2013年10月25日 星期五

有尋有伺等三地-1.界施設-1.4.壽建立


1.4.壽建立
1.4.1.欲界
1.4.1.1.
壽建立者,謂贍部洲人壽量不定,彼人以三十日夜為一月,十二月為一歲,或於一時壽無量歲,或於一時壽八萬歲,或於一時壽量漸減乃至十歲。東毘提訶人壽量決定二百五十歲。西瞿陀尼人壽量決定五百歲。北拘盧洲人壽量決定千歲。
[]什麼是壽建立?就是贍部洲人壽量不決定。人間的壽命,三十個日夜是一個月。十二個月為一歲。劫初的時候,人間的人壽命是無量歲。開始人有多少過失的時候,能活到八萬歲左右。或是壽量逐漸減少,活到十歲左右。東毗提訶人的壽量決定是二百五十歲。西瞿陀尼人的壽量是決定,是五百歲。北拘盧洲人的壽量決定是一千歲。
tatredam āyur-vyavasthānaṃ / jāmbū-dvīpakānāṃ tāvan manuṣyāṇāṃ triṃśad rātrakeṇa māsena dvādaśamāsakena ca saṃvatsareṇāniyatam āyuṣ- pramāṇaṃ / ekadā parimāṇāyuṣo bhavanty ekadāśīti-varṣa-sahasrāyuṣaḥ / ekadā yāvad daśa-varṣāyuṣaḥ / pūrva-videhakāṇāṃ niyatam ardha-tṛtīyāni varṣa-śatāny āyuṣaḥ / avaragodānīyānāṃ pañca [śatāni]/ uttarakauravāṇāṃ varṣa-sahasram āyuḥ /

1.4.1.2.欲界天
又人間五十歲,是四大王眾天一日一夜;以此日夜,三十日夜為一月,十二月為一歲;彼諸天眾壽量五百歲。人間百歲,是三十三天一日一夜,以此日夜,如前說,彼諸天眾壽量千歲。如是所餘乃至他化自在天,日夜及壽量,各增前一倍。
[]又人間五十歲是四大王眾天的一日一夜。以此日夜,三十日夜為一個月,十二月為一歲,彼四大王眾天眾壽命是五百歲。人間百歲,是三十三天的一日一夜。以此日夜如前面說,三十日夜為一個月,十二個月為一年,彼三十三天壽命,是活一千年。這樣子,三十三天壽量是一千歲,夜摩天就是二千歲,人間的兩百年為它的一晝夜,三十個晝夜是一個月,十二個月為一年,他的壽命是兩千歲。兜率天的人,人間四百年是他的一晝夜,這樣子十二個月為一年,壽命四千歲。知足天是四千歲,化樂天就是八千歲。他化自在天就是一萬六千歲。
yat khalu manuṣyāṇāṃ pañcāśad varṣāṇi tac cātur-mahā-rāja-kāyikānāṃ [devānā]m ekaṃ rātrin-divaṃ / tena rātrin-divasena triṃśad-rātrakeṇa māsena dvādaśa-māsa-kena saṃvatsareṇa divyāni pañca varṣa-śatāny āyuḥ / yat khalu manuṣyāṇāṃ varṣa-śataṃ tat tu trayastriṃśānāṃ [devānā]m ekaṃ rātrin-divasaṃ / tena rātrin-divasena triṃśataiko māsah] purvavad divyaṃ / tad anyeṣu deva-nikāyeṣv aho-rātreṇāpi tad-dvi-guṇena teṣāṃ devānām āyur yāvat para-nirmita-vaśa-varttiṣu deveṣu //

