2013年10月6日 星期日

意地---6.外分成壞---6.2.3.風災


6.外分成壞
6.1.總明成壞
6.1.1.明成壞由眾生業
如是略說內分死、生已。云何外分若壞、若成?謂由諸有情所作能感成、壞業故,若有能感壞業現前,爾時便有外壞緣起,由彼外分皆悉散壞,非如內分由壽量盡。何以故?由一切外分所有麤色四大所成,恒相續住,非如內分。又感成器世間業,此業決定能引劫住,不增、不減。若有情數,時無決定。所以者何?由彼造作種種業故,或過一劫,或復減少,乃至一歲。
[]這個生命體有死、也有生,究竟怎麼叫做死?怎麼叫做生?完全說明白。什麼是外分若壞、若成?外分,就是生命體所生存的這個世界,也不是永久常住,也會壞,壞了也還會成就,成就也會壞。居住的這個世界,它也會壞、它也會成,什麼原因呢?因為在這個世界上居住的有情,他所造作的業力,這個業力是能成立這個世界,也能破壞這個世界。造這樣的業,業若發生作用的時候,這個世界就有成、壞。假設眾生所造作的能感得世界壞的業力出現,那時候,世界破壞的因緣就出現。由於大火、大水、大風的力量,就把這個世界全部破壞,不像我們內裏面這個生命體,只是壽量盡就死亡。何以故?因為外邊的器世間,是很粗顯的色法,由地、水、火、風所造成,外邊器世間的地、水、火、風四大,雖然也有變化,但是常相續住,不像這身體裏面的四大,不是恒相續住。這是第一個原因,恒相續住。第二個原因,又能夠得到成就器世間的業力,這個業力它是決定的,能牽引這個世界,令住一劫,不超過一劫,也不減少一劫。若有情識的眾生,時間是不決定。原因是什麼呢?由於那個眾生,或者是造罪業,或者是造善業,或者是造不動業。不動業也各式各樣,善業也是各式各樣,罪業也是各式各樣。由業力所引的壽命,或者能夠超過一個劫,或不足一劫,乃至到他的壽命不能超過十二個月,或者壽命只是一個月,或者壽命只是一天。壽命各式各樣的長短的不同,有的眾生還沒出胎就死,各式各樣的情形,和外面的器世間不一樣。
evaṃ tāvad ādhyātmikānāṃ bhāvānāṃ cyuty-upapādo bhavati // kathaṃ punar bāhyānāṃ bhāvānāṃ saṃvarta-vivarto bhavati / saṃvarta-vivarta- saṃvartanīyena karmaṇā / sacet saṃvarta-saṃvartanīyaṃ karma praty-upasthitaṃ bhavati tato bāhyena saṃvarta-pratyayena teṣāṃ saṃvarto bhavati / no tu yathā ādhyātmikānām āyuḥ-kṣepāt / tat kasya hetoḥ / tathā hi / bāhya-bhāvā rūpiṇa audārikāś cātur-mahā-bhūtikā sthāvara-santatayaś ca na tu tathā ādhyātmikāḥ/teṣāṃ ca bhājanānāṃ yad vivartasaṃvartanīyaṃ karma tan niyataṃ kalpākṣepakaṃ / na tata ūrdhvaṃ na arvāk // yat punaḥ sattvasaṅkhyātaṃ tasya na asti kāla-niyamaḥ / tathā hi / te vicitrakarmābhi- saṃskārāḥ / tasmāt teṣāṃ pareṇa api kalpād bhavati tataś ca arvāg yāvad daśa saṃvatsarād iti //

