2013年10月5日 星期六

意地---5.2.15.生


5.2.15.
5.2.15.1.中有
云何生?由我愛無間已生故,無始樂著戲論因已熏習故,淨、不淨業因已熏習故,彼所依體由二種因增上力故,從自種子,即於是處,中有異熟無間得生。
[]生是什麼情形呢?為什麼會生呢?a)由於我愛無間已生的緣故。執著有我,愛著我的自體,是我愛。從無始劫來就有我愛,從來就是不間斷的現起我愛,這是生死的一個原因。b)從久遠以來,樂著戲論。什麼是戲論?就是一切因緣生法,都是空無所有,虛妄不真實,但是我執著它是真實,這就是戲論。在執著的一切法相上,安立種種的名句文。依名句文而有種種的語言分別,從語言分別上,又引起種種的執著煩惱,不斷的這樣虛妄分別,都叫做戲論,都是不真實。不斷的這樣樂著戲論,就在阿賴耶識裏面,熏習名言種子。名言種子,是親生一切法的力量,就叫作因。戲論是一切法生起的原因。久遠以來不斷熏習,已經熏習成就,這是第二個原因。c)內心裏面有目的,而表現在身、口上的行為,叫做淨不淨業,也是受生死的一個原因,也是已經熏習成就。就是因為這三種熏習,才有生命的開始。那個我愛所依之體就是色、受、想、行、識。因為色、受、想、行、識是所愛,我愛,是能愛。這所依體的色、受、想、行、識,怎麼出現的呢?由前面的名言種子、淨不淨業,這兩種因的力量,增上,表示這個力量很強大。前面列出來三種,而這裡只說二種,因為我愛是通於名言種子,也通於淨不淨業。名言戲論的時候,以我為基礎。造作淨不淨業的時候,也是以我基礎。所以我愛,是名言戲論、淨不淨業的基礎。五蘊這個果報身體,從它自己的種子那裏出現,就是無始樂著戲論因,是這個五蘊的種子。淨不淨業,是幫助這個種子得果報,力量也是非常強大。就在六道這個地方,中有無間得生。有生有、本有、死有、中有,四個有。死有結束,接著中有生起。中有死掉,異熟無間得生。異熟,就是生有和本有,叫做果報。
anantarasamutpannatvāc ca tasya ātmabhāvasnehasya pūrvaprapañcābhirati- hetu-paribhāvitatvāc ca śubhāśubha-karma-paribhāvitatvāc ca tasyāśrayasya tad-dhetu-dvayam adhipatiṃ krtvā svabījād antarābhavasya tad-deśa- nirantarasya prādurbhāvo bhavati /

死生同時如秤兩頭,低昂時等。而此中有必具諸根。造惡業者所得中有,如黑羺光或陰闇夜。作善業者所得中有,如白衣光或晴明夜。
[]死和生是同時的,一剎那間死,那一剎那就是生。如稱的兩頭,一頭低、一頭昂,這高和低是同時。中有生的時候,一定具足六根。中有,在胎、卵、濕、化四生之中,是屬於化生,原來沒有忽然間就有。由於淨不淨業的力量,無而忽有,身體忽然間就出現,所以決定是具足六根。造惡業的中有是什麼樣子呢?造惡業的人,所得到的中有的生命,就像黑色山羊的光那樣子,或是黑的顏色,就像黑暗的夜間。若不做十惡業,受持五戒十善,修學善法,所得到的中有,像白色衣服那樣的光。或是晴明夜,沒有雲,而有月光,那樣的夜間。
tulya-kāla-nirodhotpāda-yogena tulāgra-prāntanāmonnāmavat// sa punar antarābhavaḥ sakalendriyaḥ / duṣkṛta-karma-kāriṇāṃ punar antarābhavas tad yathā kṛṣṇasya kutapasya nirbhāso 'ndha-kāra-tamistrāyā vā rātryāḥ / sukṛta-kāriṇāṃ punas tad yathā avadātasya vastrasya nirbhāsaḥ sajyotsnāyā vā rātrapāḥ /

又此中有是極清淨天眼所行。彼於爾時,先我愛類不復現行,識已住故。然於境界起戲論愛,隨所當生,即彼形類中有而生。
[]又此中有,這是極清淨的天眼通所見的境界。極清淨的天眼所行,是得到四禪的人,再修天眼通成功,就有天眼通。禪,有味禪、淨禪、有無漏禪。味禪,就是得禪的時候,愛著禪的輕安樂的味道,就不是極清淨的禪。若淨禪就是不愛著也不生高慢心,這樣的禪,叫極清淨的禪。由這樣的禪修天眼通成功,有天眼通,叫極清淨天眼。先前臨死的時候,長時所習的我愛會活動,而愛著這個臭皮囊。我愛類,是類似。第七識有我愛,而第六識也有我愛,是一類,是相類似,所以叫做類。但是第七識的我愛,是俱生,第六識的我愛,是分別,也有俱生的我愛。那個有情就在中有出現的那個時候,先前我愛類不再活動,因為已經把身體棄捨,有中有的生命出現。所以,我愛類不再現起。但是,對現在所接觸的境界有愛著心。中有,先我愛雖然不活動,接觸境界時,還是生起戲論愛。這個中有,隨他的業力所應該投生的地方,或者是人間,或者天上,或者三惡道。中有的樣子,就是他當生在什麼地方、什麼果報,就是那一類的形相的中有而生。譬如說是做老鼠的話,中有就是老鼠的樣子。若做人,中有就像人的樣子。若做天,就是天的樣子。隨所當生的果報處,即彼果報的形類出來中有。
sa ca viśuddhasya divyasya cakṣuṣo gocarībhavati / tasmin samaye sa pūrvaka ātmabhāvābhilāṣo na punaḥ samudācarati vijñānasya pratiṣiddha- tvāt /viṣayaprapañcābhilaṣas tu samudācarati /yatra ca anena upapattavyaṃ tad-ākṛtir eva antarābhavo jāyate /

又中有眼猶如天眼,無有障礙,唯至生處。所趣無礙,如得神通,亦唯至生處。又由此眼,見己同類中有有情及見自身當所生處。又造惡業者,眼視下淨,伏面而行。往天趣者上,往人趣者傍。
[]又中有的五蘊上面的眼根,像天眼似的,在眼所見色的境界上,無有障礙,只是,能看見生處無障礙,不是普遍一切無障礙。想要到什麼地方,也無有障礙,就像得神足通的境界似,沒有障礙,只是到投生的地方無障礙。又由於有這樣的眼睛,能看見自己的同類的中有有情。中有與中有是同類,若是天的中有,能看見人的中有,乃至三惡道的中有,都能看見,因為都是中有,中有能見中有。也能看見他生到什麼地方。又造惡業的人,眼睛是向下看,就看到三惡道的地方很美妙,生歡喜心。他的面是向下而活動,所以眼睛向下看。若生到天上,面向上而走路。若是往人趣,就是向前走。
tasya ca divya-cakṣur iva cakṣur na vyāhanyate yāvad upapatty-āyatanāt / gatir api na vihanyate yathā ṛddhimato yāvad upapatty-āyatanād eva / sa tena cakṣuṣā atmasabhāgān āntarābhavikān sattvān paśyati teṣāṃ ca upapattis-thānam ātmanaś ca / duṣkṛta-karma kāriṇām adhaś cakṣur viśudhyate / avāṅ-bhukhaś ca gacchati / ūrdhvaṃ deva-gāmināṃ / manuṣya-gāmināṃ punas tiryak//

又此中有,若未得生緣,極七日住。有得生緣,即不決定。若極七日未得生緣,死而復生,極七日住,如是展轉未得生緣,乃至七七日住,自此以後,決得生緣。又此中有七日死已,或即於此類生。若由餘業可轉中有種子轉者,便於餘類中生。
[]又此中有,若是沒能得到成就生命的因緣,極長的時間就是生七天,壽命只有七天。若是有得生的因緣,就不一定。若是壽命只能七天,沒能遇見出生的因緣,死而復生,是第二個七,還是最長是七天。如是輾轉沒得生緣,輾轉最長,就是七個七天。從這以後,決定得到生命成就的因緣。又這個中有,只能活七天,不能超過七個七天。那個眾生若是應該做牛,中有就是牛的形相,這時候,牛的果報開始,但不是正式,還要到牛的世界投胎,所以是或即於此類生。或,有個不定的意思。若是有其他的業力能轉變中有種子,就跑到別的眾生類得果報,就是轉變。譬如說業力是在人間受生,如果沒有緣,人的果報不能得,業力就潛伏下來,別的業力出現,就跑到別的眾生那裏受果報。這是可轉變。
sa punar antarābhavaḥ saptāhaṃ tiṣṭaty asaty upapatti-pratyaya-lābhe / sati punaḥ pratyaya-lābhe 'niyamaḥ / alābhe punaś cyutvā punaḥ saptāhaṃ tiṣṭhati yāvat sapta saptāhāni tiṣṭaty upapatti-pratyayam alabhamānaḥ / tata ūrdhvam avaśyam upapatti-pratyayaṃ labhate / tasya ca saptāha-cyutasya kadācit tatra eva abhinirvṛttir bhavati / kadācid anyatra visabhāge sacet karmāntara-kriyā parivarteta tad-antarābhava-bījaṃ parivartayati //

又此中有有種種名。或名中有,在死、生二有中間生故。或名健達縛,尋香行故,香所資故。或名意行,以意為依往生處故。此說身往,非心緣往。或名趣生,對生有起故。當知中有,除無色界一切生處。
[]又這裏邊說的中有,有各式各樣的名稱。a)或名字叫做中有,為什麼立這樣的名稱呢?因為在死有和生有,這兩個有的中間出現,所以名之為中有。死有,就是本有的最後一剎那,生命結束的時候,名為死有。生有,就是生命開始的那一剎,名之為生有。在這兩個有的中間,也有生命存在的,就叫做中有。b)或名健達縛,就是尋香行。因為要飲食,以維持生命,所以到各處走,為了尋找食品的香,以香為食,所以叫做尋香行。他的生命要香的氣味來滋養,所以叫做尋香行。c)或名意行,因為中有,是以意為依止處,以意往生投胎的那個地方,到受生的那個地方,所以叫做意行。心到那個地方,叫做意行。但是這裏又不是這樣意思,是身往。到受生的地方,是全部的色、受、想、行、識的五蘊身都去,不只是心。不是心裏面打妄想,想到那裏,是全部的身體都去,所以叫做身往。d)或名趣生,就是急急的希求到一個地方受生,叫做趣生。趣生,就是趣求生有的現起,希望新的生命能夠正式的現起來。當知中有這個生命是要減除無色界的一切生處。無色界的一切生處,就是四空天:空無邊處天、識無邊處天、無所有處天、非非想處天,是沒有這個中有。因為無色界天,只有受、想、行、識,四個蘊,沒有色蘊。中有裏面是有色,所以無色界的眾生是沒有這個中有。若四個空定修成功,死亡的時候,就在無色界天。
tasya punaḥ paryāyā antarābhava ity apy ucyate maraṇabhavotpattibhavayor antarāle prādur-bhāvāt / gandharva ity ucyate gandhena gamanād gandhena puṣṭitaś ca / manomaya ity ucyate tan-niśritya manasa upapatty-āyatana- gamanatayā / śarīra-gatyā ca punar na alamyana gatyā / abhinirvṛttir apy ucyate upapatter ābhimukhyena nirvartanatayā // sa punar antarābhva ārūpyopapatty-āyatanaṃ sthāpayitvā draṣṭavyaḥ //

