2013年10月7日 星期一

意地---6.外分成壞---6.3.世間成


6.3.世間成
6.3.1.色界成
如是略說世間已壞。云何世間成?謂過如是二十中劫已,一切有情業增上力故,世間復成。爾時最初,於虛空中,第三靜慮器世間成。如第三靜慮,第二及初亦復如是。
[]如是略說世間已壞,是說壞劫。云何世間的成立?前邊世界被火、水、風破壞以後,就有二十劫的空。過這二十劫的空以後,因為這個世界上一切的眾生所造的業的殊勝力量的緣故,這個世界又成立。所以總的說,是業的力量,使令世界成立。第四靜慮,他們的世界,大宮殿與正報,與修行人的生命俱生俱減。第三、第二、第一這些禪天,他們的世界不和那個人的生命體俱生俱滅,所以單獨提到。爾時,最初,於虛空中第三靜慮器世間成,由這個有情的業增上力。如第三靜慮,第二及初,也都是由業增上力成就。
evaṃ hi lokasya saṃvarto bhavati // vivartaḥ katamaḥ / teṣām eva viṃśa- tīnām antara-kalpānām atyayāt punar vivarta-karmādhipatyāt sattvānāṃ vivarta-kalpa-samārambho veditavyaḥ / tatra tat prathamata ākāśe tṛtīyaṃ dhyānaṃ vivartate / yad uta bhājana-vivṛttyā / yathā tṛtīyaṃ dhyānam evaṃ dvitīyaṃ / evaṃ prathamaṃ /

爾時第三災頂,有諸有情,由壽盡故、業盡故、福盡故,從彼沒已,生第三靜慮。餘一切處,漸次亦爾。復從第二災頂,生第二靜慮。餘一切處,應知亦爾。復從第一災頂,有一有情由壽等盡故,從彼沒已,生初靜慮梵世界中,為最大梵。由獨一故,而懷不悅,便有希望:今當云何令餘有情亦來生此?當發心時,諸餘有情由壽等盡故,從第二靜慮沒已,生初靜慮彼同分中。
[]爾時,第三災頂,就是風災之頂,就是第四禪。有諸有情,由壽盡故、業盡故、福盡故,從第四禪天,生到第三靜慮。還有其它的地方也屬於第三靜慮,所以叫餘一切處,也是由四禪天裏面的人死掉,也到這裏,逐漸的都來。復從第二災頂,就是三禪天,他們的人死後,就是生到第二靜慮。第二靜慮也有其他的地方,叫做餘一切處,應知也是這樣。或是說生到第三靜慮、第二靜慮是上品生。餘一切處,就是餘品。復從第一災頂,就是二禪天,有一個有情,由壽盡、業盡、福盡故,從彼沒已,生到初靜慮的梵世界中,初來的這一位叫做大梵天。只他一個人,心裏不歡喜,便希望心:怎麼辦法令其他的有情,也能來到這裏來給我做伴呢?當發心時,諸餘有情,由壽等盡故,從第二靜慮沒已,生初靜慮彼同分中。所以,初禪的大梵天王,認為那些人來,是由他的心念而來,所以認為這是他的兒子,他們也同意他是他們的父親。
tatra tṛtīyāt saṃvarta-śīrṣāt sattvā āyuḥ-kśayāt puṇya kṣayāc cyutvā tṛtīye dhyāna upapadyante / evaṃ sarvatra / evaṃ dvitīyāt saṃvartanīśīrṣād ditīye dhyāne/ evaṃ sarvatra // prathamāt punaḥ saṃvartanīśīrṣād anyatamaḥ sattva āyuḥ-kṣayād yāvat puṇyakṣayāc cyutvā prathamadhyāna upapadyate / yad uta brahma-loke / sa tatra bhavati brahmā mahā-brahmā / tasya ekākina utkaṇṭhā utpadyate / aratiḥ sañjāyate / aho vata anyepi sattvā iha upapadye- ran/ tasya ca cittābhisaṃskārād anye 'pi sattvā āyuḥ-kṣayād yāvat puṇya- kṣayād [dvitīyād] dhyānāc cyuttvā prathama eva dhyāna upapadyante/

6.3.2.欲界成
6.3.2.1.四天宮成
如是下三靜慮器及有情世間成已,於虛空中,欲界四天宮殿漸成。當知彼諸虛空宮殿皆如化出。又諸有情從極淨光天眾同分沒,而來生此諸宮殿中。餘如前說。
[]如是下三靜慮,器世間和有情世間都成立。於虛空中,欲界天的四天宮殿逐漸的成就。欲界天一共有六層天:有四王天、忉利天是在地面上居住,其餘是在虛空裏面。當知彼諸虛空宮殿,皆如化出,無而忽有,因為有情的業增上力。從極淨光天眾同分沒,而來生此諸宮殿中。極淨光天,就是二禪天。因為初禪和欲界是同時被火燒,燒以後經過空,然後再成立,同時成立,所以不說是從梵天來到人間、欲界天。每一層天之外,還有其他所屬的地方,也都是從第二禪天的人來。
evam etāni trīṇi dhyānāni vivṛttāni bhavanti / yad uta sattva-vivartanyā api /tataś caturṇāṃ kāmāvacarāṇāṃ devanikāyānām ākāśe vimānāni prādur- bhavanti /sarveṣāṃ ca teṣām ākāśavimānānāṃ nirmāṇavat sambhavo draṣṭa- vyah/teṣu ca ābhāsvarād devanikāyāt sattvāś cyutvā upapadyante pūrvavat /

