2013年10月4日 星期五

意地---5.2.14.死


5.2.14.
云何死?謂由壽量極故,而便致死。此復三種:謂壽盡故,福盡故,不避不平等故。當知亦是時、非時死。或由善心,或不善心,或無記心。
[]什麼原因會死亡?因為那個眾生的壽量盡了,就死亡。這壽量盡的緣故,而便致死有三種不同。第一個原因,就是壽量盡。第二個原因是福盡,賴於生存的這些條件沒有,就是福盡。第三,不避不平等故,就是壽也沒有盡,福也沒有盡,不能夠躲避這些不合道理的事情,破壞自己身體,所以就死掉。應該知道,三種原因會死,其實也就是兩種,哪兩種呢?一,死的時候到,就死。二,死的時候沒有到,但是死掉。這些是致死的因緣。現在說,將要死亡還沒死,這個時候的內心的情況是怎麼回事?死亡的時候,或者心裏面思惟善法,然後死亡。或者思惟不善法,死掉。或者也不是善也不是惡心,就這樣死掉。臨命終的時候,眾生的內心的世界,有這三種不同。
kathaṃ cyavate / parimitāyuṣkatayā / tat punar maraṇam āyuḥ-kṣepāt puṇya-kṣepād viṣamā-parihārataś ca kāle apy akāle 'pi veditavyaṃ kuśala-cittasyāpy akuśala-cittasyāvyākṛta-cittasya api //

5.2.14.1.壽、福盡、不避不平等故死
云何壽盡故死?猶如有一隨感壽量滿盡故死,此名時死。云何福盡故死?猶如有一資具闕故死。云何不避不平等故死?如世尊說:九因、九緣未盡壽量而死。何等為九?謂食無度量,食所不宜,不消復食,生而不吐,熟而持之,不近醫藥,不知於己若損若益,非時、非量行非梵行。此名非時死。
[]1)什麼是壽命盡的關係而死亡呢?猶如有一個人,隨前一生所造的業力,所感得的壽命,有那麼長的壽命,而現在生存的時間也正好滿那個數量,這時候才死亡,叫做壽盡故死,叫做時死,這個時間是應該死。但現在所得到的壽命是前一生的業力,今生的思想行為,對於現在的生命有影響,但是主要是來生。
2)什麼是福盡故死?猶如一個人,生活所需的資具,衣、食、住闕少,就會死。
3)什麼叫做不避不平等故死呢?就像佛說,有九個因緣,使令壽命還沒有盡,就死掉。哪九個呢?
a)食無度量。吃東西,要有一個限度,有一定的量數,不能過量。過量,對於身體不好,壽命沒有到就會死掉。
b)食所不宜。吃的東西不合適,若吃有營養的食物,使令生命能夠旺盛的生存下去。若吃是毒,就會死亡。經論上說食,有段食、觸食、思食、識食,這四個食。第一個是段食,就是日常生活的飲食。一段一段的,吃下去有營養,沒有毒,就會生存下去,這叫做段食。第二個是觸食,就是眼、耳、鼻、舌、身、意六根,接觸到可意的境界,心裏面感覺到快樂,這也是一種飲食。若是常常的接觸一種不可意的事情,心裏面感覺到苦惱,感覺到悲痛,對自己的壽命有影響,令壽命變薄。第三個是思食,思食是就是有希望。感覺到有希望,對生命的延長很有幫助。第四個是識食,識食就是阿賴耶識。它能執持生理的組織,使令成為一個活潑生命。若是沒有阿賴耶識同它在一起,就是死屍。
c)不消復食,就是吃下的東西沒有消化,還要繼續吃,對身體不好。
d)生而不吐,就是吃下去的東西不消化,應該把它吐出來。但不能把它排泄出去,還在身體裏邊瘀積,生毒,對生命也是危險。
e)熟而持之,凡是瘀積在身體裏邊,時間一多,起變化變成毒,而還是不能排泄的話,這個生命有危險。
f)不近醫藥,自己本身又沒有能力把它排泄出來,又不去親近醫生。
g)不知於己若損若益,這種食品對於自己是有利益、有損害,不知道,就隨便吃。
h-j)非時、非量、行非梵行,非梵行的時間不適當,數量也不適當。這九種原因,就是非時而死。壽命沒有盡,福也沒有盡,因為做這九種之中的一種,就會死掉。
katham āyuḥ-kṣepāt / yathāpīha ekatyo yathā-kṣiptam āyuḥ paripūrṇaṃ kṣapayitvā cyavate / sa eva punaḥ kāla-cyutir ity ucyate // kathaṃ puṇya- kṣepāt / yathā api iha ekatya upakaraṇa-vaikalyena cyavate // kathaṃ viṣamā-parihārataḥ / yathā uktaṃ bhagavatā / nava hetavo nava pratyayā akṣīṇāyuṣaḥ kāla-kriyāyā iti / katame nava / amātrā-bhojī bhavati apathya- bhojī apariṇata-bhojī āmaṃ na āddharati pakvaṃ dhārayati bhaipajyaṃ na pratiṣevate sātmyā-sātmyaṃ na jānīte akāla-cārī bhavati abrahma-cārī bhavati iti / saiva punar akāla cyutir ity ucyate //

