2013年10月24日 星期四

有尋有伺等三地-1.界施設-1.1.數建立


本地分中有尋有伺等三地之一
[]有尋有伺地,無尋唯伺地,無尋無伺地,一共有三地。這幾地是說境的相貌。尋伺是屬於心理上的活動的相貌,說明心理活動的差別。大概地推求所緣境的相貌,就叫作尋,尋是推求。慢慢地、仔細地在境界上推求、觀察、思惟,就叫作伺。尋和伺,有粗細的不同。心在境界上思惟觀察的時候,有粗略的、微細的活動,就叫作尋伺。
savitarkā savicārā bhūmis tṛteyā / āvitarkā vicāramātrā bhūmiś caturthī / avitarkāvicārā bhūmiśca pañcamī

已說意地。云何有尋有伺地?云何無尋唯伺地?云何無尋無伺地?
總嗢柁南曰:界、相、如理、不如理,雜染等起最為後。
如是三地,略以五門施設建立:一、界施設建立。二、相施設建立。三、如理作意施設建立。四、不如理作意施設建立。五、雜染等起施設建立。
[]已說意地。什麼是有尋有伺地?什麼是無尋唯伺地?什麼是無尋無伺地?
總嗢柁南曰:界、相、如理、不如理,雜染等起最為後。
前面說的有尋有伺地、無尋唯伺地、無尋無伺地這三地,概略地用五個部分來施設建立這三地的相貌。一、界施設建立。二、相施設建立。三、如理作意施設建立。四、不如理作意施設建立。五、雜染等起施設建立。
savitarkā savicārā bhūmiḥ katamā / avitarkā vicāra-mātrā bhūmiḥ katamā / avitarkāvicārā bhūmiḥ katamā / piṇḍoddānaṃ / dhātu-lakṣaṇa-yoniś ca ayoniḥ kleśa-paścimaṃ / ity āsāṃ tisṛṇāṃ bhūmīnāṃ dhātu-prajñapti- vyavasthānato api / lakṣaṇa-prajñapti-vyavasthānato api /yoniśo manaskāra- prajñapti-vyavasthānato api yoniśo-manaskāra-prajñapti-vyavasthānato api / [saṃkleśa-prajñapti-vyavasthānato api] vyavasthānaṃ veditavyaṃ //

1.界施設
云何界施設建立?別嗢柁南曰:數、處、量、壽、受用、生,自體、因緣果、分別。
當知界建立由八種相:一、數建立;二、處建立;三、有情量建立;四、有情壽建立;五、有情受用建立;六、生建立;七、自體建立;八、因緣果建立。
[]什麼是界施設建立呢?別嗢柁南曰:數、處、量、壽、受用、生,自體、因緣果、分別。當知界施設建立,有八個部分的相貌。一、數建立,二、處建立,三有情量建立,四、有情壽建立,五、有情受用建立,六、生建立,七、自體建立,八、因緣果建立。
uddānaṃ saṃkhyā-sthānaṃ parimāṇam āyuś ca paribhogatā / utpattir ātma bhāvaś ca hetu pratyaya-vistaraḥ // dhātuprajñapti-vyavasthānaṃ katamat / tad aṣṭākāraṃ veditavyaṃ / saṃkhyā-[vyava]sthānato api / sthānāntaravya- vasthānato api sattvaparimāṇavyavasthānato api / teṣām eva sattvānām āyur vyavasthānato api teṣām eva sattvānāṃ sambhoga-paribhogavyavasthānato apy utpatti-vyavasthānato apy ātma-bhāva-vyavasthānato api /hetupratyaya- vyavasthānato api //