6.1.2.明三災劫壞處所
又彼壞劫,由三種災:一者火災,能壞世間,從無間獄乃至梵世。二者水災,能壞一切,乃至第二靜慮。三者風災,能壞一切,乃至第三靜慮。第四靜慮無災能壞,由彼諸天,身與宮殿,俱生俱沒故,更無能壞因緣法故。復有三災之頂,謂第二靜慮、第三靜慮、第四靜慮。
[]又彼器世間在破壞的時候,由三種災難來破壞這個世界。哪三種?一者、火災,它能破壞這個世間,從無間地獄,一直到梵世,就是初禪天,初禪天有梵眾天、梵輔天、大梵天這三種天,都被火所燒。二者、水災,它能夠破壞這一切世間,不但是把從地獄乃至到欲界天、到梵天、到第二靜慮天,就是少光天、無量光天、光音天,這三種天也都被破壞。三者、風災,能壞一切,乃至第三靜慮,就是少淨天、無量淨天、遍淨天這三種天,也都被大水破壞。第四靜慮,一共是九層天,沒有災能破壞它。什麼原因呢?由彼諸天的身體生的時候,宮殿也就出現;等到死亡的時候,這身體沒有,宮殿也就沒有,這是俱生俱沒。這大三災:火災、水災、風災,只是破壞這個世界,而不是破壞眾生。因為災難來之前,有情走了,這個世界上沒有眾生。小三災是破壞眾生。大三災如何生起?火災出現的時候,原因是地獄乃至到初禪天這個範圍內的眾生有諂誑心,有欲、恚、害尋伺,所以外面有火災。初禪雖無欲、恚、害尋伺;但是初禪天為了對治,也要修出離的尋伺,所以也就是被火燒。二禪天是被水災破壞,因為他有歡喜心。內裏面是喜,外面感來的災難就是水。三禪天是被風災所破壞,因為他內心裏面有樂。內身裏邊有樂,所以外邊有風的災難。第四禪天沒有這些事情,因為它沒有尋伺、沒有諂誑、也沒有喜、也沒有樂、也沒有氣息,所以無災能壞。內裏面沒有災,外邊也就沒有災。外邊沒有能破壞,他自己破壞,還是要死。初禪天和欲界一樣大小,一千個初禪天的大小等於一個二禪天。一千個二禪天等於一個三禪天。一千個三禪天等於一個四禪天大。第二禪天是火災之頂,就是火災只燒到初禪就停下來,燒不到二禪天。水災,能夠破壞二禪天,不能破壞第三禪,第三靜慮是水災之頂。風災只能破壞三禪天以下,不能破壞第四禪,所以第四禪是風災之頂。
sa punaḥ saṃvartas tri-vidho veditavyaḥ / tejaḥ-saṃvartany-avīcim-ūpādāya yavad brahma-lokāt saṃvartate / ap-saṃvartanī sakalaṃ dvitīyaṃ dhyānaṃ saṃvartate/ vāyu-saṃvartanī yāvat sakalaṃ tṛtīyaṃ dhyānaṃ saṃvartate / caturthe punar dhyāne teṣāṃ caturtha-dhyāna-bhūmikānāṃ devānāṃ saha eva vimānair utpattiḥ / saha eva vimānaiḥ pracyutir bhavati / tasmāt teṣāṃ na asti saṃvarto/ na asti saṃvarta-kāraṇaṃ / trīṇi saṃvartanī-śīrṣāṇi / dvitīyaṃ dhyānaṃ tṛtīyaṃ dhyānaṃ caturthaṃ dhyānaṃ//

6.1.3.明壞、空、成、住
又此世間二十中劫壞,二十中劫壞已空,二十中劫成,二十中劫成已住。如是八十中劫,假立為一大劫數。
[]又此欲界世間,要經過二十個中劫,才完全破壞。二十中劫壞已,沒有這個世界,這個時候是虛空,也是二十中劫。過了二十個中劫的空,以後這個世界又成立,也是二十中劫。成立以後,可以在上面居住,也是二十個中劫。什麼是中劫?就是一增、一減為一個中劫。從八萬歲或者無量壽,一直減到人壽命十歲;由十歲再增到無量壽、到八萬歲,就是一增一減。二十個增減,就是二十個中劫。四個二十就是八十個中劫;假立為一個大劫數,就是一個大劫。
sa punar ayaṃ loko viṃśatim antara-kalpān saṃvartate/ viṃśatim antara- kalpān saṃvṛttas tiṣṭhati / viśatim antarakalpān vivartate / viṃśatim antara- kalpān vivṛttas tiṣṭhati / te bhavanty aśītir antara-kalpāḥ / sa eva mahā- kalpaḥ saṃkhyā-prajñaptitaḥ/