5.2.14.2.善心,或不善心,或無記心
1)云何善心死?猶如有一將命終時,自憶先時所習善法,或復由他令彼憶念。由此因緣,爾時信等善法現行於心,乃至麤想現行。若細想行時,善心即捨,唯住無記心。所以者何?彼於爾時,於曾習善亦不能憶,他亦不能令彼憶念。
[]什麼叫做善心而死呢?猶如有一個人,將要命終的時候,還沒有命終,自己能夠回想以前所做的一切的善法。或者自己不能憶念,是由別的人提醒,要他憶念他自己的功德的善法。由於自己憶念所習善法,或者好朋友令你憶念善法。由此因緣,這個時候內心裏面,就有信、進、念、定、慧、慚、愧、捨這些善法,在心裏面出現。這些戒、定、慧的事情,就是一樣一樣,明明了了的在心裏面顯現出來,叫做乃至粗想現行。若是細想現行,因為內心的思惟的力量薄弱,微細,想善的情形就棄捨,沒有能力思惟。這個時候,心裏沒有力量思惟過去所造的善法,就變成無記。為什麼變成無記呢?那個人在那個時候,於他過去曾經創造過的善法,不能夠回想,別的人也不能令彼憶念,心力軟弱,沒力量憶念。
kathaṃ kūśala-cittaś cyavate / yathā api iha ekatyo mriyamāṇaḥ pūrvān dharmān smarati / pareṇa vā punaḥ smāryate / yena asya tasmin samaye kuśalāḥ śraddhādayo dharmāś citte samudācaranti / te punar yāvad audārikī saṃjñā pravartate / sūkṣme punaḥ saṃjñāpracāre kuśalaṃ cittaṃ vyāvartate / avyākṛtam eva cittaṃ santiṣṭate / tathā hi / sa tasmin samaye pūrva abhyastaṃ ca kuśalam ābhogaṃ kartum asamartho bhavati parair api smārayitum aśakyaḥ //