1.1.數建立
云何數建立?略有三界,謂欲界、色界、無色界。如是三種,名墮攝界。非墮攝界者 ,謂方便并薩迦耶滅,及無戲論無漏界 。
[]什麼是數建立?簡略地說有三界,就是欲界、色界、無色界。這三種世界,是屬於生死流轉的世界,叫作墮攝界。或者三種世界是屬於繫縛範圍內。什麼是非墮攝界?就是方便,並薩迦耶滅,及無戲論無漏界。這是聖人的世界,沒有繫縛,自由自在的世界,不屬於、不落在繫縛的範圍,是大解脫的境界。a)什麼是方便?就是進入這個自由世界的方法,由這樣的方法能達到那個地方,叫作方便。在苦集滅道四諦裏面來說,方便就是道諦。b)什麼是薩迦耶滅?薩迦耶,是偽身,虛偽的身體,虛假、不真實的身體,這樣身體滅,而不再生起,叫作薩迦耶滅。在四諦裏面說,就是滅諦。方便是道諦,薩迦耶滅就是滅諦。c)無戲論無漏界,就是涅槃的境界。涅槃是無漏,無漏就是沒有煩惱。無戲論是什麼意思呢?論就是言論,戲論就是你的言論都是不合道理,所以叫作戲論。就是一切聖人入涅槃的世界之後,究竟是有?是沒有?是亦有亦無?是非有非無?涅槃的世界和一切有為法,是統一呢?是不統一?這各式各樣的分別都叫作戲論。涅槃的世界是沒有一切戲論,這叫作無戲論無漏界。
tatra idaṃ saṃkhyā-vyavasthānaṃ / trayo dhātavaḥ kāmadhātū rūpadhātur ārūpyadhātur iti / ete paryāpannā dhātavaḥ / paryāpannaś ca sopāyaḥ satkāya-nirodho anāsravo dhātur niṣprapañcaḥ //

1.1.1.墮攝界
此中,欲界及色界初靜慮 ,除靜慮中間若定、若生,名有尋有伺地。即靜慮中間若定、若生,名無尋唯伺地,隨一有情由修此故,得為大梵。從第二靜慮,餘有色界及無色界全,名無尋無伺地。
[]1)這裏邊,欲界的全部,及色界的初靜慮,扣除靜慮中間若定、若生,只是欲界和色界的初禪,屬於有尋有伺地。靜慮中間是什麼意思?就是初靜慮和第二靜慮之間,叫作中間。若定是什麼意思呢?就是人間的人,能夠修學禪定成功,得到色界初禪,叫若定。若生是什麼意思呢?就是得到初禪以後,死掉以後,往生到色界初禪天。什麼是有尋有伺地?內心的思想還是有尋、有伺的活動。在欲界,內心都是有尋伺這種心理活動。最明顯的有三種尋伺,欲尋伺、恚尋伺、害尋伺。什麼是欲尋伺?總想要獲得自己所歡喜的事情,就是色、聲、香、味、觸這五種。什麼是恚尋伺?不高興的事情,若加在我身上,我會排斥、憤怒,想要把對方消滅,叫作恚尋伺。什麼是害尋伺?不想殺死他,但是要傷害他。另外還有三種尋伺,就是出離欲的尋伺、沒有恚尋伺、沒有害尋伺。什麼是出離欲?就是不高興色、聲、香、味、觸,想要超越色、聲、香、味、觸的欲,在清淨的境界裏邊湛然不動、明靜而住,就是禪定的境界。若是生到色界初禪天的人,或者得到色界初禪的人,有出離尋伺、無恚尋伺、無害尋伺。
2)就是初禪和二禪之間的三昧,這個定的境界叫作無尋唯伺地。因為定力更進一步,使令粗動的尋的心理活動不顯現,只有微細的推求的心理,所以叫唯伺。這個境界也是有定、有生的不同。隨那一個有情識的人,由於肯努力修學這樣禪定的話,將來可以作大梵天王。若只得到初禪,就是初禪天裏面的梵眾天、梵輔天。
3)從第二靜慮開始,和剩餘的有色界:二禪、三禪、四禪,以及無色界的四空天:空無邊處天、識無邊處天、無所有處天、非想非非想處天。完全名為無尋無伺地。這樣三界分配屬於三個地:有尋有伺地,無尋唯伺地,無尋無伺地。
tatra sakale kāmā-dhatau rūpa-dhātau ca prathama-dhyāne dhyānāntarikaṃ samāpatty-upapattikaṃ sthāpayitvā savitarkā savicārā bhūmiḥ samāpatty- upapattikaṃ dhyānāntarikam avitarkāvicāramātrā bhūmiḥ / yāṃ bhāvayitvā ekatyo mahābrahmatvaṃ pratilabhate / dvitīyaṃ dhyānam upādāyāvaśiṣṭo rūpa-dhātuḥ sakalaś ca ārūpya-dhātur avitarkāvicārā bhūmiḥ /

