,心也不散亂、也不昏沈,明靜而住的時候,叫心平等。心正直,就是這個平等的境界,並不是一剎那、二剎那,而是相續不斷的平等下去,叫做正直。這時候心裏面沒有一切擾動,而心裏面很明了的安住下去,叫做捨。內心裏面沒有尋、伺、喜、樂、入息、出息,外沒有水、火、風的災難,所以是寂靜無動之樂。什麼是念清淨?念,是明記不忘,明明了了的把所記憶的事情,顯現在心裏面,這叫做念。對於捨的境界,就是解脫尋、伺、喜、樂,沒有出、入息的動亂的境界,能夠明了而不忘失,是名為念清淨。什麼是寂靜無動之樂?捨、念這二種境,就是寂靜。正面說就是寂靜,反面說就是無動。沒有尋、伺、喜、樂、入、出息的動亂,這個時候就叫做樂。
5)無色界諸天,受極寂靜解脫之樂。無色界天,有空無邊處天、識無邊處天、無所有處天、非想非非想處天,是特別的寂靜。解脫之樂,解脫色的繫縛,成就這樣的快樂。凡夫得到色界四禪之後,有二條道路。一條道路是修無想定,不滅色而滅心,成功就是無想定,他們認為這時候是涅槃。第二條路就是修四空定,破色而不破識,就思惟空的境界,成功就是空無邊處定。
rūpāvacarā devāḥ prathamadhyānabhūmikā vivekajaṃ prītisukhaṃ pratya- nubhavanti /dvitīyadhyānabhūmikāḥ samādhijaṃ prītisukhaṃ pratyanubha- vanti / tṛtīyadhyāna-bhūmikā niṣprītikaṃ sukhamaṇḍaṃ pratyanubhavanti / caturtha-dhyāna-bhūmikā upekṣā-smṛti-pariśuddhaṃ śāntaṃ sukhaṃ pratyanubhavanty āniñjyaṃ // ārupyotpannā[ḥ] śāntavimokṣikaṃ sukhaṃ pratyanubhavanti /

又由六種殊勝故,苦樂殊勝應知:一、形量殊勝;二、柔軟殊勝;三、緣殊勝;四、時殊勝;五、心殊勝;六、所依殊勝。何以故?如如身量漸增廣大,如是如是苦轉殊勝。如如依止漸更柔軟,如是如是苦轉殊勝。如如苦緣漸更猛盛眾多差別,如是如是苦轉殊勝。如如時分漸遠無間,如是如是苦轉殊勝。如如內心無簡擇力漸漸增廣,如是如是苦轉殊勝。如如所依苦器漸增,如是如是苦轉殊勝。如苦殊勝,如是樂殊勝義,隨其所應,廣說應知。
[]又由六種特別的地方,是苦、樂的殊勝的原因。哪六種?一、形量殊勝。第二個是柔軟殊勝。第三個是緣殊勝。第四是時殊勝。第五心殊勝。第六所依殊勝。為什麼?
第一、 形量殊勝。譬如說地獄的眾生,這樣子、那樣子眾生的身量漸漸的增長廣大,從等活地獄到無間地獄,愈往後身量越大。隨著身量的廣大,痛苦也就特別的厲害,一直到無間地獄身體是最大的,也是最苦惱。
第二、柔軟殊勝。如是這個地獄、那個地獄他們的身體。依止,就是身體,身體是一切事物的依止處,沒有這個身體什麼事情也沒有。如是如是的地獄眾生的身形漸更柔軟,愈柔軟痛苦愈厲害。
第三、緣殊勝。緣是對因說。因是內心,內心裏面所造的罪業是受苦的重要的因素。緣,就是受苦的外緣的境界,是地獄裏邊有很多的猛火,還有很多受苦的具這些都是叫做緣。如是如是受苦的外緣,漸更猛盛,八大地獄前後的次第的差別,如是如是苦轉殊勝,到無間地獄是最厲害。
第四、時殊勝。地獄裏邊,愈往後時間愈長,時間漸漸的要長遠,無間隔,這麼長的時間內一直的相續的受苦,如是如是苦轉殊勝。
第五、心殊勝。如是如是受苦的眾生,內心裏面沒有智慧。什麼是沒有智慧?受罪的人,認為獄卒使令他這麼苦,而不知道是自己的罪業使令自己受苦。在因地造罪的時候,內心沒有善、惡因果的智慧,沒有慈悲心,這種心愈嚴重造的罪也是愈大,所以受苦的時候也是最嚴重。
第六、所依殊勝。什麼是苦器呢?造罪時候所造的業力,就是這一切的苦器,地獄裏面的所有的這些苦器,都由我們自己造的罪業來,所以業力是苦器的根本,就叫做苦器。這一切苦器所依止的業力,造的愈重,苦也是愈厲害。
這個苦的殊勝,是這樣子。諸天樂的殊勝也是這樣子。身量也是逐漸的廣大,樂也是愈殊勝,這是第一個身量的廣大。如如依止,漸更柔軟,如是如是樂轉殊勝,諸天也是身體逐漸的柔軟。如如樂的助緣漸更猛盛,如是如是樂轉殊勝。愈往後壽命愈長,樂轉殊勝。相信善、惡果報,有信、進、念、定、慧,創造的成果是愈廣大,如是如是樂轉殊勝。因為內心的智慧高,創造的功德,定的力量也更高深,如是如是樂轉殊勝。所以樂殊勝義,隨其所應,廣說應知。
api khalu ṣaḍbhir viśeṣair duḥkha-viśeṣe veditavyaḥ sukha-viśeṣe vā / pari-māṇa-viśeṣeṇa saukumārya-viśeṣeṇa pratyaya-viśeṣeṇa kāla-viśeṣeṇa citta-viśeṣeṇa āśraya-viśeṣeṇa ca / yathā yathā sukumārataraḥ kāyo bhavati tathā tathā duḥkha-viśeṣo bhavati / yathā yathā sukumāratara āśrayo bhavati tathā tathā duḥkha-viśeṣo bhavati / yathā yathā pratyayā-stīvratarāḥ pracuratarā vicitratarā bhavanti tathā tathā duḥkhaviśeṣo bhavati / yathā yathā kālo dīrghataro nirantaraś ca bhavati tathā tathā duḥkha-viśeṣo bhavati / yathā yathā pratisaṃkhyāna-balikataraṃ cittaṃ bhavati tathā tathā duḥkha-viśeṣo bhavati / yathā yathāśrayo duḥkha-bhājana-bhūtataro bhavati tathā tathā duḥkha-viśeṣo bhavati // yathā duḥkhva-viśeṣa evaṃ sukha-viśeṣo api vistareṇa yathā-yogaṃ veditavyaḥ //