2)云何不善心死?猶如有一命將欲終,自憶先時串習惡法,或復由他令彼憶念。彼於爾時,貪、瞋等俱諸不善法現行於心。乃至麤、細等想現行,如前善說。又善心死時,安樂而死。將欲終時,無極苦受逼迫於身。惡心死時,苦惱而死。將命終時,極重苦受逼迫於身。又善心死者,見不亂色相。不善心死者,見亂色相。
[]什麼是不善心死呢?猶如有一個眾生,命將欲終的時候,自憶先時連續做過的許多惡事,因為心力強,或者所造的惡事印象非常的深刻,很容易的就想起來。或者自己不能,由別的人令他憶念。在這個時候,與貪心、瞋心、高慢心,各式各樣的煩惱同時活動的種種不善法,顯現在他的心裏面活動。思惟以前做種種的惡事,心裏明明了了的思惟,叫做粗想現行。過了一個時候,就是細想,細想現行的時候,就變成無記心,就是不能夠回想。像前面善心死亡的情況,一樣的也有粗細的分別。又善心死的時候,思惟在生存的時候做種種好事,這個時候心情快樂而死。將要命終的時候,還沒命終,不是有很大的苦受,逼迫他的身體,也是有苦受,但是不是很強,這是善心死。惡心死的時候,很苦惱,並不是快樂。將命終的時候,極重的苦受逼迫於身。因為臨命終的時候,被他傷害的人,這個時候就現出影像,向他報復,所以心裏很苦惱。又做善的人死亡的時候,見到不是很亂的色相。若是作惡事的人,臨命終的時候,見雜亂的一種形相,或者人同他要命,或者現出種種恐怖的形相。
katham akuśala-cittaś cyavate / yathā api iha ekatyo mriyamāṇaḥ svayam eva pūrvābhyastān akuśala-dharman samanusmarati / parair vā smāryate / tasya tasmin samaye lobhādisahagatā akuśala-dharmāś citte samudācaranti yāvad audārikī saṃjñā... iti pūrva-vat sarvaṃ kuśalavat / tatra kuśala-citto mriyamāṇaḥ sukhamaraṇena mriyate / tasya pragāḍhā duḥkhā vedanāḥ kāye nāvakrāmanti māraṇāntikāḥ / akuśalacitto mriyamāṇo duḥkhamaraṇena mriyate /pragāḍhāś ca asya duḥkhā vedanāḥ kāye 'vakrāmanti māraṇāntikāḥ / kuśala-cittasya punar mriyamāṇasya avyākulaṃ rūpa- darśanaṃ bhavati / akuśala-cittasya tu vyākulaṃ rūpa- darśanaṃ bhavati //

3)云何無記心死?謂行善、不善者,或不行者,將命終時,自不能憶,無他令憶。爾時非善心非不善心死。既非安樂死,亦非苦惱死。
[]什麼是無記心死?就是做善事,也做不善事,或者不行善,也不行惡這種人。將命終的時候,自己不能憶念,也沒有別的人能叫他憶念。那時候,非善心非不善心死。善、惡都不能憶念,叫無記心死。死亡的時候,不感覺特別的苦惱,也不是什麼安樂。
katham avyākṛta-cittaś cy avate / kuśalā-kuśala-kārī vā tad-a-kārī vā svayam asamanusmaran parair vāsmāryamāṇo naiva kuśala-citto na klisṭa-citto mriyamāṇaḥ / sa na eva sukha-maraṇena mriyate na eva duḥkha-maraṇena /

5.2.14.3.隨義雜說
5.2.14.3.1.三性何類先起
又行善、不善補特伽羅將命終時,或自然憶先所習善及與不善,或他令憶。彼於爾時,於多曾習力最強者,其心偏記,餘悉皆忘。若俱平等曾串習者,彼於爾時,隨初自憶或他令憶,唯此不捨,不起餘心。
[]又,做善或不善的眾生,將要命終的時候,自己很容易想起來,以前做的善事,或者做的惡事,或者別人幫助他憶念。那眾生在那個時候,對於這一樣事做的最多,所以力量也是最強大,他的內心偏向於把它記起來,在心裏面現出來,其它的不是力量最大,就都忘記,不憶念。若是所做的善事,或者惡事,沒有什麼強弱的不同,是平等,差不多,對於過去曾經不斷的做這種事,那個人在臨命終的時候,隨他自已,初開始所想起來的那件事,或者是別的人幫助他想來,唯獨這一樣事,不捨掉,心裏面老是想念這個事,其它做的善事,或者惡事,都不生起。成佛之道所說,隨強、隨習、隨憶念,正好是這裏的意思。
sa ca punaḥ kuśalā kuśalakārī pudgalo mriyamāṇaḥ svayaṃ vā pūrvābhyastān kuśalākuśalān dharmān smarati parair vā smāryate / tasya tasmin samaye yad abhyāsa-bāhulyād balavattaraṃ bhavati tena cittaṃ nama te 'nyataḥ pramucyate // sacet punar ubhayaṃ samam abhyastaṃ bhavati tatra yad eva tat-prathamataḥ samanusmarati samanasmāryate vā na punar vyāvartate na anyataś cittaṃ parāvartate /