6.1.4.梵世壽量
又梵世間壽量一劫,此最後壞,亦最初成。當知此劫異相建立,謂梵眾天,二十中劫合為一劫,即依此劫施設壽量。梵前益天,四十中劫合為一劫,即依此劫施設壽量。若大梵天,六十中劫合為一劫,即依此劫施設壽量。
[]又,色界初禪,稱為梵世間,相對於欲界不清淨,稱為梵。梵世間的人的壽命是一劫,這個地方最後破壞,但是也最初形成。譬如大火生起來,欲界先破壞,大火一直延燒,燒到初禪,初禪是最後被燒壞的。等到世界成立的時候,初禪天先成立。初禪成立以後,然後欲界的第六天才成就。第六天、第五天向下乃至到地居天,乃至到下面的地獄,是由高而下,逐漸成立。當知此梵世間的壽量一劫,不同於欲界的劫的建立,另有一個因緣來說它的劫。怎麼說法的呢?初禪天有三個類別:一個梵眾天、梵前益天和大梵天,這三天。梵眾天,是二十個中劫合為一個劫,即依此二十個中劫為一劫,來安立梵眾天的壽量。梵前益天,或叫做梵輔天,四十個中劫合為一劫,也是一劫的壽命。即依此劫,施設他這個世界的壽量,也名之為一劫。若大梵天,六十中劫合為一劫,即依此劫,施設他的壽量。
tatra brahmaloke kalpam āyuḥ / sa ca sarva-paścāt saṃvartate / sarva- prathamaṃ punaḥ sa eva vivartate // tasya ca kalpasya anyathā vyavasthānaṃ draṣṭavyaṃ / brahma-kāyikānāṃ viṃśatir antara-kalpāḥ kalpa iti kṛtva āyuṣo vyavasthānaṃ / brahma-purohitānāṃ catvāriśad antara-kalpāḥ kalpa iti kṛtvā ā[yuṣo vyavasthānaṃ]/ mahā-brahmaṇāṃ ṣaṣṭir antara-kalpāḥ kalpa iti kṛtvā āyuṣo vyavasthānaṃ //

6.2.壞世間
6.2.1.火災
6.2.1.1.二十住劫
云何火災能壞世間?謂有如是時,世間有情壽量無限,從此漸減,乃至壽量經八萬歲。彼復受行不善法故,壽量轉減,乃至十歲。彼復獲得厭離之心,受行善法,由此因緣,壽量漸增,乃至八萬。如是壽量一減一增,合成一中劫。
[]什麼是火災能壞世間?就是有這樣的時代,這個世界上居住的眾生,他的壽量是沒有限度。究竟是多少呢?這個世界是成、住、壞、空四個劫,加起來就是八十個中劫。而在住劫的時候,有眾生居住;壞劫、空劫的時候是沒有。在成劫的時候,頭一個中劫,世界成就,等到第二個中劫,就開始有眾生,從他方世界來到這個世界住。初開始來到人間的人,壽命是無量壽。無限,但是不可能會超過一個劫,就是超過二十個中劫,不可能這麼長。無量壽的時候,人開始有過失,做惡事,人的壽命就開始減。成劫的第二十劫開始減,還是超過八萬歲。等到減到八萬歲的時候,住劫開始。這個時候,這些人還繼續的接受不合乎因果的思想,造不善法,對人不利益的事情,就是所謂十惡業。因為做不善法的關係,壽命就輾轉的減少,從八萬歲往下減,輾轉的減少,乃至到最後人的壽命最長不超過十歲。那個時候的人,是非常的暴惡,所以彼此間都很苦惱,就感覺到不對,心裏面厭惡:做惡事是不對。有這樣的正知見,接受有因有果的思想,而做十善法。由此因緣,壽命逐漸逐漸又增加,一直到八萬歲。如是壽量一減、一增,合成一中劫。
tejaḥ saṃvartanī katamā bhavati /sa samayo yadā aparimitāyuṣaḥ sattvā āyuṣā hīyamānā yāvad aśītivaṛṣasahasrāyuṣo bhavanti /te punar akuśalānāṃ dharmāṇāṃ samādāna-hetor hīyamānā yāvad daśa-varṣāyuṣo bhavanti / te punaḥ saṃvega-prāptanāṃ kuśalānāṃ dharmāṇāṃ samādānahetor āyuṣā vardhmānāḥ punar yāvad aśīti-varpasahasrāyuṣo bhavanti iti yaś ca ayam apakarṣo yaś ca ayam utkarṣas ta[d dvayam] abhisamasyāntarakalpa ity ucyate / saṃkhyā-vyavasthānataḥ /