又造惡業者,謂屠羊、雞、豬等,隨其一類,由住不律儀眾同分故,作感那落迦惡不善業及增長已。彼於爾時猶如夢中,自於彼業所得生處,還見如是種類有情及屠羊等事。由先所習喜樂馳趣,即於生處境色所礙,中有遂滅,生有續起。彼將沒時,如先死有,見紛亂色。如是乃至生滅道理,如前應知。
[]又這個眾生在世間,造罪過的事情,什麼事情呢?就是屠羊、屠雞、屠豬等,以此為生活,以此為職業。隨這個人在做這一類,或是屠羊、或者是屠雞、或者是屠豬,或者又屠羊、屠雞、屠豬等等。由於住不律儀眾同分的緣故。眾同分,就是這麼多的人,彼此有相似性,彼此有相通的地方,就叫做眾同分。人和人是同分,而人裏面又是各式各樣的情形,一類一類,彼此相通,叫同分。什麼是律儀?制惡之法名之為律,停止一切有罪過的事情,不許做惡,這樣的法,這樣的戒,叫做律。儀,行於律戒,身行、語行、意行,這三業要隨順於律,能這樣隨順,就叫做律儀。律,是指法上說,這個法在人的身、口、意上實行,就叫做儀。或者內調身、口、意三業,或者是內淨三業,這叫做律。外應真則,名之為儀。外面的行為符合佛所說的真實法則。現在屠羊、雞、豬等這一類人,是不律儀,不守佛的戒法。住,他心甘情願,心裏面很歡喜,願意以此為職業,從這個時候開始就是不律儀眾同分,一直的不棄捨這種事,叫做住。從他開始入這一行,願意很歡喜做這種惡事,這個時候就有不律儀的無表色,這也就是有不律儀的體,等於發心,以後就作屠羊及豬這種事,做這種業,就是感那落迦的惡不善業。這個惡不善業,就是有罪過,沒有功德,這種業力能夠招感那落迦的苦惱,他一直的做,這個罪過一直在增長。那個人到臨死的時候,就像在做夢似,他自己對於他所造的那個惡不善業,所得受生的地方,就是地獄,就在那個地方看見有很多雞、很多豬、很多羊,也有很多殺豬、殺羊的人在那裏。看到有人在那裏屠羊、殺雞、殺豬這些事情。由於在生前的時候,是做這種事情,現在一看見,心裏面很歡喜,很快的跑到那裏。就在受生的那個地方,那個境界當然是有色相,就障礙住,不能到別的地方,就在這留下來。他一歡喜那個境界,中有就悶絕,死了。地獄的那個生命,一剎那無間相續的現起,就得果報。那個造那落迦業,感那落迦惡不善業的那個眾生,將要死沒的時候,就像前面說中有還沒出現的時候,死有的那個時候,見到一種不正常,變怪的一些雜亂的境界,苦惱而死。死生同時,如稱兩頭低昂等等的生滅道理。以及前面又說:由二種因增上力故,從自種子即於是處,無間得生,這個道理。就是有名言種子的熏習,加業種子的熏習,這兩種力量使令他得果報。如前應知。
sacet punas tena akuśala-karma-kāriṇa urabhrika-bhūtena vā kokkuṭika- bhūtena vā saukarika-bhūtena vā ity anyatamānyatam asminn asaṃvarika- nikāye vyavasthitena naraka-saṃvartanīyaṃ pāpakam akuśalaṃ karma kṛtaṃ bhavaty upacitaṃ sa tathābhūtān eva sattvāṃs tathā karmāṇy upapatty-āyatane paśyati tāṃś ca urabhrādīn svapnavat / sa pūrvābhyāsābhi- ratyā tatra eva anudhāvati / tasmiṃś ca upapatti-sthāna-rūpe pratihatasya abhavīyate[?] so 'ntarābhava upapatti-bhavaś ca nirvartate tasya / tasmāc cyavamānasya yathā-pūrvaṃ maraṇa-bhave vyākulaṃ rūpa-dadarśanaṃ tatha eva bhavati / utpāda-nirodha-yogaś ca pūrvavad draṣṭavyaḥ //

又彼生時,唯是化生,六處具足。復起是心而往趣之,謂我與彼嬉戲受樂,習諸伎藝。彼於爾時顛倒,謂造種種事業及觸冷、熱。若離妄見,如是相貌尚無趣欲,何況往彼。若不往彼,便不應生。如於那落迦,如是於餘似那落迦鬼趣中生,當知亦爾,如癭鬼等。又於餘鬼、傍生、人等及欲、色界天眾同分中,將受生時,於當生處見己同類可意有情,由此於彼起其欣欲,即往生處,便被拘礙。死生道理,如前應知。
[]又生有生的時候,地獄裏面沒有胎生、卵生、濕生,唯是化生,無而忽有,因為業的增上力,眼、耳、鼻、舌、身、意,一下子就現起,六處都是具足。在中有的時候,他看見那個境界,心裏面妄想,生起這樣的心情,跑向那裡。心裏想:那些人在那殺豬、殺羊,正合我意,我和他們在一起,嬉戲,會得到快樂,可以習學很多的技能。歡喜、願意到那邊。那個有情在那個時候,他是糊塗、顛倒。什麼糊塗呢?心裏想在這裏殺豬、殺羊,做種種事業,接觸到冷的事情,或者是熱的事情。接觸到冷,希望熱。若接觸熱,就希望冷。希望冷,就下寒冰地獄。若希望熱,就是猛火地獄。若是沒有這個錯誤的看法,那個猛火的境界,寒冰的境界,很多很多苦惱的事情,怎麼會歡喜去呢?尚且沒有求的欲,何況還到那邊呢?若不去,就不會下地獄。因為有妄見,所以下地獄。像這個墮落那落迦的有情,經過的情形是這樣。對於其餘的像地獄,與地獄的苦惱相似的鬼趣中生,和這裏一樣,也是這次第。如癭鬼等,癭鬼,就是這個鬼的脖子那裏,有一個大包,這種痛苦使令他不能吃飯,不能有飲食。這種鬼的世界和地獄相似。又於其餘的鬼趣的眾生、旁生、或者是人,及欲界天、色界天,眾同分裏面,將要受果報的時候,於當生處,看見他自己一類可意有情。由於看見這種境界,對於投生的人來說,發起歡喜心,願意到那邊,到那個地方的時候,就被困住。死生道理,如前應知。
sa tatra upapādukaḥ paripūrṇa-ṣaḍ-āyatanaś ca jāyate / sa evaṃ-citta upasaṃkrānto bhavati / ebhir ahaṃ sārdhaṃ krīḍiṣyāmi ramiṣyāmi paricārayiṣyāmi śilpaṃ śikṣiṣyāmīti / sa tatra viparyāsādi vidhaiḥ karma kāraṇaiḥ kāryate/ mahā-paridāhaṃ ca spṛśati / anyathā punas tādṛśaṃ darśanaṃ vinā tasya tatra gamanābhilāṣa eva na syāt / kutaḥ punar gamanam/ ato na gacchet tataś ca na upapadyate // yathā naraka evaṃ naraka-sadṛśeṣu preteṣu utpādo draṣṭavyaḥ / gala-gaṇḍādiṣv anyeṣu punas tiryak preteṣu manuṣyeṣu kāmāvacareṣu rūpāvacareṣu ca deva-nikāyeṣu upapadyamāna ātmasabhāgān abhipramodamānān sattvān paśyaty upapatty- āyatane / tatas tatra pūrvavad ratim abhilāṣaṃ ca utpādya gacchati / tatra ca upapatty āyatane pratihatasya cyutir upapattiś ca pūrvavad draṣṭavyā //

又由三處現前,得入母胎。一、其母調適,而復值時。二、父母和合,俱起愛染。三、健達縛正現在前。復無三種障礙,謂產處過患所作,種子過患所作,宿業過患所作。[]又胎生這件事,和前面的地獄、餓鬼、畜生又有不同,要三處現前,阿賴耶識才能夠入母胎。哪三處?一、他的母親四大要調和,沒有病。又要遇見正要受孕的那個時候。第二父母和合,俱起愛染。三、健達縛正現在前。又沒有三種障礙,才能入母胎。第一、產處過患所作的障礙,第二、種子過患所作,第三、宿業過患所作。
tatra trayāṇāṃ sthānānāṃ sammukhī-bhāvān mātuḥ kukṣau garbhasya avakrāntir bhavati / mātā kalyā bhavati ṛtumatī / mātā-pitarau raktau bhavataḥ sannipatitau/ gandharvaś ca partyupasthito bhavati / sacet tatra trividho 'ntarāyo na bhavati yonidoṣakṛto bījadoṣakṛtaḥ karmadoṣakṛtaś ca /