5.2.14.3.2.死因
彼於爾時,由二種因增上力故,而便命終。謂樂著戲論因增上力,及淨不淨業因增上力。
[]為什麼臨命終的時候會現出種種的相呢?那眾生在那個時候,由於二種原因的力量,樂著戲論因增上力,及淨不淨業因增上力。由於這二個原因會現出來種種相,而後就死掉。這個力量是很強大的力量,所以叫增上。哪兩種因增上力呢?第一個,樂著戲論因增上力。什麼是戲論?一切法都是假的,空無所有的,卻認為是真實的,所以在這裏虛妄分別。這個虛妄分別,和那個諸法實相是不相應,相違反,所以,戲論是沒有意義。就是一般說的名言種子,因種種的名字,而有種種的分別,因種種的分別,而有種種的煩惱。戲論因非常的廣,所有的淨不淨業因都在內,包括所有的惑業苦。第二個,淨不淨業因增上力。為什麼從名言種子裏面把淨不淨業提出來說明?因為有的只是內心裏虛妄分別,但是有的事情,經過不斷的重覆創造,所以力量就強大一點,和其他有不同。淨不淨業,就是善業和惡業,在生死裏流轉中,會發生作用。
sa tasmin samaye hetudvayam adhipatīkṛtvā yad uta prapañcābhirati-hetuṃ ca śubhāśubha-karma-hetuṃ ca

5.2.14.3.3.善惡相
受盡先業所引果已,若行不善業者,當於爾時,受先所作諸不善業所得不愛果之前相。猶如夢中,見無量種變怪色相。依此相故,薄伽梵說:若有先作惡不善業及增長已,彼於爾時,如日後分或山、山峰影等,懸覆、遍覆、極覆。當知如是補特伽羅從明趣闇。若先受盡不善業果而修善者,與上相違。當知如是補特伽羅從闇趣明。此中差別者,將命終時,猶如夢中見無量種非變怪色可意相生。
[]這個眾生生存的時候,享受盡了以前的業力所引得的果報,在臨近死亡的時候。若是在生存的時候,造很多的惡業的話,在接近死亡的時候,會先接觸過去所作種種惡業的果報的前相。就是果報還沒正式來,但是先有一個相貌給你看。不可愛果的前相,究竟是什麼呢?就像在夢裏邊看見很多種,變化出來各式各樣,不如意的境界。根據人在死亡的時候,作惡業的人會有這個前相,薄伽梵這樣說,若有眾生在死亡之前,這一生,或者更前的一生,造作很多罪過的事情,以及增長已。什麼是增長已?可以分二個意思說:一、造了以後,又繼續的造惡業,使令以前第一次造的惡業,所熏成的種子增長。繼續造,原來業力的種子就強大起來,可以得果報,若是造業力量不夠,不能得果報,就不能說是增長。二、若有慚愧心、懺悔,就把業的力量減少、減弱,就不一定得果報,也不能算是增長。若是臨命終的時候,由於我愛煩惱的滋潤,使令這個業力容易得果報。因為先前的憶念,若是如意的境界就染著,不如意的境界就憤怒,就是這個煩惱能幫助你的罪業得果報,這叫做潤。這個愛煩惱,就是滋潤原來的罪業,去得果報。那個眾生在臨命終的時候,就像太陽已經過中午,陽光照著大山,山在平地上就現出一個黑影,或是山的影像,或者山峰的影像。這影像有三種差別,懸覆、遍覆、極覆。什麼是懸覆?懸,就是遠的意思。從遠遠地,這個山的影就過來。臨死的人感覺這個世界上不是光明,這個光明暗下來。什麼是遍覆?就是普遍的被陰影遮覆住,太陽差不多完全落下去,在大山的對面,完全看不到光明,完全是陰影,但是還不是十分黑。什麼是極覆?這個時候完全是黑暗。所以,臨死的這個人,若是惡業發生作用得果報的時候,會顯現出黑暗的形相。當知這個眾生,是從光明的境界,趣向黑暗的地方,到三惡道受苦。若是這個眾生,在三惡道裏面受盡了不善業的果報,就是死亡的時候,但是在不善業果報之前,曾經造過善法,現在會發生作用。臨死的時候,現出來的相貌,和前面那個不善業不同,是相違反,就是看不見陰影。當知這個眾生,從黑暗的三惡道裏面,向人天的世界,向光明的地方。做善業,善業果報成熟,和前面的惡業不同的地方是什麼呢?就是將要命終的時候,猶如做夢似,在夢中看見很多種非變怪的色。非變怪色是什麼色呢?就是令人滿意、歡喜的地方,看見一個大花園,有很多的樹,有很多的花,有很多可愛的境界,有很多的樓閣,有很多美妙的音聲,是可愛的境界,和前面完全不同。這是說不善、善,臨命終的時候,現出來相貌的差別。
kālaṃ kurvann upayukte tasmin pūrva-karmākṣipte phale 'kuśala-karma-kārī iha pūrva-kṛtasya akuśalasya aniṣṭa-phalasya karmaṇaḥ pūrva-nimittāni pratyanubhavati / tadyathā svapna iva anekavikṛta rūpa-darśanam asya bhavati / idaṃ ca sandhāyoktaṃ bhagavatā / yad asya pūrvakaṃ pāpakam akuśalaṃ karma kṛtaṃ bhavaty upacitaṃ tat tasya tasmin samaye sāyāhna- kāla iva parvatānāṃ vā parvata-kūṭānāṃ vā chāya iva avalambate 'dhyava- lambate 'bhilambate ca / iti // ayaṃ ca pudgalo jyotis-tamaḥ-parāyaṇo veditavyaḥ / etad viparyayeṇa punaḥ pūrvaka-kuśala-karma-phale vartta- māna iha kuśala-kārī tamo-jyotiṣ-parāyaṇo veditvyaḥ /

