2013年11月30日 星期六

有尋有伺等三地-4.不如理作意施設建立-4.13.空見論


4.13.空見論
空見論者,謂如有一若沙門、若婆羅門,起如是見、立如是論:無有施與、無有愛養、無有祠祀,廣說乃至世間無有真阿羅漢。復起如是見、立如是論:無有一切諸法體相。
[]什麼是空見論?就是譬如有一人,若沙門、若婆羅門,起如是見,立如是論,什麼見呢?什麼論呢?沒有布施這件事。我所愛的人,我所供養的人,布施給他,我對他有所尊重、有所奉獻,但是沒有這件事。所愛養的人不在,已經死掉,但是我還祭祀他,這也是一種布施,沒有這件事。廣說乃至世間,無有真阿羅漢。還有些佛教徒,有這樣的見,有這樣的論。什麼見?什麼論呢?這一切的眼耳鼻舌身意、色聲香味觸法、眼識耳識鼻識舌識身識意識一切一切都是沒有,都是空無所有。
na astikavādaḥ katamaḥ /yathā api iha ekatyyaḥ śramaṇo vā brāhmaṇo vā evaṃ-dṛṣṭir bhavaty evaṃ-vādī / nāsti dattaṃ nāsti iṣṭam iti vistareṇa yāvan na loke arhann iti / evaṃ-dṛṣṭir bhavaty evaṃ-vādī / sarvaṃ sarva-lakṣaṇena nāsti iti //

問:何因緣故,彼諸外道起如是見、立如是論?答:由教及理故。教如前說。理者,謂如有一為性尋思,乃至廣說。又,依世間諸靜慮故,見世施主一期壽命恒行布施無有斷絕,從此命終生下賤家貧窮匱乏。彼作是思:定無施與、愛養、祠祀。復見有人一期壽中恒行妙行或行惡行,見彼命終墮於惡趣生諸那落迦;或往善趣,生於天上樂世界中。彼作是思:定無妙行及與惡行,亦無妙行、惡行二業果異熟。復見有一剎帝利種,命終之後,生婆羅門、吠舍、戍陀羅諸種姓中。或婆羅門,命終之後生剎帝利、吠舍、戍陀羅諸種姓中。吠舍、戍陀羅等亦復如是。彼作是思:定無此世剎帝利等,從彼世間剎帝利等種姓中來;亦無彼世剎帝利等,從此世間剎帝利等種姓中去。又,復觀見諸離欲者生於下地。
[]問:什麼因緣,彼諸外道有這樣的見,有這樣的論呢?答:由教及理故。教如前說。理者,謂如有一為性尋思,乃至廣說。
1)又,這個人已經成就世俗的諸靜慮,初禪、二禪、三禪、四禪,這是世間有漏禪。在禪定裏面,看見世間上有些有福德的人,肯布施,救濟貧窮,一期壽命,長時期的布施,沒有斷絕。這樣的布施,命終之後,應該是得大富貴,得大財富才對。結果不是,生在下賤家裏面,貧窮,沒有財富。他看見這樣的事實以後,內心裏面就想:我用財布施給一般的人我沒有功德,布施給我愛的人,於我有恩德的人,也是沒有功德。對於我所恭敬的人,於我有恩的人,死以後,我常常的祠祀他,也沒有功德。
2)他又看見一個人,在一個時期的壽命中,長時期的做善事、利益人的事情,彼此都是安樂、快樂的妙行。或者這個人,一期壽命,恒行惡行。這個人在靜慮裏面得天眼通,看見這件事,這個人恒行妙行,應該生天或者在人間,卻墮到三惡道,墮到地獄。或是那個人一期壽命做惡事,應該到三惡道,卻跑到善趣,生於天上快樂的世界裏面。看見這個事情以後,他心裏面就這麼想:決定沒有什麼善行和惡行的這種事情。沒有善惡的兩種業力,所得果報也沒有。
3)這個人在襌定裏面,得天眼通,看見有一個剎帝利種姓,這是統治階級的國王、大臣,死以後,生到婆羅門的種姓,婆羅門是讀書人、哲學家,有宗教信仰。還有的剎帝利種死掉以後,生到吠舍,就是做生意的人。還有的剎帝利種死掉以後,生到戍陀羅,就是耕田的農夫,或者奴隸。或是婆羅門,命終之後,生到剎帝利種、吠舍、戍陀羅諸種姓中。吠舍、戍陀羅等死掉以後,生到剎帝利種,或者生到婆羅門中,和剎帝利一樣有這種情形。他內心裏面就想,決定沒有這些事。什麼事情呢?這一世的剎帝利等,是從彼世間的剎帝等種姓中來,不是。亦無彼世剎帝利等,從此世間剎帝利等種姓中去,沒有。就是說剎帝利種不會永久是剎帝利,婆羅門也不會永久是婆羅門,吠舍、戍陀羅也都是這樣。所以他主張無此世間等。在禪定裏面得到的天眼通,又看見色界天上的事情。得到禪定沒有欲的人,死後,生到色界天或者無色界天。色界天、無色界天的人死以後,又生到欲界,可能生到人間,也可能到三惡道,都是不決定。
kena kāraṇena evaṃdṛṣṭir bhavaty evaṃvādī / āgamato yuktitaś ca / āgamaḥ pūrvavat / yuktiḥ katamā / yathā api iha ekatyyas tārkiko bhavati iti pūrvavat /[sa] laukika- dhyānasaṃniśrayeṇa kṛtsnam āyur ekatyaṃ paśyati dānaptiṃ / paśyati ca enaṃ cyutaṃ kālagataṃ nīceṣū kṛleṣu pratyājāyamānaṃ / [daridreṣu dīneṣu nirdhaneṣu] / tasya evaṃ bhavati / nāsti dattaṃ / nāsti iṣṭaṃ / na asti hutaṃ /punaḥ paśyaty ekatyaṃ sucarita- cāriṇaṃ vā duścarita-cāriṇaṃ vā / paśyati ca enaṃ cyutaṃ kālagatam apāya- durgati-vinipāte narakeṣu upapadyamānaṃ / sugatau vā svargaloke deveṣu upapadya- mānaṃ / tasya evaṃ bhavati / nāsti sucaritaṃ / na asti duścaritaṃ / nāsti sucarita-duś- caritānāṃ karmaṇāṃ phalaṃ vipākaḥ //punaḥ paśyaty ekatyaṃ kṣatriyaṃ brāhmaṇa- jātāv upapadyamānaṃ / vaiśyajātau śūdrajātau / brāhmaṇaṃ vā kṣatriya-jātau vaiśya- jātau śūdra-jātau / evaṃ vaiśyaṃ śūdraṃ / tasya evaṃ bhavati / na asty ayaṃ lokaḥ paralokāt kṣatriya ādīnāṃ kṣatriyāditvāya /na asti paraloko asmāl lokāt kṣatriyādīnāṃ kṣatriya-āditvāya / vīta-rāgaṃ punaḥ paśyaty adho-bhūmāv upapadyamānaṃ /