云何產處過患?謂若產處為風熱癊之所逼迫,或於其中有麻麥果,或復其門如車螺形,有形有曲,有穢有濁。如是等類產處過患應知。云何種子過患?謂父出不淨非母,或母非父,或俱不出,或父精朽爛,或母,或俱。如是等類種子過患應知。云何宿業過患?謂或父或母不作、不增長感子之業,或復俱無。或彼有情不作、不增長感父母業;或彼父母作及增長感餘子業。或彼有情作及增長感餘父母業。或感大宗葉業。或感非大宗葉業。如是等類宿業過患應知。若無如是三種過患,三處現前,得入母胎。
[]1)什麼是產處過患?若生產之處為風的病、熱的病、癊的病所逼迫,或於其中有麻、麥、果的大小。或復其門如車螺形,有形、有曲、有穢、有濁。如是等類,產處的過患應知。2)什麼是種子過患呢?父親出不淨,母親沒有出不淨。或者母親出不淨,而不是父親。或者父母兩個都沒有出不淨。或父精朽爛,或母也是朽爛,或者都是朽爛。如是等類叫做種子過患應知。父母的所遺出來的不淨,叫做種子。3)什麼叫做宿業的過患呢?或者是父親,或者是母親,沒有造作,或造而不增長能感得兒子的業力。或者父親、母親都沒有造這種業。或者是中有那個人,沒有造作,或者造而沒有增長,有這個業,但力量不夠,也不能夠感父母業。或彼父母,作及增長感另外的人,這個有情就不能入母胎。或彼有情,作及增長感別的父母業,也不能在這個父母投胎。或感大宗葉業,或感非大宗葉業。大宗業是什麼呢?譬如說是皇帝這富貴的人家。宗者,族也。在一個族姓裏邊,他最有權威,一代一代的傳下來,就像一葉一葉的那樣,就是一事一事的傳下來。這些差別的情形叫做宿業過患應知。若無如是三種過患,也三處現前,阿賴耶識就入母胎。
tatra katame yoni-doṣāḥ / saced yonir vātopastabdhā bhavati pittopastavdhā vā tila-madhyā vā śakaṭa-mukhī vā śaṅska-mukhī vā saliṅgā savaṅkā sa-doṣā sakaṣāya ity evaṃ-bhāgīyā yonidoṣā veditavyāḥ // bīja-doṣāḥ katame / sacet pitur aśucir mucyate na mātuḥ / mātur vā mucyate na pituḥ / tad-ubhyor vā na mucyate / mātur vā pūtiko bhavati pitur vā tad-ubhayor va ity evaṃ bhāgīyā bīja-doṣā veditavyāḥ // karma-doṣāḥ katame / sacen mātrā vā pitrā vā putra-saṃvartanīyaṃ karma na kṛtaṃ bhavaty upacitam ubhābhyāṃ vā / punas tena vā sattvena mātā-pitṛ-saṃvartanīyaṃ karma na kṛtaṃ bhavaty upacitaṃ / tābhyāṃ vā mātā-pitṛbhyām anyā-dṛśa-putra-saṃvartanīyaṃ karma kṛtaṃ bhavaty upacitaṃ / tena vā sattvena anyā-dṛśa-mātā-pitṛ- saṃvaṛtanīyaṃ karma kṛtaṃ bhavaty upacitaṃ /maheśākhya-saṃvartanīyam amaheśākhyasaṃvartanīyaṃ va ity evaṃ bhāgiyāḥ karmadoṣāḥ veditavyāḥ / eṣāṃ doṣāṇām abhāvāt tyāṇāṃ ca sthānānāṃ sammukhībhāvād garbhasya avakrāntir bhavati //

彼即於中有處,自見與己同類有情,為嬉戲等,於所生處,起希趣欲。彼於爾時,見其父母共行邪行所出精血,而起顛倒。起顛倒者,謂見父母為邪行時,不謂父母行此邪行,乃起倒覺,見己自行。見自行已,便起貪愛。若當欲為女,彼即於父便起會貪。若當欲為男,彼即於母起貪亦爾。乃往逼趣,若女於母,欲其遠去。若男於父,心亦復爾。生此欲已,或唯見男,或唯見女。如如漸近彼之處所,如是如是漸漸不見父母餘分,唯見男女根門。即於此處,便被拘礙。死生道理,如是應知。
[]那個有情就在中有活動的地方,看見以前共同合作的人,心裏歡喜,對於所生處,起希趣的一種欲,希望能到那裏,有這樣的歡喜心。遠遠的看見同類有情,為了嬉戲等,願意到那裏,到了那裡又不是了,又看見父母共行邪行,所出精血,就起顛倒的錯誤的想法。起顛倒怎麼講呢?就是看見父母起邪行時,不認為是父母行此邪行,乃起錯誤的想法,見己自行。見自行已,便起貪愛。若這個眾生的業力,要使令他做女人,彼即對於父親生起和父親合會的貪心。若業力使令他要做男人,彼即於母起貪這樣。先有這樣的貪欲,而後到那裡,近趣彼處。若是女,願意他母遠遠的離開。若是男,願意他父親躲開。生這樣的心情以後,或唯見男,或唯獨看見女,如如的漸近彼之處所的時候,如是如是漸漸不見父母的餘分,唯見男女根門。即於此處,就把他困住,就是悶絕,中有就死。死生的道理,如是應知。
so 'ntarā-bhava-stha eva sabhāga-sattva-darśana-krīḍādy-abhilāṣeṇa gantu- kāmatām upapādayaty upapatty-āyatane / tasya mātā-pitṛ-sambhūte śukra- śoṇite viparyastaṃ darśanaṃ tadā pravartate / tatra ayaṃ viparyāsaḥ / mātaraṃ ca pitaraṃ ca paśyaty anyonyaṃ viprati-padyamānaṃ / na ca tatra matā-pitros tadā vipratipattir bhavati / sa viparyasta-buddhis tadā paśyati māyā-kṛtam etat /tāṃ ca vipratipattiṃ /dṛṣṭvā tasya tatra saṃrāga utpadyate / sacet strī bhavitu-kāmo bhavati puruṣe saṃrāgaḥ saṃvāseccha utpadyate / sacet puruṣo bhavitukāmo bhavati tasya striyāṃ saṃrāgaḥ saṃvāseccha utpadyate / tatas tat samīpaṃ ca gacchti / striyaś ca stry-apagamaneccha utpadyate puruṣasya ca puruṣāpagama-necchā / tad-utpādāc ca puruṣam eva vā kevalaṃ paśyati striyaṃ vā / sa ca yathā yathā taṃ deśam upasliṣyate tathā tathāsya tad anyeṣām aṅgānāṃ darśanam avahīyate / yoni-darśanaṃ vā puruṣendriya darśanaṃ vā kevalaṃ pratyupasthitaṃ bhavati / tatra ca asya pratighātāt / tasya cyutir upapattiś ca pūrvavad veditavyā //

若薄福者,當生下賤家,彼於死時及入胎時,便聞種種紛亂之聲,及自妄見入於叢林竹葦蘆荻等中。若多福者,當生尊貴家,彼於爾時,便自聞有寂靜美妙可意音聲,及自妄見昇宮殿等可意相現。
[]入胎那位眾生,假設是少福德的人,要生到貧苦的人家裏頭,他在死亡的時候,乃至到入胎的時候,在這一段時期內,就會聽到很多的雜亂、不可愛的聲音。及他自己虛妄的看見,入在叢林裏面,或者是竹、葦裏面,或者是蘆、荻等中,他不知道是入胎,就感覺是到這些地方。若是多福德的人,當生尊貴家,彼於爾時,便自聞有寂靜、美妙可意的音聲。及自己錯誤、虛妄的看見,升到宮殿裏面,他不知道是入胎,認為是到宮殿裏面去。宮殿裏面的境界,是令人很滿意的境界,有這樣的相貌顯現出。
saced alpa-puṇyo bhavati nīceṣu / kuleṣu pratyājāyate tasya cyuti-kale praveśa-kāle ca kolāhala-śabdo naḍa-vana-gahanādi-praveśaś ca nimittaṃ prādur bhavati // sacet sukṛta-karma-kārī bhavaty ucceṣu kuleṣu pratyājāyate / tasya praśānta-madhura-śabda-prādur-bhāvaḥ prāsāda vimānādi-sthānārohaṇaṃ ca nimittaṃ prādur bhavati //

5.2.15.2.生有
爾時父母貪愛俱極,最後決定各出一滴濃厚精血。二滴和合住母胎中,合為一段,猶如熟乳凝結之時。當於此處,一切種子、異熟所攝、執受所依阿賴耶識和合依託。
[]這個時候,中陰身要入胎的時候,父親、母親貪愛俱極,最後決定,各出一滴濃厚的精血。二滴和合,住母胎中合為一段,猶如熟乳凝結之時的相狀。當於此處,一切種子異熟所攝執受所依阿賴耶識,和合依托。阿賴耶識有三個相貌,第一個是一切種子的相貌,儲藏一切種子。第二,阿賴耶識是異熟所攝,是屬於果報。一切種子是因,異熟所攝就是果。第三,執受所依,阿賴耶識,和熟乳凝結的這一段物質,和合起來叫做執。因為執,所以也就有受,也就有感覺。熟乳凝結的那一段,是生命的所依體,要阿賴耶識執受才可以,不執受就是不能受孕。阿賴耶識同熟乳凝結的一段和合,阿賴耶識以凝結的熟乳為所依止處,就寄托在那裏。但是反過來說熟乳凝結,也以阿賴耶識為依托,互相依托。所以識緣名色,名色緣識。
tatra saṃraktayor mātā-pitros tīvrāvasthāgate rage ['vasāne] śukraṃ mucyate/tvadante ca avaśyam ubhayoḥ [śukra] śoṇitabinduḥ prādur bhavati / dvayor api ca tau śukra-śoṇita-bindū mātur eva yonau miśrī bhūtau śaraṃ baddhā tiṣṭhata eka piṇḍī-bhūtau tad yathā pakvaṃ payaḥ śita-bhāvam āpadyamānaṃ / [tatra] sarva-bījakaṃ vipāka-saṃgṛhītam āśrayopādānād ālaya-vijñānaṃ sammūrcchati //

云何和合依託?謂此所出濃厚精血,合成一段,與顛倒緣中有俱滅。與滅同時,即由一切種子識功能力故,有餘微細根及大種和合而生,及餘有根同分精血和合摶生。於此時中,說識已住,結生相續,即此名為羯羅藍位。此羯羅藍中,有諸根大種,唯與身根及根所依處大種俱生。即由此身根俱生諸根大種力故,眼等諸根次第當生。
[]什麼是和合依托?就是父母所出濃厚精血,合成一段,因為生有一現前,中有就滅。中有是個顛倒的因緣,這些虛妄的聞見,生貪愛心,都是顛倒。和中有滅的同時,生有就現前,是什麼情形呢?就是阿賴耶識裏面種子的能力,由種子發生作用,就在胎裏面有另外一種微細的五淨色根,以及地、水、火、風的大種,和合而出現。另外還有根同分,什麼是根同分?就是淨色根的同分,就是浮根塵,肉眼所見的眼、耳、鼻、舌、身。浮根塵和淨色根是同分,彼此有點相似。根同分究竟是什麼呢?就是精血和合,積聚在一起出現。就在淨色根和浮根塵已經和合而生,這個時候,就是說阿賴耶識住在這個合成一段的裏面。和合而生,生命就相續下去。由本有的生命死掉,中有相續下來。中有死掉,生有又相續下來,生命是有變化,但是相續不斷。這個時候,這就是羯羅藍的這一個階段。入胎以後一共有八個次第,現在是第一個次第。這個羯羅藍的這一段物質裏面,有眼根、耳根、鼻根、舌根這四淨色根的大種,唯與身根大種在一起生。及身根的所依處,就是浮根塵。就是由於與這個身根同時生的諸根大種力故,就是眼、耳、鼻、舌諸根的大種的力量故,眼根那四根,次第出現。
kathaṃ punaḥ sammūrcchati / tena saṃjāta śareṇa śukra-śoṇita-piṇḍena saha tad viparyastālambanato 'ntarābhavo nirudhyate / tan nirodha-sama- kālaṃ ca tasya eva sarva-bījasya sāmarthyāt tad-anya-sūksmendriya-mahā- bhūta-vyatimiśro 'nyas tat sabhāgaḥ śukra-śoṇita-piṇḍo jāyate sendriyaḥ tasyāṃ ca avasthāyāṃ pratiṣṭitaṃ vijñānaṃ pratisandhir ity ucyate / sā ca asau kalalāvasthā / tāni ca tasya kalalasyendriya-mahābhūtāni kāyendriyeṇa eva saha utpadyante / indriyādhiṣṭhāna-mahābhūtāni ca tair eva indriya- mahābhūtaiḥ kāyendriyeṇa ca saha utpadyante /