若作上品不善業者,彼由見斯變怪相故,流汗毛豎,手足紛亂,遂失便穢,捫摸虛空,翻睛咀沫,彼於爾時有如是等變怪相生。若造中品不善業者,彼於爾時,變怪之相或有、或無,設有不具。
[]若是這個眾生,創造上品的不善業,就是做惡業傷害很多的人,或者是對父母、師長有嚴重的過失、罪過,那是上品。臨命終的時候,他因為看見這樣變怪的相貌,就是不如意,和恐怖的境界。所以,他流出很多的汗,全身的毛都豎起來,這是恐怖的相貌。臨命終的眾生,手和足忽然間掉動,遂失便穢,手在虛空裏摸,眼睛向上翻,或者嘴裏面嚼有口水,那個臨命終的有情,在臨終的時候,有這些變怪的相貌出現。若造中品不善業,那個時候的變怪之相,或者有、或者沒有,就是有,也不是那麼多。
tatra ayaṃ viśeṣaḥ /maraṇasamaye 'sya svapna iva avikṛtaṃ manāpavicitraṃ rūpadarśanaṃ prādurbhavati // tatra adhimātrākuśalakāriṇas tadvikṛta- nimitta-darśanāt prasvedaś ca jāyate / romakūpebhyo romāñcaś ca bhavati / hasta-pāda-vikṣepādayaś ca bhavanti / mūtra-purīpotsargaś ca bhavati / ākāśa-parāmarśanam akṣi-parivartanaṃ mukhataḥ phena-niḥsravaṇam ity evaṃ-bhāgīyā dharmā utpadyante // sa cet punar madhya-kārī bhavati tasya kecid vikārā bhavanti kecin na bhavanti / na paripūrṇāḥ sarve //