6.3.2.2.造餘天及餘處
6.3.2.2.1.風、水、地輪
自此以後有大風輪,量等三千大千世界,從下而起,與彼世界作所依持,為欲安立無有宮殿諸有情類。此大風輪有二種相,謂仰周布及傍側布。由此持水,令不散墜。
[]自欲界天虛空諸天成就以後,有很廣大的風輪,量等三千大千世界,先從下面活動,為這個世界作依持處,依大風輪為一個依止處,為了讓這些沒有宮殿的有情類有個處所安立、有個居住的地方。此大風輪有二種相貌,就是由下向上,遍布到像三千大千世界這麼大。及周圍、旁邊,也有風輪。因為風能攝持水令它不散、也不墜。
tataḥ paścād iha tri-sāhasra-mahā-sāhasra-[lokaṃ-dhātu]-pramāṇaṃ vāyu- maṇḍalam abhinirvartate tri-sāhasra-mahā-sāhasrasya [lokasya] pratiṣṭhā- bhūtam avaimānikānāṃ sattvānāṃ [ca] / tat punar dvividham/ uttānaśayaṃ pārśva-śayaṃ ca / yena tāsām araṃ tiryag-vimānaḥ adhaścāyatanaṃ [?]/

次由彼業增上力故,於虛空界,金藏雲興。從此降雨,注風輪上。次復起風,鼓水令堅,此即名為金性地輪。上堪水雨之所激注,下為風颷之所衝薄。
[]風輪也是眾生業增上力成就,然後還是由彼業增上力故,於虛空中有金藏雲興。金藏雲興怎麼講呢?就是雲裏面含藏著金屬的東西。雲興起來以後,就降雨流注在風輪上面。降大雨以後,又生起來一種風,鼓動水,使令它變成一個堅固的實體,此即名為金性地輪。什麼是金性地輪?就是金屬的東西,就是這個大地。地輪是堅固的,這上面可以有大雨,降大雨的時候,在大地上流注。下邊,為大風所沖擊。
tatas tasya upari tat karmādhipatyena kāñcanagarbhā meghāḥ sambhavanti / yato vṛṣṭiḥ sañjāyate / tāś ca apo vāyu-maṇḍale santiṣṭhante / tato vāyavah sambhūya apah saṃmūrchayanti kaṭhinī-kurvanti / sā bhavati kāñcana-mayī pṛthivy ūrdhvañ ca adhaś ca udaka-vimarda-kṣamatvāt //

6.3.2.2.2.造須彌山、七金山
此地成已,即由彼業增上力故,空中復起諸界藏雲。又從彼雲降種種雨,然其雨水,乃依金性地輪而住。次復風起,鼓水令堅。即由此風力所引故,諸有清淨、第一、最勝、精妙性者,成蘇迷盧山。此山成已,四寶為體,所謂金、銀、頗胝、琉璃。
[]這個大地的地輪成就以後,即由彼業增上力故,虛空裏面又生起諸界藏雲。什麼是諸界藏雲?就是雲裏面藏著地、水、火、風的性質的東西。又從那個雲裏降落很多的、各式各樣的雨。然其雨水,乃依這個大地而住。次復風起,鼓水令堅。即由這個風的力量的引發,所以諸有的清淨、第一、最殊勝、精妙體性的東西,造成須彌山。這個須彌山是四種寶為它的體性。哪四種寶?所謂金、銀、頗胝、玻璃這四種寶。
tasyāṃ vivṛttāyāṃ punas tasya upari tatkarmādhipatyād eva nānādhātu- garbho meghaḥ sambhavati / yato vṛṣṭiḥ sañjāyāte / tāś ca apaḥ kāñcana- mayyāṃ pṛthivyāṃ santiṣṭhante / tatha eva ca punar vāyavaḥ saṃmūrcha- yāṃnta kaṭhinī kurvanti / tatra ca yaḥ śubho 'graḥ śreṣṭhaḥ praṇīto dhātus tato vāyusaṃhāra-vaśena sumeruḥ sañjāyate catūratna-mayaḥ suvarṇamayo rūpya-mayaḥ sphaṭika-mayo vaidūrya-mayaḥ //

若中品性者,成七金山,謂持雙山、毘那矺迦山、馬耳山、善見山、朅達洛迦山、持軸山、尼民達羅山。如是諸山,其峰布列,各由形狀差別為名,繞蘇迷盧,次第而住。蘇迷盧量,高八萬踰繕那,廣亦如之,下入水際,量亦復爾。又持雙山,等彼之半。從此次第,餘六金山,其量漸減,各等其半。
[]若中性品者,成七金山。就是持雙山、毘那矺迦山、馬耳山、善見山、朅達洛迦山、持軸山、尼民達羅山。持雙山,就是山頂上有兩個山嶺。毘那矺迦山,翻作障礙。山上有個神,會障礙人修善法,叫做障礙山。馬耳山,就是山的形相像馬耳朵。善見山,人看見這個山能生善念,所以叫做善見山。朅達洛迦山,翻做擔木山。持軸山,類似車軸的山。尼民達羅山,魚的名字叫做尼民達羅。這麼多的山叫做七金山,每一個山都是有山峰,一個一個地陳列在那裏、分布在那裏,各由他們形狀的不同而立出來不同的名字。在須彌山的外邊,一個山、一個山圍繞著而住。蘇迷盧有幾高呢?高有八萬逾繕那,廣也是有八萬由旬,入到水裏面的量,也是八萬由旬。又持雙山,與須彌山的一半是相等,就是四萬由旬。從這個持雙山來論次第,剩餘的六個金山,他們的量逐漸的減少。第二個金山就是第一個金山之半,就是兩萬由旬。第三個、第四個、第五個、第六個、第七個都是這樣。
yaḥ punas tatra madhyo dhātus tasmāt sapta kāñcanaparvatā abhinirvartante / tad yathā yugandharo vinatako 'śvakarṇa-giriḥ sudarśanaḥ khadiraka īṣādharo nimindharaś ca / te punar anuparipāṭikayā sumeruṃ parivārya sthitāḥ // sumeroḥ punaḥ parimāṇam aśīti / yojana-sahasrāṇy ucchrāyeṇa tathā vistāreṇa / aśītir eva apsū nimagnaḥ / tasya ca ardhena pramāṇena yugandharaḥ / tata uttarottarārdha-pramāṇatayā tad-anyeṣāṃ kāñcana- parvatānāṃ vinatakādīnaṃ nimindhasa-paryavasānanāṃ pramāṇaṃ veditavyaṃ / teṣām eva ca parvatānāṃ yāni kṛṭāni tat-prakāra-prameda- sādharmyeṇa teṣām api tāni nāmāni draṣṭavyāni //