6.2.1.1.1.三種小災
6.2.1.1.1.1.儉災
又此中劫復有三種小災出現,謂儉、病、刀。儉災者,所謂人壽三十歲時,方始建立。當爾之時,精妙飲食不可復得,唯煎煮朽骨,共為讌會。若遇得一粒稻、麥、粟、稗等子,重若末尼,藏置箱篋而守護之。彼諸有情多無氣勢,蹎僵在地,不復能起。由此飢儉,有情之類亡沒殆盡。此之儉災經七年七月七日七夜,方乃得過。彼諸有情,復共聚集,起下厭離。由此因緣,壽不退減,儉災遂息。
[]又這裏面的劫,有三種小災出現,就是人的壽命到減的時候,有三種小災。火、水、風是大災,破壞這個世界。三個小災出現的時候,是破壞眾生。哪三種小災呢?儉、病、刀這三種災。怎麼叫做儉災呢?就是人從八萬歲向下減,減到壽命最高就是三十歲左右,才出現儉的災難。出現是什麼樣子呢?當那個時候,特別好的飲食不能再得到,唯獨是腐朽的骨頭,煎一煎,用火燒、用水放在鍋裏面煮一煮,這就是最好的飲食,大家在那兒宴會,聚會來吃這個朽骨的水。那個時代,若是遇到一粒稻、一粒麥、一粒粟、一粒稗等種子。尊重到什麼程度?就像如意珠似,把它收藏在箱子裏頭、盒子裏頭、筐裏頭,保藏起來,而守護它。那時候那個眾生多數是沒有氣力,都是很軟弱的,因為營養太差,就倒在地下,起不來。因為大家沒有飯吃,很少東西可吃,有情之類死的很多,差不多都死光。這個饑饉沒有糧食,大家生活困難,要經過七年又七個月又七天又七夜,這個饑饉的災難才過去。彼諸有情,又共同的集會在一起開會,大家一討論,還是自己的思想行為造成,就發動下品的厭離心,不敢做惡事。由於有點厭離心不敢做惡、不敢太放逸,壽命三十歲還保持住,饑饉的災難就停下來。
tasya punar antara-kalpasya tribhir niyāṇaṃ bhavati durbhikṣeṇa rogeṇa śastreṇa ca/ tat punar durbhikṣaṃ yadā triṃśad-varṣayuṣo manuṣyā bhavanti / evaṃ-rūpaṃ ca punaḥ punaḥ prajñāyate/ yaj jīrṇāsthy api kvāthayitvā yātrāṃ kalpayati / yac ca tatra kadācit kathañcid yava-kalaṃ vā taṇḍula- kalaṃ vā kola-kulattha-tila-kalaṃ vā adhigacchati taṃ maṇi-ratnam iva samudge prakṣipya vikarṣati/ te ca sattvā yad bhūyasā nisthāmāḥ pṛthivyām uttānakā nipatitā utthātum api na śaknuvanti / evaṃ-rūpeṇa durbhikṣeṇa yad bhūyasā sattvāḥ kālaṃ kurvanti // tat puna durbhiksaṃ paraṃ sapta- varṣāṇi sapta-māsān saptāho-rātrāṇi bhavati/ tataḥ pareṇa niryataṃ vaktavyaṃ / te ca sattvāḥ saṅgamya samāgamya mṛdukaṃ saṃvegaṃ labhante / teṣāṃ tena hetunā tena pratyayena āyuṣaś ca ahānir bhavati durbhikṣasya ca vyāvṛttiḥ //

6.2.1.1.1.2.病災
又若人壽二十歲時,本起厭患,今乃退捨。爾時多有疫氣、障癘、災橫、熱惱,相續而生。彼諸有情遇此諸病,多悉殞沒。如是病災經七月七日七夜,方乃得過。彼諸有情,復共聚集,起中厭離。由此因緣,壽量無減,病災乃息。
[]又若人壽,從三十歲減到二十歲的時候,以前生起,不要做惡事,做惡事有問題。這種知見,現在棄捨。那個時候很多的地方、很多的人遇見各式各樣的疾病、惡病,忽然間普遍到很多地方都有,使令眾生很苦惱,繼續的有惡病。那麼多的人,遇見這種病的時候,多數都是死掉,很難還能生存下去。如是病災,經七月七日七夜,方乃得過。彼諸有情,復共聚集,起中等的厭離。由此因緣,壽量無減,病痛就停下來。
yadā punar viśati varṣāyuṣo manuṣyā bhavanti / tasya eva saṃvegasya punar vigamād dhīyamānās tadā bahava ītaya upadravā upāyāsā bhavanti / te vyādhi-bahulā yad bhūyasā kālaṃ kurvanti/ sa punas teṣāṃ rogaḥ paraṃ sapta-māsān sapta ca aho-rātrāṇi bhavati / tataḥ pareṇa niryāto vaktavyaḥ/ tatas te sattvā madhya-saṃvegāḥ / tena hetunā tena pratyayena punar āyuṣā [na] hīyante / te ca rogā na pravartante //