此中,由離尋伺欲道理故,說名無尋無伺地,不由不現行故。所以者何?未離欲界欲者,由教導作意差別故,於一時間亦有無尋無伺意現行。已離尋伺欲者,亦有尋伺現行,如出彼定及生彼者。
[]這裏邊,是由於遠離尋伺的欲;心裏面歡喜推求思惟,就叫尋伺欲,沒有這樣的尋伺欲,就叫做無尋無伺地。不是因為心裏面沒有尋伺,就叫做無尋無伺地。為什麼呢?欲界的欲分二種,一種是煩惱欲,一種是事欲。煩惱欲,只是心裏有欲而已,沒有表現在行動上。不但內心裏邊有煩惱,而也有行動,叫作事欲。這兩種欲都沒有,就是離欲界欲;而說未離欲界欲,就是這兩種欲都是有。沒有離欲的人,藉由明白通達學習禪的人,以各式各樣修禪的方法教導你,你能隨順學習。在相應的時候,在某一個時間就會有無尋無伺意出現。已離尋伺欲者,主要指二禪、三禪、四禪以上的人,是沒有尋伺欲,事欲沒有、煩惱欲也沒有。也是有尋伺的活動,也會推求道理,觀察一種道理,也會有這種思想活動。譬如出彼定,人間的人得到色界二禪、三禪、四禪,在禪定裏邊是沒有尋伺;但是出定以後,心裏面還是有尋伺。所以用有欲、無欲作有尋有伺地、無尋無伺地的界限。生彼者,就是人間得到二禪以上功夫的人,生到二禪天以上,在禪定的時候,是無尋無伺;從禪定裏邊出來的時候,也還是有尋有伺。
tatra vitarka-vicāra-vairāgyayogena avitarkāvicārā bhūmir ity ucyate / na tv asamudācāreṇa / tathā hi / kāmyebhyo avītarāgasyāpy avitarkāvicāra ekadā manaḥpracāro bhavaty upadeśamanaskāraviśeṣataḥ vītarāgasya api ca vitarkavicārebhyo vitarkavicārasamudācāro bhavati /tad yathā vyutthitānāṃ / tad upapannānāṃ

1.1.2.非墮攝界
若無漏界有為定所攝初靜慮,亦名有尋有伺地。依尋伺處法,緣真如為境,入此定故,不由分別現行故。餘如前說。
[]若無漏界有為定所攝初靜慮,亦名有尋有伺地。無漏界在這裏說,是三果聖人。三果聖人斷欲的煩惱,色界的煩惱斷除一少分,還有很多都沒有斷,因為斷除多少煩惱,也就名之為無漏界。若無漏界有為定,就是無漏的世界的聖人,現在入於有為的定。若是無為定,入涅槃,是無為的境界;沒有入涅槃,還有心、意、識的活動,都算是有為。三果聖人,進入初靜慮的時候,也叫作有尋有伺地。為什麼?由散亂心入於不散亂的初禪,入初禪之後,緣真如為境。另一個解釋,一開始,就緣真如為境,入於初禪三昧。什麼是依尋伺處法?聖人依據尋伺處法,就是推求色受想行識是因緣所生,因緣所生的就是畢竟空,這樣觀察,然後才入於真如的境界,所以叫緣真如為境。先從有為的因緣生法上正憶念,才能夠進入真如的境界,所以叫作依尋伺處法,緣真如為境。既然是由尋伺處法,入此定故,所以叫作有尋有伺地。不是因為在定中還有尋伺的心所,就名為有尋有伺地。因為入定的時候,還是要依尋伺的這種方法,還是要有推求觀察的心理作用,依此為方便,緣真如為境。初得聖道的聖人,若不緣真如的時候,心裏只是止而已。需要緣真如為境,才能算是無漏的三昧。剩餘的無尋唯伺地、無尋無伺地,這兩個也是這樣子說,就是前邊說的方便及薩迦耶滅,及無戲論無漏界。就是初禪、二禪、三禪、四禪,乃至空無邊處定、識無邊處定、無所有處定,也都有真如三昧,也都是有方便、薩迦耶滅,乃至無戲論無漏界。
tatrānāsravo dhātur yo asaṃskṛtaḥ samāpatti-saṃgṛhītaḥ / tatrāpi prathamaṃ dhyānaṃ savitarkā savicārā bhūmiḥ / vitarka-vicāra-sthānīyeṣu dharmeṣu tathatām avalambba tat-samāpatter no tu vikalpa-pracārataḥ / śiṣṭaṃ pūrvavat//