2013年10月28日 星期一

有尋有伺等三地-1.界施設-1.7.自體建立


1.7.自體建立
復次,自體建立者,謂於三界中所有眾生,有四種得自體差別。或有所得自體,由自所害,不由他害。謂有欲界天,名遊戲忘念。彼諸天眾或時耽著種種戲樂,久相續住。由久住故,忘失憶念;由失念故,從彼處沒。或復有天,名曰意憤。彼諸天眾、有時展轉角眼相視;由相視故,意憤轉增;意憤增故,從彼處沒。或有所得自體,由他所害,不由自害。謂處羯羅藍、遏部曇、閉尸、鍵南位,及在母腹中所有眾生。或有所得自體,亦由自害,亦由他害。謂即彼眾生,處已生位 ,諸根圓滿,諸根成就。或有所得自體,亦非自害亦非他害。謂色無色界諸天、一切那落迦、似那落迦鬼、如來使者、住最後身 、慈定、滅定、若無諍定、若處中有,如是等類。
[]復次,什麼是自體建立?謂於三界中所有眾生,有四種得自體差別。自體,就是身體,自己生命的果報,這個生命體有四種差別。
1)或者有的眾生,所得的生命體,由於他自己沒有智慧,愚癡害死自己,並不是別的人傷害他。a)就是有欲界天,叫做戲忘天,遊戲忘念,為什麼?彼諸天眾,或時染著種種的遊戲、種種的娛樂,不知道休息,一直的耽著戲樂的事情。因為一直相續的在戲樂裏面耽著的關係,使令身體的功能被傷害,就是失念。由於失去正念的關係,從彼處沒,就死掉。為什麼?因為憶念,是第六意識的功能,就是腦。常常的染著戲樂,腦的功能受傷害,失掉憶念,就死掉,所以叫做戲忘天。b)或有天的名字叫做意憤。彼諸天眾,有的時候展轉,就是我瞪你一眼、你瞪我一眼。由於互相瞪眼睛,使令內心的憤怒就展轉的增長。因為意憤增長的緣故,從那裏死掉。所以,唯獨由自己傷害自己。這兩層天有的地方把它排在空居天。
2)或有所得自體,由他所害,不由自害。謂處羯羅藍、遏部曇、閉屍、鍵南位,及在母腹中,所有的眾生。就是所謂墮胎,把他害;或者是有人來使令他墮胎。
3)或有所得自體,亦由自害,亦由他害。就是彼眾生,不是在胎裏面,已經出生這個階段裏面,眼、耳、鼻、舌、身、意六根都圓滿,諸根成熟就是有知識的人,這樣的眾生可能自害,也可能為他人所殺害。
4)或有所得自體,亦非自害、亦非他害。就是色、無色界的諸天,也不自害、也不他害。一切那落迦的眾生,和似那落迦的鬼眾生,還有如來的使者,沒有人能殺害他,也不自害。住最後身的菩薩也不會自害、他害。在初禪、二禪、三禪、四禪,乃至空無邊處定、識無邊處定、無所有處定裏面,修慈三昧,修慈三昧的人也是不自害、不他害。入滅盡定,也沒有受害的事情。若是無諍定,若是處中有的時候,如是等類都是沒有受害的事情。
tatrātma-bhāva-vyavasthāpanaṃ / tad yathā / catvāraḥ sattvānām ātma- bhāva-pratilambhās traidhātuke prajñāyante / asty ātma-bhāva-pratilambho yatrātma-sañcetanā saṅkrāmati na para-sañcetanā / tad yathā / santi kāma- dhātau krīḍāpramoṣakā nāma devāḥ / te asmin samaye atyarthaṃ krīḍārati- maṇḍana-sthānam anuyuktā viharanti / teṣāṃ tathā viharatāṃ smṛtiḥ pramuṣyate smṛti-pramoṣāt teṣāṃ sattvānāṃ tasmāt sthānāc cyutir bhavati / tathā santi manaḥpradūṣikā nāma devā ye tasmin samaye anyonyaṃ cakṣuṣā cakṣur upanidhyā[ya] prekṣante / teṣāṃ tathā prekṣamāṇānām anyonyaṃ manāṃsi praduṣyanti manaḥ-pradoṣāt teṣāṃ sattvānāṃ tasmāt sthānāc cyutir bhavati // asty ātma-bhāva-pratilambho yatra para-sañcetanā krāmati na ātma-sañcetanā / tad yathā kalalagateṣu ghana-gateṣu peśī-gateṣv arbuda- gateṣu mātuḥ kukṣi-gateṣu sattveṣu // asty ātma-bhāva-pratilambho yatra ātma-sañcetanā krāmati para-sañcetanā ca / tad yathā teṣv eva jāteṣu paripūrṇendriyeṣu paripakvendriyeṣu // asty ātma-bhāva-pratilambho yatra naivātmasañcetanā krāmati na parasañcetanā /tad yathā rūpyārūpyāvacareṣu deveṣu nārakeṣu narakopameṣu preteṣu tathāgata-dūte carama-bhavike maitrī-samāpanne nirodha-samāpanne antarābhavike cety evaṃ-bhāgīyeṣu sattveṣu //