又,見母命終已生而為女,女命終已還作其母,父終為子,子還作父。彼見父母不決定已,作如是思:世間畢定無父、無母。或復見人身壞命終,或生無想,或生無色,或入涅槃,求彼生處不能得見。彼作是念 :決定無有化生眾生,以彼處所不可知故。或於自身起阿羅漢增上慢已,臨命終時遂見生相。彼作是念:世間必無真阿羅漢,如是廣說。
[]4)又在色界的靜慮中,用天眼看見一件事,就是那個人的母親死以後,第二生就給他兒子作女兒。女兒死以後,第二生又給他作母親。那個人的父親死掉以後,就給他兒子作兒子,兒子死以後,他又作父親。看見父親、母親不決定作父親、母親,他心裏面就這麼想:世間上的事情,究竟來說沒有決定的父親和決定是母親。
5)或是還看見那個人身體壞,壽命結束,或者生到無想天,或者生到無色界天,或者入涅槃,這三類眾生。他看見那個人死,到那兒去呢?看不見。那個人死以後,若生無想天,他看不見。若生到無色界天,也看不見。或者入涅槃,也看不見。如果他到地獄,能看出來。或者生到色界天、欲界天,他能看見。若生到無想天,生到無想天、生到無色界天、入涅槃,他就看不見。他內心裏面就想:決定無有化生眾生,因為他所生的地方沒有辦法知道。
6)或者,他自己精進勇猛的用功,得初禪、二禪、三禪、四禪,就認為是得四果,得阿羅漢果,這樣的情形名為增上慢。不是阿羅漢認為是阿羅漢,等到壽命終了的時候,若是阿羅漢的色受想行識前一剎那滅,後一剎那就不生。可是他死的時候,前一剎那的五蘊壞,後一剎那的五蘊又生,又有中陰身出現。他又看見下一個生命開始的相貌。他心裏面就這樣想:世間決定沒有真實的阿羅漢,若有真阿羅漢我就是,怎麼我現在又有色受想行識呢?這個可見沒有真阿羅漢。如是廣說,在《大毗婆沙論》有說。
mātaraṃ vā punaḥ paśyati duhitṛ-bhāvāya upapadyamānaṃ / duhitaraṃ vā punar mātṛ-bhāvāya / pitaraṃ putra-bhāvāya / putram eva vā punaḥ pitṛ- bhāvāya / tasya mātā-pitra-niyamaṃ dṛṣṭvā bhavati nāsti māta / nāsti pitā / ekatyasya vā pudgalasya upapattiṃ samanveṣamāṇo na paśyati / sa ca pudgalo asaṃjñikeṣu vā upapanno bhavaty ārūpyeṣu vā / parinirvṛtto vā / tasya evaṃ bhavati / nāsti sattva upapādukas tad-āyatanam aprajānataḥ arhattva abhimāniko vā punaḥ svayam ātmanaḥ upapattiṃ paśyati cyavamānaḥ / tasya evaṃ bhavati / na santi loke arhanta iti vistareṇa /