又由此身根俱生根所依處大種力故,諸根依處次第當生。由彼諸根及所依處具足生故,名得圓滿依止成就。又此羯羅藍色,心心所安危共同,故名依託。由心心所依託力故,色不爛壞。色損益故,彼亦損益,是故說彼安危共同。又此羯羅藍,識最初託處,即名肉心。如是識於此處最初託,即從此處最後捨。
[]又同身根在一起又出現的根所依處大種力故,身根的浮根塵的大種力故,眼的浮根塵,乃至到舌根的浮根塵,也是次第的將會出現。淨色根有淨色根的大種,浮根塵有浮根塵的大種,都是依據大種而出現。大種從那裏來呢?是一切種子識功能力故。
由彼淨色根的諸根,及淨色根的依止處,就是浮根塵,這兩種全部的都出現,這個時候就叫做圓滿,依止成就。依止,就是為心心所法的依止處。淨色根要有浮根塵做依止,心心所法要以諸淨色根為依止。成就,淨色根、浮根塵時時的現前。又此羯羅藍色,與心心所法的安危是共同。有什麼傷害不安樂的事情,是共同的,就是安樂的時候也是共同的,所以叫做依托。怎麼叫做安危共同呢?由於心和心所法,依羯羅藍色為依托處,所以羯羅藍色不壞。如果羯羅藍色本身,被傷害受損,心心所法也是受到傷害。如果羯羅藍色滋養的很好,很健康,很正常,彼心心所法也是很正常,也是很明利。所以說心心所法,和羯羅藍色,是安危共同。又此羯羅藍色,是阿賴耶識最先寄托之處,寄托在那裏就叫做肉心。這樣,阿賴耶識在這個地方是最初寄托,要死亡的時候也是從這裏最後離開。
tatas tānīndriya-mahāka-bhūtāny upādāya cakṣur-ādīni indriyāṇi krameṇa niṣpadyante / indriyāṇāṃ tad-adhiṣṭhānānāṃ ca prādur-bhāvāt kṛtstra āśrayo niṣpanno bhavati pratilabdhaḥ tat punaḥ kalala-rūpaṃ taiś citta- caitasikair dharmair anyo-nya-[yoga]-kṣematayā sammūrcchitam ity ucyate / citta-vaśena ca tan na pariklidyate / tasya ca anugraha upaghātāc citta-caita sikānām anugrahopaghātaḥ / tasmāt tad-anyonya-yoga-kṣemam ity ucyate // yatra ca kalala-deśe tad vijñānaṃ sammūrcchitaṃ so 'sya bhavati tasmin samaye hṛdaya-deśaḥ / evaṃ hi tad vijñānaṃ yasmād eva deśāc cyavate tasminn eva deśe tat prathamataḥ sammūrchati/

復次,此一切種子識,若般涅槃法者,一切種子皆悉具足。不般涅槃法者,便闕三種菩提種子。隨所生處自體之中,餘體種子皆悉隨逐。是故欲界自體中亦有色、無色界一切種子,如是色界自體中亦有欲、無色界一切種子,無色界自體中亦有欲、色界一切種子。
[]復次,很多無量無邊的種子依止在識裏邊,但是還是有差別,什麼差別呢?若這個眾生有能力能夠入於第一義諦的涅槃,有漏的種子隨逐、依止這個識,無漏的種子也依附這個識裏面,一切種子都具足。若是不能夠入於涅槃,沒有入涅槃的法,就是沒有這個種子,缺少聲聞菩提、緣覺菩提、佛菩提,這三種菩提的種子,就永久的在生死裏流轉。隨這一個有情的業力,使令他到一個地方得果報,得到的生命體,也就是異熟所攝的阿賴耶識。其餘生命體的種子也都是隨著來,不會與識分離。所以欲界眾生的色、受、想、行、識這五個自體中,亦有色、無色界一切的種子。但是要使令它能夠現行,還要再努力,加強原來具足的種子的力量,才能夠升到色界天、升到無色界天。具足種子,所以若修行就能成功。欲界這樣,色界也是。色界天的眾生,阿賴耶識裏面,亦有欲界、無色界的一切種子。所以色界天的眾生死掉,有可能又是來到欲界來,也有到無色界天上。無色界天的眾生,阿賴耶識裏面也有欲界的種子,也有色界天的一切種子。所以無色界天的人死掉,可能來到欲界,也可能是到色界。
tat punaḥ sarvabījakaṃ vijñānaṃ parinirvāṇadharmakāṇāṃ paripūrṇabījam aparinirvāṇa-dharmakāṇāṃ punas trividha-bodhibījavikalaṃ // yaś ca kaścid ātmabhāvo 'bhinirvartate sarvo 'sau sarvātmabhāva-bījopagato veditavyaḥ // kāmāvacara ātmabhāve rūpārūpyāvacarasya apy asti bījaṃ / evaṃ rūpāvacare ['pi] kāmāvacarārūpyāvacarasya / a[ā]rūpyāvacare kāmāvacara- rūpāvacarasya //

5.2.15.3.本有
又羯羅藍漸增長時,名之與色平等增長,俱漸廣大,如是增長乃至依止圓滿。應知此中由地界故,依止造色漸漸增廣。由水界故,攝持不散。由火界故,成熟堅硬。由無潤故,由風界故,分別肢節,各安其所。
[]又羯羅藍,在母胎中逐漸地增長的時候,受、想、行、識和色,彼此是一樣在增長,都是漸漸的廣大起來。這樣不斷的增長,乃至到最後依止圓滿,淨色根與扶根塵都圓滿,一直到這個程度,叫做增長。為什麼能增長呢?應該知道此中增長是這樣。地、水、火、風這個造色,因為地界的力量,使令造色漸漸的增廣,由微小而逐漸地廣大。地界依止造色,而造色又是由地界成就。因為有水界的關係,地、水、火、風彼此能聯合在一起而不分散。由於有火大種,所以地、水、火、風會成熟,堅硬。由無潤故,由風界故,各式各樣的肢節分開,每一部分的肢節都能安在適當的地方。
tasmiṃś ca punaḥ kalale vardhamāne sama-samaṃ nāma-rūpayor vṛddhis tad-ubhayor viṃstīrṇa-taratopagamāt / sā punar vṛddhir yāvad āśraya- paripūrito draṣṭavyā / tatra pṛthivī-dhātum upādāyarūpaṃ vardhate vistīrṇa- taratāṃ gacchati / āb-dhātuḥ punas tad eva saṃgṛhṇāti / tejo-dhātus tad eva paripācayati / vāyu-dhātur aṅgāni vibhajati saṃniveśayati /

又一切種子識,於生自體,雖有淨、不淨業因,然唯樂著戲論為最勝因。
[]又一切種子識,對於所得到的果報體裏面,他們的關繫是什麼樣子呢?這裏分三類。第一個名言習氣。什麼是習氣?內心在一切的境界上的虛妄分別,時時的這樣分別、思惟、妄想,對阿賴耶識就熏習一種氣氛,就叫做種子。熏習是現在,種子就為以後的分別、思惟、說話、做事的一種功能,再現起這種活動的功能。什麼是是名言習氣?名,就是名字。言,就是語言、說話。先有思想而後才能說話,先有名字,心才能夠思想,有名字才能說話,所以名字、思想、語言是不可分離。這個生命體的出現,當然要有淨不淨業的力量,或者是淨業、或者是不淨業,能夠牽引到人間,或者牽引到天上,或者牽引到地獄,業有這個力量。可是樂著戲論的名言種子,才是得果報的最強大力量,所以稱為親生,種子對於生此果報而言,關繫太密切。所以,名言種子對於得果報體是為最勝因。
tasyāṃ punaḥ sarva-bījakāyām ātma-bhāvābhinirvṛttau śubhāśubha-karma- hetutve 'pi sati prapañcābhiratir eva kāraṇaṃ draṣṭavyaṃ /

於生族姓、色力、壽量、資具等果,即淨、不淨業為最勝因。
[]第二個業習氣。什麼是業習氣?也還是內心的分別、思惟,或者是表現在語言、行動上,就加強熏習的的力量。或者是善業、或者是惡業、或者是無記業,這樣熏習的種子就叫做業習氣。業習氣有什麼樣的作用呢?於生族姓、色力、壽量、資具等果就是以淨不淨業最勝因。什麼是族姓?就是彼此有血統的關繫的親屬,叫做族姓。色,就是身體表現於外的形相,面貌端嚴、或者是丑陋,叫做色。力,或是身體健康,或者多疾病;或者有智慧力,或者是沒有智慧;或者是做事有能力,或者是沒有能力。壽量,就是這壽量比一般長,或者是很短。資具,生活的資具很豐富或者是缺少。等果,這些都是所得的果報。這些事情的差別相是什麼原因呢?就是淨業、不淨業為他最殊勝的一個原因。若做淨業,做一些善業,生的族姓,或者色、力、壽量、資具等都是如意。如果做不淨業,族姓、色、力、壽量、資具等就是不如意。名言習氣和淨不淨業對比起來,名言習氣在這裏來說,就叫做引業;淨不淨業這個地方,叫做滿業。引業是什麼呢?就是它的力量能引導你到某一道,名言種子有這個力量,但是也要淨不淨業有支種子幫助。什麼是滿業?就是到六道的某一道裏,影響族姓、色、力、壽命、資具等的力量,令其圓滿。所以,各式各樣的差別的果報,就是由淨不淨業為最勝因,所以叫做滿業。
kula-bala-rūpāyur-bhogādikasya tu phalasya prādhānyena śubhāśubhaṃ karma kāraṇaṃ //