又樂有二種,一、非聖財所生樂;二、聖財所生樂。非聖財所生樂者,謂四種資具為緣得生,一、適悅資具;二、滋長資具;三、清淨資具;四、住持資具。適悅資具者,謂車乘衣服諸莊嚴具,歌笑舞樂塗香花鬘,種種上妙珍翫樂具,光明照曜,男女侍衛,種種庫藏。滋長資具者,謂無尋思輪石,椎打、築蹋、按摩等事。清淨資具者,謂吉祥草、頻螺果、螺貝、滿瓮、等事。住持資具者,謂飲及食。
[]又樂有二種,一、非聖財所生樂。二、聖財所生樂。聖財所生樂,就是依據佛法的修行、學習,而生出來的樂。非聖財所生樂,就是世間的智者,所想出來的各式各樣的辨法,所生出來的快樂。非聖財所生樂是什麼呢?世間的智者所得到的快樂,要靠外緣才能成就,外緣是什麼?就是有四種資具。一是適悅資具;二是滋長資具;三是清淨資具;第四是住持資具。
1)什麼是適悅資具?就是車乘、衣服,或者諸莊嚴具,歌笑舞樂,塗香、華鬘、種種上妙的珍玩樂具。光明照曜,也會增加喜悅的氣氛。還要有男女的侍衛,這也是一種適悅資具。還有種種的庫藏,就是財富。
2)什麼是滋長資具?就是一種運動、按摩。用輪,它是一個無情物當然是沒有尋伺,用無尋伺的輪,或者用木頭做,或者石頭,用輪或者石頭來捶打和築蹋。築,是打的意思,觸動的意思;或者用足來蹋,是按摩的意思。按摩,由足至頭,由頭至足的按摩,使令身體解除勞倦,氣血的流通無障無礙,身體健康,就叫做滋長資具。
3)什麼是清淨資具?謂吉祥草、頻螺果、螺貝、滿甕等事。
4)什麼是住持資具?就是要有飲、要有食,這樣能使令身體健康得到快樂。
api khalu dvividhaṃ sukham anārya-dhanajam ārya-dhanajaṃ ca /tatra anārya-dhanajaṃ sukhaṃ yac catvāry upakaraṇāni pratītyotpadyate / tuṣṭy- upakaraṇaṃ puṣṭy-upakaraṇaṃ śuddhy-upakaraṇaṃ sthityupakaraṇaṃ ca // tatra tuṣṭy-upakaraṇaṃ / tad yathā yānaṃ vastram alaṅkāro hāsyanṛtya-gīta- vāditaṃ gandha-mālya-vilepanaṃ vicitra-praṇīta-bhāṇḍopaskaratā āloka-strī- puruṣa-paricaryā kośa-sannidhiś ca // tatra tuṣṭyupakaraṇaṃ / tad yathā ānanda-vyāyāma[ḥ] śilā-cakra-vyāyāma-[o] gadā-cakra-vyāyāma ity evaṃ- bhāgīyaṃ // tatra śuddhy-upakaraṇaṃ / tad yathā darbha-śaṅkha-bilvaṃ pūrṇa-kumbha ity evaṃ-bhāgīyaṃ // tatra sthity-upakaraṇaṃ bhojanaṃ pānāṃ //

聖財所生樂者:謂七聖財為緣得生。何等為七?一、信;二、戒;三、慚;四、愧;五、聞;六、捨;七、慧。
[]什麼是聖財所生樂?就是七聖財為緣,而生出來快樂。哪七種呢?一、信。二、戒。三、慚。四、愧。五、聞。六、捨。七、慧。
第一、信。怎麼樣的情形才能相信呢?a)就是這件事是真實不虛,才可以相信。b)雖然是真實不虛,還有出世間的道德。c)我也有希望可以成就這樣的道德。於是乎,這件事我可以相信。若是佛弟子、聖弟子成就這樣的信心以後,一切世間沙門、婆羅門所有的思想,不能夠動搖我的信心,就叫做信。對於佛法有信心的時候,心情快樂。有什麼快樂?我有一條光明的大道,安全的道路,雖然這一條道路還沒有走到最後,但是心情快樂,這是信所生樂。
第二、戒,就是有所不為,不做十種惡業,身三、口四、意三,就是不殺生、不偷盜、乃至不邪知、邪見。自己修十善法的時候,心情快樂,不再造罪過的事情,心裏快樂。
第三、第四、慚愧。慚,就是一個人的自尊心,我不可以做惡事,我一定要有種種功德莊嚴,就叫做慚。愧,我不要做惡事,若做惡事人家會批評我、譏嫌我、呵斥我。或是怕諸天善神,佛菩薩會呵斥我,我不可以做惡事,叫做愧。有慚愧心,不敢做惡事,就會清淨,心裏也快樂。
第五、聞。信、戒、慚、愧,都要有聞的功德做基礎,就是要多聞佛法、多讀經論,從經論裏面得到一些智慧才知道什麼是是?什麼是非?什麼是善?什麼是惡?什麼事情是功德?什麼是罪過?多聞佛法,一次一次的聞,能夠積集不忘,在自己的身口意上發生作用,這是一個快樂。所以應該要多聞,應該注意學習經論,這樣才能夠有智慧,才能夠有信、戒、慚愧。
第六、捨。是一種慈悲的行動,就是捨掉,布施自己的智慧,布施自己其他的一切,解決他人的困難,解決他人的問題。有這樣的行為的時候,心情快樂。
第七、慧,就是智慧,就是思慧、修慧、無漏的智慧,能見第一義諦。七聖財,從開始到最後得到智慧,一切的佛教徒從不斷的學習佛法中,成就七種財富,這叫做聖財。
tatra ārya-dhana-jaṃ sukhaṃ yat saptāryāṇi dhanāni pratītyotpadyate śraddhā-dhanaṃ śīla-dhanaṃ hrī-dhanam apatrāpya-dhanaṃ śruta-dhanaṃ tyāga-dhanaṃ prajñā-dhanaṃ //