6.2.1.1.1.3.刀災
又人壽十歲時,本起厭患,今還退捨。爾時有情展轉相見,各起猛利殺害之心。由此因緣,隨執草、木及以瓦、石,皆成最極銳利刀劍,更相殘害,死喪略盡。如是刀災極經七日,方乃得過。
[]這時候人的壽命,最高就是十歲左右,原來在很多很多年代以前,大家會議的時候:不要做惡,要厭煩這些惡的思想、惡的行為。現在是都不管,又是無惡不做。爾時有情輾轉相見的時候,就有猛利殺害之心。由於內心裏面有猛利的殺害心,所以隨抓到什麼草、什麼木及以瓦石,皆成最極銳利刀劍,互相殺害,把人都殺光。如是刀災,最長經過七天,這個戰爭才停下來。
yadā punar manuṣyā daśa-varṣāyuṣo bhavanti / tasya eva saṃvegasya vigamād āyuṣā hīyamānās tadā teṣām anyonyaṃ sattvaṃ dṛṣṭvā tīvraṃ vadhakacittaṃ pratyupasthitaṃ bhavati / tatas te yad eva tṛṇaṃ vā śarkarāṃ vā kaṭhallaṃ vā gṛhṇanti tāni bhavanti tīkṣṇāni śastrāṇi suniśitāni / yais te 'nyonyaṃ vipraghātikāṃ kurvanti/ tac ca paraṃ saptadivasāni bhavanti / tataḥ pareṇa niryāto vaktavyaḥ //

6.2.1.1.2.三種最極衰損
爾時有情,復有三種最極衰損,謂壽量衰損,依止衰損,資具衰損。壽量衰損者,所謂壽量極至十歲。依止衰損者,謂其身量極至一,或復一握。資具衰損者,爾時有情唯以粟、稗為食中第一,以髮毼為衣中第一,以鐵為莊嚴中第一。五種上味,悉皆隱沒,所謂酥、蜜、油、鹽等味,及甘蔗變味。
[]爾時有情,復有三種最極衰損。謂壽量衰損、依止衰損、資具衰損。壽量衰損是什麼呢?最高的壽量就是到十歲,這是一種衰損。依止是什麼?人的身體叫做依止。依止的衰損是什麼呢?身高最高就是張開拇指、中指或食指的長度,或是一個拳頭的長度。什麼是資具衰損?爾時有情,唯以粟稗為食中第一。粟,五穀。稗,是一種草,類似穀,也有種可以吃。以髮、毼為衣中第一。毼,雞的毛、或是什麼毛做的衣服。以鐵為莊嚴中的第一種莊嚴。五種上味,悉皆隱沒。五種上味是什麼呢?就是酥、蜜、油、鹽等味,及甘蔗變味。甘蔗變味,就是糖。
teṣāṃ ca sattvānāṃ tadā paramās tisro vipattayo bhavanti / tad yathā / āyur-vipattir āśraya-vipattir upakaraṇa-vipattiś ca / tatra āyur-vipattiḥ paraṃ daśavarṣāṇi / tatra āśrayavipattiḥ ṣaraṃ vitastir muṣṭiś cāśrāśrayasya parimāṇaṃ bhavati / tatra upakaraṇa-vipattiḥ / kodravo bhojanānāṃ magryo bhavati / keśa-kambalo vastrāṇām agrayo bhavati / śastram alaṅkārāṇām agryaṃ bhavati / pañca-rasāḥ sarveṇa sarvam antardhiyante / sarpa-raso madhu-rasas taila-rasa ikṣu-vikāra-raso lavaṇa-rasaś ca /

爾時有情,展轉聚集,起上厭離,不復退減。又能棄捨損減壽量惡不善法,受行增長壽量善法。由此因緣,壽量、色力、富樂、自在皆漸增長,乃至壽量經八萬歲。如是二十減,二十增,合四十增減,便出住劫。
[]爾時有情,展轉的集會,聚會一起,互相開導。這時候發起上品的厭離心,肯定做惡事是不好。因為心裏面正知見,力量逐漸的強大起來,如意的事情就不退減。又能夠棄捨損減壽量的惡不善,就是殺、盜、淫、妄這些事情。能夠接受、肯做增長壽量的善法,不殺害人,而還能救護人。由此因緣,壽量逐漸的增長,身體的顏色、身體的力量和他的財富、快樂自在,皆逐漸的增長廣大。這時候壽增長到八萬歲。這樣二十減、二十增。但是,住劫的第一劫,只是減而沒有增;住劫,最後的只是增而不減。所以,減只有十九個,增只有十九個。說大數就是二十減、二十增,合起來就是四十減增,也還就是二十個中劫。這個時候,住劫過去,壞劫開始。
tatas te sattvāḥ adhimātra-saṃvegā / na punaḥ saṃvegāt parihīyante / tāṃś ca āyuṣaḥ parihāṇīyān akuśalān dharmāt parihāyāyur vīrya-kārakān kuśalān dharmān samādāya vartante / anyonyaṃ saṅgamya samāgamya punar apy āyuṣā vardhante/varṇena [balena] sukhenaiśvaryādhipatyena [ca] vardhante / yāvad aśīti-varṣa-sahasrā-yuṣo bhavanti / evaṃ viṃśatir apakarṣā viśatir utkarṣāḥ / cattvāriṃśad apakarṣoktarṣā /