又諸凡夫,於自體上計我、我所,及起我慢,一切聖者觀唯是苦。
[]第三類的習氣,叫我執習氣。什麼是我執習氣呢?沒有見到法性理的凡夫眾生,就在自己的色、受、想、行、識的生命體上面,執著、衡量、思惟、觀察我我所。這個色、受、想、行、識,只是因緣所生法,剎那剎那變化,這裏面沒有所執著、常恒住不變異的我,但是就執著有我,有我所有的一切法。執著有我、我所,也會生起我慢,就是高慢:我比你強。有我的時候,就愛著這個我;因為愛著這個我,就生出貪、瞋、癡的一切煩惱,這樣,名言習氣、淨不淨業的業習氣,就都生起,凡夫就是這樣。一切的聖人也是觀察自體,觀察色、受、想、行、識的自體只是苦惱而已,那有我、我所可得。為什麼說是苦?通常說的八苦之中的七苦,生、老、病、死苦、愛別離苦、怨憎會苦、求不得苦,這七種苦誰都知道。但是行苦,這種不苦不樂的也是苦,一般人是不知道。譬如得到色界定、無色界定的人,或是色界天、無色界天的人,在佛法來看,也是行苦。這種苦唯有聖人才能觀察到那是苦,凡夫不知道。聖者能觀察自體是無常、是無我,能夠與第一義諦相應,那麼名言種子、業習氣、我執習氣就都寂滅,就是離苦得樂。
tatra ca atma-bhāve bālānām aham iti vā mama iti vāsmi iti vā bhavati / āryāṇāṃ punar duḥkham ity eva bhavati /

又處胎分中,有自性受,不苦、不樂,依識增長。唯此性受,異熟所攝。餘一切受,或異熟所生,或境界緣生。又苦受、樂受或於一時從緣現起,或時不起。
[]又處胎分中,就是中有死掉,生有、本有現前的時候,還沒有出胎,就在胎裏面的時候。分者,位也,就在這個階段的時候。有一個自性受。自性受是什麼呢?外邊的因緣沒有來干擾,本身有一種感覺,這叫做自性受,不感覺到苦、也不感覺到樂。這個受以阿賴耶識為依止處,不斷的延續、生長下去。唯此自性受是屬於果報本身的一種覺受,其實就是阿賴耶識的受,不苦不樂受、無記受。其餘的一切覺受,或是由果報生出來,也就是業力所生。過去的善業,從異熟識裏面發生作用的時候,引來一些如意的事情,就有樂受。如果有罪業,從異熟識裏面發出來作用的時候,引來一些苦惱的事情,就有苦受。或者是由外面境界的因緣關繫,所以生起苦受、樂受、或者不苦不樂受。又日常生活的苦受和樂受,有的時候,從外面的因緣沖擊,顯現出來。或者有的時候,沒有因緣沖擊,不苦、不樂,不現起苦、樂受,就是無常變化。自性受沒有這種分別,一切時都是有,但是有時覺知、有時不覺知。
prakṛtyā ca garbhāvasthāyām aduḥkhā-sukha-vedanā-pratiṣṭhitaṃ vijñānam upacīyate / sa eva ca tatra vedanā vipāka-saṃgṛhītā / tad anyat tu sarvaṃ veditaṃ vipākajaṃ vā viṣayapratyayaṃ vā / tatra sukha-duḥkham ekadā pratyaya-saṃmukhī-bhāva utpadyate / ekadā na utpadyate //

又種子體,無始時來相續不絕。性雖無始有之,然由淨、不淨業差別熏發,望數數取異熟果,說彼為新。若果已生,說此種子為已受果。由此道理,生死流轉,相續不絕,乃至未般涅槃。
[],阿賴耶識裏面的一切種子,從久遠以來,是相續不斷。因為我們不斷的相續分別、虛妄分別,所以種子也就是相續不斷。熏成種子以後,在沒有得果報的時候,一直的在阿賴耶識裏面相續不斷。種子的體性,雖然從無始以來就有,就是名言種子雖然是有力量,但是不能自己得果報,要由淨業、罪業的不同,來熏習它,力量就強大,就和業種子和合起來,得果報。這個種子,與數數的得果報,相比對的來說,就說它是新。因為要淨不淨業的新熏它才能得果報,就是有業種子的幫助它才能得果報,所以就說它為新。但它本身實在是無始就有,因為要假藉新的淨不淨業的種子熏習它,才能得果報。若是果報已經現前,就說此種子已經得果報。就是有感覺,感覺到苦,或是感覺到樂,也是得果報。由這樣的道理,種子在阿賴耶識裏面,一受熏發,就要得果報,使令眾生生了又死,死了又生,相續的活動不斷絕,一直的相續下去。到什麼時候才停下來呢?就是要得涅槃。得涅槃以後,一切法不受,就不熏習,不造業,就沒有生死果報可受。
sa ca bīja-santāna-pravandho 'nādi-kālikaḥ / anādikālikatve 'pi śubhāśubha- karma-viśeṣa-paribhāvanayā punaḥ punar vipākaphala-parigrahān navī- bhavati/ prādurbhūte ca phala upayukta-phalaṃ bhavati tad-bījaṃ / evaṃ hi saṃsāra-prabandhaḥ pravartate yāvan na parinirvāti /

又諸種子未與果者,或順生受,或順後受,雖經百千劫,從自種子一切自體,復圓滿生。雖餘果生要由自種,若至壽量盡邊,爾時此種名已受果。所餘自體種子未與果故,不名已受果。
[]又,內心的虛妄分別,在阿賴耶識裏面熏成種子,不斷的熏習,形成很多的種子,還在那裏面。在裏面它不得果報嗎?不是,一定是要得果報。或順生受,或順後受這兩種,其實是三種。第一種就是順現受,造這種業,現在就得果報,這只是滿業,而不是引業。第二種就是順生受,就是第二生受果報。什麼是順?利益的意思,因能利益果,就叫做順。譬如做善業能利益你得一個可愛的果報,因能利益果。或是受的意思,做善得樂果,叫做順。第三種就是順後受,就是第三生以後才能得果報。雖然經過百千劫那麼長遠的時間,這個種子在阿賴耶識裏面不失壞,還是從百千劫前栽培的種子,得到那個自體的果報,還是會圓滿的生起來。這是說定受業。怎麼樣叫定受業呢?就是故思造業。為了達成某一種願望,心裏面考慮、計劃,然後采取行動,把這件事做圓滿,做完心裏面很快樂,這就是定業。假設做完,後悔,這業力得不得果報?不一定。做了以後還要再做,這就是決定得果報,因為它的力量強大,這叫定業。若是定業,就是要重、有力量。所以業有定受業、有不定受業,而有輕、有重的不同。如果是重業,決定是要受果報,不過時間不一定,時間有順生受、有順後受。其中一個種子得果報,而其餘的也會有果報出現,決定是要由它自己本身的種子為因緣,才能得果報。但是要等到現在這個果報的壽量結束的時候,那個時候,成熟的種子才可以起現行得果報。異熟果一定是前一個果報結束,後一個果報才能出現,叫做爾時此種名已受果,已經給你一個果報,給你享受,或者是樂的果報,或者是苦的果報。已受果揀除,所剩餘的自體種子,就是能得果報自體的種子,沒有給果報,所以不名為已受果。
yāni punas tatra ādatta-phalāni bījāni tāni kānicid upapadya vedanīyāni bhavanti / kānicid apara-paryāye vedanīyāni / kalpa-śata-sahasraiḥ svabījataś ca punas teṣām ātma bhāvānāṃ paripūrir bhavati // yad apy anyat phalam utpadyate tad api svabījād eva / kṣīṇāyupaś ca atratad bījaṃ paryupa-yukta-phalaṃ bhavati / śeṣāṇāṃ punar ātma-bhāvānāṃ bījāny adatta-phalatvān na upayukta-phalāni bhavanti /

又諸種子即於此身中應受異熟,緣差不受,順不定受攝故,然此種子亦唯住此位。是故一一自體中,皆有一切自體種子,若於一處有染欲,即說一切處有染欲。若於一處得離欲,即說於一切處得離欲。
[]前面是說定受,決定要受果報,屬於那一類。現在是不決定得果報所攝的一類。又一切種子識裏面的種子,得果報的時間,就是在現在的五蘊身裏面,應該得果報,但是因緣有一點不足,就不能受果報。什麼原因呢?因為他是屬於不決定這一類,所以就不一定得果報。這個原因在那裏呢?就是最初創造這樣的業力的時候,是屬於輕的業力,不是重業,屬於順現受,但是力量不夠,就順不定受攝。沒有受果報,這種子又怎麼情形?此種子也是一樣的安住在原來狀態,不變。所以每一個眾生他的果報體裏面,就是五蘊身裏面,或者是阿賴耶識裏面,普遍的都有一切果報的自體種子。就是欲界的六道眾生、色界天十八天、無色界四空處,這麼多類眾生的自體種子都是具足,但是有染淨之別。若是這一個眾生,在那一處,有染污欲的話,染污欲就是我愛,通於俱生的我愛、分別所生的我愛。有這個染污的愛,當然愛著自體,也是愛著一切境。那就是說,決定在一切處都是有染污欲。只要內心裏面有我愛,到地獄去也是有我愛,到餓鬼、畜生,來到人間、天上,乃至到非非想天也還是有欲,到任何地方都是有欲。若是佛教徒能修四念處,對一切境界也不愛、對於自我也不愛,這件事做成功,你在人間沒有這種染欲,那到天上也是沒有欲,到非非想天也是沒有欲。所以若於一處得離欲,即說於一切處得離欲。
yasya ca bījasya tasminn ātma-bhāve phalaṃ pratisaṃvedyam api pratyaya- vaikalyān na pratisaṃvedyate 'niyata-vedanīyasya tad api bījaṃ tad avasthaya eva avatiṣṭhate / ataḥ sarvātma bhāva-bījakatvāt pratyekaṃ sarvātma-bhāvānām ekatra rajyamānaḥ sarvatra rakto vaktavyaḥ / ekasmād virajyamānaḥ sarvasmād virakto vaktavyaḥ /