復次,由十五種相,聖、非聖財所生樂差別。何等十五?謂:非聖財所生樂,能起惡行;聖財所生樂,能起妙行。又非聖財所生樂,有罪喜樂相應;聖財所生樂、無罪喜樂相應。又非聖財所生樂,微小不遍所依;聖財所生樂、廣大遍滿所依。又非聖財所生樂,非一切時有,以依外緣故;聖財所生樂,一切時有,以依內緣故。又非聖財所生樂,非一切地有,唯欲界故;聖財所生樂,一切地有,通三界繫及不繫故。又非聖財所生樂,不能引發後世聖非聖財;聖財所生樂,能引發後世聖非聖財。又非聖財所生樂,若受用時有盡有邊;聖財所生樂,若受用時轉更充盛增長廣大。又非聖財所生樂,為他劫奪,若王、若賊怨及水火;聖財所生樂,無能侵奪。又非聖財所生樂,不可從今世持往後世;聖財所生樂,可從今世持往後世。又非聖財所生樂,受用之時不可充足;聖財所生樂,受用之時究竟充滿。又非聖財所生樂,有怖畏、有怨對、有災橫、有燒惱,不能斷後世大苦。有怖畏者,謂懼當生苦所依處故。有怨對者,謂鬥訟違諍所依處故。有災橫者,謂老病死所依處故。有燒惱者,謂由此樂性不真實,如疥癩病,虛妄顛倒所依處故,愁歎憂苦種種熱惱所依處故。不能斷後世大苦者,謂貪瞋等本、隨二惑所依處故。聖財所生樂,無怖畏、無怨對、無災橫、無燒惱、能斷後世大苦。隨其所應,與上相違,廣說應知。
[]復次,由十五種相貌,可以表示出來聖財所生樂、非聖財所生樂的不同的地方。哪十五種差別相貌呢?
1)就是不學習佛法的人,有種種的智慧、種種的知識,會想出來種種的快樂的事情。但是,為了追求財、追求樂,可能會傷害別人,造罪,會到三惡道受苦。聖財所生樂有什麼好處呢?他能夠發動特別有意義的事情,不傷害任何人,而對人還有利益,對自己、對他人都有真實的好處。
2)又世間的財富,所引起的安樂,所引起的樂受,是有煩惱相應,煩惱相應生出來的罪過,就是做種種惡事,將來要受惡報。因為世間的財富,追求的時候可能有非法的事情,受用的時候也是煩惱的境界。雖然得到財富,心裏面感覺到喜樂,但是不清淨,有罪過和他在一起。造罪和他在一起,就不清淨,將來有後患。第六識是喜,前五識是樂。若是修學佛法的信、戒、慚、愧、聞、捨、慧的時侯所得樂,是沒有罪的喜樂。所得到的喜樂之中,沒有罪和他在一起,所以聖財是殊勝,將來沒有後患。
3)又非聖財所生的喜樂很渺小,不能普遍所依的身體,只是一部分感覺到樂。聖財所生樂,廣大遍滿所依的身體。最明顯就是得到色界的禪定的時候,輕安樂是普遍全身。
4)又非聖財所生樂,就是世間的五欲之樂,不是一切時都有的,為什麼呢?因為它要依靠外邊的助緣,才能夠成就。外邊的助緣會有變化,樂就不是時時有。聖財所生樂,一切時有。為什麼呢?因為靠內在的因緣,就是自己本身,只要心正念一生起來,樂就生起,所以是一切時有。若是成就聖道的人,一切時心情都是安樂自在。
5)又非聖財所生樂,五欲樂不是三界九地都有,唯欲界才有,就是狹小。聖財所生樂,三界九地都有,通於三界之繫,及出離三界的不繫,就是純無漏的聖人的世界。所以聖財樂的範圍特別廣大,也是殊勝。
6)又非聖財所生樂,世間上的五欲樂,享受完就完了,不能再引發出來後一世的聖財和非聖財。學習、修行聖道的時侯,能夠引發將來世的聖財,也能引發後一生的非聖財,也能得到五欲樂。
7)又非聖財所生的快樂,若受用的時候,就會窮盡,達到最後的邊際。聖財所生樂,若受用時,展轉的更強大起來,所以會增長廣大。
8)又非聖財所生樂,世間上的五欲樂,別的力量能夠劫奪,誰搶你的財富呢?或者是國王,或者是土匪,或者是和你有仇恨的人來破壞,或者是水,或者是火,也能夠破壞。所以世間上的財富,說是安樂的因緣,同時也是苦惱的因緣。聖財所生樂,誰也不能夠搶過去。
9)又非聖財所生樂,不可以從今世持往後世。聖財所生樂,可從今世持往後世。人造的業力,是從今世到後世。聖財,同時是果,同時也是業,它能夠帶往後世。
10)又非聖財所生樂,世間上的五欲受用的時候,是不可以充足的。聖財所生樂,受用的時候,究竟充滿,能達到阿羅漢、辟支佛、乃至到佛的境界究竟充滿,心情自在。
11)又非聖財所生樂,有恐怖、有畏懼的問題,還有怨對、有災橫的問題、有燒惱的問題、不能斷後世大苦的問題,有這五種過失。什麼是有怖畏?世間上的五欲樂,若追求成功,一定結很多的怨,得罪人,或者是犯法,或者非法得到,將來要受苦,就是依於五欲樂。所以五欲樂是當生苦的所依處,心裏就不安、恐怖。
12)什麼是有怨對?對,者敵也,就是有怨恨、有敵人。為了安樂,得罪過人,對方就怨恨。怨恨就有諍訟,互相的對抗。所以五欲樂是諍訟的所依處。
13)什麼是有災橫?追求世間的安樂,追求到了,頭髮都白,因此而有很多的病痛,最後是死亡。追求五欲樂令人老、病、死,享受五欲樂,也會老、病、死。所以五欲樂是老、病、死的所依處。
14)什麼是有燒惱?就是由於這個五欲樂不是真實的樂,所以有燒惱。像人得皮膚病癢得很厲害,用手去抓,就感覺到樂,這是虛妄的樂,但是有樂的感覺就是顛倒,實在這是苦惱的境界。所以五欲樂是虛妄顛倒的所依處。因五欲樂而引起種種的麻煩、種種的痛苦的時候,憂愁、悲歎、憂苦,種種的痛苦,各式各樣的煩惱,就是因五欲樂而生起,所以叫做種種熱惱所依處的緣故。
15)什麼是不能斷後世大苦?世間上的五欲樂,沒有能力斷滅將來世的生死大苦。為什麼呢?因為五欲樂是貪、瞋、癡各式各樣的煩惱的所依處。因為用什麼心理來享受五欲樂呢?就是貪、瞋、癡,用這樣的心情去追求,追求成功也用這樣的心情去愛著、去染著。五欲樂會生起貪煩惱、瞋煩惱、愚癡煩惱,各式各樣的煩惱會生起來,這樣會制造將來的大苦,如何能夠斷後世的大苦呢?聖財所生樂是沒有恐怖,現在心裏不恐怖,將來也不恐怖。也沒有怨對,用功修行也不會制造敵人。無災橫,也沒有老、病、死,能斷滅老、病、死。無燒惱,也不是虛妄顛倒所依處,也不是愁歎憂苦,種種熱惱所依處。聖財所生樂,能斷除愛煩惱、見煩惱,所以以後沒有大苦。隨每一條相應,是與前面的非聖財所生樂相違反。廣說應該是知道。
tatra pañcadaśabhir ākārair anārya-dhanajāt sukhād ārya-dhanajaṃ sukhaṃ viśiṣyate / katamaiḥ pañcadaśabhiḥ / anārya-dhanajaṃ sukhaṃ duścarita- samutthānāya bhavati / ārya-dhanajaṃ tu na tathā / punar anāryadhanajaṃ sukhaṃ sa-avadya-rati-samprayuktaṃ [ārya-dhanajaṃ tv anavadya-rati- samprayuktaṃ/] punar anāryadhanajaṃ sukhaṃ parīttam akṛtsnāśraya- vyāpitayā / ārya-dhanajam udāraṃ kṛtsnāśraya-vyāpitayā / punar anārya- dhanajaṃ na sārvakālikaṃ bahiḥ-pratyayādhīnatayā / ārya-dhanajaṃ tu sārva-kālikam adhyātma-pratyayādhīnatayā / punar anārya-dhanajaṃ na sārvabhūmikaṃ kāmāvacaratvād eva / āryadhanajaṃ punaḥ sārvabhūmikaṃ traidhātukāva-caram apratisaṃyuktaṃ ca // punar anārya-dhanajaṃ na āyatyā[m] ārya anārya-dhanāvāhakaṃ āryadhanajaṃ tv āyatyām āryānārya- dhanāvāhakaṃ // punar anārya-dhanajam upabhujyamānaṃ parikṣayaṃ paryādānaṃ gacchati / ārya-dhanajaṃ tu niṣevyamāṇaṃ pṛthu-vṛddhi- vaipulyatāṃ gacchati // punar anārya-dhanajaṃ parair ācchedyaṃ rājabhir vā caurair vā pratyarthibhir vāgninā vodakena vā / ārya-dhanajaṃ tv anācchedyaṃ // punar ārya-dhanajam ita ādāyā-gamanīyaṃ / āryadhanajaṃ punar ita ādāya gamanīyaṃ // punar anārya-dhanajaṃ niṣevyamāṇaṃ na tṛptaye bhavati / ārya-dhanajaṃ tu niṣevyamāṇaṃ niṣṭhā-gamanatas tṛptaye bhavati // punar anārya-dhanajaṃ sa-bhayam savairaṃ sa-upadravaṃ sa-paridāhaṃ / na cāyatyām duḥkha-prahāṇāya bhavati // tatra sabhayam anāgatāyā duḥkhotpatter āśaṅkā-pada-sthāna-bhūtatvāt/ tatra savairaṃ kalaha-bhaṇḍana-vigraha-vivāda-sthāna-bhūtatvāt / sopadravaṃ vyādhi- jarāmaraṇa-pada-sthāna-bhūtatvāt/ tatra sa-paridāhaṃ kuṣṭha-vyādhi- kaṇḍū-vada-pariniṣpanna-sukhatayā viparyāsa-pada-sthāna-bhūtatvāc choka-parideva-duḥkha-daurmanasya upāyāsa-pada-bhūtatvāc ca / tatra nāyatyaṃ duḥkha-prahāṇāya rāga-ādi-kleśopakleśa-pada-sthāna-bhūtatvāt// āryadhanajaṃ tv abhayam avairam anupadravam aparidāha-karam āyatyāṃ duḥkha-prahāṇāya / etad viparyayeṇa vistareṇa yathā-yogaṃ veditavyaṃ //