6.3.2.2.3.造四大洲等
若下品性者,於蘇迷盧四邊七金山外,成四大洲及八中洲,并輪圍山。此山輪圍四洲而住,量等尼民達羅之半。
[]若是下品體性的這種金屬,於蘇迷盧四邊七金山以外,在大海裏面有四大洲。哪四洲?東勝身洲,就是那個地方的人,身相很殊勝,比別的地方的人好,叫東勝身洲。南贍部洲,贍部是樹,樹那個地方有河,河裏面有黃金,黃金是最殊勝,所以河的名字叫做贍部,河邊上的樹也叫贍部,而這個地區也叫贍部。西牛貨洲,以牛羊作貿易。北拘盧洲,四大部洲中,北拘盧洲是最殊勝的,那地方的人都是有德行的人,都是修五戒、十善。成四大洲及八個中等的洲,另外還有一個輪圍山,這個輪圍山就是在四大部洲的周圍而住,高度是七金山最後一個山的一半。
hīnāt punar dhātoś caturṣu sumeru-pārśveṣu bahiḥ kāñcana-parvatānāṃ catvāro dvīpā antar-dvīpāś ca aṣṭau cakra-vāḍaś ca parvato nimindharasya parvatasya ardha-pramāṇena /

6.3.2.2.4.造非天宮
復成非天宮殿,此宮在蘇迷盧下,依水而居。
[]復成非天宮殿。此宮在蘇迷盧下,依水而居。非天,就是阿修羅,有天福,而沒有天的道德。他的住處在那裏呢?此宮在蘇迷盧的下邊,依在大海水裏面住。
tena ca cātur-dvīpikaṃ cakrī-kṛtaṃ / asura-bhavanāni ca adhastāt sumeror udaka-sannihitāni /

6.3.2.2.5.造雪山、無熱池
復成大雪山及無熱池周圍崖岸。
[]又成大雪山,還有無熱池周圍的崖岸都成就。
himavāṃś ca parvato 'n-avataptasya sarasaḥ sāmantena /

6.3.2.2.6.造那落迦
次成最下八大那洛迦處、諸大那洛迦,及獨一那洛迦、寒那洛迦、近邊那洛迦。
[]次成最下的八個大那落迦處,諸大那落迦、及獨一的那落迦,寒冰的地獄,還有近邊的地獄。
himavāṃś ca parvato 'n-avataptasya sarasaḥ sāmantena / tataś ca adhastād aṣṭau naraka-sthānāni / mahā-narakāṇāṃ pratyeka-narakāṇām ca / narakāṇāṃ sāmanta-narakāṇāṃ ca /

6.3.2.2.7.造鬼、傍生處
復成一分鬼、傍生處。
[]復成一部分鬼的地方,畜生的地方。
ekatyānāṃ ca tiraścāṃ pretānāṃ //

四大洲者,謂南贍部洲,東毘提訶洲,西瞿陀尼洲,北拘盧洲。其贍部洲,形如車箱。毘提訶洲,形如半月。瞿陀尼洲,其形圓滿。北拘盧洲,其形四方。贍部洲量,六千五百踰繕那。毘提訶洲量,七千踰繕那。瞿陀尼洲量,七千五百踰繕那。拘盧洲量,八千踰繕那。
[]什麼是四大洲呢?就是南贍部洲、東毗提訶洲、西瞿陀尼洲、北拘盧洲。在鹹水海裏面的四大部洲,南面的南贍部洲,這個地方的形相像車箱,下邊窄、上面寬。毗提訶洲,形象像個半月的樣子。瞿陀尼洲,其形圓滿。北拘盧洲,其形是四方。贍部洲量,六千五百逾繕那。毗提訶洲的量是七千逾繕那。瞿陀尼洲的量是七千五百逾繕那。拘盧洲量是八千逾繕那。逾繕那,舊譯由旬,十六哩。
te punaś catvāro dvīpāḥ / tad yathā jambū-dvīpo pūrvavideho 'varagodānīya uttarakuruś ca / tatra jambū-dvīpaḥ śakaṭākāraḥ ardha-candrākāraḥ pūrva- videhaḥ / parimaṇḍalo godānīyaḥ / caturaśraś ca uttarakuruḥ // ardha- saptamāni yojanasahasrāṇi parimāṇena jambūdvīpaḥ / sapta-yojana-saha- srāṇi parimāṇena pūrvavidehaḥ/ ardhāṣṭamāni yojana-sahasrāṇi parimāṇena avaragodānīyaḥ / aṣṭau yojana-sahasrāṇi parimāṇena uttarakuruḥ //