又於諸自體中所有種子,若煩惱品所攝,名為麤重,亦名隨眠。若異熟品所攝及餘無記品所攝,唯名麤重,不名隨眠。若信等善法品所攝種子,不名麤重,亦非隨眠。何以故?由此法生時,所依自體唯有堪能,非不堪能。是故一切所依自體,麤重所隨故,麤重所生故,麤重自性故,諸佛如來安立為苦。所謂由行苦故。
[]又在每一個眾生的阿賴耶識裏面有很多的種子,若是這個種子是屬於煩惱這一類,一動了的時候,不能修行,無堪能,給它安立個名字叫做粗重。它在阿賴耶識裏面隱藏著,也可以給它個名字叫做隨眠。粗重是什麼意思呢?就是無堪能,沒有能力修集功德,不能修奢摩他、毗婆舍那、無我觀。隨眠是什麼意思?就是煩惱,引來很多的苦惱,增長一些煩惱,所以叫隨眠。另外的意思,隨,就是隨逐阿賴耶識,儲藏在阿賴耶識裏面,隨逐不捨。眠,就潛伏在阿賴耶識裏面,就是在種子位的時候,在那裏不動。若是異熟品所攝,及餘無記品所攝,唯名粗重,不名隨眠。異熟品,就是這種種子是屬於得果報的這一類種子。譬如阿賴耶識是無記品,是個果報。其餘無記,就是其他的前六識,也不全是善、也不全是惡、也有無記,屬於無記性。就只能叫做粗重,就是無堪能性,不能夠修學善法,不能夠名之為隨眠,因為這種無記性,不是煩惱,不令你生煩惱,所以不名隨眠。若是你有信這種種子,無貪、無瞋、無癡、慚、愧這些善法的種子,他能做善法,能修學善法是這些力量。若信等善法品所攝的這些種子,有堪能性,所以不名粗重。能對治煩惱,不生煩惱,不令你苦惱,所以非隨眠。為什麼?由於這個信等善法的種子,若發生作用的時候,色、受、想、行、識這個生命體,它有能力、有堪能性,不是沒有能力。這個種子生起的時候,就是最好這個時候修行、學習佛法。因此,一切種子所依的自體,說是阿賴耶識,或者說是五蘊身,是一切粗重的煩惱品、或者是無記品的種子所隨,常隨逐它,依附在那裏面,使令它不清淨。而這個自體也是這些粗重的力量所引生,這些煩惱品、無記品的種子所引生。而它的體性還是個粗重,就是這是屬於無記性,像阿賴耶識是個無記性,有這麼多的問題附在那上面,隨時都會出來問題。佛就為它安立一個名字,叫做苦。怎麼叫苦呢?就是行苦故苦,五取蘊苦。為什麼呢?因為裏邊,粗重所隨、粗重所生、粗重自性,隨時有因緣的時候,會生很多的煩惱、會生出來很多的苦惱,所以這才叫做行苦。唯獨聖人觀察這個五蘊是苦而不是樂。
teṣu punar ātma-bhāveṣu yāni bījāni kleśa-pakṣyāṇi tatra dauṣṭhulyānuśaya- saṃjñā / yāni ca punar vipāka-pakṣyāṇi tad anyā vyākṛta-pakṣyāṇi ca teṣu dauṣṭhulya-saṃjña eva na anu-śaya-saṃjñā / yāni punaḥ śraddhādi-kuśala- dharma-pakṣyāṇi bījāni teṣu na eva anuśaya-saṃjñā dauṣṭhulya saṃjñā / tathā hi / teṣām utpādāt karmaṇya eva āśrayo bhavati na akarmaṇyaḥ / ataś ca sakalam āsrayaṃ dauṣṭhulyopagatatvād dauṣṭulya sva-bhāvāt tathāgatā duḥkhataḥ prajñāpayanti / yad uta saṃskāra-duḥkhatayā //

又諸種子,乃有多種差別之名。所謂名界、名種姓、名自性、名因、名薩迦耶、名戲論、名阿賴耶、名取、名苦、名薩迦耶見所依止處、名我慢所依止處。如是等類差別應知。
[]又諸種子,乃有很多種的差別的名稱。種子有不同的名稱。
a)界,在唯識上說十八界這個界,就是一類一類的種子。十八界各有各的種子,它引起現行,就名為十八界。
b)種姓,就是各別的種類叫種子。有本性住種姓、習所成種姓。什麼是本性住種姓?不是由熏習而有,不是由自己努力創造而有,本性本來就有這種種姓,就是無漏的種子。什麼是習所成種姓?遇見好因緣,能夠努力的創造,能修學戒、定、慧,修學六波羅蜜廣度眾生,栽培很多很多的良好的功能,就叫做習所成種姓,指清淨的善法。如果在時間上來說,由現前的一剎那以前,已經有的,叫本性住種姓。這一剎那以後重新創造,就叫做習所成種姓。或者從前一生以前所創造,叫做本性住種姓。從現在、從今生以後重新努力栽培,叫做習所成種姓。等到第二生,現在的習所成種姓又變成本性住種姓。界,還是通於清淨、染污。種姓,就是屬於清淨。
c)自性,每一法的自體叫做自性。每一法有它的自體,而這一切的自體,都是由種子來的,就是以種子為一切法的自性,種子也名為自性。
d)因,種子也叫做因。因是對果說。能建立種種的果,所以叫做因。它能給你果報,有這種功能,名之為因。
e)薩迦耶,就是我見。前邊說的是各式各樣的種子,現在這是我執種子,或者是俱生,或者是分別起,有四種,我執、我見、我愛、我慢。我執,不知道是沒有我。我見,就是執著有我。我愛,愛著這個自我。我慢,自己高慢起來。俱生的四種煩惱,或者分別起的四種煩惱,就叫做薩迦耶。
f)戲論,就是名言種子。雖然名言種子是見煩惱、愛煩惱,都叫做戲論;主要還是指分別言說,種種的分別言說、言論,叫做戲論。因為用無明相應、執著心相應的分別,都是戲論,與諸法實相不相應。
g)阿賴耶,就是愛著處。心裏面愛著,就熏成種子。種子一現行又是愛著。愛也好、不愛也好,都是執著。
h)取,種子也叫做取。取,也是執著。由煩惱滋潤的種子叫做取。愛緣取,先是愛,而後更數數的愛,愛執著的重,就叫愛名為取。
i)苦,是逼迫的意思。種子生現行,給你苦惱的時候,這時候轉名為苦。
j)薩迦耶見所依止處,名我慢所依止處薩迦耶見以什麼為依止處?就是種子,阿賴耶識與一切法所熏習的種子不一不異,和阿賴耶識融合為一,執著阿賴耶識是我,所以叫做薩迦見所依止處。執著阿賴耶識,阿賴耶識就是種子,執著阿賴耶識有我,也就有我慢,所以也是我慢所依止處。所以,種子是薩迦耶見的依止處,種子是我慢的依止處,而種子是與阿賴耶識融合為一,所以執之為我。有這麼多的不同,應該知道這都是種子的異名。
bīja-paryāyāḥ punar dhātur gotraṃ prakṛtir hetuḥ sat-kāyaḥ prapañca ālaya upādānaṃ duḥkhaṃ sat-kāya-dṛṣṭy-adhiṣṭhānam asmi-mānādhiṣṭhācnaṃ ca ity evam-bhāgīyāḥ paryāyā veditavyāḥ //

又般涅槃時,已得轉依諸淨行者,轉捨一切染污法種子所依。於一切善、無記法種子,轉令緣闕,轉得內緣自在。
[]又,佛教徒努力的修行,入涅槃的時候,是已得轉依諸淨行者。什麼是轉依?轉變這個依止,就是轉變阿賴耶識。把阿賴耶識裏邊的許多有漏種子,經過戒、定、慧的熏習,把裏面轉變。什麼是諸淨行者?三業清淨,內心也是清淨。就是聲聞行者,或者是大菩提心的行者。這兩種有修行的人,經過長時期的修行,已經輾轉、逐漸的棄捨阿賴耶識裏面一切的染污法的種子。種子是一切法的所依,染污種子是染污法的所依,已經棄捨,這個時候阿賴耶識是清淨的。由於深觀諸法實相,能棄捨染污法的種子;而善法、無記法的種子還存在,沒有被消滅,但是現在也是被傷害。為什麼?因為阿賴耶識的現起一定要有有漏法的業力,就是善、惡業的種子幫助名言種子,才能夠現起阿賴耶識。現在把染污法的種子都棄捨,一切善法、無記法的種子,在阿賴耶識的現起的因緣不具足,就是轉令緣闕。什麼是染污法種子?有我、有我愛的人,做一切功德的時候,這個功德也是染污、不清淨。所以,這個地方,包括善法種子在內。下面一切善,應該是一切無漏功德的種子,加上無記法的種子。因此,一切染污法,是阿賴耶識現起的一個條件;現在它被消滅,阿賴耶識緣闕,不能現起;阿賴耶識不現起,一切功德法的種子、無記法種子沒有依止處,所以也被傷害,般涅槃的時候,阿羅漢的阿賴耶識也是不存在,所以轉令緣闕。存在的因緣不具足,這個時候就完全消失,這個時候是什麼境界?就是不生不滅、離一切相、不可思議的真如的境界。什麼是轉得內緣自在?指菩提心的行者。譬如說第八地菩薩可以入無餘涅槃,但是這些大菩薩大悲心的關繫,有十方諸佛的勸請,不入無餘涅槃,那是什麼狀況?沒有染污法的種子,一切功德法的種子還是存在,內心的世界是大自在的境界,無量功德莊嚴的境界,所以能夠現起應化身去廣度一切眾生、去利益一切眾生,大自在的境界出現,叫得內緣自在。內緣自在,內就是指心,就是心自在;心自在,一切法也自在。
parinirvāṇa-kāle punar viśuddhānāṃ yogināṃ parivṛttāśrayāṇāṃ sarva kliṣṭa-dharma-nirbīja āśrayaḥ parivartate / sarva-kuśalā-vyākṛta-dharma- bījeṣu ca pratyayān vikalī-karoti / adhyātma-pratyaya-darśitāṃ ca pratilabhate //

又於胎中,經三十八七日,此之胎藏,一切支分皆悉具足。從此已後,復經四日,方乃出生。如薄伽梵於《入胎經》廣說。此說極滿足者,或經九月,或復過此。若唯經八月,此名圓滿,非極圓滿。若經七月、六月,不名圓滿,或復缺減。
[]又阿賴耶識入胎以後,有多少時間在胎裏邊呢?經三十八個七天,在胎藏的時候,手、足、眼、耳各部分,內藏或者外形,一切的部分都是具足,沒有缺少。從三十八個七日以後,還要經過四天,就是兩百七十天,九個月,這時候才能夠出胎。這裏邊的情形在《入胎經》說得很詳細。這是說住胎的時間完全滿足,或者是經過九個月出胎,或者超過九個月,就是十個月。若是這個補特伽羅住胎只經過八個月就出胎,名之為圓滿,但是不是極圓滿。若經七月、六月,不名圓滿,或者是還不足六個月。
sa punar garbho 'ṣtatriṃśatā saptāhaiḥ sarvāṅga-pratyaṅgopeto bhavati/ tataḥ paraṃ caturaheṇa jāyate / yathā uktaṃ bhagavatā garbhāvakrāntisūtre / sa punaḥ sampūrṇo bhavati navabhir māsaiḥ pareṇa vā punar iti / aṣṭabhiḥ punar māsaiḥ sampūrṇo na uttama sampūrṇaḥ / ṣaḍibhaḥ saptabhir vā māsair asampūrṇa eva vikalo vā /