又外有欲者,受用欲塵。聖慧命者,受用正法;由五種相,故有差別,由此因緣,說聖慧命者,以無上慧命清淨自活。何等為五?一、受用正法者,不染污故。二、受用正法者,極畢竟故。三、受用正法者,一向定故。四、受用正法者,與餘慧命者不共故。五、受用正法者,有真實樂故,摧伏魔怨故。
[]又,什麼是外有欲者?對於外邊的色、聲、香、味、觸這五欲,心裏面有欲、有愛著心,這樣的人稱為外有欲者。這樣的人受用欲塵,愛著欲塵、染著欲塵、追求欲塵,沒有停止的追求,因此而流轉生死,無窮無盡。什麼是聖慧命者?佛教修學的人,對五欲的欲放棄,追求佛法中的智慧。什麼是慧命?就是三業的活動以智慧來領導,以智慧來下命令。以智慧為領導者的人,就是聖人,聖人一切時、一切處,都是由智慧來決定他的行為,決定他的思想。聖慧命的人,受用正法。什麼是正法?若是初開始學習佛法的人,就是十二部經。再進一步就是戒、定、慧;再進一步就是第一義諦,那就是聖人。受用正法,和受用欲塵,彼此間由五種相來觀察它的差別。由於五種相的不同,所以讚歎聖慧命的人,是以無上的慧命清淨自活,就是在生活中身、口、意是清淨,為什麼清淨呢?因為他有智慧命,所以是清淨。哪五種?一、受用正法者,不染污故。二、受用正法者,極畢竟故。三、受用正法者,一向定故。四、受用正法者,與餘慧命者,不共故。五、受用正法者,有真實樂故,摧伏魔怨故。
api khalu pañcabhir ākārair bāhyāt kāmināṃ kāma-paribhogād āryāṇāṃ prajñā-jīvināṃ dharmaparibhogo viśiṣyate yenāryaḥ prajñā-jīvyanuttara[ā]ṃ prajñājīvikāṃ jīvatīty ucyate asaṃkliṣṭatvād dharmaparibhogasyātyantika- tvād dharmaparibhogasyaikāntikatvād dharma-paribhogasyāsādhāraṇatvāt tad-anyaiḥ prajñā-jīvibhir dharma-paribhogasya pariniṣpanna-sukhatvān nihata-māra-pratyarthi-katvāc ca dharma-bhogasya //