問:復何因緣,或有起如是見、立如是論,無有一切諸法體相?答:以於如來所說甚深經中,相似甚深離言說法,不能如實正覺了故。又,於安立法相,不如正理而思惟故,起於空見。彼作是念:決定無有諸法體相。
[]問:又有什麼理由,或者有人起如是見,立如是論,什麼見?什麼論呢?沒有眼耳鼻舌身意,色聲香味觸法,眼識耳識乃至意識,一切法體相都是畢竟空,都是沒有。什麼原因他有這種看法呢?一切法都是因緣生,因緣生無自性,所以是畢竟空。在無自性這一方面來看,一切法是畢竟空,可是諸法還是因緣有。但是,若是搞錯的話,就不承認一切法是如幻有,而是根本沒有,叫做惡取空。
1)答:因為那個學者,對佛陀所宣說的甚深的修多羅中,相似的甚深離言說法。什麼是甚深離言說法?是一切聖人,是佛陀無分別智所證悟的第一義諦,甚深第一義諦是離言說相,是證法。什麼是相似的甚深離言說法呢?就是佛依據他覺悟的離言說法,安立種種名言宣說出來,這一部份的佛法,叫做相似甚深離言說法,就是佛陀所宣說的語言文字的佛法,這是教法。對這樣的甚深第一義諦的教法,不能夠真實,不能正確沒有錯誤的覺了明白。所以,就認為無有一切諸法體相。什麼是甚深?就是法性甚深,另一個是緣起甚深。而這裏說的是法性、真如是甚深的第一義諦,當然一切法是畢竟空。但是站在唯識的立場來說,遍計執是畢竟空,依他起還是有,若說連依他起都空,唯識的學者稱為惡取空。這裏就是呵斥不承認有如幻有的人說,不能如實覺了故,所以就有一切諸法體相都是空。
2)又於安立法相,用語言文字表示一切法的相狀、體性,就是相似甚深的離言說法,就是圓成實相、依他起相、遍計所執相,安立這個法相。不能夠契合佛所覺悟的正理而分別思惟,所以變成惡取空。那個學者內心想,一切法的體相決定是沒有。
kena kāraṇena evaṃ-dṛṣṭir bhavaty evaṃ-vādī nāsti sarvaṃ sarva-lakṣaṇena iti / ye te tathāgata-bhāṣitāḥ sūtra antā gambhīrā gambhīra ābhāsā nirabhilapya-dharmatām ārabhya / na anyathā-bhūtam aprajānataḥ / ayoniśaś ca dharmalakṣaṇaṃ vyavasthāpa- yato na asti-dṛṣṭir utpadyate / yena asya evaṃ bhavati nāsti sarvaṃ sarva-lakṣaṇena iti //