6.3.2.3.有情
6.3.2.3.1.八大龍王與妙翅鳥
又七金山,其間有水,具八支德,名為內海。復成諸龍宮。有八大龍,並經劫住,謂持地龍王、歡喜近喜龍王、馬騾龍王、目支鄰陀龍王、意猛龍王、持國龍王、大黑龍王、黳羅葉龍王。是諸龍王由帝釋力,數與非天共相戰諍。其諸龍眾,類有四種,謂卵生、胎生、濕生、化生。妙翅鳥中,四類亦爾。復有餘水,在內海外,故名外海。
[]又須彌山的周圍這七個金山,這山與山之間隔一道水,這個水有八種功德。哪八種?第一個是甘,就是味道甜。第二個是冷,水是涼的。第三個,是軟。第四個,是輕。第五個是清,清淨不混濁。第六個,是不臭。第七個,是飲的時候不損害、不傷害喉嚨。第八,飲完以後,在腸胃不會有什麼傷害。七金山和須彌山之間的水,叫做內海。四大部洲所占的地方的水,就是外海,是鹹水海。復內海的水裏面是龍宮的所在地,有八大龍,壽命都是一中劫。有持地龍王、歡喜近喜龍王、馬騾龍王、目支鄰陀龍王、意猛龍王、持國龍王、大黑龍王、黳羅葉龍王。是諸龍王,由於帝釋的威力,數數的和阿修羅作戰。龍眾有四個種類,謂卵生、胎生、濕生、化生這四類。妙翅鳥中,也是卵生、胎生、濕生、化生。卵生的金翅鳥吃卵生的龍,翅膀一扇,分開兩百由旬的水。胎生的金翅鳥,翅膀一扇動,能把四百由旬的海水分開。濕生的金翅鳥能夠扇動八百由旬的海水。化生的金翅鳥能扇動一千六百由旬的海水。卵生的金翅鳥,只能吃卵生的龍;若是胎生的金翅鳥,能吃胎生和卵生的龍;濕生的能吃三種龍,卵生、胎生、濕生的龍;化生的能吃四種龍。在第七個金山之外,在輪圍山之間的還有一個海,這是內海以外的,就叫做外海,這叫鹹水海,也就是四大部洲所在的地方。
teṣāṃ punaḥ saptānāṃ kāñcana-parvatānām antarāle yad udakaṃ tad aṣṭāṅgopetaṃ / sa ca abhyantaraḥ samudraḥ / tatra nāgānāṃ bhavanāni // aṣṭāv ime nāgāḥ kalpa-sthā dharaṇin-dharāḥ / nanda upanando 'śvataro mucilindo manasvī dhṛtarāṣṭro mahākāla elapatraś ca // te devāsuraṃ saṃgrāmam anubhavanty api pratyanubhavanty api // śakrasya devendrasya balaṃ catvāri nāga-kulāni / aṇḍajo nāgo jarāyujaḥ saṃsvedaja aupapādukaś ca / catvāraḥ suparṇinaḥ / aṇḍajo jarāyujaḥ saṃsveda-ja aupapādukaś ca // tasmāc ca abhyantarāt samudrād yad bāhyam udakaṃ sa bāhyaḥ samudraḥ /

6.3.2.3.2.堅手神等
又依蘇迷盧根有四重級,從蘇迷盧初級,傍出一萬六千踰繕那量。即從此量,半半漸減,如其次第,餘級應知。有堅手神住最初級,血手神住第二級,常醉神住第三級,持鬘神住第四級。蘇迷盧頂四隅之上有四大峰,各高五百踰繕那量。
[]又依須彌山的根部,從那個地方開始有有四個階級。從蘇迷盧初級,傍出一萬六千逾繕那量。即從此一萬六千,再向上就是八千、四千、二千逾繕那,這樣半半地、逐漸地減少。如這個一半一半的減少,其餘的三個級也就可以知道它的量。有堅手神,住最初的一萬六千逾繕那的這一級。血手神住在第二級,就是八千逾繕那。常醉神住在第三級,就是四千逾繕那。持鬘神住第四級,就是二千逾繕那。在蘇迷山頂上面最高的地方,在四隅就是東南、西南、東北、西北,有四個大峰,各高五百逾繕那量。
tasya ca sumeror mūlataś catasraḥ pariṣaṇḍāḥ / prathamā pariṣaṇḍā ṣoḍaśa- yojana-sahasra-parimāṇā sumeror nirgatā tasya ardhārdhaḥ śeṣāṇāṃ parimāṇaṃ yathākramaṃ/ prathamāyāṃ karoṭa-pāṇayo dvitīyāyāṃ rudhira-pāṇayas tṛtīyāyāṃ sadā-madāś caturthyāṃ mālā-dharāḥ / upari-meru-tale caturṣu koṇeṣu catvāraḥ kṛṭāḥ pañca-yojana-śatocchrāyāḥ /

6.3.2.3.3.藥叉
有諸藥叉,謂金剛手,止住其中。
[]有諸藥叉,謂金剛手在那裏住。
teṣu vajra-pāṇayo yakṣāḥ prativasanti //

