2013年10月24日 星期四

有尋有伺等三地-1.界施設-1.3.有情量建立


1.3.有情量建立
1.3.1.有色界
1.3.1.1.
有情量建立者,謂贍部洲人身量不定,或時高大、或時卑小,然隨自肘三肘半量。東毘提訶身量決定,亦隨自肘三肘半量,身又高大。如東毘提訶,如是西瞿陀尼、北拘盧洲,身量亦爾,轉復高大。
[]什麼是有情量建立者?就是身體的大小。贍部洲人,就是我們居住這個地方的人的身量是不決定的,有時候身體是很大的,有的時候是很小。然而,隨自己肘的三肘半量,身體就是這麼高。肘,二十四個指是一肘,大約一尺八寸到一尺四寸為一肘。或時高大,就是劫初的時候人的壽命長,是三肘半或者四肘。或時卑小,人的壽命漸漸減、漸漸減,乃至到人壽十歲的時侯,身體也小。東毗提訶洲的人身量是決定的,也是隨自肘三肘半量這麼大,他們是更高大。如東毗提訶這樣,西瞿陀尼這個地區,北拘盧洲那個地區,身量也是這樣。東毗提訶這個地區的人比南贍部洲的人高大,西瞿陀尼又比東毗提訶的人高大,北拘盧洲的人又比西瞿陀尼的人更高大,四大部洲的人是這樣子,都是隨自肘三肘半量。
tatredaṃ sattva-parimāṇa-vyavasthānaṃ / jāmbu-dvīpakānāṃ tāvan manuṣyāṇām aniyatam āśraya-parimāṇaṃ / ekadā mahad bhavaty ekadā aṇukaṃ / tat punaḥ svena hastenārdha-caturtha-pramāṇaṃ / pūrva-videhā niyatāśraya-pramāṇāḥ / te api svena hastenārdha-caturtha-hasta-pramāṇā mahā kāyatarāś ca / yathā pūrva-videhakā evam avara-godānīyakā uttara-kauravāś ca mahākāyatarāś ca //

1.3.1.2.欲界天
四大王眾天身量,如拘盧舍四分之一。三十三天身量,復增一足。帝釋身量,半拘盧舍。時分天身量,亦半拘盧舍。此上一切,如欲界天身量,當知漸漸各增一足。
[]四大王眾天的身量,如拘盧舍四分之一。拘盧舍,合中國的有兩里。三十三天的身量又增加一足。一足,就是拘盧舍分成四分,四分之一再分成四分,四分之一叫作一足。或是拘盧舍分成四分,四分之一以後再分成二分,二分中的一分叫作一足。帝釋天的身量是半拘盧舍。空居天的夜摩天,身量也是這麼大,半拘盧舍,和帝釋天一樣。此上一切,如欲界天身量,當知漸漸各增一足。知足天是半拘盧舍,又加上一分。樂化天有一拘盧舍,又增加兩分。他化自在天的身又增加到三分。
cātur-mahā-rāja-kāyikānāṃ [devānāṃ] catur-bhāgaṃ krośasya pramāṇaṃ / traya-striṃśānāṃ sātireka-pāda-pramāṇaṃ / śakrasya devendrasyārdha- krośa-pramāṇaṃ yāmānām ardha-krośaṃ / tataḥ pareṇa sarveṣu tad-anyeṣu deva-nikāyeṣu pāda-pādam adhikaṃ parimāṇaṃ draṣṭavyaṃ /

1.3.1.3.色界天
梵眾天身量半踰繕那,梵前益天身量一踰繕那,大梵天身量一踰繕那半,少光天身量二踰繕那。此上一切餘天身量,各漸倍增。除無雲天,應知彼天減三踰繕那。
[]梵眾天的身量有半逾繕那那麼高大。半逾繕那就是八華里。梵前益天的身量有一逾繕那那麼高,就是十六華里。大梵天的身量有一逾繕那半,就是二十四里。少光天的身量有二逾繕那,就是三十二里。此上一切餘天身量,一倍一倍地向上增。少光天的身量是二逾繕那,無量光天就是四逾繕那,極光淨天就是八逾繕那,少淨天就是十六逾繕那,無量淨天是三十二逾繕那,遍淨天是六十四個逾繕那。到第四禪天的時候,第一層天是無雲天,少三個。遍淨天是六十四,加上一倍,就是一百二十八,減去三逾繕那,就是一百二十五逾繕那。無雲天是一百二十五,福生天就是二百五十逾繕那;廣果天就是五百逾繕那,無想天和廣果天在一起住,所以也是五百逾繕那。無煩天就是一千逾繕那;無熱天就是兩千;善現天就是四千;善見天就是八千;色究竟天就是一萬六千逾繕那。
brahma-kāyikānām ardha-yojanaṃ / brahma-puro-hitānāṃ yojanaṃ / mahā-brahmaṇāṃ dvy-ardha-yojanaṃ / parīttābhānāṃ dve yojane / tataḥ pareṇa tad-avaśiṣṭeṣu deva-nikāyeṣu tad dviguṇam āśraya-parimāṇaṃ draṣṭavyaṃ sthāpayitvā an-abhrakān/ tatra punar yojana-trayaṃ sthāpayitavyaṃ //

1.3.1.4.那落迦
又大那落迦身量不定,若作及增長極重惡不善業者,彼感身形其量廣大,餘則不爾。如大那落迦,如是寒那落迦、獨一那落迦、近邊那落迦、傍生、餓鬼亦爾。
[]又,大那落迦的身量是不決定,什麼原因呢?若是造作罪業以後,又再造,這個業就增長。這樣不斷的造極重大的惡業的時候,它所感得的身相是非常廣大。若是造罪,但是沒有再造;可是也沒有懺悔,身量就是不大。如大那落迦是這樣,寒那落迦、獨一那落迦、近邊那落迦、旁生、餓鬼也是。若是造罪,又繼續不斷的造,身體就是廣大,受的苦惱也是很多。
mahā-narakeṣu pramāṇa-niyamaḥ / yena pragāḍhataraṃ pāpakam akuśalaṃ karma kṛtaṃ bhavaty upacitaṃ tasya mahattara āśrayo nirvartate / itareṣāṃ punar anyathā / yathā mahā-narakeṣv evaṃ śīta-narakeṣu pratyeka-narakeṣu sāmanta-narakeṣu pratyeka-narakeṣu tiryak-preteṣu /

1.3.1.5.非天
諸非天身量大小,如三十三天。
[]阿修羅的身體,他的大小就和三十三天一樣,就是一拘盧舍又一分。
asurāṇāṃ trayastriṃśad-deva-vyavasthāpana-vad āśraya-vyava-sthānaṃ veditavyaṃ /

1.3.2.無色界
當知無色界無有色故,無有身量。
[]當知無色界,無有色故,沒有身量大小。
ārūpyeṣu punar a-rūpitvāt parimāṇaṃ nāsti /