6.2.1.2.二十壞劫
6.2.1.2.1.有情世間壞
於最後增已,爾時那落迦有情,唯沒不生,如是漸漸乃至沒盡,當知說名那落迦世間壞。如那落迦壞,傍生、餓鬼壞亦如是。爾時人中隨一有情,自然法爾所得第二靜慮,其餘有情展轉隨學,亦復如是。皆此沒已,生極淨光天眾同分中。當知爾時說名人世間壞。如人趣既爾,天趣亦然。
[]於最後增已,爾時地獄的有情,唯獨是死以後,再沒有有情墮落地獄,為什麼?因為那時候人不造惡,所以不到地獄。如是漸漸的乃至地獄裏面一個眾生也沒有,地獄是空。當知這叫做地獄的世界壞。如那落迦壞,沒有傍生的世界、也沒有餓鬼的世界。這時候的人間,隨那一個人,沒有怎麼樣特別的努力,很容易就得到第二禪。應該是由欲界定、未到地定、色界初禪、色界二禪。其餘有情看見得禪定很好,就展轉地隨順學習。你成就,我隨你學習;我成就以後,別人又隨我學習,也是一樣得到二禪。得到二禪以後,死掉,從此沒已,就生到極淨光天眾同分中,大家都得同樣的禪定、同樣的身體,都是有光明,稱為眾同分。二禪天裏邊有三類天:少光天、無量光天、光音天或翻為極淨光天。那個時候,世間也壞,都到天上。欲界的六天也是這樣,乃至到初禪天的人也走。這個時候,從初禪天以下的只是一個世界而已,沒有眾生。
yadā niryātā bhavanti tadā sarva paścima utkrṣe narakebhyaḥ sattvāś cyavante na upapadyante / sakalacyutau ca tesāṃ saṃvṛtto loko vaktavyo yad uta narakasaṃvartanyā / yathā narakasaṃvartanyā evaḥ tiryak- saṃvartanyā preta-saṃvartanyā // manuṣyepu punar anyatamaḥ sattvo dhramatā-pratilambhiko yāvad dvitīyaṃ dhyāna m upasampadya viharati / tasya anuśikṣamāṇā anye 'pi sattvā dhrmatā-prati lambhikā yāvad vitīya[ṃ] dhyānam upasampadya viharanti / ta itaś cyutā ābhāsvare deva-nikāya upapadyante / tadā ca ayaṃ lokaḥ saṃvṛtto vaktavyo yad uta manuṣya- saṃvartanyā / yathā ca manuṣya-saṃvartanyā evaṃ deva-saṃvartanyā //

6.2.1.2.2.器世間壞
6.2.1.2.2.1.七日輪
當於此時,五趣世間居住之處,無一有情可得,所有資具亦不可得。非唯資具不可復得,爾時天雨亦不可得。由無雨故,大地所有藥草、叢林皆悉枯槁。復由無雨之所攝故,令此日輪熱勢增大。又諸有情能感壞劫業增上力故,及依六種所燒事故,復有六日輪漸次而現。彼諸日輪望舊日輪,所有熱勢,踰前四倍。既成七已,熱遂增七。
[]當這個時候,五趣居住的地方,沒有一個有情可得,都走了。生存的資具也沒有。非唯資具不可復得,這個時候天也不下雨。因為天不下雨的關係,大地上所有的藥草、所有的叢林,都枯槁。又由於沒有雨的關係,使令太陽的熱力加大、擴大。又諸有情能招感壞劫的業力,由業的強大力量,以及依六種事都是被熱所燒。因為壞劫的業的強大力量的關係,有六個太陽漸次的出現,燒這六種事。那個逐漸出現的太陽,對比以前出現的太陽所有的熱力,超過以前的四倍。第二個太陽的熱力要超過第一個太陽的四倍;第三個又超過第二個四倍;第四個超過第三的四倍;到第七,超過第六個太陽的四倍。既然出現七個太陽,熱力增加七番。
yadā ca pañcagatike lokasanniviśa eko 'pi sattvo na prajñāyato tadā upakaraṇa-sambhavo 'pi na prajñāyate / yadā upakaraṇa-sambhavo 'pi na prajñāyate tadā vṛṣṭir api na prajñāyate / deve khalv avarṣati ye 'syāṃ mahā- pṛthivyāṃ tṛṇa oṣadhi vanas-patayas ta ucchuṣyante / idam eva ca sūrya- maṇḍalaṃ santāpa-kataraṃ bhavaty akāla-vṛṣṭi-parigṛhītaṃ / ṣaṭ-prakāra- dāhyavastv-adhikārataś cāpareṣā sūrya-maṇḍalānaṃ prādurbhāvo bhavati yad uta sattvānām eva saṃvartanī-karmādhi-patyataḥ / tāni punaḥ sūrya- maṇḍalāny asmāt sūrya-maṇḍalāc catur-guṇa-saṃtāpāni prabhā vataḥ/ te punaḥ sapta bhūtvā sapta guṇaṃ tāpayanti /