6.3.2.3.4.四天王等
又持雙山於其四面有四王都。東、南、西、北,隨其次第,謂持國、增長、醜目、多聞四大天王之所居止。諸餘金山是彼四王村邑部落。
[]又,在七金山的第一個金山,在持雙山的四面,東、西、南、北四面,有四大王眾天所居住的地方隨其次第,有持國天王,就是東。增長天王,是南。醜目天王,是西。多聞天王,是北。四大天王在這地方居住。其餘的六金山,是彼四王的村邑部落。
yugandharasya ca caturṣu pārśveṣu mahārājānāṃ rājadhānyaḥ / pūrva- paścimadakṣiṇottareṣu yathākramaṃ dhṛtarāṣṭra-virūḍhaka-virūpākṣa- vaiśravaṇānāṃ / sarveṣu kāñcanaparvateṣu teṣāṃ mahārājānāṃ grāma- nigama-janapadāḥ //

6.3.2.3.5.善住龍王
又近雪山有大金崖,名非天脅,其量縱廣五十踰繕那,善住龍王常所居鎮。又天帝釋時來遊幸。此中有樹,名曰善住,多羅樹行,七重圍繞。復有大池,名漫陀吉尼,五百小池以為眷屬,善住大龍與五百牝象前後圍繞,遊戲其池。隨欲變現,便入此池採蓮花根,以供所食。即於此側有無熱大池,其量深廣各五十踰繕那,微細金沙遍布其底,八支德水彌滿其中,形色殊妙,端嚴喜見。從此派流為四大河:一名殑伽,二名信度,三名私多,四名縛芻。
[]又南贍部洲,靠近雪山這個地方有一個大金崖,名字叫做非天脅。阿修羅的脅和大金崖的相貌相似,所以叫非天脅。非天脅這個地方,有五十逾繕那,善住龍王常在那裏居住、在那裏守護著。善住龍王是釋提桓因所騎的一條龍。又釋提桓因,忉利天王,常常的到這兒來旅遊。這個地方有一棵樹,名字叫做善住。有多羅樹,一行一行、有七層圍繞善住樹。還有一個大池叫漫陀吉尼,有五百個小池為大池的眷屬,都是屬於這個大池。善住大龍,與五百牝象,前後圍繞,遊戲其池。隨其所欲而能夠變化,就入到漫陀吉尼池裏邊,採蓮華的根,來做他的飲食。在這個池的旁邊,有無熱大池,廣五十逾繕那,深也是五十逾繕那。微細金沙,遍布其底。有八支德水,彌滿其中。形相、顏色都是妙好。端正莊嚴,令人見了生歡喜心。從此派流,為四大河。一個名字叫殑伽河,第二名叫信度河,第三名私多河,第四名縛芻河。
himavataḥ parvata-rājñaḥ sāmantakena surapārśvo nāma kāñcana-mayaḥ prāg-bhāraḥ pañcāśad-yojanāyāmas tāvad vistāra eva / supratiṣṭhasya nāga- rājasya so 'dhivāsaḥ / sa ca śakrasya devendrasya saṅgrāmāvacaraḥ / tatra ca supratiṣṭhito nāma vṛkṣa-rājaḥ sapta-tāla-paṃkti-parivāraḥ / mandākinī ca pupkariṇī śata-parivārā tasya eva supratiṣṭhitasya krīḍā-bhūmiḥ / yatra asau kāmarūpī bhūtvā tasyāḥ puṣkariṇyā bisamṛṇālāny āvṛhya paribhuṃkte/ sa ca pañca-hastinī śata-parivāraḥ // tasya eva sāmantakeṇā anavataptaṃ mahāsaraḥ pañcāśad-yojana-gambhīraṃ pañcāśad-yojana-vistāraṃ suvarṇa- vālukāstṛtam aṣṭāṅgopetapānīyasampannam abhirūpaṃ darśanīyaṃ prāsādikaṃ / yataś catasro mahā-nadyaḥ sammedaṃ gacchanti / tad yathā gaga sindhuḥ sītā vakṣuś ca/

6.3.2.3.6.帝釋等
復次,於蘇迷盧頂處中,建立帝釋天宮,縱廣十千踰繕那量。所餘之處是彼諸天村邑聚落。其山四面,對四大洲,四寶所成。謂對贍部洲,琉璃為面;對毘提訶,白銀為面;對瞿陀尼,黃金為面;對拘盧洲,頗胝為面。又贍部洲,循其邊際有輪王路,真金所成,如四大王天有情膝量,沒住大海。若輪王出世,如彼膝量,海水減焉。
[]復次,在須彌山頂的中央這個地方,也是八萬由旬。在中央這個地方建立帝釋的天宮,有一萬逾繕那那這麼大。周圍還有些很大的地方,就是其餘的三十二天所居住的村邑聚落。須彌山的四面的方向,是面對四大洲。這個山是四種寶所成。須彌山的四面,它的南面就是面對南贍部洲,須彌山這一面是什麼成就的呢?是琉璃寶為面。對毗提訶,白銀為面。對瞿陀尼,黃金為面。對拘盧洲,頗胝迦寶為面。又南贍部洲,順著南贍部洲的邊際,在邊緣上面,有轉輪勝王的道路,這個道路是真金所成就的。為什我們看不見這個道路呢?輪王路,是隱沒在大海裏頭。有多深呢?就是如四大王天的有情的膝量那麼深。若輪王出世的時候,如彼膝量的海水退下,路就出現。
tasmiṃś ca sumeru-tale deva-purī sanniviṣṭā daśa-yojana-sahasra-parimāṇā dairdhyeṇa vaipulyena ca / anyatra teṣāṃ devānāṃgrāmanigamajanapadāḥ/ tasya sumeroś catvāri mukhāni / jambū-dvīpādayaś catvāro dvīpāḥ / te tasya bhavanti catvāraḥ pārśvāḥ / yo jambūdvīpamukhaḥ pārśvaḥ sa vaidūryama- yaḥ / yaḥ pūrvavidehamukhaḥ sa rūpyamayaḥ / yo 'varagodānīyamukhaḥ sa suvarṇa-mayaḥ / ya uttarakurumukhaḥ sa sphaṭika-mayaḥ// jambū-dvīpasya ca sāmantakena cakra-varti-pathaḥ suvar-ṇamayaḥ catur-mahā-rāja-kāyika- sattva...mahā-samudra-nimagnas tiṣṭhati / cakra-varti-rājasya prādur-bhāvāj jānu-mātraṃ mahā-samudrāt pānīyaṃ śuṣyati //