又此胎藏六處位中,由母所食,生麤津味,而得資長。於羯羅藍等微細位中,由微細津味資長應知。
[]又此胎藏六根這個階段裏面,由母親所飲食之後,生出來麤的津液之味,津液之味就是營養,而得滋長。這胎藏之中,六處位就是很明顯地要出胎的時候。羯羅藍的時候,眼、耳、鼻、舌都還不明顯,這個階段還屬於微細位,就是名色的階段,是微細的那些營養來滋養他,應該知道。
tasyāṃ punaḥ ṣaḍ-āyatanāvasthāyāṃ mātur abhyantara-jātaudariko raso yena asya puṣṭir bhavati / kalalādyāsu punaḥ sūkṣmatarāsv avasthāsu sūkṣmeṇa rasena puṣṭir veditavyā //

復次,此之胎藏,八位差別。何等為八?謂羯羅藍位、遏部曇位、閉尸位、鍵南位、缽羅賒佉位、髮毛爪位、根位、形位。若已結凝,箭內仍稀,名羯羅藍。若表裏如酪,未至肉位,名遏部曇。若已成肉,仍極柔軟,名閉尸。若已堅厚,稍堪摩觸,名為鍵南。即此肉摶增長,支分相現,名缽羅賒佉。從此以後,髮毛爪現,即名此位。從此以後,眼等根生,名為根位。從此以後,彼所依處分明顯現,名為形位。
[]復次,此之胎藏總計起來有八個階段的不同。哪八位?a)羯羅藍位,就是雜穢,猶如薄酪。b)遏部曇位,就是泡,猶如稠酪。c)閉屍位,翻譯為凝結。d)鍵南位,翻為堅厚,就是一個肉摶。e)缽羅賒佉位,翻為支分,現出頭、二足、二臂。f)髮毛爪齒位,髮、毛、爪都現出來。g)根位,就是五淨色根現出來。h)形位,就是扶根塵也現出來。第一、羯羅藍,表面上看是凝結,但是裏面還是很稀薄,用雜穢來形容,就是可厭惡,不可愛。什麼是結凝?結是和合的意思,就是父親、母親的遺體組合起來,凝結在一起,稀就是不稠,是一種流質的相貌。什麼是箭?入胎的這一段不淨,叫做箭。為什麼?因為箭有隨逐不捨的意思,生命體就是大苦惱聚,使令你受很多的苦,而現在是開始,後面有很多的苦隨逐不捨。第二、遏部曇,表面上如酪,裏邊也是如酪,可是還沒有到肉的那個階段。第三、閉屍,若已成肉,仍極柔軟,就是成為酥。第四、鍵南,比較堅強一點、厚實一點,可堪摩觸,就是一個肉摶。第五、缽羅賒佉,即此肉摶增長,支分的形相現出來。第六、髮毛爪齒,從此以後,髮毛爪齒現出來。第七、根位,從此以後,眼等根生。第八、形位,從此以後,彼根所依處,就是扶根塵,眼、耳、鼻、舌、身,很分明地顯現出來。
sa ca garbho 'ṣṭāvasthaḥ / aṣṭāvasthāḥ katamāḥ / kalalāvasthā arbudāvasthā peśyavasthā ghanāvasthā praśākhāvasthā keśaromanakhāvasthā indriyāva- sthā vyañjanāvasthā ca/ tatra śaropanibaddham antardravaṃ kalalaṃ sāntarbahiḥ śarī-bhūtaṃ dadhiyamānam aprāptaṃ ca māṃsāvastham arbudaṃ māṃsī bhūtaṃ śithilaṃ ca peśī / ghanī-bhūtam āmarśa-kṣamaṃ ghanaḥ / tata eva ca adhimāṃsa-yogena aṅga-pratyaṅga-nimitta-prādur- bhāvaḥ praśākhā / tataḥ keśa-roma-nakha-prādur-bhāvas tad avastha eva / tataś cakṣur-ādīnām indriyāṇām abhinirvṛttir indriyāvasthā / tatas tad adhiṣṭhānābhivyaktir vyañjanāvasthā//

又於胎藏中,或由先業力,或由其母不避不平等力所生隨順風故,令此胎藏或髮、或色、或皮及餘支分變異而生。
[]又於胎藏中,為什麼會有變化呢?或者由於過去世業力使令它有變化。或者是由於他的母親不避不平等力,使令它有變化,怎麼變化呢?或由先業力所生隨順風,或者他母親不避不平等力所生的隨順風。什麼是隨順風?就是果是隨順因,果由因生,現在先世的業力和不平等力是因。果是什麼樣子,要隨順這個因。隨順業力所產生的風,或者不平等力所產生的風,令此胎藏,或髮、或色、或皮、及餘支分,就有變化。
tataḥ pūrva-karma-vaśān mātrā ca viṣamā-parihaṇād viṣamā-parihāra-jaiś ca garbhe tad anukṛlair vāyubhiḥ keśavaikṛtyaṃ varṇavaikṛtyaṃ tvagvaikṛtyam aṅga-vaikṛtyaṃ ca jāyate //

髮變異生者,謂由先世所作能感此惡不善業,及由其母多習灰鹽等味,若飲、若食,令此胎藏髮毛稀尠。
[]附在胎藏裏的眾生,他的頭髮有變化出現。為什麼會這樣?a)先世所作的業力,能得此髮變異生的惡不善業。b)他母親多數是習慣於灰鹽等味。灰,就是雜碎。所食的鹽就是碎,或者是粉。若飲中、若食品中有這種味,使令胎藏裏面的眾生髮毛特別的稀少。
kathaṃ keśa-vaikṛtyaṃ jāyate / pūrvaṃ tāvad anena tat-saṃvarṇanīyaṃ pāpakam akuśalaṃ karma kṛtaṃ bhavati / mātā vā asya kṣāra-lavaṇa-rasa- prāyam anna-pānaṃ bāhulyena niṣevate yena manda-keśa-romatā garbhaṃsya bhavati //

色變異生者,謂由先業因,如前說。及由其母習近煖熱,現在緣故,令彼胎藏黑黯色生。又母習近極寒室等,令彼胎藏極白色生。又由其母多噉熱食,令彼胎藏極赤色生。
[]色變異生者,像前面說能感此惡不善業。及由其母數數的歡喜暖、歡喜熱,這是現在緣,業力是過去的緣。令彼胎藏黑黯色生。又他母親常常的接近極寒冷的房子,歡喜寒冷,令彼胎藏極白色生。又由他母親多數是歡喜啖熱的食品,令彼胎藏極赤色。
kathaṃ varṇa-vaikṛtyaṃ bhavati / karma pūrvavad dhetuḥ / pratyutpannaḥ pratyayo māta atyuṣṇātapādi-niṣeviṇī bhavati / tena asya kṛṣṇaśyāma varṇatā jāyate / atiśītala-garbha-gṛha-niveśinī vā bhavati / tenāsya śukla- varṇatā bhavati / atyuṣṇā-bhyavahāriṇī vā punar bhavati / yena asya lohita-varṇatā jāyate //

皮變異生者,謂由宿業因,如前說。及由其母多習婬欲,現在緣故,令彼胎藏或癬、疥、癩等惡皮而生。
[]變異生怎麼樣呢?由宿業為因,像前面說的。以及由其母多習淫欲,這是現在緣,業因是先世緣,這兩個因緣加起來,令彼胎藏,或癬、疥、癩等惡皮而生。
kathaṃ tvag-vaikṛtyaṃ bhavati / karma pūvavat taddhetuḥ/ vartamānaḥ pratyayo mātā-tyarthaṃ maithunadharma-niṣeviṇī bhavati / yenāsya dadrulatā vā kacchulatā vā kuṣṭalatā vā tvag-doṣā jāyante //

支分變異生者,謂由先業因,如前說。及由其母多習馳、走、跳、躑威儀,及不避不平等,現在緣故,令彼胎藏諸根支分缺減而生。
[]支分變異生者,由先業因,如前說。及由他母親歡喜跑,不但是走得快,而且還歡喜跳。躑是立在那裏不動,然後這樣跳,歡喜這個威儀。及不避不平等這些事情。這些是現在緣。有過去的緣、現在緣,令彼胎藏諸根支分缺減而生。
katham aṅga-vaikṛtyaṃ bhavati / karma pūrvavat taddhetuḥ / vartamānaḥ pratyayo mātā dhāvana-plavana-laṅghanādīn īryā-pathān adhyāpadyate yena asya viṣamā-parihārād aṅga-vaikṛtyaṃ jāyate indriya-vaikalyaṃ vā bhavet //

又彼胎藏,若當為女,於母左脅,倚脊向腹而住。若當為男,於母右脅,倚腹向脊而住。又此胎藏極成滿時,其母不堪持此重胎,內風便發,生大苦惱。又此胎藏,業報所發,生分風起,令頭向下,足便向上,胎衣纏裹,而趣產門。其正出時,胎衣遂裂,分之兩腋。出產門時,名正生位。
[]又彼胎藏,若當為女,於母左邊,背靠著她母親的脊,面向於母親的腹,而住。業力要使令做男人,於母右脅,背靠著腹,面向著脊而住。又此胎藏逐漸的增長到極圓滿的時候,他母親不能夠再持此重胎,長得太大、太重。裏面就有風出來,生大苦惱,是誰生大苦惱?可能是母親苦惱,或是胎兒苦惱。又,此胎藏的業報所發的生分風起,由業報所發來的這種風,這個風能令他出胎,所以叫做生。這個風起來,使令胎兒頭向下,足便向上,胎衣纏裹,而趣產門。其正出時,胎衣就分裂,分成兩邊。出產門時,名正生位。
[sacet] punasrī bhavati sa pṛṣṭha-vaṃśaṃ niśritya uraḥ saṃpuraskṛtya vāme pārśve mātur avatiṣṭhate /sacet pumān bhavati sa uro niśritya pṛṣṭhavaṃśaṃ saṃpuraskṛtya dakṣiṇe pārśve mātur avatiṣṭhate // sampūrṇe ca punas tasmin garbhe mātur adhimātraṃ garbhama-sahamānāyā adhyātma-bhavā vātāḥ prādur bhavanti ye 'sya rujaṃ janayanti / tasya ca karma-vipākajā upapattyaṃ śikā vāyavo jāyante / te garbham ūrdhva-pādam ava-śiraskaṃ kurvanti / tataḥ sa garbhaḥ kośa-pariveṣṭita eva niṣkrāmati / niśkrāmataḥ punaḥ sa kośaḥ kukṣau bhavati / yoni-dvāra-nirgama-sama- kālaṃ ca punar jātāvasthā ity ucyate/