6.2.1.2.2.2.六所燒事
云何名為六所燒事?一、小、大溝坑由第二日輪之所枯竭。二、小河、大河由第三日輪之所枯竭。三、無熱大池由第四日輪之所枯竭。四者,大海由第五日輪及第六一分之所枯竭。五、蘇迷盧山及以大地,體堅實故,由第六一分及第七日輪之所燒然。即此火焰,為風所鼓,展轉熾盛,極至梵世。
[]云何名為六所燒事?
一、小的溝坑、大的溝坑裏面的水,由第二日輪之所枯竭,熱力太高,水都被蒸發。
二、小的河流、大的河流,由第三個日輪之所枯竭。
三、無熱大池,由第四日輪之所枯竭。無熱大池,是在雪山之北、香醉山的南面。
四、大海裏面的水被第五個太陽和第六個太陽的一分的力量所枯竭。
五、妙高山是第五,大地就是第六,體性是特別堅固實在,不容易被燃燒。由第六個太陽的一分的力量、及第七日輪之所燒然。這麼多的大地、山河、須彌山所燃燒的火焰,為風所鼓動,展轉地熾盛,火愈來愈猛,燒到最後的地方,就是燒到梵天。梵眾天、梵輔天、乃至大梵天都被燒掉。
ṣaḍ vastūni katamāni / ku...[?] mahā...drā [?] yeṣāṃ dvitīyena sūryamaṇḍa- lena śoṣaḥ / kunadyo mahā-nadyo yesāṃ tṛtīyena sūrya-maṇḍalena śoṣaḥ / an-avataptam mahā-saro yasya caturthena sūrya-maṇḍalena śoṣaḥ / mahā- samudro 'sya pañcamena sūrya-maṇḍalena śoṣah / ṣaṣṭhasya ca ekadeśena śoṣaḥ / sumerur mahā-pṛthivī ca yayoḥ ṣaṣṭhena eva saptamena ca sūrya- maṇḍalena sāratara-vigrahatayā dāhaḥ / tata eva ca arcir vāyunā preritā yāvad brahma-lokaṃ vahantī paraiti //

又如是等, 略為三事:一、水所生事,謂藥草等,由初所槁,二、即水事,由五所涸,三、恒相續住體堅實事,由二所燒。如是世界皆悉燒已,乃至灰燼及與餘影皆不可得,廣說如經。
[]又這六樣事把它歸納成三種事。一、藥草、樹木都要有水才可以生出來,由第一個太陽,它就枯槁。第二樣事,即是水事,小大溝、小河、大河,乃至無熱大池、大海,由後來又出來六個太陽的前五個,把它枯竭。第三樣事,就是蘇迷盧山及大地這二樣,是恒相續住體堅實事,由第六個太陽的一分,和第七個太陽燃燒。像前面說的這個世界,全部被燒壞,乃至燒成灰,以及餘影也皆不可得,經文有詳細的說這件事。從上面說的情形,可以明白,我們居住的器世界,雖然是很廣大、很堅實,也是無常。
tāny etāni bhavanti punas triṇi vastūni / apsambhavaṃ vastu tṛṇādayo yeṣāṃ prathamena eva śoṣaḥ / tad eva abvastu yasyāparaiḥ pañcabhiḥ śoṣaḥ / sthāvaraṃ sāra-vigrahaṃ vastu yasya dvābhyāṃ dāhaḥ // tasya khalu loka-sanniveśasya evaṃ dagdhasya dhmātasya yathā-sūtram eva vistareṇa masir api na prajñāyate chārika api na prajñāyate /