今應問彼:汝何所欲?為有生所受業及後所受業?為一切皆是生所受耶?若俱有者,汝先所說,無有施與、無有愛養、無有祠祀、無有妙行、無有惡行、無有妙行惡行業果異熟、無此世間、無彼世間,不應道理。若言無有後所受者,諸有造作淨與不淨種種行業;彼命終已,於彼生時,頓受一切淨與不淨業果異熟,不應道理。
[]現在應該責問,汝何所欲?造罪業,或者是福業,要第二生才能得果報。有的業力,要第三生以後才能得果報。有沒有這種事?是有生受、後受的差別吧?還是一切皆是第二生受果報,沒有第三生受果報,是這樣?
1)假設認為這二種得果報的情況都是有,你以前主張,無有施與,做很多的功德,都沒有得果報。無有愛養,對我親愛的人,我恭敬的人,供養他們也沒有功德。無有祠祀,我過去的先人、親愛的人,常常的追悼他們,也沒有功德。無有妙行,無有惡行,沒有善行沒有善報,惡行也沒有惡報。妙行所感得的異熟果,惡行所得的異熟果也沒有。這個人從這個世界到那個世界。從人的世界到天的世界,從天的世界到人的世界,乃至從天的世界到地獄的世界,從地獄的世界到天的世界,這些事都沒有,就不合道理。不能說第二生沒得果報,表示那個功德白做,有可能是第三生受果報。
2)若是說,沒有第三生得果報這件事,很多人造清淨的善業,和不清淨的罪業,善業也是種種行業,罪業也是種種行業,造很多的善業、不善業。他現在的生命結束,於第二個生命現起的時候,完全一下子領受淨不淨業的果報,這是不可能的事情。所以你不承認有施與,沒有愛養,沒有祠祀是不對。
sa idaṃ syād vacanīyaḥ / kaccid icchasi asty upapadya vedanīyaṃ karma [apara- paryāya-vedanīyaṃ /] āhosvit sarvam eva upapadya vedanīyaṃ / saced asti / tena na asti dattaṃ nāsti iṣtīṣṭaṃ / nāsti hutaṃ / nāsti sucaritaṃ / nāsti duścaritaṃ / na asti sucarita-duś-carita-karmaṇāṃ phala-vipākaḥ / na asty ayaṃ lokaḥ / na para-loka iti yujyate / sacen na asty apara-paryāya-vedanīyaṃ / tena yo apy anyaḥ śubha aśubha- karma abhisaṃskāraḥ sa sakṛd upapadya śubha aśubhakarmaṇāṃ vipākaṃ pratisaṃ- vedayata iti na yujyate /

又,汝何所欲?凡從彼胎藏及從彼種子而生者,彼等於此為是父母?為非父母耶?若言是父母者,汝言無父、無母,不應道理。若言彼非父母者,從彼胎藏及彼種子所生,而言非父、非母,不應道理。若時為父母,是時非男女;若時為男女,是時非父母。無不定過。
[]又汝何所欲?凡從彼母親的胎藏及從父親的種子而生的人,那個有胎藏的人、有種子的人,是他的父親、母親呢?不是他父親、母親嗎?1)若言是父母者,汝言無父無母,不應道理。2)若言彼非父母者,從母親的胎藏生出來,她就是你的母親,你父親的種子,他就是你的父親。不承認是父親是母親,這是不合道理。3)若這個時候他是你的父親,她是你的母親。這個時候就不是你的兒,也不是你的女。若說是第二生為你兒、女,那個時候不是父親也不是母親,沒有不決定的過失。
kaccidicchasi yā yaṃ janayati mātā vā sā tasya na vā iti/ yo yasya bījāt saṃbhavati pitā vā sa [tasya] na vā iti / sacen mātā vā pitā vā / na asti mātā / nāsti pitā iti na yujyate / sacen na mātā na pitā tena janayati / tad-bījāc ca sambhavati / sa ca mātā pitā iti na yujyate // yadā mātā pitā bhavati / tadā [na] duhitā na putraḥ / yadā duhitā putro bhavati / tadā na mātā na pitā /