此中諸受欲者所有欲樂,是隨順喜處,貪愛所隨故;是隨順憂處,瞋恚所隨故;是隨順捨處,無簡擇捨之所隨故。聖慧命者受用正法,則不如是。
[]此中,享受五欲的人,所有的欲樂,在五欲上得到如意,就有樂受。這個樂受是隨順眾生喜愛的境界,歡喜樂的覺受,這是在境界上說。心理上說,這樂受是貪愛心所隨逐,貪愛心歡喜這個樂受,就隨逐樂受,而不捨離。在境界上說是隨順喜處,在心理上說是貪愛心所隨逐。世間上的五欲樂並不全是令你樂,也令你苦惱,令你憂愁,擔心失掉,若失掉,瞋恨心就隨著它。世間上的五欲樂,令你樂、也令你苦,還能夠令你能夠棄捨它。捨有二種,簡擇捨、無簡擇捨。什麼是簡擇捨?用智慧來觀察,不好的不要,好的保留下來,就叫做簡擇。什麼是無簡擇捨?就是不加以觀察就把這件事棄捨。現在這裡的隨順捨處,就是無簡擇捨,只是不高興就棄捨。凡夫在欲樂上,不是樂受、就是苦受、就是捨受,在苦、樂、捨,生貪心、生瞋心、生愚癡心,所以是染污法。聖慧命者受用正法,沒有貪、瞋、癡的活動,所以是清淨,不染污。
tatra kāmināṃ kāma-sukhaṃ saumanasya-sthānīyam anunayānugataṃ daurmanasya-sthānīyaṃ pratighānugatam upekṣā-sthānīyam apratisaṃkhyā- yopekṣānugataṃ / na tu tathā ārya-prajñā-jīvināṃ dharma-paribhogaḥ //

又諸有欲者受用欲塵,從不可知本際以來,以無常故,捨餘欲塵,得餘欲塵,或於一時都無所得。聖慧命者受用正法,則不如是。
[]又一切染著欲樂的人,染著色、聲、香、味、觸的欲樂。無始以來,從不可知道的最初開始的端際以來,一直到現在,所受用的欲塵都是無常,都有生滅變化。受用那個欲樂的境界無常,所以棄捨。但又能做世間的善法,所以又得到眾多的欲塵。或者有時候一無所得,沒有得到欲樂。這樣說受用的欲塵,有時候得不到,有的時候得到又失掉,會有這樣的無常的境界。聖慧命者受用正法,不是這樣,沒有這種無常的境界。若成就正法的受用,就永久也不會再失壞,而且展轉增長廣大,乃至究竟圓滿。
punar aparaṃ kāmināṃ kāmopabhogasya pūrvā koṭī na prajñāyate / anitya- tayānyān kāmāṃs tyajanty anyān kāmāṃl labhante / ekadā ca na labhante / na tu tathārya-prajñā-jīvināṃ dharmopabhogaḥ

又受欲者受用欲時,即於此事一起喜愛,一起憂恚;復即於彼或時生喜,或時生憂。聖慧命者受用正法,則不如是。
[]又受用欲塵的人,受用欲塵的時候,就在這個所受用欲塵的境界上,一時生起喜愛的心情,一時還在這個境界上,起憂恚,心裏面憤怒,憂愁,不快樂。還是在所受用的欲塵上,生歡喜,或是生憂苦。前邊喜愛、憂恚,和下邊的生喜、生憂是什麼呢?就是前一個喜愛和憂恚,就是所受用的欲塵有變化。譬如說有很多財富,土匪來打劫,你因此財富而起憂恚,土匪沒來打劫你生喜愛,但是打劫搶跑,就憂恚、憤怒。下邊是說沒有這些事,所喜愛的五欲樂,都是很正常,心裏面很歡喜,但是有時候,就有顧慮怕失掉。雖然還是很正常的享受,心裏面不快樂,總是怕失掉。學習佛法成就慧命的人,受用正法的時候,就不是這樣子。決定是喜樂,沒有其他的這些顧慮的事情。
punar aparaṃ kāmināṃ kāmopabhoge vartamānānāṃ tad eva vastv ekāty- ānāṃ saumanasya-sthānīyaṃ bhavati / tad evaikatyānāṃ daurmanasya- sthānīyāni vā / punaḥ kiñcit kālaṃ saumanasya-sthānīyāni bhavanti / kiñcit kālaṃ daurmanasya-sthānīyāni / na tu tathārya-prajñā-jīvināṃ dharmopabhogaḥ //

又諸離欲外慧命者,於種種見趣 ,自分別所起邪勝解處,其心猛利,種種取著,恒為欲染之所隨逐;雖已離欲,復還退起。聖慧命者受用正法,則不如是。
[]又其他宗教的修行者,用功修行成功,能遠離欲界的欲,得到四禪八定,是佛教以外的慧命者,有外道的智慧。於種種見趣,最根本的就是執著我見,執著在五蘊邊有一個常恒住不變異的我。因此我見又展轉的生起很多的邪知、邪見,就是所謂六十二見,所以叫做見趣。見趣,是他自己在禪定裏邊的虛妄分別,由虛妄分別所生起的不正確、不合道理,但是對於那件事,有很強力的認識,不容易移轉,這叫做勝解處。對邪勝解處,他的心用的很有力量,生起種種的執著,恒為欲染之所隨逐,就是執著欲樂,或者執著三昧樂。怎麼說恒為欲染之所隨逐呢?雖然這個外道得到四禪八定,沒有欲界的欲,但是他的禪定靠不住,因為沒有修四念處,禪定靠不住還會退下來,所以以前遠離的欲,現在又發動起來,又是有欲。為什麼?因為內心的我見、我愛、我慢、我癡還在,所以會再生起種種的見煩惱、愛煩惱,還是要流轉生死。聖慧命的人受用正法,就不會這樣。為什麼?因為,在第一義諦的境界裏面,不會有種種見趣。
punar aparaṃ [ito bāhyānāṃ] saṃtyakta-kāmānāṃ prajñā-jīvināṃ teṣu teṣu dṛṣṭi-gateṣu sva-vikalpa-samutthāpiteṣu mithyādhimukti-padeṣu sthāmaśaḥ parāmṛśyābhiniviṣṭa-cetasāṃ sakāma-saṃkleśo anuṣakta eva bhavati / vīta- rāgāṇām api punaḥ pratyudāvṛttir bhavati / na tu tathārya-prajñā-jīvināṃ dharmopabhogaḥ //