5.2.14.3.4.潤生相
又諸眾生將命終時,乃至未到惛昧想位,長時所習我愛現行。由此力故,謂我當無,便愛自身,由此建立中有、生報。
[]又很多的凡夫有情,將要命終的時候,能夠憶念所造的善業或者惡業,明明了了,還沒有到惛昧的情況。這時候,長時期習慣的我愛,在心裏面顯現出來。我愛,就是愛著這個我。由於我愛煩惱的力量,自己心裏想:我要死了,我要沒有。所以,對這個生命體的愛著心更強一點。由於有這樣我愛煩惱的關係,就會創造出來中有。前一剎那色、受、想、行、識死,中有就出來。臨命終時,我愛現行,所以就有中陰身。什麼是生報?中陰身結束以後,所得的果報。生,果報由業力發生出來的,叫做生。報,是酬謝。在生的時候,做很多的善事,或者做很多的惡事,應該酬勞,給你一個果報。果報,當然是由業力創造,可是要假藉我愛的幫助,才能出現。由此我愛的力量建立中有,由此我愛的力量,建立生報。
sarvasya ca mriyamāṇasya vispasṭa-saṃjñāvasthāma-prāptasya dīrgha- kālābhyasta ātma-snehaḥ samudācarati / tatas tad-vaśād ahaṃ na bhavāmīty ātma-bhāvābhinandanā bhavati / sa asya pratiṣṭā bhavaty antarābhavābhi- nirvṛttau //

若預流果及一來果,爾時我愛亦復現行。然此預流及一來果,於此我愛,由智慧力數數推求,制而不著。猶壯丈夫與羸劣者共相捔力,能制伏之。當知此中道理亦爾。若不還果,爾時我愛不復現行。
[]若是參預聖人的這一類初果及二果,臨命終的時候,我愛的煩惱也是出現在心裏面。然而這些聖人,對於此我愛,立刻會反省,愛著我是不對。由無我的智慧力,數數的推求,一次又一次的觀察色、受、想、行、識是沒有我,能制服住他,不執著有我,聖人臨命終的時候,能修無我觀,能制服我愛的煩惱。就像一個很強壯的大丈夫,有力量,與贏弱沒有力量的人,兩個在那裏摔角,爭一爭誰的力量大,那個壯丈夫能把那羸劣者制伏住。當知此中道理也是一樣,初果、二果聖人,能降伏我愛的煩惱。若是不還果,這個時候我愛煩惱不活動,但是又沒得無餘涅槃,還是要受生。為什麼能受生呢?因為我愛煩惱的種子還在,不需要修無我觀,我愛煩惱不會現行。
tatra srota āpannasya sakṛd-āgāminaś ca tasmin samaya ātma-snehaḥ samudācarati / sa ca srotāpannaḥ sakṛd-āgāmī vā tam ātma-snehaṃ nitīrya nitīrya abhinigṛhṇāti na adhivāsayati tadyathā balavattara-puruṣo durbala- tareṇa puruṣeṇa yudhyamāno durbalam abhinigṛhṇāti tadvad atra api nayo draṣṭavyaḥ // anāgamināṃ tu sa ātma-snehas tadā na eva samudācarati //

5.2.14.3.5.解肢節
又解肢節,除天、那落迦,所餘生處一切皆有。此復二種:一、重。二、輕。重謂作惡業者,輕謂作善業者。北拘盧洲,一切皆輕。
[]又臨命終的時候,有解肢節的事情。什麼是解肢節?臨命終的時候,水大、火大、風大起一個重大的變化,就會碰到生理上重要的地方,一碰到就痛的不得了,這個時候就死。臨命終的時候,天的有情、那落迦的有情,沒有解肢節的痛苦。除了天、那落迦,剩餘的一切眾生的地方,就是人、畜生、惡鬼、阿修羅,乃至一切鬼神,都有解肢節的痛。天和地獄為什麼沒有呢?因為天是化生,地獄也是化生。化生臨死的時候是頓死,一下子就死,所以沒有解肢節的事情。又,臨命終的時候,解肢節的痛有兩種:一種是特別嚴重,就是造惡業,到三惡道受果報的這些人。另一種,是輕微,就是做善業的眾生,或者來到人間,或者到天上受果報的人。北拘盧洲比其他三洲特別殊勝,壽命也長、福報也特別大。臨死的時候,解肢節痛是屬於輕微的一類。
tatra marma-cchedo naraka-gatiṃ devagatiṃ ca sthāpayitvā tad-anyeṣu sarva-janmāyataneṣu bhavati / sa punar dvividhaḥ / pragāḍhaḥ pratanukaś ca / pragāḍho duṣkṛta-karmaṇāṃ pratanukaḥ sukṛta-karmaṇāṃ / uttareṣu punaḥ kuruṣu saveṃṣāṃ pratanukaḥ /