6.2.1.3.壞已復住
從此名為器世間已壞。滿足二十中劫。如是壞已,復二十中劫住。
[]火災的燃燒,從開始燒到最後要經過二十中劫。如是燒完以後,就是沒有這世界,就是虛空,這個空的境界又是二十中劫。
iyatā lokaḥ saṃvṛtto bhavati yad uta bhājana-saṃvartanyā / viśatiś ca antara-kalpā ativṛttāḥ / tathā saṃvṛttaś ca loko viṃśaty antara-kalpāṃs tiṣṭhati //

6.2.2.水災
云何水災?謂過七火災已,於第二靜慮中,有俱生水界起,壞器世間,如水消鹽。 此之水界與器世間一時俱沒。如是沒已,復二十中劫住。
[]水災是怎麼一個情形呢?經過七次的火災以後,在第二禪天裏面有俱生的水界生起來,這個水來破壞這個世間。什麼是七火災?一次火災就是一個大劫,八十個中劫一個大劫,成、住、壞、空,各二十中劫,成就以後就是住,然後就破壞,壞的時候就是一次火災,火災完了,就是空劫,這就是一次火災。再一次災就是又一個大劫,過七個大劫。第二禪是少光天、無量光天、極光淨天,有俱生的水界生起來。第二禪天裏面的人,到三禪天以上,所以第二禪天也是空。什麼是俱生水界?就是得禪定的人,生到二禪天的時候,同時也有水。或是說,與業力同生,水界與那個世界同時生。可是現在有水災的時候,俱生的水界就是特別的廣大,不但把二禪天破壞,也同時把初禪以下的這些世界通通都破壞,就像鹽被水溶化那樣。這個水能破壞這個世界,世界破壞以後,水同時也沒有。如是沒已,復二十中劫,這個世界又是空。過七火災已,然後才有水災出現。七火災就是七個大劫。七個大劫以後,又經過一個劫,這個世界空了,又出現成、住、壞,這樣子又經過了一個大劫,加起來就是八個劫。七火災是七個大劫,然後才有水災,這又是一個劫。什麼意思呢?第二禪天:少光天、無量光天、極光淨天。少光天的壽命是兩個大劫;無量光天是四個大劫;極光淨天是八大劫,壽命是八大劫。這樣說,七火災就是七個劫,只是梵天以下,第二禪天沒有事。再過一個大劫,這個時候實在就是成、住,然後壞才來,就是第八劫的時候。所以,這個時候世界壞,極光淨天的壽命也到。數目和災的劫數是相合。
ap-saṃvartanī katamā / yataś ca sapta tejaḥ-saṃvartanyaḥ samatikrāntā bhavanti tato dvitīye dhyāne sahajo 'bdhātuḥ sambhavati yas taṃ bhājana- lokaṃ lavaṇam iva ab-dhātur vilopayati/ sa ca abdhātus tena eva bhājana- lokena saha antardhīyate / antarhitaś ca punas tathaiva viṃśatim antara- kalpāṃs tiṣṭhati //

6.2.3.風災
云何風災?謂七水災過已,復七火災,從此無間,於第三靜慮中,有俱生風界起,壞器世間,如風乾支節,復能消盡。此之風界與器世間一時俱沒。所以者何?現見有一由風界發,乃令其骨皆悉消盡。從此壞已,復二十中劫住。
[]云何風災?有一次水災以後,又要有七次的火災;火災以後,再有一次水災。七水災,就是要經過七個七火災。七火災過已,又有,第八次的七火災。從此無間,於第三靜慮中,有俱生風界起,壞這個器世間,把第三禪天破壞。第三禪天是少淨天、無量淨天、極光淨天。少淨天壽命是十六大劫。無量淨天,就是三十二個大劫。等到最高的一層天就是六十四個大劫。最後一個風災的確是六十四個大劫。譬如風能把樹的支節吹幹,也能夠消盡支節。現在說的風災的風界,一動起來把世界破壞,世界沒有,風也沒有。為什麼?現在可以看見的一件事,有一有情由風界發動,使令他的骨都消盡。從此壞已,復有二十劫是空。
vāyu-saṃvartanī katamā / yataś ca saptāp-saṃvartanyo 'tivṛttā bhavanti tataḥ punar ekā tejaḥ-saṃvartanī bhavati / tad-an-antaraṃ tṛtīye dhyāne saha-jo vāyu-dhātuḥ sambhavati / yas taṃ bhājana-lokaṃ vāyuneva aṅgaṃ śopayann antardhāpayati / sa ca vāyus tena eva saha antardhīyate / tathā hi dṛśyate / ekatyasya vāyudhātau prakupite yāvad asthy api kārśyam āpadyate / saṃvṛttaś ca tatha eva viṃśātam antarakalpāṃs tiṣṭhati //