又受欲者及諸世間已離欲者,所有欲樂及離欲樂,皆非真實,皆為魔怨之所隨逐;如幻、如響、如影、如焰、如夢所見,猶如幻作諸莊嚴具。又著樂愚夫諸受欲者,及諸世間已離欲者,凡所受用,猶如癲狂、如醉亂等,未制魔軍而有受用;是故彼樂為非真實,亦不能制所有魔事。聖慧命者受用正法,則不如是。
[]又沒得禪定,受欲的人,以及諸世間已經得禪定,離欲的人。受欲者的欲樂,及離欲者的離欲樂,這二種都不是真實的樂。為什麼?都為魔怨所隨逐。什麼是魔怨?魔雖有煩惱魔、五蘊魔、死魔、天魔這四種,根本的說,是自心裏面種種煩惱,就是煩惱魔。離欲的外道得禪定的人,內心裏面也有很多的魔;沒離欲的凡夫染著欲樂的人,內心裏面的魔鬼常是隨逐,而不遠離。這兩種樂,散亂心的人染著的欲樂;得禪定的人染著的離欲樂。這些樂,就像幻術所變現的境界,是假的。如響,空谷傳聲,響也是假的。如影,影也不是真實的。如陽焰水也是假的。如夢所見的境界也是假的,不真實。猶如幻術所作的一切莊嚴具都是假的。這裏面的有,應該包括兩個意思:一個就是有而不實,樂有而不實。第二個是無常的意思,如夢所見是虛妄不實,醒了,夢就沒有,就是無常的意思。如幻、如響、如影、如焰,猶如幻作諸莊嚴具,都是無常的都又不真實的,雖然還存在也不真實,而且又是無常。又沒得禪定、染著五欲樂的愚癡無聞的凡夫,這一切的受欲者,以及諸世間已離欲,有禪定的人這二種人。總起來說所受用的境界,就像神經不正常,就像人喝醉酒。世間上受欲的人,享受欲樂的時候的境界,佛菩薩看都是神經病,都是喝醉酒,顛倒迷惑。因為這些人,五蘊魔、煩惱魔、死魔、天魔都沒能夠制伏,隨時煩惱賊就出來活動,而這樣受用的人,猶如癲狂、醉亂等。所以所享受的樂都不是真實樂,也不能夠制伏所有的魔事。聖慧命者受用正法,證悟無為,能制伏所有的魔事,沒有如癲狂、醉亂等過失,這才是真實樂。
punar aparaṃ dharmopabhogināṃ tad vīta-rāgāṇāṃ ca laukikānām api pariniṣpannaṃ kāma-sukhaṃ viveka-sukhaṃ ca bhavati / mārapratyarthi- kānugataṃ ca māyopamaṃ pratiśrutkopamaṃ pratibimbopamaṃ marīci- kopamaṃ svapnopamaṃ māyā-kṛtālaṅ-kāropamaṃ ca yat sukhaṃ [tad] bālāḥ kāmopabhogino laukika-vītarāgāś conmattakopamāḥ pratiniṣevante / mattakādy-upamāś ca nirjita-māra-saṃgrāmāś ca paribhuñjate / tasmād apariniṣpannaś ca bhavati anihita-māra-pratyarthikaś ca / na tu tathārya- prajñājīvināṃ dharmopabhogaḥ //

復次,三界有情所依之身,當云何觀?謂如毒熱癰,麤重所隨故。即於此身樂受生時,當云何觀?謂如毒熱癰,暫遇冷觸。即於此身苦受生時,當云何觀?謂如毒熱癰,為熱灰所觸。即於此身不苦不樂受生時,當云何觀?謂如毒熱癰,離冷熱等觸,自性毒熱而本住故。
[]1)復次,欲界、色界、無色界的有情,由過去,或者是罪業、或者福業、或者不動業,所得到的依止之身體。身為什麼是依止處?身體是一切作用的依止處,沒有身體什麼事都沒有,所以它是所依,是依止處。應該怎麼樣觀察自己的這個身體?觀察自己的身體就像又毒、又熱的癰。為什麼?煩惱的種子,就叫做粗重,煩惱的種子的業力,所得的果報,也是粗重。總而言之,粗重的根本是煩惱,煩惱是一切苦惱的根本,很多的無量無邊的毒,綜合起來就是貪、瞋、癡,隨逐在這個身體裏面。
2)就在這個如毒熱癰的身體上面,有的時候會有快樂的感覺生起,應該怎麼樣觀察這個樂受呢?就像身體有毒熱的癰瘡的時候,暫時的遇見一些冷觸,就有一點舒服的感覺,這個樂還是苦惱境界,不是真實樂。
3)就在這個如毒熱癰的身體上面,有的時候會有苦惱的感覺生起,應該怎麼樣觀察這個苦受呢?就像身體有毒熱的癰瘡的時候,被特別炎熱的灰碰到,就痛得很厲害,所謂苦受就是這樣,苦上加苦。
4)就在這個如毒熱癰的身體上面,有的時候會有不苦不樂的感覺生起,應該怎麼樣觀察這個不苦不樂受呢?就像身體有毒熱的癰瘡的時候,也沒有冷觸、也沒有熱觸等等觸。就是癰瘡自己的體性的境界,毒熱癰本身的情況。那是什麼?就是本來存在的相貌,就是不苦不樂受,應作這樣觀察。這也不是好境界,因為不苦不樂受還是癰瘡,身體色、受、想、行、識是癰瘡,不是個好受的境界。
api khalu kathaṃ traidhātukāvacarāṇāṃ sattvānām āśrayo draṣṭavyaḥ / tad yathā saparidāho gaṇḍo dauṣṭhulyānugatatvāt // kathaṃ tasminn āśraye sukha-vedanopanipāto draṣṭavyaḥ / tad yathā saparidāhe gaṇḍe śīta- saṃsparśopanipātaḥ // kathaṃ tasminn āśraye duḥkha-vedanopanipāto draṣṭavyaḥ / tad yathā saparidāhe gaṇḍe kṣāropanipātaḥ / katham asminn āśraye aduḥkhā-sukha-vedanopanipāto draṣṭavyaḥ tad yathā tasminn eva saparidāhe gaṇḍe śīta-kṣāra-vinirmukta-prakṛti-paridāhaḥ //