又,汝何所欲?為有彼處受生眾生天眼不見?為無有耶?若言有者,汝言無有化生眾生,不應道理。若言無者,是則撥無離想欲者、離色欲者、離三界欲者,不應道理。
[]又汝何所欲?我問你:有沒有在那個地方得生命的人,天眼看不見那個人在那裏受生,有這種人?沒有這種人?1)若是有這樣的眾生,受生但是你看不見,你執著沒有化生的眾生,那不對。2)如果說沒有,天眼通看不見,就是沒有,若是這麼執著的話。你就是撥斥沒有離想之欲的人,就是無想定。因為,無想定的人他不高興想,在禪定裏面厭離想,訶斥想,就能把想滅掉,而入無想定。事實上,是有無想定這個人的,你若不承認,就是不符合事實。離色欲者,無色界天的人沒有色的欲,因為,在色界第四禪裏面破斥色,成功,就生到無色界天的空無邊處定、識無邊處定、識無色定,識無色定,也是有這種人。你若不承認這件事實,是不對。離三界欲者,欲界的欲、色界的欲、無色界的欲,都能夠破除,得涅槃,就出離三界,是有這種聖人。你若不承認,就是不符事實,是不合道理。
kaccid icchasi asti tad-āyatanaṃ yatra upapadyamānaḥ sattvo na dṛśyate divyena cakṣuṣā / nāsti vā iti / saced asti / tena nāsti sattva upapāduka iti na yujyate // sacen nāsti / tena saṃjñā-vairāgyaṃ rūpa-vairāgyaṃ traidhātuka- vairāgyam apoditaṃ bhavati iti na yujyate //
又,汝何所欲?為有阿羅漢性而於彼起增上慢?為無有耶?若言有者,汝言世間必定無有真阿羅漢,不應道理。若言無者,若有發起不正思惟,顛倒自謂是阿羅漢,此乃應是真阿羅漢,亦不中理 。
[]又汝何所欲?為有阿羅漢的真實性,對於那個阿羅漢的真實性起增上慢?還是沒有阿羅漢的真實性而於彼起增上慢?1)如果說有這樣的阿羅漢,你說沒有,這是不符合事實。2)若是說世間上沒有真實的阿羅漢,但是,若有發起不正思惟,顛倒自謂是阿羅漢,就是增上慢的阿羅漢。若是有增上慢阿羅漢,就會有真實的阿羅漢,而你不承認有真實的阿羅漢,也是不合道理。
kaccid icchasi asty arhattva abhimānī na vā iti / saced asti / na santi loke arhanta iti na yujyate/sacen nāsti /tena yo api kaścid ayoniśo vṛtto viparītaṃ manyate so apy arhann iti na yujyate // sa idaṃ syād vacanīyaḥ /

又,應問彼:汝何所欲,圓成實相法、依他起相法、遍計所執相法為有?為無?若言有者,汝言無有一切諸法體相,不應道理。若言無者,應無顛倒亦無染淨,不應道理。如是若生後所受故,非不決定故,有生處故,有增上慢故,有三種相故,不應道理。是故此論非如理說。
[]又應該問那個佛法中的大乘惡取空者,汝何所欲?在唯識學者的立場,一切法是分成三類。第一類、圓成實相法,圓滿成就真實,這個成就本來有,不是虛妄,這樣的法就是真如的理性。第二類、依他起相法,就是因緣有,由種子現起的一切法,主要就是識,眼識、耳識、鼻識、舌識、身識、意識、阿賴耶識。第三類、遍計所執相法,就是虛妄的執著而有這件事,事實上是沒有。所以,依他起法,是因緣生法,執著不執著都是有,但它不真實。圓成實是實相法,是自性有,不是虛妄。遍計所執,根本沒有。這三類法,你認為是有呢?是沒有呢?1)如果說有這三種法,汝言無有一切諸法體相,自己相矛盾,這不合道理。2)若說沒有,就沒有這些顛倒錯誤的事情,也沒有染淨。染,是指依他起。淨,是圓成實。顛倒,就是指遍計執。事實上,生死凡夫是迷惑顛倒,不能說沒有。在生死的流轉就是染污。覺悟以後,得到涅槃,得到圓成實性,就是清淨,不能否認這件事。所以,若說沒有這三種法,亦不應道理。像前面說,有生受、有後受,所以,你說無施與是不對。非不決定故,無父無母,不是不決定。有生處故,還是有受生的地方。有增上慢故,是說明阿羅漢這一段。有三種相故,就是圓成實相、依他起相、遍計所執相故,所以,你執著是空見論,是不應道理。是故這空是論,是不合道理。
kaccid icchasi [asti] pariniṣpanna-lakṣaṇo dharmaḥ para-tantra-lakṣaṇaḥ parikalpita- lakṣaṇo [na asti vā] / saced asti / tena sarvaṃ sarveṇa lakṣaṇena nāsti iti na yujyate // sacen nāsti / tena nāsti viparyāso na asti saṃkleśo nāsti vyavadānam iti na yujyate // ity upapadya apara-paryāya vedanīyato api avyabhicārato api upapatty-āyatana-sad- bhāvato api abhimāna-sad-bhāvato api tri lakṣaṇato api na yujyate // tasmād eṣo api vādo ayoga-vihitaḥ //