又無熱池南有一大樹,名為贍部,是故此洲從彼得名。次於此北有設拉末梨大樹叢林,四生種類妙翅諸鳥栖集其中。此四大洲各二中洲以為眷屬。復有一洲,羅剎所住。
[]又無熱池的南邊,有一個很大的樹,名字叫做贍部,所以,我們這個地區就立這個名字叫南贍部洲。在無熱池北方,有設拉末梨大樹叢林,四生種類,妙翅諸鳥,居住在那裏。這個四大部洲,每一個洲還有兩個中等的洲為這個洲的眷屬。另外,還有一個洲是羅剎鬼所居住的地方。
anavataptasya saraso dakṣiṇa-bhāgena mahā-jambūryasya nāmnāyaṃ jambū- dvīpaḥ /tasya uttara-bhāgena mahatī kūṭaśalmalī /yatra catvāraḥ suparṇinaḥ prativasanti // teṣāṃ caturṇāṃ dvīpānām eka ekasya dvīpasya dvāv antara- dvīpau / ekaś cātra rākṣasa-dvīpaḥ //

6.3.2.4.一分有情世間
6.3.2.4.1.人趣攝
如是器世間成已,有諸有情從極淨光天眾同分沒,來生此中。餘如前說。此皆由彼感劫初業。此業第一最勝微妙,欲界所攝。唯於此時,此業感果,非於餘時。
[]如是器世間都已經成就,有很多的眾生,從二禪天的極淨光天眾同分死後,來到這裏。還有其他的,就像前面說壽盡、命盡、業盡,就來受生。為什麼會到我們地面上這個地方來呢?由於他前生創造感劫初的福業。劫初開始的時候,這時候這個世界是大福德境界,沒有那個福德,來不了。這個業力,功德是最殊勝、第一、最好的一種業力,屬於欲界的福業。唯獨在劫初世界成立的時候,這個業力才能發生作用,得果報,不能在別的時候發生果報。
evam abhinirvṛtte bhājana-loka ābhāsvarād deva-nikāyāt sattvāś cyutvā iha ut-padyante / pūrva-vad eva prathama-kalpa-saṃvedanīyena karmaṇā / tac ca param agryaṃ śreṣṭhaṃ kāmāvacaraṃ karma / tada eva ca tasya karmaṇaḥ phalābhinirvṛttir na anyadā /

爾時有情名劫初者。又彼有色從意所生,如是一切,如經廣說。彼於爾時,未有家宅及諸聚落,一切大地,面皆平正。
[]那個時候,來到這個地面上居住的有情,名字叫做劫初者,劫初來到這居住的人。又那個有情,是有形色的身相,從他的心意就生出來,就是化生。化生就是由意所生,由他的意,就是由他的那種殊勝的業力,就無而忽有。如是一切,如經廣說。這個化生的人身體有光明,而且特別的莊嚴,能夠在虛空裏面飛來飛去。內心裏面常是快樂的,非常有道德,誰也不觸惱誰。而且,有智慧。那個眾生在那個時代,不是有一個家、有眷屬這些事情,也沒有聚落,所有的大地都是平正,沒有這些危險的地方。沒有家宅、沒有聚落,那個人在那兒住呢?到處都可以住,都是安樂的地方。
te ca sattvās tasmin samaye prathama-kalpakā ity ucyante / te ca bhavanti rūpiṇo manomayā ity anusūtram eva sarvaṃ / na ca tasmin samaye gṛhāgāra grāma-sanniveśo bhavati / sama-talā kevalaṃ sarvā mahī bhavati //