1.4.1.3.那落迦
又四大王眾天滿足壽量 ,是等活大那落迦一日一夜,即以此三十日夜為一月,十二月為一歲,彼大那落迦,壽五百歲。以四大王眾天壽量,成等活大那落迦壽量;如是以三十三天壽量,成黑繩大那落迦壽量;以時分天壽量,成眾合大那落迦壽量;以知足天壽量,成號叫大那落迦壽量;以樂化天壽量,成大號叫大那落迦壽量;以他化自在天壽量,成燒熱大那落迦壽量,應知亦爾。極燒熱大那落迦有情,壽半中劫。無間大那落迦有情,壽一中劫。
[]1)又四大王眾天滿足的壽量就是五百歲,是等活大那落迦一日一夜。即以此三十日夜為一月,十二月為一歲,彼大那落迦壽五百歲。以四大王眾天壽量成等活大那落迦的壽量。2)如是以三十三天的壽量,彼天的歲月是一千歲,成黑繩大那落迦壽量,黑繩大那落迦的壽量一日夜,就是三十三天的一千歲,這樣活一千歲。3)以時分天是兩千歲,成眾合大那落迦的壽量。4)以知足天壽量,成號叫大那落迦壽量。5)以樂化天壽量,成大號叫大那落迦壽量;6)以他化自在天的壽量,就成燒熱大那落迦的壽量,也是照第一個那麼計算。7)極燒熱大那落迦有情,壽量是中劫的一半。8)無間大那落迦有情,壽量是一中劫。
yal khalu cātur-mahā-rāja-kāyikānāṃ devānāṃ kṛtsnam āyus tat sañjīve mahā-naraka ekaṃ rātrin-divasaṃ / tena ratrin-divasena triṃśad-rātrakeṇa māsena dvādaśamāsakena ca saṃvatsareṇa nārakāṇi pañcavarṣaśatānyāyuḥ / yathā cātur-mahā-rāja-kāyikānām āyuṣā sañjīve mahā-narake upapannānām āyur evaṃ trayastriṃśānām āyuṣā kāla-sūtropapannānām āyuḥ / yāmānām āyuṣā saṅghātopa-pannānām āyuḥ / tuṣitānām āyuṣā rauravopapannānam āyuḥ / paranirmitavaśa-vartinām āyuṣā tapanopapannānām āyur veditavyaṃ / pratāpanopa-pannānaṃ sattvānām antara-kalpenārdha-kalpam āyuḥ / avīcikānaṃ sattvānam antara-kalpena kalpam āyuḥ /

1.4.1.4.其餘諸趣
非天壽量如三十三天。傍生、餓鬼壽量不定。又寒那落迦,於大那落迦次第相望,壽量近半應知。又近邊那落迦、獨一那落迦,受生有情,壽量不定。
[]1)阿修羅非天的壽量如三十三天的壽量,三十三天的壽量是一千歲。人間一百年,他是一晝夜,三十晝夜一個月,十二個月是一年,歲月一千歲。2)旁生、餓鬼的壽量是不決定的,有長也有短。3)又八寒那落迦的壽量,和大那落迦來對比的話,壽量是近其一半。這樣,大那落迦的壽命長,寒那落迦是大那落迦的接近一半。4)又近邊那落迦,獨一那落迦,受生有情,壽量是不決定的,也是有長有短。
yathā trayastriṃśānām evam asurāṇāṃ tiryak-pretānām aniyatam āyuḥ / śīta-narakopapannānāṃ sattvānaṃ mahā-narakopapannebhyaḥ sattvebhya uttarottarāṇām upārdhena āyur veditavyaṃ / pratyeka-narakopapannānāṃ sattvānām apy aniyatam āyuḥ /