薄伽梵說:當知樂受,壞苦故苦;苦受,苦苦故苦;不苦不樂受,行苦故苦。又說有有愛味喜,有離愛味喜,有勝離愛味喜。如是等類,如經廣說,應知墮二界攝。又薄伽梵建立想受滅樂,為樂中第一;此依住樂,非謂受樂。又說有三種樂,謂離貪、離瞋、離癡;此三種樂,唯無漏界中可得。是故此樂,名為常樂,無漏界攝。
[]1)薄伽梵說:當知樂受,壞苦故苦;苦受,苦苦故苦;不苦不樂受,行苦故苦。a)樂的感覺是樂,為什麼說它是苦呢?因為不會常樂,破壞的時候,心裏面痛苦,所以也叫做苦。b)苦受為什麼是苦呢?本來就是苦,又加上苦。c)不是苦受,也不是樂受,怎麼叫做苦呢?行苦故苦。行,就是遷流變化,不停止的在變化,不停止的在流動。行,它就是苦,為什麼?就是裏面有很多的煩惱種子,隨時會出現壞苦,隨時也會出現苦苦,所以行也是苦。樂受,令人生貪心、生愛心。苦受,令人生出瞋心、憤怒、不平。不苦不樂受,令人愚癡。在樂受的時候也有行苦,在苦受的時候也是有行苦。但是樂受的時候,有貪心;苦受的時候,會有瞋心。貪心、瞋心所擾亂,不覺知有行苦的相貌;若沒有樂受也沒有苦受的時候,行苦的相貌才現出來。
2)佛又說有三種喜受。a)第一種是有愛味的喜,就是可喜的境界出現的時候,心裏歡喜,歡喜裏面有染著的愛,有樂的味道,這樣的喜。欲界的人有欲煩惱,所以若有滿意的境界,就是感覺到滿意,是有愛味喜。b)第二種是離愛味喜,就是色界天。三禪沒有喜,所以有離愛味喜,就是初禪和二禪。依世間的修行方法,厭下苦粗障、欣上淨妙離,離欲,得到初禪、二禪,所以沒有欲愛,心裏歡喜。c)第三種有勝離愛味喜,就是超過離愛味喜,就是勝。超過離愛味喜是什麼呢?已得到初禪、二禪的時候,有離欲的喜,而且能進一步觀察初禪、二禪都是苦、空、無常、無我,對禪裏面的三昧樂,不執著,超過離愛味的喜,所以叫做勝離愛味喜。這應該是指三果聖人,還在初禪、二禪的時候。這樣的類別,像經上裏面說得很多。應知前面三種喜,是屬於兩個世界所攝。第一個有愛味喜,是屬於欲界。離愛味喜、勝離愛味喜,是屬於色界。
3)欲界的人,苦、樂、憂、喜、捨這五種受都有。初禪天的人,就沒有憂受,有喜受、有樂受;二禪天,沒有憂受也沒有苦受,就是有喜受、有樂受;三禪天,苦、憂、喜都沒有,剩樂受和捨受;四禪有捨受。又薄伽梵安立一個名相,叫做想受滅樂,這是在一切樂中最殊勝的,叫做第一義諦的樂。想受滅樂,就是沒有受的樂,是得三果以上俱解脫的人才能成就。想受滅的樂是什麼樂呢?是住樂,就是把心滅去,在極寂靜的境界安住不動,身體也不動,這個時候沒有一切苦,就叫做樂。不是有心識的時候,感覺到樂,不是那樣,和受樂是不同。滅盡定現前的時候,安住在極寂靜的境界裏面。
4)又說有三種的樂,謂離貪、離瞋、離癡等樂。到阿羅漢的時候,究竟的遠離貪、遠離瞋、遠離癡等的欲。這三種樂,唯無漏界中,就是要阿羅漢以上,才能有這種樂。要有根本智與第一義諦相應,才能夠有這種樂。內心沒有擾亂,所以樂是永久的,不可破壞的,無為的境界,所以名為常樂,這是屬於清淨聖人的世界。
ata eva bhagavatā sukhā vedanāpi pariṇāma-duḥkhatayā duḥkhety uktā / duḥkhāḥ punar duḥkhā duḥkhatayā / aduḥkha-sukhā vedanā saṃskāra- duḥkhatayā duḥkhety uktā // yad apy uktam asti sāmiṣā prītiḥ / asti nirāmiṣā nirāmiṣatarā nirāmiṣatamā prītir iti / tad api yathā-sūtram eva vistareṇa veditavyaṃ dhātu-dvaya-patitaṃ // yat punar bhagavatā saṃjñā- vedayita-nirodha-sukhaṃ sukhānām agratvena vyavasthāpitaṃ tad-vihāra- sukham abhisandhāya no tu vedayita-sukhaṃ // yad apy uktaṃ trīṇi sukhāni rāgavirāgo dveṣa-virāgo moha-virāga iti / tāny etāni trīṇi duḥkhāny anāsrava eva dhātāv upalabhyate // tasmād ebhis tribhis tribhiḥ sukhair nitya-kālaṃ sukha evān-āsravo dhātuḥ //

1.5.3.飲食受用
復次,飲食受用者,謂三界將生、已生有情壽命安住。此中當知觸、意思、識,三種食故,一切三界有情壽命安住。段食一種,唯令欲界有情壽命安住。又於那落迦受生有情,有微細段食,謂腑藏中有微動風,由此因緣,彼得久住。餓鬼、傍生、人中,有麤段食,謂作分段而噉食之。復有微細食,謂住羯羅藍等位有情、及欲界諸天。由彼食已,所有段食流入一切身分支節,尋即消化無有便穢。
[]復次,飲食的受用也有很多的差別,就是說欲界、色界、無色界裏面的有情,將生的有情,就是中有。已生有情,就是六道眾生。這兩種有情都要依靠飲食,壽命才能得安住。在飲食的受用裏邊,應該注意的就是觸食,悅意觸食。第二種是意思食,第三種是識食,這三種飲食,就是壽命得安住的一個原因。由這三種飲食故,一切三界有情,壽命得安住。段食這一種,唯令欲界的有情壽命安住。唯獨欲界才有段食。又在那落迦受生的眾生,有微細的段食,在腑藏裏邊,有微細流動的風,有維持生命安住的作用。由此因緣,彼地獄的眾生得以不死,可以常住。餓鬼的眾生、旁生的眾生、和人的眾生,在這三類眾生裏邊,有麤的段食,就是一段落、一段落的這種食品,可以吃它。還有微細的一種段食,就是住羯羅藍等位的有情,及欲界諸天的有情,由彼食已,所有段食,流入一切身分支節,容易消化,又不需要排泄。
tatrāyam āhāra-paribhogaḥ/ tad yathā jātānāṃ bhūtānāṃ traidhātukāva- carāṇāṃ sattvānāṃ caturbhir āhārair yāvad āyuḥ-sthitir bhavati / yāvatā tatra tribhir āhāraiḥ sparśena manaḥ-sañcetanayā na sarveṣāṃ traidhātukā- vacarāṇāṃ sattvānāṃ sthitir bhavati / kavaḍī-kāreṇa punaḥ kāmāvacarāṇām eva sattvānāṃ sthitir bhavati / yāvatā tatra narakopapannānāṃ sattvānāṃ sukṣmaḥ kāvaḍī-kārāhāra-garbho vāyur vāti / yena teṣāṃ sthitir bhavati / yāvatā tiraścāṃ pretānāṃ manuṣyāṇāṃ caudārika āhāro yaṃ te kavaḍī-kṛtya bhakṣayanti / ya eva punaḥ sūkṣma-kalala-ādi-gatānāṃ sattvānāṃ devānāṃ ca kāmāvacarāṇāṃ / tathā hi / teṣāṃ bhukta-mātra eva kavaḍī-kāra āhāraḥ kāye sarvāṅgeṣv anuvisarañ jarām āpadyate / na ca teṣām uccāra-prasrāvaḥ santiṣṭhate //