5.2.14.3.6.根沒頓漸
又色界沒時,皆具諸根。欲界沒時,隨所有根,或具不具。
[]又色界天的眾生臨死的時候,眼、耳、鼻、舌、身、意,六根都是具足。欲界的眾生臨死的時候,隨原來所有的業力所得的根,或者具足,或者不具足。因為欲界的眾生,有互相殺害的事情,所以六根或者是具足,或者是不具足。色界天不互相殺害,所以沒有諸根缺的問題。
rūpa-dhātoś cyavatāṃ sakalendriyāṇāṃ kāla-kriyā / kāma-dhātoḥ punaś cyavatām ekatyānāṃ sakalendriyāṇām ekatyānāṃ vikalendriyāṇāṃ /

5.2.14.3.7.死名差別
又清淨解脫死者,名調善死。不清淨不解脫死者,名不調善死。
[]阿羅漢斷除愛煩惱、見煩惱,所以沒有愛著,或者說入無餘涅槃,就是清淨解脫死。解脫,就是沒有愛、見的煩惱,也沒愛、見的煩惱所招感的果報。心裏面非常的調和,沒有愛煩惱、也沒有見煩惱的擾亂,這叫調善死。就是說阿羅漢入無餘涅槃,這是調善的境界。又,不清淨不解脫死者,愛、見的煩惱沒有斷除,就是不清淨。苦惱的色、受、想、行、識還在苦惱他,就是不解脫。這種人要是死掉,就是不調善死。因為臨死的時候不是愛,就是恨,各式各樣的煩惱在活動,所以不能是調善死。
śuddhānāṃ punar muktānāṃ maraṇaṃ dānta-maraṇam ucyate / aśuddhānām amuktānām adānta-maraṇaṃ //

5.2.14.3.8.上、下捨相
又將終時,作惡業者,識於所依從上分捨,即從上分冷觸隨起,如此漸捨乃至心處。造善業者,識於所依從下分捨,即從下分冷觸隨起,如此漸捨乃至心處。當知後識唯心處捨,從此冷觸遍滿所依。
[]又將終了的時候,作惡的人,阿賴耶識對於所依止的身體,從最高的地方,一點一點的棄捨。從頭部向下,冷觸隨起,如此漸捨,到心藏這個位置,就停下來。若是做善業的人,識於所依的身體,從腳向上,一點一點的棄捨。識棄捨的地方就現出冷觸,就是這樣一點一點的棄捨,最後達到心藏的地方。應當知道,最後這個識從什麼地方棄捨呢?從心藏棄捨,從這地方開始,冷觸開始遍滿所依的身體。
tataś cyuti-kāle 'kuśala-karma-kāriṇāṃ tāvad ūrdhva-bhāgād vijñānam āśrayaṃ muñcati / urdhva bhāgo vā asya śītī-bhavati / sa punas tāvan muñcati yāvad dhṛdaya-pradeśaṃ // sukṛta-kāriṇāṃ punar adho-bhāgād vijñānam āśrayaṃ muñcati / adho-bhāgaś cāsya śītī-bhavati tāvad yāvad dhṛdaya-pradeśaṃ / hṛdaya-deśāc ca vijñānasya cyutir veditavyā / tataḥ kṛtsna evāśrayaḥ śitī-bhavati //