生後漸次觸生分觸,所謂眼觸乃至意觸。次復隨墮施設事中,所謂隨學世事言說。次復耽著家室,謂長大種類故,諸根成就故。次造諸業,謂起世間工巧業處。次復受用境界,所謂色等,若可愛、不可愛。受此苦、樂,謂由先業因,或由現在緣。隨緣所牽,或往五趣,或向涅槃。
[]a)從母胎裏面生出來以後,逐漸的就接觸到不同的觸,不同的感覺。因為在胎的時候,逐漸的形成,都是有感覺,有阿賴耶識和羯羅藍和合就有覺受,阿賴耶識入母胎以後,一結胎就有覺受,一直是有覺受,都可以名之為身受。現在漸次生出來以後,就又接觸到各式各樣的所接觸的境界。究竟是什麼觸呢?眼所生觸,眼遇見色的時候,也會有觸;耳、鼻、舌、身、意都有觸,有這六觸。從十二因緣來說,觸是出胎以後名之為觸。b)以後又隨順因緣墮在施設事中。墮者、入也,入於施設的事情上面。什麼是施設事呢?就是隨著他母親學習世間的事,學說話。c)以後又耽著、愛著家。就是嬰兒出胎以後,漸漸長大,入於童子位,又入於少年位、入於壯年,逐漸的種類不同。諸根逐漸的成熟,到最後是成熟,能學世間的事業,也能言說,也耽著家室,愛著自己的的家。d)以後有種種的行動,他能發起世間上的工巧。農、商、工,各式各樣,乃至在政府裏做官,都是工巧,都要有知識、要有智慧的學習這些事情。e)以後又能領受而又能有作用,就是所謂色、聲、香、味、觸的這些事情,若是受用可愛的境界、若受用不可愛的境界。不管富貴、貧賤,都有可愛、不可愛,不受也得受。f)接受這個苦惱的境界,也接受這個安樂的境界。什麼原因受此苦樂呢?或者是由過去世所造的善惡業,使令他受苦、或者受樂。或者是因為現在的分別心,或者是一時的糊塗,或者是一時的聰明,在所受用的境界上,或者是苦、或者是樂。g)隨順因緣牽引,如果不相信因果,只要有利可圖這件事就要做,可能要到三惡道。如果有好心腸,做一些利益人的事情,可能是到人間天上。如果遇見善知識,相信佛法,修學戒定慧,就到安隱自在的地方。
sa jātaḥ krameṇaupapaty-aṃśikaṃ ca sparśaṃ spṛśati / tad yathā / cakṣuḥ- saṃsparśaṃ prajñaptiṃ ca anupatati yad uta loka-yātrā-vyavahārānuśikṣa- māṇatayā / kulaṃ vā adhyāvasati / yad uta vṛddher anvayād indriyāṇāṃ paripākāt / karmāṇi ca karoti yad uta laukikāni śilpa-karma-sthānāni / viṣayāṃś ca upabhuṅkte yad uta rūpādīn iṣṭhāniṣṭhān/ sa duḥkhaṃ ca pratisaṃvedayate yad uta pūrva-karma-pratyayaṃ vā vartamāna-pratyayaṃ vā / yathā pratyaya-hāryaś ca bhavati yad uta pañca-gati-gamana-pratyayair vā nirvāṇa-gamana-pratyayair vā //

又諸有情隨於如是有情類中,自體生時,彼有情類於此有情作四種緣,謂種子所引故,食所資養故,隨逐守護故,隨學造作身語業故。初謂父母精血所引。次彼生已,知其所欲,方求飲食而用資長。次常隨逐,專志守護,不令起作非時之行及不平等行。次令習學世俗言說等事。由長大種類故,諸根成就故,此復於餘,此復於餘。
[]又一切的眾生,隨順他自己業力,來到這樣的有情類中,有情類當然是很多種類別;或者是他是生到貧賤的家庭裏頭,或者是富貴的家庭裏,或者是有學問,或者是沒有學問,各式各樣的情況。這個果報出現以後,他的父母,或者是他的祖父母,於此新來的兒女,作四種幫助。哪四種?第一、種子所引,一開始就是他的父母的精血為他做因緣,使令他可以得到果報。第二、食所資養,彼有情出胎以後,他的父母知道他的所欲,依他所適合,求他所適合的飲食,用這個相適、相應的飲食來資長他的生命。第三、隨逐守護,他的父母常隨逐他,專心的來守護他,不使令他造作不是那個時候的行為,這件事做是合道理,但是現在不能做,叫非時之行。及不平等行,就是不合道理的事情。第四、隨學造業,漸漸長大,就叫他學習語言,也就是讀書、學習世間的事情,就是指在社會上生存的能力,人與人之間的關繫。他逐漸的長大,身心都成熟,也是諸根成熟,所以,有這個能力可以讀書、可以在社會上做事。得到父母的這四種因緣、四種的幫助,所以他能夠可以逐漸的這樣生活,可以獨自的生活下去。他本人得到父母的四種因緣的資助,以後他又有兒女了,他也一樣的給他兒女四種因緣,幫助他兒女。向上推,父母親的父母親也是對他這樣照顧;向下推,父母對兒女也是這樣照顧,所以說兩句此復於餘,此復於餘。
yeṣāṃ ca sattvānāṃ yasmin sattva-nikāya ātma-bhāvasya prādur-bhāvo bhavati tatra yā sattva-sabhāgatā sā teṣāṃ sattvānāṃ caturbhiḥ pratyayaiḥ pratyaya-kāryaṃ karoti / bīja-dharmopasaṃhāreṇāhāropacayena rakṣā- vidhānena kāya-vāk-karmābhisaṃskārā-nuśikṣaṇtayā ca / tad yathā / mātā- pitarau tat-prathamataḥ śuka-śoṇitam rupasaṃharataḥ / tato jātaṃ viditvā tad upamenāhāreṇa stanyena cāpāyayanti poṣayanti saṃvardhayanti / tatas tatra [tatra] ānuvicarantam akāla-caryāyā viṣama-caryāyā ārakṣā-vidhānaṃ kurvanti / tataḥ saṃlāpa-vyavahāram anuśikṣayanti vṛddher anvayād indriyāṇāṃ paripākāt / te apy anyeṣām [anuśikṣayanti] /

如是展轉,諸有情類無始時來,受苦、受樂,未曾獲得出苦樂法,乃至諸佛未證菩提,若從他聞音及內正思惟,由如是故,方得漏盡。如是句義,甚為難悟,謂我無有,若分、若誰、若事。我亦都非,若分、若誰、若事。
[]這樣祖父母對於父母、父母又對兒女、兒女又對兒女,這樣展轉的流轉生死,無窮無盡的下去。諸有情類,無始時來在生死裏邊,有的時候受苦,有的時候受樂。到天上去樂多,人間有苦、也有樂,三惡道裏邊苦多而樂少,總是這樣子流轉變化。從無始以來到現在,沒能夠得到超出這種苦樂的法門,一直的在生死裏流轉,沒有辦法得解脫,乃至諸佛菩薩原來也是生死凡夫,沒有證悟無上菩提的時候,也是一樣的生死流轉。後來為什麼他們到涅槃的世界呢?或者是從善知識邊聽聞佛法的法音,聞法以後,內心能夠審諦的思惟佛法的道理。就是因為他有這兩個力量,才能夠斷除煩惱,得成聖道。為什麼眾生會一直的流轉生死?第一個原因,沒有遇見善知識,沒有遇見佛法。第二個原因,就是佛法這個道理不容易明白,所聽聞的佛法的句義不容易明白。語言文字叫做句,它是能顯示;義,是所顯示。這樣的佛法,有能詮的文、有所詮的義,這樣的義甚為難悟。就是聽見佛菩薩說法,但是不容易明白,也不能夠得解脫。什麼樣的句義呢?第一句,謂我無有若分、若誰、若事。第二句,我亦都非若分、若誰、若事。第一句話可以說是觀察自已。第二句話,是觀察他人。什麼是我無有若分、若誰、若事?分,就是時間,時分,過去世、現在世、未來世。誰,是約人說,一切眾生只是兩類:一個是聖人、一個是凡夫。事,就是五蘊、十二處、十八界。整句的意思,就是我不可得。一切眾生流轉生死的原因,就是因為執著有我,而實在這個我也是沒有。若過去世、若現在、若未來都是沒有我,我是不可得。約人來說,凡夫是無我,聖人也是無我的。若在色、受、想、行、識上,在眼、鼻、舌、身、意上,在色、聲、香、味、觸、法上,乃至十八界、一切法上,也都是無我,我是沒有的,在這三個地方看不見有我。若能觀察無我,就了脫生死,但是這種話不容易明白。第二句話,我亦都非若分、若誰、若事。前面是觀察自己,這一句話是觀察他人,觀察其餘的一切眾生也是沒有我,也是若分、若誰、若事,也是沒有我可得,只是在一切有為法上有生滅相,就說有過去、有現在、有未來,並不是有我可得。一切眾生裏面有覺悟的,就修學聖道;有迷惑的,就是惑業苦流轉,所以就有凡夫、有聖人,而實在還是沒有我可得。若事,就是果報。有樂著戲論名言的熏習,加上善業、惡業的熏習,就有果報,只此而已,這個沒有我可得,但是這種道理不容易明白。不明白,不能覺悟,也就不能修學聖道,就在生死裏流轉,受苦受樂而不能得解脫。
evam amī sattvā an-ādi-kālaṃ sukha-duḥkhe pratyanubhavanti / no tu sukha-duḥkha-vyatikamam avāpnuvanti yāvan na buddhānāṃ bodhim āgamya parato ghoṣānvayād avyātmaṃ ca yoniśo manasi kārād āsrava- kṣayam anuprāpnuvanti / tad idaṃ sudurbudhaṃ padaṃ yad uta na me kvacana kaścana kiñcana asti / na apy ahaṃ kvacana kasyacit kiñcid iti /