1.5.4.婬欲受用
復次,婬欲受用者,諸那落迦中所有有情,皆無婬事。所以者何?由彼有情長時無間多受種種極猛利苦。由此因緣,彼諸有情,若男於女不起女欲,若女於男不起男欲;何況展轉二二交會。若鬼、傍生、人中,所有依身苦樂相雜,故有婬欲,男女展轉二二交會,不淨流出。欲界諸天雖行婬欲,無此不淨。然於根門有風氣出,煩惱便息。四大王眾天,二二交會,熱惱方息。如四大王眾天,三十三天亦爾。時分天,唯互相抱,熱惱便息。知足天,唯相執手,熱惱便息。樂化天,相顧而笑,熱惱便息。他化自在天,眼相顧視,熱惱便息。
[]1)復次,受用婬欲這件事,諸那落迦中所有的有情,都沒有這種婬欲的事情。什麼原因呢?由彼有情長時無間多受種種極猛利苦。由此因緣,彼諸有情,若男於女不起女欲,若女於男不起男欲,何況展轉二二交會。2)若是鬼的世界、和旁生的世界、和人的世界裏邊,他們所有的依止的身體,苦樂是相間雜的,所以他們有婬欲的事情。男女展轉,二二交會,不淨流出。3)欲界諸天,和人一樣,也是行婬欲。但是沒有不淨流出的事情。然於根門,有風氣出,欲的煩惱就停下來。4)四大王眾天,二二交會,熱惱方息。5)如四大王眾天是這樣,三十三天亦爾。6)時分天,就是夜摩天,唯互相抱,熱惱便息。7)知足天,就是兜率天,唯相執手,熱惱便息。8)樂化天,相顧而笑,熱惱便息。9)他化自在天,眼相顧視,熱惱便息。
tatrāyaṃ maithuna-paribhogo nārakāṇāṃ sattvānāṃ sarveṇa sarvaṃ nāsti / tathā hi te tīvraṃ ca duḥkhaṃ pratyanubhavanti vicitrañca dīrghaṃ ca nirantaraṃ ca / tataś ca teṣāṃ puruṣāṇāṃ strīṣu strī-cchanda eva notpadyate / strīṇāṃ ca puruṣe puruṣa-cchanda eva notpadyate / kutaḥ punar anyonyaṃ dvayasamāpattiṃ samāpatsyante//tiryakṣu preteṣu manuṣyeṣu sukhaduḥkha- vyatikīrṇatvād āśrayāṇām asti maithuna-yogaḥ / te cānyo anyaṃ striyaś ca puruṣāś ca dvaya-dvayaṃ samāpadyante / aśuci ca muñcanti / devānāṃ kāmāvacarāṇām asti maithuna-saṃyogo no cāśucinirmokṣaḥ / nirgacchan vāyur eva nirgacchati indriya-dvāreṇa / tatra cātur-mahā-rāja-kāyikānāṃ dvaya-dvaya-samāpattyā dāho vigacchati / yathā cātur-mahā-rāja-kāyikānām evaṃ trāyastriṃśānāṃ yāmānām anyo-nyaṃ pariṣvajana-mātrakeṇa dāho vigacchati/ tuṣitānām anyonyaṃ parigrahaṇa-mātrakeṇa dāho vigacchati/ nirmāṇa-ratīnām anyonyaṃ hasita-mātrakeṇa dāho vigacchati/ para-nirmita- vaśa-vartinām anyonyaṃ cakṣuṣā cakṣur upanidhyāya nirīkṣita-mātrakeṇa dāho vigacchati /

又三洲人攝受妻妾,施設嫁娶。北拘盧洲,無我所故,無攝受故,一切有情無攝受妻妾,亦無嫁娶。如三洲人,如是大力鬼及欲界諸天亦爾,唯除樂化天及他化自在天。又一切欲界天眾,無有處女胎藏。然四大王眾天於父母肩上或於懷中,如五歲小兒欻然化出;三十三天如六歲;時分天如七歲;知足天如八歲;樂化天如九歲;他化自在天如十歲。
[]又三洲人,除掉北拘盧洲,攝受妻妾,也安排出嫁和娶女。北拘盧洲,沒有我所的關係,不攝受的關係,所以北拘盧洲一切的有情,不攝受妻妾、沒有嫁娶的事情。三洲的人是這樣有攝受妻妾、施設嫁娶的事情,大力鬼及欲界諸天也有施設嫁娶事情。欲界諸天最高的二層天是例外,不攝受妻妾、施設嫁娶。一切欲界天眾沒有處女的胎藏,所以天上的女人不懷孕。沒有胎藏,小孩怎麼樣的出世呢?就是於父母的肩上,或者在懷中,忽然間就出來小兒有五歲那麼大,這是四大王眾天的情形。三十三天,也是於父母肩上,或於懷中,如六歲的小兒忽然化出。時分天,如七歲。知足天,如八歲。樂化天,如九歲。他化自在天,如十歲。
tatra triṣu dvīpeṣu jambū-dvīpe pūrvavidehe avaragodānīye ca dāra-parigra- hāvāha-vivāhaś ca prajñāyate / uttareṣu kuruṣv a-mamatvād a-parigrahatvāt teṣāṃ sattvānāṃ nāsti dāra-parigraho nāvāha-vivāhāḥ / yathā triṣu dvīpeṣv evaṃ preta-[nara]keṣu kāmāvacareṣu ca deveṣu / sthāpayitvā nirmāṇa-ratīn paranirmita-vaśa-vartinaś ca devān kāmāvacareṣu deva-nikāyeṣu nāpsarasāṃ garbhaḥ santiṣṭhate /cāturmahārājakāyikānām aṃse vā utsaṅge vā mātā- pitroḥ pañca-varṣako vā dāraka aupapādukaḥ sambhavati trāyastriṃśakānāṃ ṣaḍvarṣako vā yāmānāṃ sapta-varṣako vā tuṣitānām aṣṭavarṣako vā nirmāṇa- ratīnāṃ nava-varṣako vā para-nirmita-vaśavartināṃ daśa-varṣako vā dārako ase vā utsaṅge vaupapādukaḥ sambhavati /