自此以後,由諸有情福業力故,有地味生,如是漸次,地餅、林藤;不種粳稻,自然出現,無糠無[*];次有粳稻,有[*]有糠。次復處處粳稻叢生,於是有情方現攝受。次由受用味等資緣,有情之類,惡色便起,光明遂滅。其多食者,惡色逾增,身極沈重。此諸有情互相輕毀,惡法現行。由此因緣,所有味等漸沒於地。如經廣說。
[]自此以後,由諸有情,福業的力量故,有地味生。什麼是地味?這是食品的名字。地味的這種食品就出現,由有情福德的力量就會出現。如是漸次,先有地味生而後就有地餅,從地出來一個餅,還有林藤。不須要種田、種稻。粳稻,成熟得晚一點的稻。這種稻沒有糠,全部的都可以食用;[*]是特別的堅硬,很難把它弄熟。以後有粳稻,有[*]有糠。以後處處都有粳稻叢生,這個時候的眾生就有慳貪心,出現攝受的事情,就是要積聚起來。其次,由於那個時代的眾生,受用這麼多美味來滋養他的生命的關繫。這一切有情之類,各式各樣的人,令人不滿意的形象、顏色出現,身體的光明就沒有。他若多吃的話,惡的形色就更厲害,身體感覺到重,於是飛不起來。此諸有情,互相輕視毀謗,罪過的事情就出現。由於品德退化,造作惡事,所有那些美味的飲食,逐漸地都隱沒於地底下,不出現。如經廣說。
tatas teṣāṃ sattvānāṃ bhūmir asaḥ prādur bhavati / evaṃ krameṇa parpaṭakaṃ vana-latā a-kṛṣṭopta śālir akaṇo 'tuṣaḥ / tataḥ kaṇaś ca tuṣaś ca taṇḍula-phalaṃ paryavanahati / tataḥ ṣaṇḍāvaṣaṇḍe[?] tiṣṭhate śāliḥ/ tatas te sattvās tat-parigrahe sandṛśyante /tatas teṣāṃ sattvānāṃ rasādiparibhogād daurvarṇyaṃ prādurbhavati / prabhāvaś ca antardhīyate / yaś ca prabhūta- taraṃ bhuṅkte sa durvarṇataro bhavati guruka-kāya-taraḥ / tataḥ sattvaḥ sattvam avamanyte /teṣām akuśalānāṃ dharmānāṃ samudācāra-hetor uttarotta-rarasādy-antardhānaṃ bhavati / yathā-sūtram eva vistareṇa /

復從此緣,諸有情類更相顧眄,便起愛染。次由能感男、女業故,一分有情男根生起,一分有情女根生起。遞相陵犯,起諸邪行,遂為他人之所訶呰,方造室宅以自隱蔽。復由攝受粳稻因故,遂於其地復起攝受。由此緣已,更相爭奪,不與取法從此而生。即由此緣,立司契者,彼最初王名大等意。如是便有剎帝利眾、婆羅門眾、吠舍眾、戍陀羅眾出現世間。漸次因緣,如經廣說。
[]又這一類眾生因為這樣退化的關繫,又進一步的退化。諸有情類,彼此互相的注意顧視、邪視,便起愛染之心。次由能感男女業故,一分有情,男根生起;一分有情,女根生起。互相的侵犯,我侵犯你,你侵犯我,起諸邪行,遂為他人所訶責,訶斥,方造室宅,以自隱蔽。又由於他要積聚飲食的糧米的原因,對於生產粳稻的土地,也要攝受。由於貪心愈來愈大的關繫,更相爭奪。不給你,又要奪去,盜就生出來。就由於這個因緣,就推選出一個有道德的人來評斷這件事,公平的處理這件事。什麼是司契?司,就是主管,管理這件事的人。契,就立出來一條一條的法律,大家要遵守,遵守這條法律。他就根據這個契約來管理。這個管理員其實就是王,最初開始選出來這個人,就叫做大等意,因為大眾的事情他能夠公平的處理。這樣的關繫,便有剎帝利眾,就是王族。另外有婆羅門眾,就是想要離欲,想要在山裏面修行的人。吠舍眾,就是做生意的人,行商做賈。戌陀羅,是耕田的人。漸次因緣,如經廣說其相。
tato 'nyo-nyam cakṣuṣā cakṣur upanidhyāya prekṣante / tataḥ saṃrajyante / tataḥ strī-puruṣa-saṃvartanīyena karmaṇa ekatyānāṃ strīndriyaṃ prādur- bhavati ekatyānāṃ puruṣendriyaṃ / tato vipratipadyete dvaya-dvaya-samā- pattitaḥ / tato vijugupsyante paraiḥ /tatas tan nimittam agārāṇi māpayanti / śāli-parigraha-naimittikaṃ ca ksetra-parigraham api kurvanti / tatas tan-naimittikaṃ adattādānam ākarṣaṇa-parākarṣaṇaṃ prajñāyate / tatas tan nimittaṃ rājānaṃ sthāpayante niṣeddhāraṃ / sa ca bhavati mahā-sammato / evaṃ tasya ca kṣatriya-maṇḍalasya yathā-sūtraṃ brāhmaṇa-vaiśya-śūdra- maṇḍalānāṃ loke prādur-bhavo bhavati /

又彼依止光明既滅,世間便有大黑闇生,日月星宿漸漸而起。其日輪量,五十一踰繕那。當知月輪,其量減一。日輪以火頗胝所成,月輪以水頗胝所成。此二輪中,月輪行速,及與不定。又彼日輪恒於二洲俱時作明,復於二洲俱時作闇。謂於一日中,於一日出,於一夜半,於一日沒。
[]又彼有情身體的光明息滅 ,既然息滅以後,世間便有大黑暗生起,黑暗以後,日月星宿漸漸的就生起。這個日輪體積的數量有五十一個逾繕那這麼大。當知月輪體積減少一個逾繕那,就是五十個逾繕那。日輪以火頗胝所成就。月輪是水頗胝所成。此兩個輪之中,月輪它走得快一點。有時候,太陽快,月亮慢,所以叫做不定。又彼日輪,恒於二洲同時作光明。復於二洲同時作黑暗。在南贍部洲,是中午的時候。西牛貨洲就看見太陽,是早晨。這兩洲就光明。北拘盧洲是夜半。東勝身洲,就見日落。
tasya ca tadā āśraya-sanniviṣṭasya avabhāsasya antardhānā adandha-kārasya loke prādur-bhāvo bhavati / tataḥ sūrya-candramasor naksatrāṇaṃ ca loke prādur-bhāvo bhavati // tatra sūrya-maṇḍalasya parimāṇam eka-pañcāśad yojanāni / candra-maṇḍasya punaḥ pañcāśat / tatra sūrya-maṇḍalaṃ tejaḥ- sphaṭika-mayaṃ caṇdra-maṇḍalaṃ punar udaka-sphaṭika-mayaṃ / tayoḥ punaś candra-maṇḍalaṃ śīghratara-gati ca veditavyam aniyatagati ca / sūrya-maṇḍalaṃ punar dvayor dvīpayor yuga-pad ālokaṃ karoti dvayor yuga-pad andha-kāraṃ / tatra ekatra madhyāhna ekatra udaya ekatra ardha-rātry ekatra astaṅgamaḥ /