1.4.2.色界天
梵眾天壽二十中劫一劫。梵前益天壽四十中劫一劫。大梵天壽六十中劫一劫。少光天壽八十中劫二劫。自此以上,餘色界天壽量相望,各漸倍增。唯除無雲,當知彼天壽減三劫 。
[]1)梵眾天就是初禪天的第一天,他的壽命是二十中劫算一劫,有一劫的壽命。2)梵前益天的壽命是四十個中劫算一劫,壽命也是一劫,但是和梵眾天的壽量對比,就是加一倍。3)大梵天壽是六十中劫算一劫。4)少光天就是二禪天的第一層天,壽命是八十個中劫算一劫,就是成、住、壞、空加起來是八十個中劫,就是一大劫;少光天是二個大劫的壽命。5)自此以上,剩餘的色界天的壽命,此天、彼天來對望,每一個天逐漸地加一倍。這樣說,少光天是兩大劫的壽命;無量光天就是四劫;極淨光天是八劫;少淨天是十六劫;無量淨天是三十二劫;遍淨天是六十四劫。這是三禪天。6)無雲天是四禪天的第一天,遍淨天六十四劫,加一倍就是一百二十八劫;減去三劫,就是一百二十五劫,無雲天有一百二十五個大劫的壽命。7)福生天加一倍就是二百五十劫;8)廣果天加一倍,就是五百劫。9)無想天就在廣果天裏面,所以他的壽命也是五百大劫。10)還有五淨居天,無煩天加一倍,就是一千個大劫;無熱天就是二千大劫;善現天就是四千大劫;善見天就是八千個大劫;色界天到最高的色究竟天,就是一萬六千大劫。大自在天這裏是無量壽。
brahma-kāyikānāṃ sattvānāṃ viṃśaty-antara-kalpakena kalpena kalpam āyuḥ / brahma-purohitānāṃ [sattvānāṃ] catvārimśad-antara-kalpakena [kalpena kalpam āyuḥ] / mahābrahmaṇāṃ ṣaṣṭy-antara-kalpakena kalpena kalpam āyuḥ / parītrābhānām aśīty-antara-kalpakena kalpena dvau kalpau / tata ūrdhvaṃ tad-anyeṣu deva-nikāyeṣu tad-dviguṇa tad-dvi-guṇam āyuḥ sthāpayitvān-abhrakān/ tatra punas trayaḥ kalpāḥ sthāpayitavyāḥ /

1.4.3.無色界天
空無邊處壽二萬劫。識無邊處壽四萬劫。無所有處壽六萬劫。非想非非想處壽八萬劫。
[]空無邊處天的壽命是二萬劫,色究竟天一萬六千大劫,就是多四千劫,壽二萬劫。識無邊處天的壽是四萬劫;無所有處天的壽命是六萬劫;非想非非想處,壽八萬劫。
ākāśānantyāyatanopapannānāṃ sattvānāṃ viṃśatiḥ kalpa-sahastrāṇy āyuḥ / vijñānānantyāyatanopapannānāṃ [sattvānaṃ] catvāriṃśat/ ākiñcanyāyata- nopapannānāṃ ṣaṣṭiḥ / naiva-saṃjñānāsaṃjñāyatanopa- pannānām aśītiḥ kalpa-sahasrāṇy āyuḥ /

除北拘盧洲,餘一切處,悉有中夭。又人、鬼、傍生趣,有餘滓身;天及那落迦,與識俱沒,無餘滓身。
[]四大部洲裏邊,北拘盧洲不算在內,其餘一切處,都有中夭,就是壽命沒有到,中間就死掉。色界天上的人,初禪、二禪、三禪、四禪也是這樣子,愛著三昧樂,也會中夭。但是,北拘盧洲的人沒有中夭,決定是一千歲。因為北拘盧洲的人,沒有我我所,沒有這種執著。又胎、卵、濕這三生的人、或者是鬼、或者旁生趣,死亡的時候,有剩餘的死屍。天及那落迦死亡的時候,生理的組織和識是同時的滅,沒有剩餘的污穢的身體。
uttara-kurūn sthāpayitvā / asty antare kāla-kriyā tatra manuṣyeṣu tiryak-preteṣu ca kiṭṭāla-kāyāḥ santiṣṭhante / deveṣu narakeṣu ca sahaiva vijñānena akiṭṭa-kāyāḥ santiṣṭhante //