又一切所有日月星宿,歷蘇迷盧處半而行,與持雙山高下量等。又復日行時有遠近,若遠蘇迷盧,立為寒分。若近蘇迷盧,立為熱分。即由此故,沒有遲速。
[]又一切所有的日月星宿,日月星宿在須彌山腰,那個地方圍繞著活動。與持雙山就是四萬由旬高,和它那個量是相等。又,日輪在天空裏活動是有遠近的不同。它的道路若是距離須彌山遠的時候,就是寒冷的時期。它靠近須彌山的時候,這個時候是熱的時候。由於有寒熱,也就是道路的不同,所以不是有遲速。
sarveṣāṃ candra-sūrya-nakṣatra-gaṇānāṃ sumeror ardhena gati-sañcāraḥ / sa punar yugan-dhara-samaḥ / te punar yadā śliṣṭāḥ sumeror vahanti tadā nidāghaḥ prajñāyate / yadā viśliṣṭā bhavanti tadā hemantaḥ prajñāyate / tena eva ca hetunā kṣipram asta-gamanaṃ veditavyaṃ/

又此月輪於上稍欹,便見半月,由彼餘分障其近分,遂令不見。如如漸側,如是如是漸現圓滿;若於黑分如如漸低,如是如是漸現虧減。由大海中有魚鱉等影現月輪,故於其內有黑相現。諸星宿中,其量大者,十八拘盧舍量。中者,十拘盧舍量。最小者,四拘盧舍量。
[]又此月輪,在虛空之上稍為的偏側一點,就是歪一點。人間地面上的人看見它,只看見一部分。為什麼沒能看見全部的月亮呢?餘分就是遠分,遠分障礙近分,所以近分就不見。月輪在虛空裏動的時候,在人間向上看的時候,逐漸逐漸地歪、歪,後來又完全看見它,就是一個圓月。若是從中國的曆法,從初一到十五,就是漸現圓滿。若是從十五到三十,月光光明漸漸減少。月輪裏面有黑影,什麼原因呢?由大海裏面有大魚、有大鱉,它們的影顯現在月輪上,故於其內有黑相現。星宿裏面,體積最大的有十八拘盧舍量。中者,十拘盧舍量。最小者,四拘盧舍量。
candra-maṇḍale punar ūrdhvam īṣad vaṅkībhavaty ardha-candra-darśanaṃ / tasya para-bhāgo 'rvāg-bhāgāvṛto na dṛśyate / yathā yathā vaṅkībhavati tathā tathā suṣṭhutaraṃ sampūrṇaḥ saṃdṛśyate / kṛṣṇa-pakṣe punar yathā yathā avamūrdhī bhavati tathā tathā hrāsaḥ saṃdṛśyate / mahā-samudre matsa-kacchapa ādīnaṃ pratibimba-kotpādān madhye candramasaḥ śyāmatā prajñāyate / nakṣatrāṇāṃ punaḥ parimāṇaṃ param aṣṭādaśa krośā madhyānāṃ daśa krośāḥ sūkṣmāṇāṃ catvāraḥ //

6.3.2.4.2.惡趣攝
復次,於世間四姓生已,方乃發起順愛、不愛五趣受業。從此以後,隨一有情,由感雜染增上業故,生那洛迦中作靜息王。從此無間有那洛迦卒,猶如化生;及種種苦具,謂銅、鐵等、那洛迦火起。然後隨業有情,於此受生,及生餘趣。
[]復次,在我們這個世間,婆羅門、剎帝利,這四姓出現以後,人的分別心,貪、瞋、癡出來,才發起享受隨順可愛的人天果報的業,以及享受隨順不可愛的三惡到果報的業。從這四姓生起,人會造惡業、造善業以後。隨那一個眾生,因為它創造招感雜染的、強有力的一種業力緣故,就感生那落迦中,作靜息王。有閻羅王以後,沒有多久,就有地獄卒,就像化現而有。及種種受苦的器具,謂銅鐵等也都出現。那落迦的火也出現,由於眾生的業力的緣故。所以以後,隨那一個造這種罪業的有情,就跑到地獄受生。若造其他的業,就生到別的地方。
tasmiṃś caturvarṇaprasava iṣṭāniṣṭapañca-gati-vedanīya-karma-samārambho bhavati / tato 'nyatamaḥ sattvaḥ saṃkliṣṭena adhipatya-saṃvartanīyena karmaṇa yamo rājotpadyate/ tasyānantaraṃ narakapālā nirmitopamā utpadyante yatanākārṇā-nirva-[rtakā] lohādayo nārakaś ca agniḥ prādur- bhavati / tatas te yathā-karmopagāḥ sattvās tatra utpadyante tad-anyāsu ca gatiṣu //